SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः पंक्ति सेना सेनामुखं गुल्म वाहिनी पतनी १. २. ३. ४. ५. ६. ७. 6. रथ १ रथ ३ तुरंग २७ रथ २७ रथ ८१ पृतना गज २४३ गज ७२९ रथ ७२९ गज २१८७ रथ २१८७ ९. गज २१८९० रथ २१८७० ● यदुक्तम्ाह्मण १. क्षत्रिय २. वैश्य ३ शूद्र ४. मालिक ५. ताम्बुलिक ५. कुम्भकार ७. कंसारक ८. सुवर्णकार ९. रूपाणि श्रेणिनामानि इति । पशिदायुधानि चापबाण १. नाराच २. क्षुरप्रभृतीनि परिमलाद् ज्ञेयानि । गुणौधा इति अलङ्काराभ्यासस्तबके गुणसंकलनाकाव्यम् । चम अनीकिनी अक्षौहिणी हस्ती गज ३ गज ९ गज २७ गज ८१ न्यायस्थैर्यविवेक कीर्तिविनयप्रज्ञाप्रतिष्ठादया दामप्ततिकला: परिमलाद् ज्ञेयाः । रूपवर्णनमिति- Jain Education International तुरंग ३ तुरंग ९ रथ ९ तुरंग ८१ तुरंग २४३ तुरंग ७२९ त्रिषु विपुलो गंभीरस्त्रिष्वेव षडुन्नतश्चतुर्ह स्वः । रक्तान्यश्यन्त तुरंग २१८७ तुरंग ६५६१ तुरंग ६५६१० ऊरूजठरकं वक्षो सन्ध्याऽहंकृतिशौर्य साहसमहो धीरत्वशक्तिश्रियो विद्यादानशरण्यवाक्शमकला सत्यौचितीभक्तयः । ललाटं १ वदनं २ वक्षस्त्रितयं विपुलं वरम् । पदाति ५ पदाति १५ पदाति ४५ पदाति १३५ पदाति ४०५ पदाति १२१५ ज्ञालावण्यसुदुक्गभीरगुरुतासौभाग्य सौख्योद्यमाः ॥ १ ॥ नासा ग्रीवा नखाः कक्षादन्मुखान्युन्नतानि षट् । पदाति ३६४५ पदाति १९०३५ पदाति १०९३५० सप्तसु रक्तो राजा पञ्चसु सूक्ष्मश्च दीर्घश्च ॥ १ ॥ गम्भीरं त्रितयं नाभिः स्वरः सत्त्वं प्रशस्यते ||२|| कण्ठो जंघायुगं पृष्टं लिङ्गं ह्रस्वचतुष्टयम् ||३|| पाण्यंहि जिह्वातालुनखाधराः । सप्त पञ्च सूक्ष्माणि त्वग् नखकेशाङ्गलीरदाः ||४|| पञ्च दीर्घाणि रतनद्ग् मध्यदोर्नासिका हन् । त्रयस्त्रिशत्तमं त्वेषु सत्त्वं द्वात्रिंशतोऽधिकम् ॥५॥ बाहु पृष्ठं शिरस्तथा । अष्टाङ्गानि पुनः शेषाण्यपाङ्गानि विदुर्बुधाः ||६|| For Private & Personal Use Only ४३ महामात्येति-अत्रापि नयादयो राजवद् ज्ञेयाः । स्थूललक्षो बहुप्रदे इतिवचनात् दाता प्रोच्यते । भिया धर्मार्थकामैश्च परीक्षाया न सोपधा इतिवचनात् सर्वोपधासु सर्वपरीक्षासु धर्मार्थकामलक्षणासु । अमोधवचनः सफलवचनः, नीरोगदक्षयोः कल्पः । आन्वीक्षिकी तर्कविद्या त्रयी च चाणक्य भरतवात्स्यायनशास्त्रत्रयी। वार्ता कृषिः पाशुपाल्यं वणिज्या च । वृत्तिपर्यायो वार्ता । www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy