________________
२४
यथा-
मम तावन्मतिमं तदिह किमपि यदस्त्वस्ति तदस्तु । रमणीभ्यो रमणीयतरमन्यत् किमपि न वस्तु ॥ अत्र समपादान्ते गुरुद्वयमित्याम्नाय :--
ज्ञेयं वस्तु वदनकं षण्मासश्च गणत्रयम् । षण्मात्रोजे चगणो जोम्लो वा समत्वे त्वजाः ॥ यथा-
मायावि अहविरुद्ध वायवसवं विय लोयहं परतित्थि अहं असारसत्थ संपाइय मोहहं । कोप्यत्तिज्जइ सम्मदिट्टि जह वत्थु इय वयणहं जिगह मग्गि निच्छलनिहित मरु करुणाभवणहं । वस्तुमित्यन्ये-
आदौ स्याद्यत्र षण्मात्रश्चगणो गणोज्झितः ।
षण्मात्रः पञ्चमात्रोऽन्ते तद्रासावलयं भवेत् ।
यथा-
माणुममिल्लि गहिल्लियनिहुई होइ खणु इयं उरचंदु पयट्टउ रासावलय खगुः । दिक्ख एहि विनयं हि पई हलि मयणहलि मयणहय वल्लहि पटहे पडंति ।।
भांति अविणयस्य इयं चतुष्पदी वस्तुकं चेत्येके ||६||
पूर्वार्द्ध वापराद्धे वा चेद्रसो वलयं भवेत् ।
अन्यार्द्ध वस्तु वदनकं संकीर्ण तदा भवेत् ।
पूर्वार्द्ध रासावलयेन यथा--सवणनिहीयहीरय हसंत कुण्डलजुयलय्लामल मुत्तावलिमंडिय घणकमल सेयं सुदपंगरण बहुलसिरे दंडरसुज्जल चहु पहुल्ल वियइल्ल फुल्ल फुल्लाविय कुंतला ।
अपरार्द्ध रासावलयेन यथा-
अविड अवरोप्परपरूढगुणंगंठि निवद्धउ
अइआरिणि हलि गलइ पेम्मु सरलि मवसलद्धउ ।
माणमडप्फरु तुहुं हुजुत्तु उत्तिमरमणि तिि कारणिवारउं वारवारागमणिः ||६||
षण्मात्रश्चतुर्मात्री द्विमात्रो वदनकं मतम् । यथा-
अज्ज विनयण न गिरहइ तरलिम अज्ज वि वयणु न मेल्लइ भालिम | अज्ज वि थणहरभरु न पडिच्छइ त्तु विमुद्धह दंसणि जगु सुज्झइ ॥ केचित् ममचतुष्पदीषु षचचदाः संकुलकमिति पठन्ति ॥ छ ॥
१. समके - पा. प. २ ।
Jain Education International
काव्यकल्पलतावृत्तिः परिशिष्ट
For Private & Personal Use Only
www.jainelibrary.org