SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः -परिशिष्ट शील यथा कुलवालियाए पेच्छह जोवणलायन्नविन्भमविलास। । पवसंति व्व पवसिएवे पतिव्व पएक रमदंते ।। आर्जवं यथा हसियमवियारसुद्धभमिय विरहियविलाससच्छायं । भणियमवियारसुद्ध धन्नाण करे कलत्ताणा ॥छ।। मुग्धा मध्या प्रगल्भेति स्वकीया त्रिविधा भवेत् । मुग्धारोहद्वयःकामा रतिकामाल्पकोपभाक् ।। रोहवर्द्धमानं वयो यौवनं कामश्च यस्याः सुरते वामशीलानभिज्ञत्वादत एवैषदीप्कोपो सुरतोपाय प्रसाधन! । रोहद्यौवना यथा दोर्मूलावधिसूत्रितस्तनमरः स्निह्मत्कटाक्षे दशौ किञ्चिताण्डवपण्डिते स्मितसुधासिक्तोक्ति (ते?) भूलते। चेतः कन्दलितस्मरव्यतिकरलावण्यमङ्गधत तन्वंशयास्तरुणिम्नि सर्पति शनैरन्यैव काचिद्गतिः ।। रोहत्कामा यथादृष्टि: सालसतां विति न शिशक्रीडास बद्धादरो श्रोत्र प्रेषयति प्रवत्तितसखीसम्भोगवास्विपि । सामडकमुपेतशङकमधुना नारोहति प्राक् यथा बाला नूतनयौवनव्यतिकरावष्टभ्यमाना शनैः ।। (सु.र.भा.) रतवामा यथा व्याहृता प्रतिवचो न संदधे गन्तुमच्छदवलम्बितांशुका। सेवते स्म शयन पराङ्मुखी सा तथापि रतये पिनाकिनः। (कुमारसंभव-८.२) मृदुकोपा यथा प्रथमजनिते बालामंतविकारमजानतीं। कितव चरितेद्यांके विनम्रभुजैव सा ।। चिबुकामलिकं चोन्नम्योच्चरकृत्रिमविभ्रमा। . नयनसलिलस्यन्दिन्योष्ठे रुदत्यपि चुम्बिता ।। एवमन्ये लज्जा---गतिबन्धना मुग्धा--व्यवहारा निबन्धनीयाः। यथा-उदितोरुसादमतिवेपथु मत्सदृशो ऽभिभतृ विधुरं त्रयोपयो वपुरतिशयशंसि पुरः प्रतिपत्तिमूढमपि बाढमभूत् ।। आरूढयौवनानङ्गा मध्या मूर्छति मोहना। १. 'विद्धि गते' पा. ५.१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy