SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः कण्ठे कालस्त्वलुगनीलोत्पलं लगकोविदर्मतः । षट्पदी नीलोत्पलं नवोदक्रकमित्यत्र कर्मधारयः ॥२०॥ पञ्चपूलीत्यत्र द्विगु: २ सुखप्राप्त इत्यादिषु तत्पुरुषः ३ आरूढेत्यत्र बहुव्रीहिः ४ पलाशधवेत्यत्र द्वन्द्वः ५ उपकुम्भमित्यत्राव्ययीभावः ६ इति : नामेति-स्पष्टं यौगिकशब्दैरिति । यौगिकशब्दाः शब्दसिद्धिप्रताने ज्ञेयाः ।। का.क. राजा पृथ्वीपतिर्भूपः समुद्रोऽम्बुधिवारिधी । यौगिकशब्दैर्यथा-- क्षितीशः क्षमापतिःक्ष्मापः क्षोणीनाथः क्षमापतिः । लक्ष्मीशः श्रीपतिः श्रीपः स्वथि: स्वर्गनायकः ।। निरर्थैर्यथा-- सकाकाचमसाराचसमासाविरहादरा । सगावगारगारागा मोरातोरामुधासुधा ॥ सार्थकर्यथा-- वर्णकस्तर्णकश्चैव कर्ण कश्चित्रपर्णकः । ____ कुण्डं मुण्डं महालोकं स्तोक सङकुलसङकरौ । लाटानुप्रासशब्दैर्यथा-- यामिनी यामिनीनाथो मेदिनीं मेदिनीश्वरः । नलिनी नलिनीकान्तस्तोषयामास तोषवान् ॥ षड्भाषासम्भवैर्यथा-- संस्कृतं पाकृतवैव शौरसेनी च मागधी । पैशाचिकी चापभ्रंशं षड़भाषाः परिकीर्तिताः । संस्कृतं प्रस्तुतोक्तमेव । प्राकृतभवैर्यथा-- सम्पया सरिया एसा दीहाऊ धणुहं धण । वीसा तीसा कुदो किम्पि केसुयं किसुयं तहा ।। शौरसेनीभवैर्यथा-- कूदो अन्देउरं दाव पदिजापुरवं कधम् । नाधो भविय भोदुण भविस्सदि करिस्सदि ।। मागधीशब्दैर्यथा-- एसे सुपुलिसे विज्जाहले जाणादि सुच्छिदे । कञ्जका वलणं पञ्जा पञ्जाहं पञ्जवज्झिदे ।। पैशाचीभवैर्यथा-- कुतुम्बकं हितयकं जारिसो तारिसो गुनो । भारिया कसट सक्को सङखा गत्तून पव्वती ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy