SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः-परिशिष्ट दाक्ष्यं यथा-- स्फर्जद्वज्रसहस्रनिर्मितमिव प्रादुर्भवत्यग्रतो । रामस्प त्रिपुरान्तकृद्दिविषदां तेजोभिरिद्धं धनः । शण्डारः कलभेन यद्वदचले वत्सेन दोर्दण्डक---- स्तस्मिन्नाहित एक गजितगणं कृष्टं च भग्नं च तत् ।। (महावीरचरित्र) घृणावीवार्थजुगुप्सा । उत्तालताडकोत्पातदर्शनेऽप्यप्रकम्पितः । प्रयुक्तस्तत्प्रमाथाय स्त्रैणेन विचिकित्सति ।। (महावीरचरिते) स्पर्धा अधिकेन सह साम्याधिक्याभिलाषो यथा-- एषां पश्य पुरस्तटीमिव किल क्रीडाकिरातो हर: कोदण्डेन किरीटिना सरभसं चूडान्तरे ताडितः । इत्याकर्ण्य कषा (था) द्रुतं हिमनिधावद्रौ सुभद्रापते-- __ मन्दमन्दमकारि येन निजयोर्दोदंण्डययोर्मण्डनम शौयं यथा-- अन्त्रः स्वैरपि सयतार्थ्यचरणो मूर्छाविरामक्षणो स्वाधीनवणितांगशस्त्रसचिवो रोमोदमं वर्मयन् । भग्नानुद्वलयन्निजान्यभया नाधर्षयन्निष्ठरं धन्यो धाम जयश्रियः पृथु रणस्तम्भे पताकायते ।' उत्साहो यथामु जाम्बवतोऽभिवाद्य चरणावापृच्छय सेनापती नाश्वस्याश्रुमखान्मुहुः प्रियसखान् प्रेष्यान् समादिश्य च । आरम्भ जगृहे महेन्द्र शिखरादम्भोनिधेलंघने--- . __ रहास्ते' रघुनाथपादरजसामुच्चैः स्मर-मारुतिः ।। विलासो दृग्रतीधीरे वचः सहचरस्मित। दृक्कृतत्रिलोका वक्त्रा धीरी (रा) गतिवृषवद्गन्धे भवेत् । यथा-- दृष्टिस्तृणीकृतजगत्त्रय (सत्त्व)सारा। धीरोद्धता नमयतीव गतिर्वरित्र्याम् ।२ कौमारकेऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव । (उत्तररमचरित) मृदु शृगारि चेष्टा या सा पुनर्ललित मतम् ! १. दशरूपकटीकायां कैश्चित्पाठभेदैः सह । २. मले तु 'नमयती व गतिर्धरित्रीं' इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy