________________
काव्यकल्पलतावृत्तिः
नौस्तर्याम् । अ। अन्नं
का कामहादौ । को ब्रह्मादौ । कं शीर्षादौ । काका काकजङघादौ । अङको भूषणादौ । एकः सङख्यादौ । कङको यमादौ । काको द्विकादौ । कोकश्चक्रादौ । ककुद् राजचिह्नादौ । खमिन्द्रियादौ । खोऽर्कः । आखषिकादौ । गः गन्धर्वादौ । गं गीते । गौः स्वर्गादौ । अगौ वृक्षादौ । अङगं शरीरादौ । इङ्गं इङ्गितादौ । आगो मन्त्वादौ । आगूः प्रतिज्ञायाम् । गङगा गाः अङगे । घः घण्टीशे । घा किङिकण्यादौ । अघं दुःखादौ । ओघः प्रवाहादौ । चश्चन्द्रादौ । चञ्चुत्रोट्यादौ । चञ्चः चञ्चत् । चञ्चुप्रत्ययश्चित् उश्च । चोचं वल्कलम् । जो जैत्रादौ । जूर्नभोवागादौ । अजो ब्रह्मादौ । आजिर्युद्धादौ । ओजो बलादौ । अजा: आजू । टो खे । टं पृथिव्याम् । अट्टो हट्टादौ । आटि: अट: आट: आटत् । डः शिवादौ । इडा बुधाङ्गनादौ । ईडा स्तुतौ । णो निष्फलादी । ईडा गिरिवाक्षाग्रकीलादौ । अणुव्र्ह, यादौ । एणः तस्करादौ । ता श्रीः । अन्तः प्रान्तादौ । इतिः रजन्यादौ । ऊतिः रक्षादौ । एतः आगतादौ । ततं वीणादिवाद्ये । ततो व्याप्तादौ । तातः पित्रादौ । तट् पिपासादौ । तन्तु त्वक् अपत्यं आतिः । तन्तुः जलजीवलिशेषे । अन्तर ओतः प्रोते । ऊतः स्मृते । 'तत्' शब्द: -- तौ ते, तं तो तान्, तैः; ते ताः तां ते ताः; तत् ते ओतुः । अि अतः एतिः ततिः तान्तः इति । एतौ एते, एतं एतौ एतान् एतैः एताः एतां एते एताः एतत् एतः । थः शैलादौ । अथ अथो । दं पत्न्याम् । दा दानादौ । दृग् नेत्रादौ । अन्दुनिगडादौ । दिश इन्दुः वसुदेवे । दो : आदिः । इदम् अद: अदात्, ददे ददौ । धो धनदादौ । धर्भारादौ । अन्धोऽक्षिहीनादौ । आधिर्मन: पीडादौ । अन्धस् धीः ऊधः अन्धु एधस् एध । धुर यानमुखादौ । अधः आधिधिक् । नो बन्धादौ । निर्खेतरि । नु स्तुस्याम् । भक्तादौ । इन: स्वाम्यादौ । उन्नं नः क्लिन्नादौ । ना तो आनन नुन्ननाना ननु न नो नूनं अनु ऊन: एनं एनां अनेन एनः । पः पवनादौ । पुः पुरादौ । पूः अपूपः आपं पापम् । पपी रविः अपि अप् पम्पा । उप आपत् आप । उपा निशीथे । वो वरुणादौ । विः पक्ष्यादौ । बिम्वं प्रतिबिम्बाद । अम्बा अम्बु बिम्बी । बवयोरैक्यमिति वोऽप्यत्र । वः शिवादी । अविर्मेषादौ । वाक् वचनादौ । विवार अव एव इव वावै आवाम् वः विश् अवाक् वि आविः विः । भः शुक्रादौ । भास् कान्त्यादौ । भं भा भूः भूस् भी: भं भा भो: उभा आभा अभि भुक् इभ भित् भाक् आभि: एभि: भात् अभाः । मः शिवादौ । मा लक्ष्यादौ । मासु मासादौ । मूर्बन्धने । आमोऽपक्वादौ । उमा गौर्यादौ । मुत् हर्षादौ । इमौ इमे इमं इमो इमान् इमै: अमू अमी अम् अमृन् अमूः । अमा सहार्थे । मा वारणार्थे । मां मे मम अमात् । यो मारुतादौ । यं पशौ । या यानादौ । ययुर्वाहादो । युध अयस् आयु: आय अये अयम् अयि आये, यः यौ ये, यं यो यान, यैः ययोः याये याः, यां ये याः, यया यत् ये, अयात् अयाम्, ययौ ययुः, इयाय ईयु: । रः स्मरादौ । भ्रन्तौ । रुः सूर्यादौ । रैः धनादौ । अरोऽष्टादशो जिनः । अरं चक्राङगादौ । आरो भीमादौ । आरा चर्मभेदिनी । इरो जलादी । रुरुर्दैत्यादौ । रुक् शोभादौ । अरर: अररिः द्वौ कपाटे । रिरी रीरी द्वौ आरकूटे । रुजु रोर: उरु अरु: उर उरस् रुष राज् अरि अरं अरे रे आरत् आरात् अराः अरौ रुरुः ररे आर आरुः । ल इन्द्राद्रौ । लूलवे । ली: श्लेषादौ । अलिर्भुङगादौ । आलिः श्रेण्यादौ । आलुः कन्दादौ । इला भूम्यादौ । लीला विलासादौ । लोलश्चलादौ । लोला जिह्वादौ । ईली शस्त्री, उलूल: आलुः करपत्रिका | अलं हरिताले निरर्थे च । लाला अलिन् आलम् वश्चिकपुच्छदण्डिका, लुलन ललन् एला अण्डल आलप्रत्ययौ एड आली लाली, एल: अलात् अलुः, ललौ ललुः लले । इलायोरैक्यमिति डोऽप्यत्र ज्ञेयः । शं शुभे । शा सारस्नायाम् । शीने । विधी । अंशु: किरणादौ । आशा दिगादौ । आशुव्रीह यादौ । ईश: शिवादी । शशशशी अंश: । आशी: वागादौ । शुक शिशुः । ईशा हलदण्डे । षः श्रेष्ठे । पृ गर्भविमोक्षे । उषा निशादौ । उषः सन्ध्यादौ । ईषा । सः परोक्षे । सा लक्ष्म्याम् । सत् अंस असृज् सींसं सत् असु असिः सः सा असौ आसन् आसीत् आसे । हो हस्तादौ । अहिः सर्पा । हा स्पृहादौ । अहः हाहा हू हू हृद् अहं इह है है अहो हं हो अहह ह हाहा आह आहुः । एवमन्येऽप्यूह याः ।
Jain Education International
अः कृष्णः आ स्वयम्भूरिः कामः ई श्रोरुरीश्वरः । ऊ रक्षणे ऋ ॠ ज्ञेये देवदानवमातरौ ॥ १०३ ॥
For Private & Personal Use Only
१५५
www.jainelibrary.org