SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २४ यथा- मम तावन्मतिमं तदिह किमपि यदस्त्वस्ति तदस्तु । रमणीभ्यो रमणीयतरमन्यत् किमपि न वस्तु ॥ अत्र समपादान्ते गुरुद्वयमित्याम्नाय :-- ज्ञेयं वस्तु वदनकं षण्मासश्च गणत्रयम् । षण्मात्रोजे चगणो जोम्लो वा समत्वे त्वजाः ॥ यथा- मायावि अहविरुद्ध वायवसवं विय लोयहं परतित्थि अहं असारसत्थ संपाइय मोहहं । कोप्यत्तिज्जइ सम्मदिट्टि जह वत्थु इय वयणहं जिगह मग्गि निच्छलनिहित मरु करुणाभवणहं । वस्तुमित्यन्ये- आदौ स्याद्यत्र षण्मात्रश्चगणो गणोज्झितः । षण्मात्रः पञ्चमात्रोऽन्ते तद्रासावलयं भवेत् । यथा- माणुममिल्लि गहिल्लियनिहुई होइ खणु इयं उरचंदु पयट्टउ रासावलय खगुः । दिक्ख एहि विनयं हि पई हलि मयणहलि मयणहय वल्लहि पटहे पडंति ।। भांति अविणयस्य इयं चतुष्पदी वस्तुकं चेत्येके ||६|| पूर्वार्द्ध वापराद्धे वा चेद्रसो वलयं भवेत् । अन्यार्द्ध वस्तु वदनकं संकीर्ण तदा भवेत् । पूर्वार्द्ध रासावलयेन यथा--सवणनिहीयहीरय हसंत कुण्डलजुयलय्लामल मुत्तावलिमंडिय घणकमल सेयं सुदपंगरण बहुलसिरे दंडरसुज्जल चहु पहुल्ल वियइल्ल फुल्ल फुल्लाविय कुंतला । अपरार्द्ध रासावलयेन यथा- अविड अवरोप्परपरूढगुणंगंठि निवद्धउ अइआरिणि हलि गलइ पेम्मु सरलि मवसलद्धउ । माणमडप्फरु तुहुं हुजुत्तु उत्तिमरमणि तिि कारणिवारउं वारवारागमणिः ||६|| षण्मात्रश्चतुर्मात्री द्विमात्रो वदनकं मतम् । यथा- अज्ज विनयण न गिरहइ तरलिम अज्ज वि वयणु न मेल्लइ भालिम | अज्ज वि थणहरभरु न पडिच्छइ त्तु विमुद्धह दंसणि जगु सुज्झइ ॥ केचित् ममचतुष्पदीषु षचचदाः संकुलकमिति पठन्ति ॥ छ ॥ १. समके - पा. प. २ । Jain Education International काव्यकल्पलतावृत्तिः परिशिष्ट For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy