SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ११४ काव्यकल्पलतावृत्ति:-परिशिष्ट यन्निःशडकमिहापितं वपुरहो पत्यु : समालिङ्गने ___ मानिन्या कथितोनुकूलविधिना तेनैव मन्युर्महान् ।। अधीरा प्रौढा संतर्जने यथा--- तथाऽभूदस्माक प्रथममविभिन्ना तनरिय ततो न त्वं प्रेयानहमपि हताशा प्रियतमा। इदानीं त्वं नाथो वयमपि कलत्रं किमपर मयाप्तं प्राणानां कुलिशकठिनानां फलमिदम् ।। अधीरा प्रख्ढा साघाता यथा-- कोपात् कोमलबाह्वलोललतिकापाशेन बद्धवा दृढं नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः । भूयोऽप्येवमिति स्खलत् किल गिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एव निह नतिपरः प्रेयान् रुदत्या हसन् ।।छ।। (अ.श. ९) अथान्यस्त्रीलक्षणम्-- अन्या परोढानढा च परोढा नाधिकारिणी। रसेङ्गिनि ह्यनूढा तु दुष्यंतस्थ शकुन्तला ।। उद्वेत्युपलक्षणम् । अवरुद्धाऽपि परस्त्रीत्युच्यते । परोढा यथा-- दृप्टिं हे प्रतिवेशिनि क्षणमिहाऽप्यस्मिन् गृहे दास्यत्ति प्रेयो नास्थ शिशोः पिताद्य विरसा: कोपीरसः पास्यसि । एकाकिन्यपि यामि तदरमितः श्रोतस्तमालाकुलं नीरन्द्रा पुनरुल्लिखन्तु जठरच्छेदानलग्रन्थयः ।। इयं तु प्रधाने रसे नोपकारिणीति न प्रपञ्चिता कन्या तु पित्राद्यायत्तत्वादनुढा पि पस्त्री यथा-- दृष्टि: शैशवमण्डना प्रतिकलं प्रागल्भ्यमभ्मस्यते पूर्वाकारपुरस्तथाऽपि कुचयोः शोभा नवामीहते । नादत्ते गुरुतां तथाऽप्युपचिता भोगा नितम्बस्थली तन्व्याः स्वीकृतमन्मथं विजयते तत्रैकपेयं वपुः ।।छ।। अथ सामान्यालक्षणम् । सामान्या गणिका देवदत्तेव मलदेववत् । यथा-- गाढा लिङ्गनपीडितस्तनतट स्विद्यत्कपोलस्थलं । संदष्टाधरमुक्तसीत्कृतलसभ्रान्तभ्रुनृत्यत्करम् । चाट प्रायवचो विचित्रमणितं घातैरुतश्चाकितं वेश्यानां धृतिधामपुष्पधनुषः प्राप्नोति धन्यो रतम् ।। (श. ति. १.१२७) अथ स्वपरस्त्रीणामष्टावस्थाः स्वाधीनकान्ताप्रोषिता भर्त काखण्डितास्तथा । कलहान्तरिता वासकसज्जोत्कण्ठिताऽपि च विप्रलब्धाभिसारिकेत्यष्टावस्थाः स्वयोषितां ।। यस्यारतिगुणाकृष्टो रचयन्मदनादिकम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy