SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः हवनं, पति उद्वसदग्रामस्थानं । साचि इति तिर्यक, साचिः तिरः साचि इत्यव्ययं । शाखेति-शाखाशब्दस्य कवर्गीयखान्तत्वादनप्रासाभाव: चिन्त्यः । का.क. क्षारत्यागं भाषा शाखा भावो नावो, प्रस्ताव स्थावर दाब पावन भाव राव हाव, सरस्वत्या सत्यापितनत्या हत्या पत्या मत्या रत्या, गीर्वाण गीर्वाण, कविता भविता सविता पविता रचिता पाता, नैव दैव सैव, धीर कीर क्षीर चीर जीरक तीर नीर वीर सीर हीर कोटीर कुटीर पानीर महारमण, आरब्ध लब्ध स्तब्ध, वर्ण कर्ण अर्ण वर्णक तर्णक अर्णक पर्णक, अर्णव स्वर्ण, पण्डित खण्डित दण्डित मण्डित, ऋद्ध बुद्ध रुद्ध शुद्ध प्रबुद्ध युद्ध उद्भव, मालती भारती व्रतती कृती, कवि गवि छवि पवि रवि, रिक्त सिक्त विविक्त, द्वेधा त्रेधा वेधा मेधा मेधावी, आतुर चतुर, कोत्र क्षेत्र तेत्र वेत्र नेत्र येत्र क्षेत्र क्षेत्रज क्षेत्रज्ञ, धर्म चर्म नर्म शर्म मर्म कर्म धर्म हH, दक्ष कक्ष वक्ष यक्ष पक्ष रक्ष लक्ष भक्ष, कुशलव कल गल दल पल उपल फल बहुल हल, गेय जेय देय ज्ञेय धेय नेय पेय हेय मेय विधेय, पारीण प्रवीण धुरीण, दर्प कर्पर खर्पर तर्पण दर्पण अर्पण सर्पण सर्प तर्प, विनद छद पद मद रद, गान तान स्त्यान दान मान पान खान रान लान भान, सर्व गर्व खर्व पर्व चर्वण अथर्वण, अहकार हुङकार ओङकार आकार, कोप गोप आटोप रोप, क्रोध बोध योध रोध शोध, उत्कर्ष अमर्ष अपकर्ष, काय उपाय। स्वोत्कर्षों यथा-- ज्योतिषामिव तीक्ष्णांश- स्ताराणामिण चन्द्रमाः । सैन्येशानामिव स्कन्द: कवीनामहमूत्तमः ।। प्रशंसाहेतोः सारसङग्रहो यथा वसूनां पावकश्चन्द्रस्ताराणां ज्योतिषां रविः । रुद्राणां शङकरो यक्षरक्षसां धनदोऽपि च ।। गन्धर्वाणां चित्ररथो बहस्पतिः पुरोधसाम् । महर्षीणां भृगुमुनिर्देवर्षीणां च नारदः ।। सैन्येशानां कार्तिकेयो मरीचिर्मरुतामपि । सिद्धानां कपिलो, व्यासो मुनीनां, योगिनां मरुत् ।। यादसां व णोऽनन्ततो नागानां, रूपिणां स्मरः ।। सर्पाणां वासुकिः, शुक्रः कवीनां, नपति णाम् ।। सर्वशस्त्रभृतां रामः पाण्डवानां धनञ्जयः । सर्वायधानां दम्भोलि: पक्षिणां गरुडस्तथा ।। उच्चैःश्रवास्तुरङगाणां, गजानामभ्रभुपतिः । झषाणां मकरः, सिंहो मृगाणां, कामधुग् गवाम् ।। पर्वतानां मेरुगिरिः, स्थावराणां हिमालयः । नदीनां जतनया सरसां सरिताम्पति: ।। विद्यानामध्यात्मविद्या, गायत्री छन्दसामपि । अक्षराणामकारश्च भूतानामपि चेतना ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy