SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ११० काव्यकल्पलतावृत्तिः कल मूल पूल चल तल दल वल हल नल क्रोड कोल गण्ड तूल शाल उपल किल खिल अनल नाल चण्डमाल स्थाल भाल कुण्डल खल लोल आमल कुल शील वाल पिण्डगल तुण्ड मुण्ड चेल अञ्चल आपीड फल तिल बिल रुण्ड व्याल जल कूल जाल आकुल स्थल आवाल वर्तुल गल उच्चण्ड कराल शबल धूमल कपिल पिङगल श्यामल पटल पाटल धवल लगुड बहल युगल यमल मृदुल चपल चापल तरल चटुल पेशल मञ्जुल शैवाल गरल समल कङकाल पाताल चण्डाल कूलाल वृषल लाङगल कुन्तल ताम्बूल मूलक त्रिकाल सरल जङघाल कुशल वत्सल छगल बिडाल मार्तण्ड मण्डल मङगल वल्कल पिचुल कूष्माण्ड करवाल आखण्डल अनाविल आलवाल महाबल । अग्रे--लक्षलव लता लक्ष्म लटा अलस लगुड लज्जा अण्ड अल आलय आलस्य आलवाल लक्षण ललाट लहरी ललाटिका लवणिमा लोहलोल लोहित लेश लेखा लम्पट लङका अलडकार लञ्चा लव उम्बर आलम्भ । तथा कामादीनामग्रे मस्तुप्रमुखा योज्याःस्तत्र क्षौमः (मं) पट्टकूल, क्षाम: गतबलः स्थामबलं, उपयामः पाणिग्रहणं, प्लवङ्गमः वानरः, मस्नु दधिमण्डं मखः यज्ञः, मयुः किन्नरः, मन्दुरा वाजिशाला । तथा यामादीनामने मानाद्याः तथा तिमिप्रमुखाणामाग्रे मीनाद्याः तथा चमू अग्रे मकाद्याः तथा भयादीनामग्रे यमाद्याः शब्दा योज्याः । तत्र अह्नाय शीघ्र, आनाय: मत्स्यजालं, अङ्गलीयं मुद्रिका, विलयः, विनाशः, कुलायः नीडः, आयतं दीर्घम् । तथा दयादीनामग्रे यादःप्रमुखा योज्याः तत्र यादः जलजन्तुः यावक: अलक्तकः । तथा गोमायुप्रमुखाणामने युगाद्या योज्याः । तत्र गोमायुः शृगालः मायुः पित्तं मृगयुर्व्याधः शुभंयुः शुभसंयुक्तः अहंयुः अहंकारवान् युगन्धरं कूबरम् । तथा सुरादीनामग्रे रविरतिप्रमुखा योज्याः । तत्र कुलीरः जलचरः, अकूपारः समुद्रः, समरः सङ्गरश्चरणवाचकौ । दासेरः दास्या अपत्यं, समीरः पवनः, कोविदारः कणिकारः, हयमारश्च वृक्षविशेषः, पारावारः समुद्रः, आरभट : सुभट । तथा मद्रादीनामग्रे राजाद्या योज्याः। तत्र राजयक्ष्मा क्षयरोगः, आरात्रिकं आरति इति प्रसिद्धिः । तथा सुरिप्रमुखाणामग्रे रिपुप्रमुखा योज्याः । तथा नारीप्रमुखाणामग्रे रीतिशब्दो योज्यः । तथा कुरुप्रमुखाणामग्ररुचिप्रमखा योज्याः । तथा नरः शिरः प्रभतीनामने रोधाद्या योज्याः । का.क. पाली धुली नीली स्थाली वल्ली आपली पल्ली स्थली पली कली देहली खरली पत्रपाली पत्रवल्ली नागवल्ली । अग्रे--लीला लीन । कलण्डलू कण्डू । अग्रे--लून लूता । दश कुश वंश केश पाश खश नाश लेश अनिश आवेश अधीश वश देश कर्कश बालिश कलश पलाश गिरिश ओषधीष परवश । अग्रेशर शस्त्रिका शक शशी शची शत अशन शत्रु शय शकट शराब शरण शकुन्त शबल शकुन्ति शङका शङग शवल शङकर शैल शोभा अभ्र अश्रु श्मश्रु श्रग् ।। विश्व प्रश्न । अग्रे--श्रान्त श्रोत्र अश्व श्रवः श्रुति अश्रु शुभ श्वेत । दशा निशा आशा महानिशा । अग्रे--शारद शालि शान्त आशा शाल शाखा शाप शात शालीन । शशि वशि । अग्रे-शिव शिरः शिश शिखा शिति शिरट शिखण्ड शिरोधरा । काशी आशीः । अग्रे-शील शीकर शीतल शीत । आशु शिशु पशु परशु । अग्रे--शुक शुभ शुचि शुभ्र अंशुक शूल शूद्र शूकर शुकल । विष तुष झष मिष आमिष महिष पुरुष । अग्रे-षडास्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy