SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः १७५ ॥ अलङ काराभ्यासः ।। ॥४.१॥ अथार्थसिद्धप्रतानश्चतुर्थः ॥ तत्र प्रागलङकाराभ्यास:-- का.क. उपमाद्यानलंकारानभ्यस्येदर्थसिद्धये । हृद्यं साधर्म्यमुपमा सोपमानोपमेययोः ॥ १ ॥ धर्मोपमावाचकयोश्चोक्तौ पूर्णा मता यथा । शशीवास्यं मुदं दत्ते लुप्तकद्वित्रिलोपतः ।। २ ।। उपमानस्य लोपे तु रम्यं मुखमिवास्ति नः । धर्मलोपे शशीवास्यं लोपे धर्मोपमानयोः ।। ३ ।। कुसुमं मालतीतुल्यं न भृङगो लभते भ्रमन् । धर्मेवाद्युपमामानानां लोपे हरिणलोचना ।। ४ ।। एकस्मिन्नुपमेये तु बहूपमानयोगतः । अभिन्ने वाथ भिन्ने वा धर्मे मालोपमा भवेत् ।। ५ ।। अनयेनेव नृपतिर्धाष्ट्र्थेनेव कुलाङगना । कार्पण्येनेव कमला कला गर्वेण दुष्यते ।। ६ ।। पीयूषमिव सुस्वादुर्भास्वानिव विबोधकृत् । ज्ञानीव तत्त्वनिष्णातः सतां वचनविस्तरः ।। ७ ।। यत्र यात्युपमानत्वमुपमेयं यथोत्तरम् ।। सा भिन्नेनाप्यभिन्नेन धर्मेण रस (श) नोपमा ॥ ८ ॥ साधो/वत्तता विद्या विद्यावद्दोषहृक्रिया । क्रियावत्तीतिकृद्वाणी वाणीवत्कीतिरुज्ज्वला॥ ९ ।। यस्यासीद्विमलं शास्त्रवद्वित्तं वित्तवन्मनः । मनोवद्दानं दानवद्यशो विश्वत्रयीमुदे ।। १० ।। परिकल्प्योपमेयं तु स्वेच्छया सविशेषणम् । सदृशस्योपमानस्य कल्पने कल्पितोपमा ।। ११ ।। उपकण्ठस्थवक्षोजयुग्ममस्याः मुखं बभौ । सहस्रपत्रं पार्श्वस्थ रथाङ्गमिथुनं यथा ।। १२ ।। . ... www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy