SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ११२ काव्यकल्पलतावृत्तिः भिक्षु भङ क्षु चक्षु तरक्षु । अग्रे--क्षुद्र क्षुधा क्षुर प्रक्षुप । पक्ष्म पक्ष्मल राजयक्ष्म लक्ष्मी । अग्रे--क्ष्मा । एवं व्यञ्जनक्रमोऽन्योऽपि ज्ञेयः । अथ स्वरादिशब्दक्रमः-- अनिरुद्ध अनिल अहोरात्र अपवर्ग अमृत अपनी अशोक अतिथि अगुरु अवट अजिन अनवरत । आकूल आमिष आयति आमय आखेटक आलाप आहार आवाल आकार आलोक । इन्धन इन्दु इङगुदी इन्द्रावरज । ईक्ष ईक्षण । उपराग उद्धत उदन्त उपवन उद्गार उदार उत्ताल उदर उदधि उत्पल उत्कर उत्कल उत्तम उद्भट उदित उत्कर्ष उपल उत्प्रास । ऊन ऊर ऊह । एक एकान्त । ऐरावण ऐरावत । ओतु: ओजस् । अडगज अङगविक्षेप अम्बर अङकुर अङकुश अङगुलि अम्बक अंशुक अङिघ्र अञ्जन अङगद अनन्तर अङकपाली अन्तर। म. टी. इतिश्री जिनदत्तश्लेषसिद्धिप्रताने तृतीये श्लेषव्युत्पादनं नाम प्रथमः स्तबकः ।। तथा वेलादीनामग्रे लाक्षाद्या योज्याः तत्र हेला लीला पांश (स)ला असती स्त्री, वारला हंसी, निष्कला कलारहिता, अलातमुल्मुकं उंबाडिउं इति प्रसिद्धिः । तथा कमण्डलु कण्ड अग्रे लतलताशब्दौ योज्यौ । तथा पालिमौलिप्रमुखाणामग्रे लिपिलिविप्रमुखा योज्याः । तथा पालीप्रमुखाणामग्रे लीलाद्या योज्याः । तत्र पत्रपाली शस्त्रविशेषः । तथा दशादीनामग्रे शराद्या योज्याः तत्र शकुन्त शकुन्तिश्च पक्षिवाचकौ । तथा अश्वादीनामग्रे श्रान्ताद्या योज्याः तत्र तथादशावशादीनामग्रे शारदाद्या योज्याः तथा राशिप्रमुखाणामग्रे शिवाद्या योज्याः । तथा आशी:प्रमुखाणामग्रे शीलाद्या योज्याः । तथा आशुप्रमुखाणामने शुकशुभाद्या योज्याः। तथा विषादीनामग्रे षडास्यः शब्दो योज्यः ।। तथा हासादीनामग्रे सभाद्या योज्याः । तत्र-प्रासः भल्लः, साध्वसं भयं, पायसं परमान्नं ,सारसः पक्षिविशेषः, कालाय संलोहं । सखीसखिशब्दावेकाौँ , सख्यं मैत्र्यं, सनीडसदेशौ समीपे, समद्ग: संपुटः, सभाजनमानदन्नं, सहृदयः पण्डितः, सगर्भो भ्राता, । सन्दानं पशुबन्धनं, सन्धानं सन्धिकरणं, सन्धा प्रतिज्ञा, सैकतं तटं. सौवीरं काजिकं । तथा नासादीनामग्रे सार्थाद्या योज्या: । तत्र साकल्यं सकलत्वं । सारसनं मेखला । तथा असिअग्रे सिताद्या योज्याः । तथा दासीप्रमुखाणामग्रे सीराद्या योज्याः । तथा तपस्विस्वः शब्दयोरग्रे स्वराद्या योज्याः । तथा सूस्थादीनामग्रे स्थामाद्या योज्याः । तत्र स्थपुटं विषमोन्नते स्थपतिः, गीष्यतीश्ठिकृत् बृहस्पतेर्यज्ञकर्तेत्यर्थः । स्थिरस्य भावः स्थैर्यम् । तथा मस्नुहस्तादीनामग्रे स्तोत्राद्या योज्याः । तथा शस्त्रादीनामग्रे अस्त्राद्या योज्याः । तथा अजस्त्रादीनमग्रे अश्रशब्दो योज्याः । तथा लास्यादीनामग्रे स्मराद्या योज्याः । तथा प्रांशुवसुप्रमुखाणामग्र सुताद्या योज्याः । तथा कुहादीनामग्रे हारद्या योज्याः । त्रत हयमारं करवीरः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy