SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः पूर्व सर्वगुरुः पादो लए ___अग्य तूपरिवद्भूयो लघुराद्यगुरोरधः ।।१।। (का. १-१४) आदौ स्युर्गुरवो यावत्पादः सर्वलघुर्भवेत् । ___ प्रस्तारः कथितो वर्णच्छन्दसामिति कोविदः ॥२॥ (का. १-१५) अस्य व्याख्या । सर्वे गुरवो यस्मिन्नसौ सर्वगुरुः, पादः पूर्व स्थाप्यते, तदनु आद्यगुरोरधः लघुः स्थाप्यते, अग्रेतन: पाद उपरितनवत् स्थाप्यते । ऊने गुरुं दद्यादित्यध्याहार्यम् । एवं भूयो भूयः क्रियते यावदादौ गुरवः, प्रान्ते सर्वे लघवश्च स्युरिति स्थापना । यथा--- no . - - - - 555 155 SIS ISS । 5।। । - नाम्नेति-नाम्ना अभिधानेन, दतचपथा द्वित्रिचतुष्पञ्चषट्कलायुक्ताः पञ्चमात्रागणाः प्रत्येकं द्वित्रिपञ्चाष्टत्रयोदशभेदभाजश्च स्युःतथाहि-द्विकलोदनामा द्विभेदो यथा श्री १, रिह २ । त्रिकलः तनामा त्रिभेदो यथा-जिनो १ भाति २ जयति ३ । चतुष्कल: च नामा । पञ्चभेदो यथा-वीरान् १ वसुधा २ प्रशस्ति ३ भूधव ४ घतनस ५ पञ्चकलः ५ नाम । अष्टभेदो यथा--प्रकामं १ क्ष्मापते २ विजयसे ३ युद्धेषु ४ विपुलेषु ५ कुलोत्तम ६ सारतम ७ सकलकल ८ षट्कल: ९नामा । त्रयोदशभेदो यथा-त्वद्वांछा १ विधुवक्त्रा २ सुलोचना ३ प्रोच्चकुचा ४ घनजघना ५ अप्सराकार ६ सौर्यसार ७ नयसमद्र ८ धैर्याश्रय ९ दृढविक्रम १० कलासदन ११ संकलयति १२ विनयनिलय १३ इति । स्थापना यथा-- दगण २ SSS मात्रा |155 1515 । ३ SIS मात्रा ॥।॥5 s 155। TIS ISI 5॥ ५ s15 ||SI 5।। 155 SIS 15 ८ ||5|| ।5।। || 15।। SIM 5।।।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy