SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्ति:-परिशिष्ट ११५ नवोज्झप्रति पति: पार्श्व स्वाधीनपतिका हि ॥ यथा-- मा गर्वमह कपोलतले चकास्ति कान्ता स्वहस्तलिखिता मम मञ्जरीति । अन्याऽपि किं सखि न भाजनमीदृशानां । वैरी न चेद्भवति वेपथुरन्तरायः ।। (सुभाषितरत्न कोश) यदर्ता प्रोषित कार्यात् सा स्यात् प्रोषितभा का । यथा-- आदष्टिप्रसरात प्रियस्य पदवीमद्वीक्ष्यतेविस्मयात् विश्रान्तेषु पतिष्वहः परिणतौ ध्वान्ते समुत्सर्पति । दत्वैकसश्रुवा गृहं प्रतिपदं पान्थस्त्रियोऽस्मिन क्षणे ___ मा भूदागत इत्यमंदवलितग्रीवं पुनर्वीक्षितम् ।।छ। (. श. ९६) यत्पति. प्रातरायाति नारीनखपदांकित. । जागरारुणनेत्रस्तां खण्डितं पण्डिता विदुः ।। यथा नवनखपदमङ्ग गोपयस्यंशु केन स्थगयासि पुनरोष्ठं पाणिना दन्तदष्टम् ।। प्रतिदिशमपरस्त्रीसङ्गशंशी (सी) विसर्पनवपरिमलगन्धः केन शक्यो वरीतुम् ।। अनु नेतरि वितेशे निरास्ते मन्यनाशया। सङ्गसौख्ये नान्तरिता कलहान्तरि ता तु सा ।। यथा-- निःश्वासा वदनं दहति हृदयं निमूलमुन्मथ्यते निद्रा नैति न दृश्यते प्रियमुखं नक्तंदिनं रुद्यते । अङ्गे शोषमपैति पादपतितः प्रेयांस्तथोपेक्षितः सख्यः कं गुणमाकलय्य' दयिते मानं वयं कारिता: ।(-------) कलहान्तरितायामीय॑या कलहपूर्वकपरस्परमसंयोगाभिलाषः । खण्डिता तु प्रियसमागममथिनी कलहाभावात् । कि त्वन्यासङ्गिनि प्रिये ईमिात्रवतीति विशेषः ॥छ।। परिपाटयां फलार्थे वा नवे प्रसव एव वा दुःखे चैव प्रमोदे च षडेते वासका स्मृताः ।। उचिते वासके स्त्रीणामृतुकालेऽथवा बुधैः । द्वेष्यानामपि चेष्टानां कर्नव्यमुपसर्पणम् ॥ नीत्येति वासके सज्जीकृताङ्गसूरतालया । याऽसौ वासकसज्जा स्यात् प्रियमार्गावलोकिनी ।। यथा- - तल्पकल्पनविधेरनन्तरं भत मार्गमवलोकते मुहुः ।। दर्पणे क्षणमुदीक्षते वपुर्हर्षभूषणमनिंद्यभूषणा ।छ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy