________________
काव्यकल्पलतावृत्तिः
२१७
निमेषोन्मेषरसनानेवाङ्गायूंषि यौवनम् । स्नेहः शक्रधनुः स्वामिप्रसादस्वप्नदुर्जना: ॥१९२॥ सवेगान्यनिलेन्द्राश्वमनस्तायोऽश्वदृक्शराः । नदी विमानहनुमन्तौ मीनोष्ट्रेणपक्षिणः ।। १९३।। मन्दगानि शनिः पङ गुर्मु निर्बालो नितम्बिनी ।। खञ्जन: पुण्यपुरुषो हंसो वृषभहस्तिनौ ।।१९४।। बलिष्ठानि शिवो विष्णः स्कन्देन्द्रगरुडानिलाः । श्रीरामहनुमद्भीमा बलदेवो बलि: पविः ।।१९५।। सुदर्शनं सुरा दैत्या: पञ्चास्यः शरभो गजः । महावराहदिग्दन्तिशेषकर्मकुलाचला: ॥१९६।। पथरैरावतश्चक्री सतीस्वान्तं पुराकृतम् । प्रतिपन्नं प्रतिज्ञा च महतां स्त्रीजड़ाग्रहः ।।१९७।। अबलिष्ठानि रोगार्तबालक्षुधितकातराः । बलात्कृतानि कार्याणि नारी पापधनो नृपः ।।१९८।। क्रूराणि सर्पमार्जारमकरग्रामकूटकाः । हर्यक्षदुर्जनश्ये नस्तेनप्रत्यन्तवासिनः ।।१९९।। अक्रूराणि शिशुः साधुर्धामिको धर्मनन्दनः । सुस्वामिभृत्यमित्राणि तत्त्वज्ञो गौः सुगेहिनी ॥२०॥ मधुरध्वनयो हंसमयूरपिकसारसाः । कामिनी कुररः कङककीरपारावतालिनः ॥२०१।। चातकः ककुहः केतुकिङिकण्यः घर्घरावली । वेदानाहतनादौ च बालादिपदधर्घराः ।।२०२।। वेणुवीणादिमजीररेखलाकङकणक्वणाः । गन्धर्वाप्सरसो हाहाह्ह्तुम्बुरुकिन्नरा: ।।२०३।। गान्धारगायिनो हा: केकिनः षड्जकेकिनः । कोकिला: पञ्चमोल्लापाः क्रौञ्चा मध्यमराविण: ।।२०४।। कलभा निषादरवा धैवतध्वनयो हयाः । वृषभा ऋषभारावा विज्ञेया स्वरवेदिभिः ॥२०॥ कठोररटिनो घूकघरट्टकरभाः खराः । मण्डूककोलकाकोलकपोता: कुक्कर: शिवा ।। कपाटानां खटलाराः शृङखलानिगडारवाः ।।२०६।। षट्पदी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org