SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः अह्रादिर्यथा- विशेषणोपायमाइ -- यथा- वो मम हृीरभू च्छशिग्रहेऽपि द्रुतं न धृता ततः । बहुलभ्रामरमेचकतामसं मम प्रिये क्व समेष्यति तत्पुनः ॥ तीव्रप्रयत्नोच्चारेण ह्रादावपि लघुगुरु: 1 बर्हभारेषु केशान्वा सुप्तमीन इव ह्रदः ।।१९।। म. टी. आदौ स्युर्गुरवो यावत् पादः सर्वलघुर्भवेत् । प्रस्तारः कथितो वर्णच्छन्दसामिति कोविदैः ॥ १५ ॥ आद्याद्गुरोरधो ह्रस्वमग्य तूपरिवल्लिखेत् । आदौ लघु गुरुं तूने मात्राजातिषु सम्भवेत् ॥ १६ ॥ एकमात्र ऋजुर्हस्वो लघुज्ञेयो गुरुः पुनः । वक्रो दीर्घो विसर्गान्तिः सानुस्वारो द्विमात्रकः ||१७|| अह्रादिसंयुते वर्णे व्यञ्जने चाग्रगे लगुरु: । पादान्ते वा लघोर्गत्वं वंशस्थादिषु नो पुनः ।। १८ ।। विशिष्टोऽर्थो वर्णाकाराधाराधेयक्रियादिभिः । वर्ण्य पदार्थो वर्णेन, आकारेण, आधारेण, आधेयेन, क्रियया; आदिशब्दात् परिवारादिभिः सविशेषणः क्रियते । पूर्णिमेन्दुः सितच्छाय: सद्वृत्तोऽम्बरभूषणम् । पुनर्विशेषणोपायमाइ -- तथा तुल्यश्रिया चारुर्बन्धुश्चौरो रिपुः सुहृत् ||२०|| तथा वर्ण्योsर्थो वर्णादिभिस्तुल्यानां शोभया चारबन्धुर्वा चौरो वा शत्रुर्वा मित्रं वा भणनीयः । यथा- भवधशोभरो भाति स्मेरकुन्देन्दुसुन्दरः । हरतारकमन्दारकैलासोदरसोदरः ।। कलाकलापकलितो नयनानन्दनो बभौ || कर्पूरपूररुक् चौरः शरदभ्रप्रभारिपुः । Jain Education International ऐरावत तुषाराद्विशेषमित्र क्षमापते ।। गुणात् श्रिया युतभ्राजि रोचिष्णुद्योतितादयः । स्थापनाप्रकारश्लोकश्चायम्- आद्याद् गुरोरधो ह्रस्वमग्य' तूपरिवल्लिखेत् । ७ आदौ गुरु लघु तूने मात्राजातिषु सम्भवात् ॥ १।। ( सू. १-१६ ) व्याख्या । आद्यात् प्रथमपंक्तिगत प्राथमिकगुरोर्वक्ररेखारूपादधो द्वितीयादिपंक्तिषु ह्रस्वं ऋजुरेखारूपं लिखेत् । For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy