________________
काव्यकल्पलतावृत्तिः
का.क.
यदुक्तम्--
आजीवो जीवनं वार्ता जीविका वृत्तिवेतने। इति । दण्डनीतिः यथौचित्येनापराधिनां दण्डदानम् ।
अमोधवचनः कल्पः पालिताशेषदर्शनः । पात्रौचित्येन सर्वत्र नियोजितपदक्रमः ।।५४।। आन्वीक्षिकीत्रयी वादिण्डनीतिकृतश्रमः ।। क्रमागतो वणिक्पुत्रो भवेद्राज्यविवृद्धये ॥५५।। कुलकम् । पुरोहिते स्मुतिर्वेदाः निमित्तापत्प्रतिक्रियाः । दण्डनीतिज्ञता शुद्धधर्मशीलकुलक्रमाः ।।५६।। देव्यां विज्ञानचातुर्यत्रपाशीलव्रतादयः । रूपलावण्यसौभाग्य प्रेमशङ गारमन्मथा: वेणीधम्मिलसीमन्तभालश्रवणनासिकाः । कपोलाधरनेत्रभ्र कटाक्षदशनोक्तयः ॥५८।। कण्ठबाहुकरोरोजनाभ्यो मध्यं वलित्रयम् । रोमालिश्रोणिजङ घोरूपातिक्रमनखाः क्रमात् ॥५९।। कुमारे शस्त्र शास्त्रश्री: कलाबलगुणोच्छ्याः ।
बाह याली खुरली राजभक्तिः सुभगतादयः ।।६।। म.टी. पुरोहिते इति-मन्वाद्यष्टादश स्मृतयः । निमिनेति-दुनिमित्तानां आपदां देवीना मानुषीणां च प्रतीकारः । मानवा मौलितो वा इत्यनु क्रमं दर्शयन्नाह--
वेणीति-धम्मिल्लः अंबोडकः, उक्तयो वाण्यः, कमारे इति वाह्याली, अश्वकेलिर्खरलीश्रमः, सेनापताविति मन्त्रिपुरोहितसैन्यावपि, राजवर्णनोक्ता गणा औचित्यतो वा इति । देशे इति-खन्यो वनादीनां द्रव्याणि नाणकानि, पण्यानि ऋयाणकानि, धान्यानि यवादीन्यनेकप्रकाराणि, आकरा लवणादीनामत्पत्तिस्थानानि, दुर्गाणि जलगिरिवनदुर्गाणि ।।
नदीमातृकतेति-देशो नद्यम्मबुजीवनः स्याम्नदीमातक इतिवचनात नद्यम्ब जीवनत्वमिति । ग्रामे इति---ग्रामेथी, ग्रामीणस्त्री । पुरेहति--सतीत्वरी पंश्चली स्त्री। का.क.
सेनापत्ती महोत्साहः स्वामिभक्तिः सुधीरधीः । अभ्यासो वाहने शास्त्रे शस्त्रे च विजयो रणे ।।६१।। देशे । बहुखनिद्रव्यपण्यधान्या करोद्भवाः । दुर्गग्रामजनाधिक्यनदीमातृकतादयः ।।६२।। ग्रामे धान्यलतावृक्षासरसीपशुपुष्टयः । क्षेत्राऽरघट्ट केदार ग्रामेयीमुग्धविभ्रमाः ॥६३।। पुरेऽट्टपरिखः वप्रप्रत्तोलीतोरणालयाः । प्रासादाध्वप्रपाऽऽरामवापी, वेश्या सतीत्वरी ।।६४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org