SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १६८ काव्यकल्पलतावृत्तिः हयपदस्य रीत्यन्तरं यथा वृत्तौ कथितं तथैव ज्ञेयम् । यन्त्रकस्थापना यथा-- २० पी १६ ये ११ यि ४ ही १९ पि २९ दि Ec २ हा १७प १० या २१ पु २८ दी २६ दा २३ पे १२९ १८ पा ९५ ये १३ यु २२ पू गजपदमनुक्तमपि लिख्यते यथा-- कि नाना शं नाकं शन्ते नाशंकते शंकते शं ते तेजः।। सेना नाना धीना वा वीरा नाधीवारा धीरा राजन् । व्याख्या--वेत्यव्ययं पादपूरणे, धीराः पण्डिताः, नानाविधा अर्थान्तरा, अधीना आयत्ता, येषामेवंविधा वर्तन्ते। हे राजन्, हे शं, तेन हे सुखलक्ष्मीश, यद्ग्रहणेन तद्ग्रहणात ते धीराः । ते तव तेज: प्रतापं शं सुखकारि [री?] कि न आशङकन्ते ? अपि तु आशङकन्ते ते । कथम्भूता: ? धीनां वारास्समूहा धीवारा, न विद्यन्ते धीवारा येषां ते अधीवारा, एवंविधा न अज्ञानसमहवन्तो न भवन्तीत्यर्थः । पुनः कथम्भूता: ? धीराः धियं बुद्धि राति ददतीति बुद्धिदायका इत्यर्थः । तेजः किंविशिष्टं ? अनाशं नित्यं । पुनः कथम्भूतं ? नाक न दुःखकारि इति । गजपदचित्रस्थापना यथा-- ना ३० ली २० ली ३ ना २४ ना ११ ली२६ ली ९ १५ ना ना १९ २ ना २९ ना १० ली२७ ली ४ ली २३ ली १६ १३ ना ३१ ४२ ली ८ ना १७ ली १४ ले २१ ना६ ना १२ ली २५ २८ ना २२ ली १८ ली १५ ली ३२ ना ७ ना २८ २६ ९ ना २३ धी २५ ना २९ शं १० धी १४ रा २६ शं ३० ते ना १३ १२ ११ वा १५ रा २७ कं ३१ ते ३ ना ७ धी १९ ना २३ शं ६ वा १८ ना २२ कं ४ धा ८ रा २० शं २४ ते ४३ ११ रा १६ जन २८ त ३२ नः १२ कि २१ ना आकार: खड्ग कृतिस्त चित्रम् यथा-- का.क. श्लेषार्थोपसङ गृहीतैरन्त्यादिसदृशाक्षरैः । प्रतिलोमानुलोमस्थैः शब्दश्चित्रसमुद्भवः ।।१८५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy