________________
काव्यकल्पलतावृत्तिः
अह्रादिर्यथा-
विशेषणोपायमाइ --
यथा-
वो मम हृीरभू च्छशिग्रहेऽपि द्रुतं न धृता ततः । बहुलभ्रामरमेचकतामसं मम प्रिये क्व समेष्यति तत्पुनः ॥ तीव्रप्रयत्नोच्चारेण ह्रादावपि लघुगुरु:
1
बर्हभारेषु केशान्वा सुप्तमीन इव ह्रदः ।।१९।।
म. टी.
आदौ स्युर्गुरवो यावत् पादः सर्वलघुर्भवेत् । प्रस्तारः कथितो वर्णच्छन्दसामिति कोविदैः ॥ १५ ॥ आद्याद्गुरोरधो ह्रस्वमग्य तूपरिवल्लिखेत् । आदौ लघु गुरुं तूने मात्राजातिषु सम्भवेत् ॥ १६ ॥ एकमात्र ऋजुर्हस्वो लघुज्ञेयो गुरुः पुनः । वक्रो दीर्घो विसर्गान्तिः सानुस्वारो द्विमात्रकः ||१७|| अह्रादिसंयुते वर्णे व्यञ्जने चाग्रगे लगुरु: । पादान्ते वा लघोर्गत्वं वंशस्थादिषु नो पुनः ।। १८ ।।
विशिष्टोऽर्थो वर्णाकाराधाराधेयक्रियादिभिः ।
वर्ण्य पदार्थो वर्णेन, आकारेण, आधारेण, आधेयेन, क्रियया; आदिशब्दात् परिवारादिभिः सविशेषणः क्रियते ।
पूर्णिमेन्दुः सितच्छाय: सद्वृत्तोऽम्बरभूषणम् ।
पुनर्विशेषणोपायमाइ --
तथा तुल्यश्रिया चारुर्बन्धुश्चौरो रिपुः सुहृत् ||२०||
तथा वर्ण्योsर्थो वर्णादिभिस्तुल्यानां शोभया चारबन्धुर्वा चौरो वा शत्रुर्वा मित्रं वा भणनीयः । यथा-
भवधशोभरो भाति स्मेरकुन्देन्दुसुन्दरः । हरतारकमन्दारकैलासोदरसोदरः ।।
कलाकलापकलितो नयनानन्दनो बभौ ||
कर्पूरपूररुक् चौरः शरदभ्रप्रभारिपुः ।
Jain Education International
ऐरावत तुषाराद्विशेषमित्र क्षमापते ।।
गुणात् श्रिया युतभ्राजि रोचिष्णुद्योतितादयः ।
स्थापनाप्रकारश्लोकश्चायम्-
आद्याद् गुरोरधो ह्रस्वमग्य' तूपरिवल्लिखेत् ।
७
आदौ गुरु लघु तूने मात्राजातिषु सम्भवात् ॥ १।। ( सू. १-१६ )
व्याख्या । आद्यात् प्रथमपंक्तिगत प्राथमिकगुरोर्वक्ररेखारूपादधो द्वितीयादिपंक्तिषु ह्रस्वं ऋजुरेखारूपं लिखेत् ।
For Private & Personal Use Only
www.jainelibrary.org