SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः कारणभावसम्बन्धेनैतानि चतुर्दश विद्यास्थानानि । केचन गन्ध १. वायु २. धनुर्वेद ३. रर्थशास्त्र ४. समन्वितैरष्टादश विद्यास्थानानि कथयन्तीति । यदुक्तं परिमले -- ४२ नय इति-नीतिशास्त्रोक्तो राजव्यवहारो नयः । यदुक्तम् — का.क. ऋग्वेदादायुर्वेदोऽभूद्धनुर्वेदो यजुर्भवः गान्धर्व सामवेदोत्थमर्थशास्त्रमथर्वतः ॥ १ ॥ इति अष्टौ कर्माणि राज्ञः । तथा-सन्धिविग्रहयानासनद्वैधीभावसंश्रया षड्गुणाश्चेत्यादि स्वयमभ्युह यम् । शक्तिरिति- म. टी. कृपिर्वणिक् पथो दुर्गं सेतुः कुञ्जरबन्धनम् । खन्याकरकरादानं शून्यानां च निवेशनम् ||१|| मन्त्रशक्तिर्ज्ञानबलं कोशदण्डबलं पुनः । प्रभुशक्तिवक्रम जश्चोत्साहशक्तिरीश्वरे ॥ १ ॥ Jain Education International शक्ति: शस्त मलोभत्वं जनरागो विवेकिता ||५०|| मन्त्री भक्तो महोत्साहः कृतज्ञो धार्मिकः शुचिः । अकर्कशः कुलीनश्च स्मृतिज्ञः सत्यभाषकः ।। ५१ ।। विनीतः स्थूललक्षश्चाऽव्यसनो ( वदान्यः ) वृद्धसेवकः । अक्षुद्रः सत्त्वसम्पन्नः प्राज्ञः शूरोऽचिरक्रियः ।। ५२ ।। राज्ञा परीक्षितः सर्वोपधासु निजदेशजः । राजार्थस्वार्थ लोकार्थकारको निस्पृहः शमी || ५३ ॥ दण्डो गजरथाश्वपत्तिलक्षणं चतुरङ्गसैन्यं । बलमिति पड्विधं बलम् । एतद्धि राज्ञो मौलाः क्रमागताः । भूतकानि योगिनस्तु भृत्याः सामान्यसेवकाः ॥ १ ॥ श्रेणयो जयनैशाले, शाधा मित्राणि बन्धयः भिल्लाद्या आटविकास्तु जिगीषोविजयप्रदाः || २ || एकेनैकरथाः अश्वापत्तिः पञ्चपदातिका | सेना सेनामुखं गुल्मो वाहिनी पृतना चमूः ।।३।। अनीकिनी च पत्तेः स्यादिभाद्यैस्त्रिगुणैः क्रमात् । अनीकिनीभिर्दशभिः पुनरक्षौहिणी मता ॥४॥ स्यात् सेनाऽक्षौहिणी नाम खगाष्टकद्विकैर्गजैः । रथैश्चैभ्यो यैस्त्रिघ्नैः पञ्चघ्नेश्च पदातिभिः ||५|| स्थापना यथा ||8 || खड्गादिशस्त्राणीति- शस्त्रं चतुविधमुक्तं द्विधा पाणियन्त्रमुक्तं शक्तिशरादिकं अमुक्तं शस्त्रिकादि स्याद्यष्ट्याद्यं तु द्वयात्मकम् ॥१॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy