SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः एवं हस्ताघातेन कृष्णाहिरुत्फणीकृतः, वाताभिमुखस्थेन दा(द) वाग्निालितः, शरीरसौख्याय कपिकच्छलता ऽऽलिङिगता, दुर्वासा: दुर्वचनैः कोपित इत्यादि । कुलशास्त्रादिसम्प्रश्नो यथा-- कस्मिन् कुले तवोत्पत्ति: कुत्र शास्त्र परिश्रमः । ___ कस्मादकस्मात्प्राप्तोऽत्र सर्वमेतत्प्रकाश्यताम् ।। स्वशास्त्राध्ययनप्रथा यथा-- लक्षणे मम दक्षत्वं साहित्ये संहिता मतिः । तर्के कर्कशतात्पर्य क्व शास्त्रे नास्ति मे श्रमः ।। इत्याद्यनेकोल्लेखैः सर्वच्छन्दोभिर्वादोऽभ्यसनीयः । इतिश्रीजिनदत्तरि. छन्दःसिद्धिप्रताने वादस्तबकश्चतुर्थः । म.टी. इतिश्री तपागच्छाधिनायक पातसाहि श्री अकबरप्रतिबोधदायक श्री शत्रुञ्जयादितीर्थकरम क्तिकारक भट्टारक ४ श्री हीरविजयसूरीश्वरशिष्यपण्डित श्री शुभविजयगणिविरचिते काव्यकल्पलतावृत्तिमकरन्दे छःन्दःसिद्धिप्रतानप्राप्त वादस्तबकोद्योतकश्चतुर्थप्रसरः ।।छ।।४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy