SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः १६९ श्लेषव्युत्पादनस्तबके सङगृहीतैः सदृग्व्यञ्जनान्तसदृग्व्यञ्जनादिशब्दैः प्रभाभास्वत्प्रमुखैरत्र चित्रस्तबके संगृहीतैरनुलोमप्रतिलोमशब्दैश्च सवर्णाकारचित्राणि सम्भवन्ति । सर्वेष्वाकारचित्रेषु वर्णावृत्तिस्तु सन्धिषु । लाधुच्चारे लघ्वलघुप्रयत्ने वबयोरपि ॥१८६।। संयुक्तयोः सजातीयवर्णयोर्नणयोस्तथा । स्वरवजितमनयोविसर्गाभावभावयोः ।।१८७।। डलयोश्चविरोधो न यमके श्लेषचित्रयोः । गतार्थम् । भारतीभक्तगीर्वाणगणस्तुतपदाम्बुजा जाग्रत्कुन्देन्दुमन्दारशरदभ्रसमप्रभा। भास्वदम्भोजनिलयानिर्भाग्यजनदुर्लभा भागधेयं भावभृतां तनोतु प्रतिभामयम् ।। खड्गबन्धः नभोवननदीपीननलिनाननलोचनम् । न नौमि ननयानूनं ननर्मिननतं जिनम् ।। विश्वावबोधाय विरोधबाधकाविपत्तमोजालविकर्तनोजिता ।। विधुदयद्धामविशुद्धकीर्तिभा विभान्ति सन्त: सविवेकवैभवाः ।। वाचं स्मृत्वा यतीन्द्रेण काव्यकल्पलता कृता । तारश्रीरमरेणेयं भावनीया सतां गणैः ॥ परिरधिश्लोकः । एवंविधश्लोकर्बहुचित्रसिद्धिः । शृरेत्यादिपूर्वोक्तगोमूत्रिकासदृशैः श्लोकैर्गोमूत्रिकाद्वयम् ।। एवं बहुचित्रोत्पत्तिश्च । एवं मुरजधनुर्बन्धादयः । क्रमाच्चतुर्विधं च्युतम् । यथा--मात्राहीनीकृतेषु वर्णेषु येषां शब्दानामर्थो मिलति तैः शब्दांत्राच्युतं स्यात् । यथा दशान्तरावृतान्भावान्कालातीतानपि स्फुटम् । केवलज्ञानतो योगी प्रत्यक्षानिव वीक्षत्ते ।। देशकालकेवलैः । शब्दा यथा--वाल चार वार पार कोमल केकि अलीक क्रूर भार मार हार कार तार दार पार धार स्फार सार ताल नाल हाल हेलि कृपाण उन्माद तडाक काच प्रवाल प्रहार भारत जाया प्रभृतयः । येषु शब्देस्वर्धमात्राहीनीकृतेष्वप्यों तैरर्धमात्राच्यतं भवति । यथा मध्ये सूरिसमं भूरि स्वीकृतानङगसङगमाः । न लभन्ते नराः शोभा भानीव रविभानुषु ।। सङगमा इत्यत्र डकारो व्यञ्जनं च्युतं, व्यञ्जनं चार्धमात्रम् । ताडकाश्रितशङगारा सारगानचलेक्षणा। आलोकितापि लोकस्य मनो हरति कामिनी ।। अत्र ताडङकसारङगेति। शब्दा यथा-स्यन्द, मन्द, मान्द्य भङग सदारङग सम्मद खञ्ज रज कबन्ध वन्दन नन्दन सम्भ्रम संवर सङगर कम्बल जम्बीर चित् अञ्चल करजादयः । सानुस्वारवर्णेषु निरनुस्वारीकृतेषु अपि येषां शब्दानामर्थो मिलति तैबिन्दुच्युत्तं स्यात् । यथासाहसेनाश्रिता पद्मालयेन जलदात्यये । अर्णवस्याभिसरणे रहो मुञ्चति वाहिनी ॥ अत्र हंसरंह--इत्यत्र बिन्दुः । शब्दा यथा-वंश हंस दंश रंह : प्रभतयः । मीमांसा पिनाकि कुमार केशव कन्दर्प कलापि कप: काकोल जवन जघन चरण गाङगेय गौरव केसर चुम्बक नक्षत्र नगर खञ्जन नगरञ्जन प्रभृतयः । अथवा--- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy