SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः ये १ ना २ ३. धी ४ वा દ ११ ७ रा जन १६ ८ १५ १४ १२ Jain Education International ना १८ १९ २१ २५ २८ २४ २३ ३१ १० ३० पूर्वार्द्धपादाक्षराङ का उत्तरार्द्धपादाक्षराङ का अनुलोमपक्षे दिवं दिवा दिवे नाकं । प्रतिलोमपक्षे बन्दिवादिवेदिकं ना इत्यादिकाः शब्दा ज्ञेयाः । लाघृच्चारे इति कारोऽपि द्विधा सानुनासिको निरनुनासिकश्च । संयुक्तयोरिति क्षक्ष्ययोरित्यादिवत् । यदुक्तम् — बवयोः शसयोरपि । भावाभावो विसर्गाणां क्षक्ष्ययोर्डलयोरैक्यं प्राचि ॥१॥ शं २६ २० २३ २९ इति स्वरवर्जितमनयोरिति मकारनकारयोर्न विरोधः । खङ्गबन्धचित्रं यथा-भारती भक्तगीर्वाणगणस्तुतपदाम्बुजा । जाग्रत्कुन्देन्दुमन्यारशरदभ्रसमप्रभा ||१|| भास्वदम्भोजनिलया निर्भाग्यजनदुर्लभा । भागधेयं भावभृतां तनोतु प्रतिभामयम् ||२|| युग्मम् । कं - २२ २७ विश्वावबोधाय विरोधबाधका विपत्तमो जालविकर्तनोजिताः । विदयाम विशुद्धकीर्तिभा विभान्ति सन्तः सविवेकवैभवाः || १॥ व्याख्या। भारती सरस्वती भावभृतां पुरुषाणां प्रतिभामयं बुद्धिमयं भागधेयं भाग्यं तनोतु । कथम्भूता ? भक्ताश्च ते गीर्वाणाश्च, तेषां गणस्तेन स्तुतं पदाम्बुजं यस्याः सा तथा । पुनः कथम्भूता ? जाग्रत् उत्फुल्लं, कुन्दं पुष्पं, इन्दुश्चन्द्रः मन्दारः कल्पवृक्षः, शरदभ्रं शरत्कालीनाकाशं, एतेषां समा प्रभा कान्तिर्यस्याः सा तथा । पुनः कथम्भूता ? भास्वच्च तदम्भोजं च भास्वदम्भोजं, तदेव निलयो गृहं यस्याः सा तथा । पुनः कथम्भूता ? निर्भाग्यजनानां दुर्लभा इति । स्थापना यथा - अथाष्टारचक्रबन्धचित्रं यथा- ग ३२ गणेशोङ्गगलच्चंगगङ्गा सङ्गगलोरगः । गरभुग्गगनाभोगगतिस्तु ङ्गगणानुगः ॥ १ ॥ For Private & Personal Use Only १७१ व्या० सन्तो विभान्ति । कथम्भूताः ? विरोधस्यावबोधो ज्ञानं तस्य बाधका विरोधबाधकाः । कस्मै ? विश्वस्यावबोधो ज्ञानं तस्मै । पुनः कथम्भूता ? विपदेव तमो जालं विपत्तमोजालं, तस्य विकर्तनं तस्मिन्नुर्जितं बलं येषां ते । तथा । विधोश्चन्द्रस्योदयद्वामतद्वद् विशुद्धा कीतिर्भा; येषां ते तथा । पुनः कथम्भूताः ? विवेक एव वैभवो विवेकवैभव:; सह विवेकवैभवेन वर्तन्ते ये ते सविवेकवैभवा इति । तत्परिधिश्लोको यथा- वाचं स्मृत्वा यतीन्द्रेण काव्यकल्पलता कृता । तारश्रीरमरेणेयं भावनीया सतां गणैः ॥ २ ॥ अस्यार्थो निगदसिद्धः । स्थापना यथा ॥ छ ॥ कमलबन्धचित्रं यथा- नभोवन नदीपीननलिनाननलोचनम् । न नौमि न नया नृनं नभि जननतं जिनम् ॥ १ ॥ व्याख्या | नमिमेकविंशजिनं न ननौ मिद्धौ । ननौ प्रकृतमर्थं सूचयत इति वचनान्नीमीत्यर्थः । कथम्भूतं ? नभो-वन नदीगङ्गा तस्यां यानि पीननलिनानि तद्वदाननलोचने यस्य स तथा । पुनः कथम्भूतं ? नया न नूनं नयैर्नंगमादिभिरनूनं पूर्णमित्यर्थः । स्थापना यथा -- द्वितीयं तच्चित्रं यथा -- www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy