SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः-परिशिष्ट. अद्राक्षं बहुलान् बहूनशृणवं भूरीन् समस्ताविष भूयिष्ठानिरवैषमप्यतनवं बंहीयसां सङ्गतम् । भूयोभिः सममन्यवीदहमहोरात्राणि धात्रा पुनः सृष्टोऽसि त्वमिव त्वमेव कथमन्येनानुकारिष्यसे । तीर्थेष्वस्नामधामत्रितयमवरिवष्याम पुण्यां धरित्रीमारण्यामस्पृशामव्यतनुमववत्सेय द्वयं पञ्चवातान । आत्मानं व्योमरूपं यदपि निरुपधि प्रण्यदना प्रकामं एकेति-एकमेव कृतस्तेनाष्टमूर्तिः प्रमदयति दृशो यद्यशोभद्रसूरिः ।। भंजीमहि सदा भैक्ष्यं रथ्यावासो वसीमहि शयीमेहि महीपृष्टे कुर्वीमहि किमीश्वरः ।। एते मे कुलकन्यकाप्रणयिनः पातालमूलस्पृशः सन्त्रासं जनयन्ति विन्ध्यभिदुरा वारा प्रवाहा: पुरः ।। होमान्मूलितनतितप्रतिहतव्यावत्तितप्रेरितत्यक्तस्वीकृतनिह्नतप्रटितप्रोद्भूततीरद्रुमाः ॥ कालुष्यं जनयन् जडस्य रचयन् धर्मद्रुमोन्मूलनं श्लिश्नन्तीति कृपाक्षमाकमलिनीर्लोभाम्बुधिं वद्धयन् । मर्यादातटमुबजन् शुभमनो हंसप्रवासं दिशन् किं न क्लेशकरः परिग्रहनदीपूरः प्रवृद्धि गतः ॥छ।। सकलेति-सकलानां लक्षणादीनां कलानां कौशलं यत्र स तथा । लक्षणकौशलं यथा -द्विगुरपि सद्वन्द्योऽहं गहे च में सततमव्ययीभावः । तत्पुरुषकर्मधारय येनाहं स्यां बहुव्रीहिः ।। छन्दःकोशलं यथा आश्चर्य तन्न शार्दूलविक्रीडितमहो महत सनाभि यदिदं बाणस्रग्धराभिरधःकृतम् ।। अलंकारकौशलं यथा-- अल्पप्रभाणां प्रभवत्प्रभोऽधमयोग्यमुच्चर्मणिपण्डतानाम् । वहत्यलंरातत्वयालाकारस्तावानेव तवाङ्गमेतत् ।। नाटयशास्त्रकौशलं यथा आतन्वन् सरसां स्वरूपरचनामानन्दिबिंदूदये भावग्राहिशुभप्रवेशकगणं गम्भीरगर्भस्थितिः । उच्चैर्वत्तिसपुष्करव्यतिकरं संसारविष्कम्भकं भिंद्याद्वो भरतस्य भाषितमिव ध्यातं पयो यामुनम ।। अर्थकोशलं यथा मुद्राराक्षसनाटके । कामशास्त्रकौशलं यथा-- अधरे बिन्दुः कण्ठे मणिमाला कुचयुगे शशप्लुतकम् । तव सूचयन्ति कुसुमाऽऽयुधशास्त्रपण्डितं रमणम् ॥ तर्कः षट् प्रकारः । तत्राहतो यथा-शरीरपरिमाण आत्मा यथाऽन्यथा शरीराफल्यमात्माफल्यं वा। तत् कौशलं यथा-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy