SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १०६ काव्यकल्पलतावृत्तिः तथा अध्वादीनामग्रे ध्वान्ताद्या योज्यात:। स्त्रत रन्ध्र छिद्रं, ध्वानः शब्दः, ध्वांक्षाः काकः, अध्यक्षः प्रत्यक्ष:, ध्वांक्षारातिः घूकः । __ तथा घनधनादीनामग्रे नभःनगाद्या योज्याः। तत्र यानं युग्यं, मीनो मत्स्यः, फेनो डिण्डीरः, भुग्नं वक्रं, उन्नं क्लिन्नं, सन्नः खिन्नः, सूनं पुष्पं, अनः शकटं, एन: पापं, पाठीनो मत्स्यविशेषः, तुहिनं हिमं, अजिनं चर्म, प्रस्थानं गमनं, वाहनं यानं, स्यन्दनो रथः, उपायनं ढौकनं, आपानं पानगोष्ठी, शालीनोऽधृष्टः, सरल इति प्रसिद्धः; क्रोधन: अमर्षणः, जननं जन्म, अनुनः सम्पूर्णः, आसनं स्थानं, ईशानः शिवः, मज्जनं स्नानं, छदनं पत्रं, आलान: गजबन्धनस्तम्भः, जयनं जयः, खञ्जन: पक्षिविशेषः, मन्थान: रवाईओ इति प्रसिद्धः, भवनं गृहं, अनवधान: असावधानः, प्रतिमानं काट्टलक:, पार्श्ववति पासंग इति प्रसिद्धं, नरवाहनो धनदः, वातायनो गवाक्षः, वेत्रासनं आसनविशेषः मांचीति प्रसिद्धिः, अध्वनीनः पथिकः, अभिवादनं वन्दनं, व्यापादनं विनाशनं, सारसनं कटिमेखला, निभालनं विलोकनं, नदो द्रहः, नेपथ्य: वेषः, क्षद्रः लघुनासिकः, नरदेवः चक्रवर्ती, नवनीतं म्रक्षणं, नखरायुधः सिंहः । तथा धानासेनादीनामग्रे नागाद्या योज्याः । तत्र पूतना राक्षसी, नाहल: पुलिन्दः, आनाय: मत्स्यजालं। तथा मन्यादीनामग्रे निशाद्या योज्याः । तत्र अटनिः ज्याया अग्रभागः, निभं कपट, निस्वः निर्धन:, निर्वेद: स्वावमाननं, निहितः न्यस्तः, निकुञ्ज: कुञ्जनिकुञ्जकुडङ्गाः, निकारः पराभवः, निरस्तः, तिरस्कृतः, निधनं मरणं, निदानं कारणं, निध्यानं विलोकनं, अनिमिषः देवः, निदाघः उष्णकालः, नियतिः भवितव्यता, निगड: आठील इति प्रसिद्धः, निःश्रेणी नीसरणि इति प्रसिद्धा, निकेतनं गृहं, निरवग्रहः स्वेच्छाचारी । का. क. जानु तनु सूनु सानु भानु दनु कृशानु । अग्रे--तुति अनुग अनुक्रम अनुपदी अनुचर अनुशय अनुकुल अनुताप अनुक्रोश अनुजीवी । तनू । अग्रे–नून नूतन नूपुर। धन्य धान्य स्तन्य शून्य राजन्य कन्या । अग्रे--न्यस्त न्यास न्यङकू न्यञ्चित न्यग्रोध । शाप पुष्प सर्प द्विप पूप तुप रूप कुप भप सूप चाप वाप ताप पाप विलाप कच्छप लोलप अधिप मण्डप मधुप कलाप पादप अङिघ्रप अनेकप अवलेप अन्तरीप उपलाप उपजाप । अग्रे--परु पर्ण पशु पवि पशुपति पक्षि पल्ली प्रबोधिक प्रधि प्रस्थान प्रधन प्रास प्रवह प्रकट प्रचार प्रतिलोम प्रसभ प्रतारण । शिव भव देव दाव हाव जीव स्तव ग्राव पीव आजीव क्षीब जव आहव धव रव लव नव पूर्व दानव वाडव केशव वासव विभव ताण्डव पणव शराब मानव पार्थिव बल्लव नरदेव पौरोगव कुशीलव बान्धव राजीव गौरव श्रव। अग्रे-बक वशा वयः अवधि वपु वसू अवनि वल्ली बलि बल वधू अम्बर अम्बक वस्त्र वपा वसा वर आवली अवज्ञा वनौक: अवयव वर्द्धनी वसुधा वकोट बदरी बकूल वत्सर वषट वडवा अवस्कन्ध अवरोध वदन वलय अवकीर्ण अवलेप अवलक्ष अवसर वर्तुल वनराजि वर्धमान वसुमती बनीपक आवरण। रेवा ग्रीवा जीवा दिवा वडवा । अग्रे-वारी वार्ता वात्या वात वायु वामा वाद वाजि वाह बाल बाहु वासव वारि वार वामन बान्धव बालक आवास वानर बालिश वाहिनी वासिता वागरा वारण वानीर वाडव आवाल। अवि कवि रवि पवि मेधावि मायावि । अग्रे-विप्र विश्व बिल विधु विभा विधि अवि बिन्दु बिस वितर्क विटङक विदेह विगान विबुध विशाख विकल्प विसाय वियोग विश्वास विपरीत विसर विपक्ष विग्रह विकल विदग्ध विरोधि विवाह विभीत विवर विभ्रम अविरत विशाल विनोद विक्रम विरह विहार विकट विदुर विचिकित्सा विचरण विरोचन विनायक विचक्षण वितरण विकर्तन विशारद । नीवी पदवी अटवी देवी । अग्रे--वीर वीची वीरुध् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy