SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ १४० काव्यकल्पलतावृत्तिः -परिशिष्ट स्वर्ग इति--सप्तम्यन्तमुद्देश्यवचनम् । सुरेभ्य इति--पञ्चम्यन्तम् । पूर्वपदं गेहानीति प्रथमान्तं पुरः पदम् । एवमग्रेऽपि सर्वत्र । सुरगेह, सुरसम, त्रिदशावासः, अमर्त्य भुवनं देवलोके इत्यादयः ।।छ।। देवे इति--युभ्यः स्वर्गवाचिनामभ्यः। सदः आदिशब्दात् तदर्थाः सद्मादयः, द्युसदः, द्युसद्मानः । यत्प्राचिमासे कुसुमं न बद्धम् तदुत्तरे तालफल विधेयम् । तदग्रिमे प्रौढितरं च कार्य तदग्रिमे पाकपरिष्कृतं च ।। दुमोद्भावानां विधिरेष दृष्टो वल्लीभवानां न महाननेहाः । तेषां द्विमासावधिरेव कार्यः पुष्पे फले पाकविधौ च कालः ॥ अन्ताज बहिणि बाह्यान्ताजमेव च। सर्वव्याज बहुव्याज निाजं च तथा फलम् ।। लवाद्यन्तजि तथा बहियाजमत्र मोचादि। आम्राधुभयव्याज सर्वव्याजं च ककुभादि ।। पनसादि बहुव्याज नीलकपित्थादि भवति निर्व्याजम् । सकलफलानां षोढा ज्ञातव्य कविभिरिति भेदः।। एकद्रित्र्यादिमार्गेण सामस्त्येनाथवा ऋतून् । प्रबन्धेषु निबध्नीयात क्रमेण व्युत्क्रमेण च ।। इतिश्री वायटगच्छीय श्रीजिनदत्तसूरिशिष्यपण्डित श्रीमदमरचन्द्रविरचिते स्वोपज्ञकाव्यकल्पलतावृत्तिविवेचने परिमलनाम्नि वर्णास्तबकोल्लासी व्यवस्थापकः षोडषः प्रसरः ।।छ।। ग्रन्था १४५ ।। स्वर्गसदः, स्वर्गालय: इत्यादि। सुधेति--चगादयः स्वधादिभि : प्रत्येक सम्बध्यन्ते । तेन सुधाभुजः, सुधाशन.:, स्वाहाभुजः, स्वाहाशनाः, अमृताशना, अमृतान्धस इत्यादयः । दानवे इति-दान द्विषः, दानवारयः, दैत्याद्विषः, दनजद्विषोऽसुरादयः। अत्र नाको विद्यते येषामिति स्वामिसम्बन्धान्नाकिनः स्वर्गिणः, त्रिदिवाधीशा इत्यादयः। अदिति द्यां अदिता, तस्या अपत्यानि आदितेयाः, आदित्या, अदितिजा, इत्यादयः। तेषां विमानो यानमिति सम्बन्धाद्विमानयानाः, वैमानिका, विमानिन इत्यादयः ।।७।। विमाने देवयानं, सुरयानमित्यादि ॥छ।। अमृतदेवतामन्धोऽन्नभोज्यमाहार इति यावत् । देवान्धो, देवान्नं, देवभोज्यं, देवाहार इत्यादि ॥छ।। सूर्येति सहस्रोति--रुच्यर्थशब्दा: सहस्रादिभिः सम्प्रत्येक सम्बध्यन्ते । सहस्ररुचिः, सहस्रांशुः, दशशतरश्मिः उष्णरुचिः, उष्णरश्मिः, शीतेतररश्मिः, खररुचिः, खररश्मिः, तीक्ष्णरश्मिरित्यादि ॥छ।। चक्रवाकेति--चक्रवाकबन्धुः, चक्रबन्धुः, रथाङगसुत्, अस्जबन्धुः, अब्जसुहृत् ; पद्मबन्धुः, कमलसुहृत्; दिवसबन्धुः, दिनबन्धुः, दिनसुहृत्, इत्यादयः । ध्वान्तेति--ध्वान्तरिपुः, ध्वान्ताराति:, तिमिररिपुरित्यादि। गो इति-गोपतिः, द्युतिपतिः, त्विषामीशः; दिवसेन., दिनेनः, दिनपतिः; पद्मिनीनः, पद्मिनीपतिः। ग्रहेनः, ग्रहाधीशः, ग्रहपतिरित्यादयः। प्रभेति-प्रभादिसप्तभ्य करः, प्रभाकरप्रभृत्यो दिवाकरादयौगिकत्वात् । दिनकृत वासरकृदादयः । नमो इति--नभोरत्न, नभोमणिः; व्योमरत्नं, गगनमणिरित्यादयः। दिनरत्नं, दिवसरत्नं; दिनमणिः, दिवसमणिः इत्यादयः। गगनेति-गगनध्वजः, गगनकेतुः; नभोध्वजः, नभःकेतनः; इत्यादयः । गगनाध्वगः, गगनपान्थः; धुसमान.; स्वर्गसादः; स्वर्गालया: इत्यादयः। सुधेति-चुगादयः स्वधादिभिः प्रत्येक सम्बध्यन्ते । तेन सुधाभुजः, सुधाशनाः, स्वाहाभुज., स्वाहाशना., Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy