________________
१४३
काव्यकल्पलतावृत्ति
अभिभूमयः परमरवनयः, अयोनयः, अभिभूरयः भोगिरयः स्वच्छत्रपालयः, तारकालंय, शुभकेशवलयः इत्यादि शब्दा: रूह्या: ।
सद्मन् प्रभूतिकाः नान्ताः परमहा रविरिव सत्पुरुषाः
सनान्ता इति ये शब्दाः सान्ता नान्ताश्च त एव सनहीना अकारान्ता अर्थ मिलन्ति तेषाम प्रथमेकवचनेन एकत्वबहुत्वयो साम्यम् । यथा -- महस् प्रभृतिका सान्ताः शब्दाः । सहीनो महशब्दः, नहीन समशब्द: । सती मा लक्ष्मीर्यस्य स सल्लक्ष्मीवाचकः परमशरा देश एव धनुर्धराः । बहुतरा, निविडतमाः, पुरोगमना, विलसदना, बहुधावदनाः, पुरोगच्छदना, कृतरूदना, बहुश्रीमदना, बहुस्वस्थाना:, कृतबहुधानाः परमध्वाना, रम्याने कपाना, विशदध्वनदनाः, परमाना, बहुधनदाना, बहुदमनाः, बहुअसमाना:, शोभि ता ( न ? ) ना, सम्पन्नयाना, कलितस्वनाः, अधिकवचाः कलशमना सम्पन्नमनाः, सदया, सदम्भा, स्मरदुच्चैरम्भाः, चरदुच्चैरजाः, बहुस्वर्णाः प्रगणितवेधाः, इत्यादिशब्दा अन्येऽप्यह्माः ।
,
अथ नान्ताः - बिलसद्मा नागवर्ग इव पुष्पपुरुषाः । अनुल्लविघतसीमा जलधिरिव सत्पुरुषाः । परमेषां नान्तानाम विसगंलोपार्थं घोषयन्तः स्वराश्च प्रयोज्याः एयां सान्तनान्तशब्दानामग्रे ये वकारादिका शब्दास्त एव वकारं विना स्वरादिकाः । विशिष्ट वर्ग बेला वार्ता अशिष्ट अर्ण एला आर्ताप्रभूयोऽथ मिलन्ति ते शब्दाः प्रयोज्याः पुल्लि एक साम्यम् । यथा- परमहावसिष्ठेन राघवा इव दुर्जनाविव सप्तर्षिगणः परमहागीर्वाणा इव बलदेववलभीनाबाविव नभस्य शुक्लपञ्चमीदिवसः ।
,
अथ वादिकाः शब्दाः वनमाली विनायक वनगाहित वर्द्धमान वक वारण वार वक्र वकमोदित वासना वीरण विकिल बिलाभोग वर्ष वधस्थान वंश वर्जन वालि वालित वीजन वरुण बदन वाम बालानोदित वञ्चनवन्ध वार्य वाल वाल विरूप विभाभोग वधन वन वृषभ वातप वरोचित वस्त्र वह्नि वरं बलं वाहित वासित वृद्ध वृद्धि वृक्ष वासव वसति वसु वायु बाहु बिन्दु वारुण वासर वाटिका वाह वाहून वाद्य वेद्य वक्षः बन्धनाशः बहिः वेध बलि वेष इत्यादि ।
पक्षे शोभिता रुचयः कान्तयो येषां ते तथा । म. टी. शोभितरुचयः शोभिनां तरुणां चयः समूहो यत्र । उच्चकोधराजयत् प्राबल्येन च सैवं यत्र स उच्च एवंविधो धराजयः पृथ्वीजयः । पक्षे उच्चाः क्रोधराजयः तथा । ज्ञातवेदनाभयः ज्ञातं वेदनाया भयं येन स तथा पक्षे ज्ञाता वेदानां नाभिर्मव्यभावो रहस्यं यैस्ते तथा । सदा सुरभयः सदा सुराणां भयं यथात्र । पक्षे सुरभयो गावः ।
।
आदिग्रहणादन्यशब्दोदाहरणान्याह तथा परमतिमयः परा प्रकृष्टाः मतिस्तन्मयः । पक्षे परमास्तिमयो मत्स्या येषां ते तथा । अधिभूमयः अधिभूः स्वामी तन्मयः । पक्षे अधि सामस्त्येन, भूमयः पृथिव्यो येषां ते तथा । परमखनयः - पराः प्रकृष्टा; मखा यागास्तेषां नयः । पक्षे परमाः प्रकृष्टा, खनयो यत्र ते परमखनयः तथा । अयोनयःअयो लोहं तस्य नयः । पक्षे नयो नयः अयो नयः तथा अधिभूरयः --- अधिभूः स्वामी, तस्य रयो वेगः । पक्षे अधि सामस्त्येन भूरयो बहवः तथा सच्छत्रपालयः स प्रसिद्ध छत्रपस्यालयो गृहम् । पक्षे सच्छत्राणां पालवः तथा । तारकेलयः तारके दैत्यविशेषे लयो ध्यानम् । पक्षे तारा मनोज्ञाः, केलयः क्रीड़ा येषां ते तथा । शुभकेशवलय:शुभः कृष्णस्य लयो यस्य पक्षे शुभाः केशास्तेषां वलय इत्यादि परमेति परमहारविरिव पुण्यपुरुषाः परा प्रकृष्टाः, महा उत्सवा येषां ते तथा । पक्षे परं महस्तेजो यस्य स तथा । तथा परमशरादेश इव धनुर्धराः -- परमाः प्रकृष्टाः शरा बाणा, येषां ते तथा पक्षे शसयोरक्यात् परमं प्रकृष्टं सरः तागो, यत्र स तथा बहुतराः बहुतरो बलं यस्य स तथा पक्षे अतिशयेन बहवो बहुतरा तथा निविडतमाः तथा निविडं तमो ध्वान्तं यत्र स तथा पक्षेअतिशयेन निविदा निविडतमा तथा । पुरोगमना:- पुरोगं प्रधानं मनो यस्य स तथा पक्षे पुरो गमनं येषां ते तथा । तथा विलसदना: विलसद् अन शकटं यस्य स तथा पक्षे बवयोरैक्यात बिलमेच सदनं येषां ते तथा । तथा बहुधावदना । बहुधावद् अन शकटं यत्र स तथा पक्षे बहुधा वदनं मुखं येषां ते तथा तथा पुरोगच्छदनाः
2
Jain Education International
--
For Private & Personal Use Only
www.jainelibrary.org