SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः वेदानां सामवेदोऽपि मासानां मागशीर्षक: । यज्ञानां वसन्तः सकलर्तुनामोषधीनां यवोऽपि च । तथा- जपयज्ञश्च, श्रीवृक्षः सर्वशाखिनाम् ।। म. टी. उद्धवेति- उद्धव उत्सवः, वैधेयो मूर्खः, अखर्व: संपूर्ण इति । वसूनामिति-तेजसां चित्ररथो देवगायनः भृगुमुनिः शुक्रपिता, अनन्तः शेषनागः । अभ्रमृपतिरिति अभ्रमुदे, व्यापतिरैरावणः । स्थावराणामिति - स्थिराणां हिमाचलो हि दक्षिणदिशि गच्छतोऽगस्तेरादेशात् सुप्त एवास्थित इति स्थावरः । सरसामिति सरोवराणां । औषधीनामिति - औषध्यः, फलपाकान्ता इति वचनाद् । धान्यानामिति - खानामिन्द्रियाणामिति । स्थगनमित्याच्छादनं । प्रेप्सुरित प्राप्तुमिच्छु: प्रेप्सुः । तुमर्हादिछायामिति सन् ज्ञप्यापो ज्ञीपीप् इत्येतेन ईप् आदेशः । सन् भिक्षासंशेरुरित्यनेन उस द्वित्वाभावे च प्रेप्सुरित्यर्थः । प्रतिश्रोतो गतिः प्रवाहे सम्मुखगमनम् ||छ। का. क. परगर्हणायथा- कृष्णसर्पस्य तृणानां दर्भों, धातूनां स्वर्ण, खानां मनस्तथा ॥ इदं मण्डूकश्चपेटां दातुमुघातः । एवं वृषभ: सुरदन्तिनं विषाणः प्रहतु, द्विपो दन्ताभ्यां गिरि पातयितुं, शशकः कराभ्यां सिंहस्कन्धकेसरान् ऋष्टुं मूषकः स्वदन्तैर्मार्जारदंष्ट्रां पातयितुमुद्यत इत्यादि । तथा- रे मूढ, यन्मया सार्धं वादं कर्तुमिच्छसि ॥ तुलया तोलनं मेरो: करेण स्थगनं रवेः । / मानं व्योम्नोऽङ्ग लीभिर्यत्प्रेप्सुवदन मज्जनम् ॥ एवं बाहुभ्यामब्धेस्तरणं, शिरसा गिरिर्भेदः, पद्भ्यां नद्याः प्रतिस्त्रोतोगतिरित्यादि । पापाणदलनमन्धस्याऽऽलेखगदर्शनम् । मन्त्रणं बधिरैर्मूढ Jain Education International त्वया वादं तनोमियत् ॥ एवं जलविलोडनं, व्योमहननं निर्द्धनदण्डनं मृगतृष्णायां जलादानमिति । यथा- खड्गधाराग्रसञ्चारमयश्चणकचर्वणम् । अङ्गारशयनं प्रेप्सुर्यत्त्वं मज्जनमीह से || एवं सिकताकणभुक्तिः, तप्तत्रपुपानं, दावानलज्वालालिङ्गनं, कृष्णसर्पमखचुम्बनं व्यालखेलनमित्यादि । तथा- करेण काक्षसि ऋष्ट्र भूस्थः स्वर्गद्मञ्जरीम् । वादेन यदसौ मढ ! जिघृक्षुर्मज्जयश्रियम् ।। एवं शेखरमणिभिः, गरुडपक्षैरवतंसं, ऐरावणदन्तैस्ताटङ्कं कृतान्तमहिषेण पानीयमानयितुं, सिंहद्रया कण्डूमपने तुमित्यादि । तथा- सुखसुप्तस्त्वया सिंहः पादाघातेन बोधितः । ३९ यहंदवादवचनाहोपेनपरिकोपितः ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy