SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः २०३ इति श्रीजिनदत्त ० अर्थसिद्धिप्रताने चतुर्थे आकारस्तषकस्तृतीयः ।। म. टी. वर्णीति-ललाटिका आडि इति प्रसिद्धा । कुजी तालोद्घाटनयन्त्र, मित्राङ्गलीसहितां लेवानी आंगुली इति प्रसिद्धिः । दात रकं दातरडं इति प्रसिद्धः । कन्दुकदण्डक: गेडीति प्रसिद्धिः। सुखासनं आसनविशेषः, गोपानसी वलभीच्छादनवत्रकाष्टं, रथीवंश: वाहिणिना वांस इति प्रसिद्धिः । शाकच्छेदकं चूल्हेव॒ इति प्रसिद्धिः, खेटद्धं, करिदंष्ट्रा शकरदंष्ट्रा । मयग्रीवा उष्ट्रग्रीया, केसरः सिंहग्रीवा, केशः चन्द्रक: चांदला इति प्रसिद्धः । उच्चा इति अठालकः प्रसिद्धः, शिलोच्चयः पर्वतः, इत्यादि शेषमुत्तानार्थम् ।।छ।। इति श्रीतपागच्छाधिनायक पातसाहि श्री अकब्बरप्रतिबोधदायक प्श्री शत्रु-जयादि तीर्थकरमुक्तिकारक भट्टारक श्री ४ श्री हीरविजवसुरीश्वरशिष्य पं. श्री शभविजयगणिविरचिते काव्यकल्पलता वत्तिमकरन्दे/र्थसिद्धि प्रतानप्राप्ताकारस्तबको द्योतकस्तृतीयप्रसरः ॥छ।। ३ १. अट्टालक :- पा. म. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy