SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्ति. १८७. इद वपरीत्येन-- गुणहंसमनोहारिसन्धासिन्धुयशोऽम्बुजः ।। शौर्यशैलमहोदावदग्धवैरिमहीरुहः । वैरिभूरुहविद्रोहिशोर्यशैलमहानलः ।। कलावल्लीयशःपुष्पक्रीडद्गुणमधुव्रतः । गणद्विरेफरोचिष्णुकलावल्लीयश:समः ।। शमसिन्धुयशोनीरक्रीडद्गुणसरोरुहः । गणपङकेरुहभ्राजिशमसिन्धुयशोजलः । यथा-- सदौचित्यलताकीतिः पुष्पोद्यद्गुणषट्पदः । गुणभृङगभृतौचित्यवृक्षकीर्तिप्रसूनकः ।। अथ रूपकनिर्वाहविधिः । यथा-- प्रतिज्ञाचन्द्रिकाचन्द्रः शोभते भूमिवल्लभः । यदालोकनमात्रेण म्लानं वैरिमुखाम्बुजः ।। मानमातङगविन्ध्याद्रिरेष क्ष्मापालपुङगवः । कीर्तिविजृम्भते यस्य नर्मदाशर्मदायिनी ।। औचित्यद्रुमकान्तारं भूमिपालो विराजते । शौर्यसिंहपरिक्रीडाध्वस्तवैरिमतङगजः ।। धैर्यदन्तावलक्रीडाविन्ध्यविश्वम्भराधरः । सत्कीर्तिनर्मदापूर लुतक्षोणीतलो नृपः ।। कलाकल्लोलिनीशैल: सैष राजा विराजते । महोमहोषधिज्वालाजालजीर्णा द्विषत्तमाः ।। अथ भिन्नरूपकविधिः। यथा यद्दानकासारसमद्भवानि भशं यश कैरवमण्डलानि । गुणावलीकेसरभासुराणि श्रितान्यहो याचकचञ्चरीकैः ।। सङग्रामपाथोनिधिसम्भवेन भवयश:रविणीधवेन । लीलापरिस्मेरितदिङमुखेन म्लानानि विद्वेषिमुखाम्बजानि ।। शेषानलङकारान् मत्कृतात् अलङ्कारप्रबोधादवबुध्याऽभ्यसेत् । इति श्रीजिनदत्तसूरि० काव्यकल्पलतावृत्तौ चतुर्थे अर्थसिद्धिप्रत्तानेऽलङकाराभ्यासस्तबक. प्रथमः । म. टी. इति श्रीतपागच्छाधिनायकपातसाहिश्रीअकब्बरप्रतिबोधदायक श्री शत्रुञ्जयादितीर्थकरमुक्तिकारक भट्टारक श्री. ४ श्रीहीरविजयसूरीश्वरशिष्यपण्डितश्रीशभविजयगणिविरचिते काव्यकल्पलतावत्तिमकरन्देऽर्थसिद्धिप्रतानगतालडकारस्तबको द्योतक: प्रथमः प्रसरः ॥छ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy