SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्ति: २१३ यथा संक्रान्तं प्रतिबिम्बमंबरमणे: शुभ्राश्मवेश्मांगणे यत्र प्रातरयत्नपूर्णकलशभ्रान्तिं विधत्ते तथा । कासारप्रसरत्सरोव्हपरीरम्भ भ्रमेण भ्रमद् भङगश्रेणिरिहाश्रिता शितिदलभ्रान्ति यथा कल्पयेत।। नैष्फल्ये भ्रमत : कार्यप्रवृत्तेः साऽथ निश्चयात् ।।१५९।। यथा-- यत्र स्फुटस्फटिकनद्धगृहाङगणेऽर्क संक्रान्तबिम्बमवलव्य नितम्बिनीभिः । व्यर्थप्रयासकरणाच्चरणाग्रसङगानिश्चित्य सत्यकलशेऽति किल प्रवृत्तम् ।। भ्रान्तस्यापि भ्रमो य: स्याद्विज्ञेयोऽसौ प्रतिभ्रमः । यथा निद्रान्तेषु वने द्विपः सहचरीवक्षोरुही वीक्ष्य याग्येभोन्नतकुम्भविभ्रमभयादात रवं तेनिरे । तासु त्रासनिमित्तवित्तिवलितग्रीवासु वेगोल्लसद्वेणीदण्डविलोकनेन यदसि व्याशङक्य मूमिगुः ।। वन्यो हस्ती स्फटिकघटिते भित्तिभागे स्वबिम्बं दृष्ट्वा दूरात्प्रतिगज इति त्वद्विषां मन्दिरेषु । हत्वा कोपाद्गलितरदनस्तत्पुनर्वीक्षमाणो मन्दमन्दं स्पृशति करिणीशङकया साहसाङकः ॥ अन्योन्यभ्रान्तिको भेदो यत्रान्योन्यं द्वयोर्धमः ॥१६०।। यथा-- जम्बूनां कुसुमोद्गमे नवमधन्याबद्धपानोत्सवाः कीराः पक्वफलाशया मधुकरीश्चिन्वन्ति मुञ्चन्ति च । एतेषामपि जातकिंशुकदलश्रेणीसमानत्विषां पुष्पभ्रान्तिभृतः पतन्ति सहसा चञ्चूषु भृङगाङगनाः ।। आरूढाः संक्रमर्यद्रिपूगहशिखराण्य+मालोक्य भित्तिव्याघातव्यर्थयत्ना दिवि जलदगजान्नैव हिंसन्ति सिंहाः । अश्रान्तं सोऽपि तत्र प्रतिकृतकमगारातिनित्यावलोकात जीर्णातङको गजेन्द्र: सविधमपि भवन्नव तेभ्यो बिभेति।। इत्याद्यनेकोल्लेखैर्धमादर्थोत्पत्तिः कार्या । वस्त्वन्तरक्रिया रोपैः वस्तुनि तद्विरुद्धवस्तुक्रिया चित्रार्थमारोप्यते । यथा-- इन्दुमखी कुमदाक्षी रम्भोरू: कमलचारुकरचरणा । अमृतद्रवलावण्या हृदयगता देवि किं दहसि ॥ धनारिनारीनयनाश्रुनीरैर्यशोलता यस्य विभाति युक्तम् । प्रतापवह्निवलितो यदेतैर्जगच्चमत्कारकरं तदेतत् ।। शशिशुक्लाऽपि यकीर्तेश्चक्रे रिकुलकालिमाम् । पङकाभमपि यन्मित्रोज्ज्वल्यं यद्वैरिदुर्यशः । __ कार्यारम्भनिवृत्तिभिः । १. 'जीर्णातङक: सलीलं' पा.वृ-2 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy