SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २२८ उपाङ्गनि एकादश--- औपपातिक १ राजप्रश्नीयर जीवाभिगम ३ प्रज्ञापना ४ जम्बूद्वीपप्रज्ञप्ति५ सूर्यप्रज्ञप्ति ६ चन्द्रज्ञप्ति ६ निरयावलिका ७ कल्पावतंसिका८ पुष्पिका ९ पुष्पचूलिका १० वह्निदशा ११ रूपाणि । श्रावकप्रतिमा एकादशदर्शनाद्या । यदुक्तम्- दंसण १ वय२ सामायिय३ पोसह ४ पहिमा ५ अबंभ६ सच्चित्ते७ | आरंभट पेस९ मुद्दिवज्जए१० समणभूएअ ११ ॥ १ ॥ इत्यादि सुगमं । उपासकान्तकृदनुत्तरोपपातिका दश । प्रश्नव्याकरणं चैव विपाकश्रुतमेव च ॥२॥ द्वादश संख्या यथा--गुहस्य कार्तिकेयस्य नेत्राणि द्वादश । राशय:- मेष वृष२ मिथुन ३ कर्क ४ सिंह५ कन्या ६ तुल७ वृश्चिक८ धन९ मकर १० कुम्भ११ मीन १२ रूपाः । मासाः -- चैत्र १ वैशाख २ ज्येष्ठ३ आषाढ ४ श्रावण५ भाद्रपद६ आश्विन ७ कार्तिक८ मार्गशीर्ष९ पौष १० माघ११ फाल्गुन १२ रूपाः । सङ्क्रान्तय: मेषाद्या द्वादश । आदित्याः सूर्या द्वादश । चक्रिराजानो द्वादश- भरत १ सगर२ मघवन् ३ सनत्कुमार४ शान्ति कुन्थु६ अर७ सुभूम८ पद्म ९ हरिषेण १० जय११ ब्रह्मदत्त १२ रूपा: । चक्राणि द्वादश चक्रवर्तिनां द्वादशत्वात् । बृहस्पतिहस्ता द्वादश । सभासदो द्वादशयदुक्तम्- का. क. आग्नेय्यां गणभृत्१ विमानवनिता २ साध्व्य ३ स्तथा नैऋतौ ज्योतिर्व्यन्तरभावनेशदयिता ३ वायव्यगास्तत्प्रियाः ३ । ऐशान्यां च विमानवासिनरनार्यः संश्रिता यत्र तत् जैनास्थानमिदं चतुस्त्रि परिषत् सम्भूषितं पातु वः |१| इत्यादि सुगमम् । अथ त्रयोदशसंख्या यथा -- प्रथमजिनभवा त्रयोदश-धन- सार्थवाह १ युगलि२ सौधर्मसुर ३ महाबलभूप४ ललिताङ्गदेव५ वज्रघनृप ६ युग्मि७ सौधर्मसुर८ वैद्य ९ अच्चुतसुर१० चक्रि११ सर्वार्थसुर१२ नाभिभूरूपा: 1: अघोषा त्रयोदश क ख च छ ट ठ त थ प फ शषसरूपा । विश्वे देवाः त्रयोदशेत्यादि सुगमम् । विद्यास्थानस्वरभुवन रत्नपुरुषान्वयस्वप्नाः ग्रंथा- यथा- काव्यकल्पलतावृत्तिः Jain Education International ॥२७१॥ जीवाजी वोपकरणगुणमार्गणरज्जु सूत्रपूर्वभिदाः । कुलकरपिण्डप्रकृति स्रोतस्विन्यः चतुर्दश तु ।।२७२।। यो गर्भाश्रयणे चतुर्दशशुभस्वप्नाभिसंसूचितो यो जन्माधिगमाच्चतुर्दशमहापूर्वाब्धिप। रङगमः । यज्ज्ञानैकतटे चतुर्दश लसद्रज्जुप्रमाणोपमा लोकाः किंतु चतुर्दशो जिनपतिः सोऽनन्तजित् पातु वः ।। - परमा धार्मिक तिथयश्चन्द्रकलाः पञ्चदश भवन्तीह | तिथितिथि प्रतिस्वर्गिभोग्य कैककलाधिका । कला यस्येशपूजाssसीदेकः श्लाघ्यः स चन्द्रमाः । शुक्राचिषः शशिकला विद्यादेव्यश्च पोडश भवन्ति ।। २७३ || For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy