SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः परिशिष्ट अमुक्तम् । अथान्या अभिज्ञो मनीषी विदग्धों वदान्यो महेच्छप्रचण्डामुदारः । सहिष्णुस्तितिक्षुः कृपालुर्दयालुः सपत्नो विपक्षो विरोधी जिघांसुः ॥८८॥ अरातिः प्रतीपो जिधित्सुः पिपासुर्विवादो विरोधः प्रयाति प्रयाणम् । निरोधो निषेधो निबन्धो निरासो निशुम्भो निषेष प्रपेष प्रमोषाः ॥ ८९ ॥ निकारो विडम्बः प्रवासः प्रधानं वियोगो निमेषो नियोगो निदेशः । विलापलापी विषादप्रमादौ निदानं निमित्तं वितर्को विवेकः ।। ९० ।। भुजङ्गप्रयातम् स्वरूपसरूपी स्वभावसदृक्षौ प्रकाशसमानौ प्रकारसनाभी। सहायवयस्य सदस्य सतीर्थ्यो सगर्भे (र्भो ) सपिण्डी स्वभावशरीरे ।। ९९ ।। अनुक्तम् Jain Education International विचारों रहस्यं चरित्रं प्रधानं विलम्भो विलासो विभुतिविभाव: । प्रभावप्ररोह प्रधानप्रहासाः प्रबोधप्रपञ्चप्रसारप्रवाहाः || ९२ ॥ | प्रचारप्रसादप्रहर्षप्रकर्षप्रतापप्रवेशप्रदेशा निवेशः । प्रसूतिः प्रवृत्तिः प्रशक्तिः प्रपूतिः प्रयाम प्रमोद प्रकाण्ड प्रचण्डाः ।। ९३ ।। भुजङ्गप्रयातम् समूहः समाजे कदम्बकलापे प्रतानविताने निकाय गुलंच्छे | अनीत रङ्गप्रबन्धनिबन्धा सदेशसनीडे समीपमुपान्तम् ।। ९४ ।। निदेशनिवासौ निशान्ता निशाये निकाममजस्रं प्रकाममव्यक्तम् । नितान्तमतीव प्रसह्य रवेण क्षणेन जवेन क्रमेण किमुत ।। ९५ ।। अनुक्तम् । उत्ताचिरेण चिराय चिरस्य उपांशु सदैव सदापि कदापि ।। ९६ ।। गायत्र्यामनुक्तम् । गोलली भासुरो भासुरं सुन्दरं बंधुरं मंजुलं पेशलं शोभनम् । उत्तमं सत्तमं पावनं नूतनं मांसलं तुंदिलं पीवरं पुष्कलम् ॥ ९७ ॥ स्रग्विणी अंशल मायतमुच्छितमुन्नं वंशास्वतसुत्तरमुद्धरमुद्धतम् । अद्भुतमुत्कटमुद्भटमुलूगं निर्मलमग्रिममादिमादिमम् ॥९८॥ प्राज्ञ्जलकोमलनिस्तुषसम्मताः सन्ततिसङ्गतसंहतिसंहताः । विस्तृतनिश्चित सुस्थितनिश्चला वल्लितवेपित गर्विततेजिताः ।। ९९ ।। जगत्यामनुक्तम् । तो नाति मन्दितो मुद्रितो यन्त्रितो भस्मितश्चूर्णितो घूर्णितः । अग्रिमा पण्डितः कोविदो दक्षिणाः कर्मठो निष्ठुरः कर्कशस्त कुंकुः ।। १०० ।। स्रग्विणी । क्रोधनकोपन रोषणतस्कारा लोलुभलोलुपलंपटलालसाः । अस्थिरचञ्चलकम्पनसत्वराः उत्सुक भीषणभैरवदारुणाः ॥ अथ सामान्यशब्दस्त कः । श्री संसदमित्यादि रम्यमित्यादि-अनयोः मद्वन्द्वं गौ विद्युन्माला । सदेत्यादि-जरो लगी प्रमाणिका: । निःशङ्कमित्यादि - अत्र मद्वन्द्वं सावित्री । प्रौद्यमित्यादि - अत्र मो तारा सपदीत्यादि । अत्र स्वदनः । नितान्तमित्यादि अत्रथि केशः । उदीच्यादि - अत्रानुक्तम् । सर्वदेत्यादि निश्चितेत्यादि - अनयो रोमृगी। रे यादवेत्यादि । अत्र पथ्यावक्त्रम् । हितत्वसवाचि यादि । अत्र प्राभाधिकारयेणेत्यादि गायत्र्यामनुक्तम् । रयादेवेत्यादि । अत्र वक्त्रम् । श्रीरित्यादि । ५१ For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy