SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः २२७ का.क. रावणमुखाङ्गलीचन्द्रवाहयातिधर्मशम्भुकर्णदिशः । अङ्गद्वारावस्थादशाः पुनः संख्यादशैव स्युः ॥२६८।। यथा-- निजाथुनीर : स्नपिता द्विषद्भिः प्रदीपिता मौलिमणीमजाभिः । दशापि यत्पादनखाः समीयुर्दिशां दशानामपि दर्पणत्वम् ।। रुद्रास्त्रनेत्राण्यप्यङ्गोपाङ्गानि जिनमतोक्तानि । एकादश ध्रुवं स्युस्तथा जिनोपासकप्रतिमाः ॥२६९।। यथा-- पार्श्वः सोऽस्तु मुदे न तस्य पुलिनः सप्तास्यचूडामणीसङक्रान्तः किल योऽष्टमूर्तिरजनि स्पष्टाष्टमर्मच्छिदे । यद्भक्तं दशदिग्जनप्रजमभित्रातुं तथा सेवितुं यं यत्पादनखाविशत्तनुरभूदेकादशाङगोऽपि सः ।। गृहनेत्रराशिमासाः संक्रान्त्यादित्यचक्रराजानः । चक्रिबहस्पतिहस्ता: सभासदो द्वादश भवन्ति ।।२७०।। यथा-- येन द्वादश सव्रतानिधिनिनां ता द्वादशानक्रम भिक्षणां प्रतिमास्तथा च दधिरे सदभावतो द्वादश । यश्च द्वादशकल्पवासवनिषेव्याङघ्रिर्भवे द्वादशोऽङगानि द्वादश संजगी जिनपतिः शान्तिः स वोऽस्तु श्रिये ।। प्रथमजिनभवाघोषा विश्वेदेवास्त्रयोदश भवेयुः । यथा-- आद्यो जिनः पातु जगन्ति यस्त्रयोदशक्रियास्थानविक त्रयोदशे । जातो भवेत्तीर्थकरः परं गुणस्थानादगुणस्थानमगात् त्रयोदशात् । दश्य, चन्द्रवाचार्य इन्द्रस्वा शिश-मुकाणाः दया म. टी. दशसंख्या यथा रावणमुखानि दश । अङ्ग लयो हस्ताङ्ग लयो दश। चन्द्रवाहाः चन्द्राश्वा दश। यतिधर्माण:शान्ति मार्दवर आर्जव३ मक्ति४ तपः५ संयम सत्य७ शौच८ आकिञ्चन्य९ ब्रह्मचर्य १० रूपाः । शम्भकर्णाः दश । पञ्चमुखत्वात् दिशः प्रागुक्ता अष्टौ, उधिः सहिता दश । अङ्गद्वाराणि शरीररन्ध्राणि दश । कामावस्था दश चिन्ताद्याः । यदुक्तम् श्रुत्वेति सचिवो दध्यौ दशावस्था हि कामिनाम् । चिन्ता१ च सङ्गमेच्छा२ च निश्वासश्च३ ज्वरस्तथा४ ॥ देहे दाहो५ ऽरुचिश्चान्ने६ मू७िऽथोन्माद एव च ८ । नवम्यां प्राणसन्देहो९ दशम्यां मुच्यतेऽसुभिः१० ॥२॥ दशादश इत्यादिकं सुगमम् । अर्थकादशसंख्या यथा-रुद्रा एकादश । तन्नेत्राण्यप्येकादश । अङ्गानि एकादश आचाराङ्गादीनि । यदुक्तम् आचराङ्ग सूत्रकृतं स्थानाङ्गं समवाययक् । पञ्चमं भगवत्यकं ज्ञातधर्मकथापि च ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy