SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ १३८ किञ्च वसन्त प्रौढिर्यथा- यथा त्रीणि जगन्ति जिष्णु दिवद्वित्रैर्मनो जन्मनो देवस्यापि चिरोज्झितं यदि भवेदभ्यासवश्यं धनुः ॥ १०१ ॥ शिशिरानुवृत्तिर्यथा वसन्ते यथा- साम्यं सम्प्रति सेवते विचकिलं षाण्मासिकमों क्तिकैः कान्तिं कर्षति काञ्चनारकुसुमं मांजिष्ठधौतात्पटात् । हूणीनां कुरुते मधूकम्कुलं लावण्यलुण्टाकतां लाटीनाभिनिभं चकास्ति च पतद्वृत्ता यतः केश ( स ) रम् ॥ Jain Education International heasantayनागपुष्पलिङ्गानुवृत्तिभिः सुरभिः । रचनीयचित्रश्रीः किञ्चित् कुन्दानुवृत्त्या व्रते । यथा-हे वाहीक यूनां वहति दमनको मञ्जरी कर्णपूरानुन्मादः पामरीणां मरुति मरुबकामोदिनी सद्योभङ्गानुसारश्रुतसुरभिशिराशीकरः साहकारः सर्व्यन्नम्भःसरावे रचयति च रसोरेचकी चक्रपाणिः || कुन्दे मन्दस्तमाले मुकुलिनि विकलः कातरः कि किराते रक्ताशोके सशोकस्थिरमतिविभवे चंपके पांवः खेदालसोऽपि श्रमण कट्टरचच्चक्रमभ्येति धुन्वन् सोत्कण्ठः षट्पदानां नवमधुपटलीलंपट कर्पटेन ॥ विचकिलकेशरपाटलिचम्पकपुष्पानुवृत्ता या ग्रीष्मे तत्र चतुर्हिनर्तुभवं मरुबकमपि केचिदिच्छन्ति । अभिनवकुशसूचि पद्धि कर्णे शिरीषं मरुब परिवारं पाटलादामकण्ठे ॥ काव्यकल्पलतावृत्तिः - परिशिष्ट स तु सरसजलार्द्रान्मीलितः सुन्दरीणां दिनपरिणतिजन्मा कोऽपि वेषश्चकास्ति ॥ ग्रीष्मसमये विकासी कथितो धूलीकदम्ब इति लोको जलधरसमयप्राप्ती समयपञ्चधाराकदम्ब स्यात् । F धूलीकदम्बपरिधूसरदिग्मु (ङमु ) खस्य रक्तच्छटा स्वरशरासनमण्डनस्य । दीप्तायुधा शनिमुचो ननु नीलकण्ठ नोत्कण्ठसे सदनवारिधरागमस्य ॥ ( ) व्यक्तिमेति । For Private & Personal Use Only कुञ्चिताक्षः । www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy