SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः परिशिष्ट Jain Education International अतिथिर्भोज्यते ओदनमतिथि वा भोज्यते त्वयोदनकः । शिष्यो ग्रन्थं पाद्यत इति शिष्यो पाद्यते ग्रन्थः ॥ ४५ ॥ | गत्यर्था कर्मकाणां स्यादित्युक्तं कर्ममुख्यकम् । ग्रामं गम्यः सतै मित्रो मासमास्यते ||४६ || ata कर्मजः । मास आस्यते ||४७ || षट्कारकेत्विति प्रोक्तमन्यद्वा ग्रामो गम्यः सतैर्मेत्र तमत्रं क्रियाविशेषणस्यापि सकर्मा नपुंसकत्वमेकत्वं कर्मकत्वं कर्मधषु । युज्यते ॥ ४८ ॥ च यथा 'स्तोकं पचत्येषा ब्राह्मणी सर्वमत्ति च' । 'शीघ्रमुत्पद्यते कुम्भः सुखं जीवति गौर्गलिः' ।। ४९ ।। इत्येतत् प्राप्यं निर्वर्त्य विकार्यं प्रथमं त्रिधा । इष्टानिष्टानुभयभेदैर्नवधा जायते ää: 114011 कारकान्तरतश्चास्य प्रधानेतरभेदाभ्यां तदष्टादशधा इति कर्म प्रपञ्चोऽयं संक्षेपाद्दर्शितो क्रियते येन करणं तद्बाह्याभ्यन्तरं द्विधा । 'व्रीहीन् लुनाति दात्रेण' 'मेरुं गच्छति चेतसा ॥५२॥ प्रकर्षो न स्वकक्षया । 'दात्रः शस्त्रैः नखैर्वल्यो लूनाद्बहुधाऽपि तत्' ॥५३॥ 'रुद्राय ददाति पशु' मित्यर्थे कर्मणः करणम् । स्यात् कर्मसम्प्रदानं पशुना रुद्र यजत्येषः ।। ५४ ।। तथा समविषमयोः कर्मत्वे करणं भवेत् । 'समेन धावति प्रौढो' 'विषमेन च धावति ॥५५॥ ददामीति वचः श्रुत्वेत्येवं कुर्वतु इत्थं तदनुमन्तृस्या'द्गुरवे गां पुनः । मया ।। ५१ ।। सम्प्रदानं च यस्मै दित्सा पूजा ग्रहकास्य या । अनुमन्तृप्रेरकमपि अनिकर्त वधेति तत् ॥ ५६ ॥ मन्यते । ददाति 'वत् ।। ५७ ।। यद्देही भणित्वा च दातारं प्रेरयत्यहो । तत्प्रेरकमिति प्रोक्तं 'भिक्षां देहि द्विजाय 'वत् ।। ५८ ।। यन्नानुमन्यते नापि प्रेरयेत् किन्तु भवेत् तदनिराकर्त देते देवाय राज्ञो दण्डं घ्नतः पृष्टं दत्वे दित्सात्र नास्त्यहो । शतं भट्टस्य दत्तेऽत्र नाचऽनुग्रहकाम्यया ।। ६० ।। मूकवत् । हेमवत् ।। ५९ ।। For Private & Personal Use Only ४५ www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy