SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः -परिशिष्ट परिशिष्टम्-२ कारिकाक्रमः (१.२-२२) (३.४-८९) (३.४-९०) (३.५.१०३) (३.१.४०) (४-५.२००) (२.३.११४) (३.१.४३) (४.५.१५५) (२.३.८३) (१.१.१८) (२.३.९२) (२.२.३७) (२.३.१०८) (१.५.७७) (१.५.९४) अआ इई उऊ अंअ: अई विप्रत्ययाद्गौणी अए डौ दृष्टरेफेण अः कृष्ण आ स्वयं भूरि अकाऽर्कागाऽग्याऽग्राऽधा अक्रूराणि शिशुः साधु अखण्डमण्डनाव्य ग्र अखिलान्यूनाजस्रानन्ता अगम्यगमनापेय अथ वानि कथ्यन्ते अथो कथादिके राज अथोदनसमग्रत्व अद्भ्यो निध्याशयी राशि अदोऽद्रिरब्दोधोध्विा अधिकस्वकस्वकीयक अनधो मधवा भूप: अनङचङगसङगत्या अनयेनेव नृपतिः अनिरुद्धात्पितृमुखाः अनुप्रासस्य सिद्ध्यर्थं अनुष्टुप्शासन छन्दो अनुष्टुभि स नौ नाद्यात् अबलिष्ठानि रोगात अभ्यासः स्याद्विभक्तीनां अपूर्वश्चाद्वितीयश्च अब्धौ द्वीपाद्रिरत्नोमि अभ्यासमभ्यासनता अम्लानि बीजपूराणि अमोघवचनः कल्प: . अमङगलानि घूकाहि अरण्येऽहिवराहेभ अरमरुररेर्यरास्त्राल्पाल्प (२.३.११८) (२.३.११२) (२.२.६४) (३.१.४१) (३.१.३) (२.३.१५७) (२.३.१४९) अर्हप्रबहसुन्दरतर अह्नांदिसंयुते वर्णे अरुणारुणदृक्कोण अलकायाश्चत्ररथात् अवधाननिधानश्री: अश्व खरखुरोत्खात असतोऽपि निबन्धेना असिपत्रद्रुपत्राणि अस्थिराणि नदीपूर अहहामरासुरामा इत्य अङगद्वेषिसुह्रत्पोषैः आर्त मार्तण्डचण्डश्रीः आदित्यनित्यसविता आदिक्षान्तलिपौकादि आद्याद् गुरोरधो ह्रस्वं आद्यं निर्लाञ्छनमियं आदित्यमेरुचन्द्र आधाराः स्वर्नभोभूदिक् आन्वीक्षिकी त्रयी वार्ता आदौ सुर्गुरवोयावत् आर्दो साध्यपदं स्थाप्यं आदौ सुर्मुखोयावत् आरामः सुमनोराना आरोप्य वर्ण्यवस्तूनां आशादाशाहवद्बाणः आश्रमेऽतिथिपूर्जण आश्रितातिथिविप्रादि इए उसिडसौ रेफे इऔ डो क्लीषवृत्तित्वे इतरान्तो नञ्पूर्वो गुणशब्दो इति परिवृत्तिसहाये इतिशब्दाः नृपामात्य (४.५.१९०) (३.१.४४) (४.५.१५३) (२.३१.६२) (२.३.१५९) (२.३.१७३) (१.१.१६) (४.१.४२) (४.६.२५०) (४.५.२४१) (२.२.५५) (२.३.७१) (१.१.३) (१.१.९) (४.५.१९८) (५.१.३४) (३.१.२६) (१.१.१५) (१.१.७) (१.१.१५) (४.५.१८३) (४.४.१४४) (२.३.१३९) (१.५.७१) (४.५.१५२) (३.४.९२) (३.४.९३) (२.१.१५) (२.१.१७) (२.३.१७२) (२.३.१००) (४.५.२३३) (१.५.५४) (४-५. १७४) (१.५.७०) (३.१.४२) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy