SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः दीनां स्वर्गः, शेषकूर्मपन्नगविषसुधाकुण्डदानवहाटकेश्वर ताल गगातमः प्रभृतीनां पातालं कलशपताकादण्डदेवानां चैत्यम्, वेदवाणीहंसादीनां ब्रह्मा गरुडलक्ष्मीपाञ्चजन्यचक्र कौस्तुभादीनां विष्णु, गौरीगङ्गाचन्द्रकलादीनां महेश्वरः प्रतापद्युतिमुख्यानां रविः, कलाचन्द्रिकासुधादीनां चन्द्रः । अमुना प्रकारेण स्वस्वगुणै सर्वे पदार्था आधारा भवन्ति । रामाद्याः केवलैः क्वचित् ॥ ४९ ॥ रामप्रमुखा केवलै स्वगुणैः न्यायप्रमुखैराधाराः, रूपकं भवति । यथा - न्याये रामः । सन्धायां चाणक्यः । अहङकारे रावण:, दुर्योधनश्च । शौर्ये रामसिंहीं । साहसे विक्रमादित्यजीमूतवाह्नौ । महसि मार्तण्डः । धीरत्वे रामः । शक्तौ कार्तिकेयः । श्रियां विष्णुः । विद्यायां भारती बृहस्पतिशुकाः । दाने कर्णशिविवलिकल्पद्रुमकामधेनुचिन्तामणयः । शरणे शिविवज्रायुधजीमूतवाहनाः । वाण्यां वाल्मीकिः । शमे रामः । कलासु चन्द्रः । सत्ये युधिष्ठिरहरिश्चन्द्रो । औचित्ये गुरुः । प्रतिष्ठायामिन्द्रः । दयायां युधिष्ठरः, जिनेन्द्रश्च । आज्ञायां लङकेश्वरः । लावण्ये समुद्रः । सौहार्दे सुग्रीवः । गाम्भीर्ये समुद्रः । सौभाग्ये कामः । शोभायामिन्द्र । उद्यमे राम: । गतौ हंसगजवृषभाः स्वरे पिकवीणा हंस के किमधुकराः । रूपे कामनलकूबराश्विनेयकुमारपुरूरवोनकुलाः । शमे मुनिः । ब्रह्मव्रते गाङ्गेयस्कन्दशुक हनुमन्नारदाः । ज्योतिषे वराहमिहिरसहदेवी । गणिते श्रीधराचार्य: । नाट्यवेदे भरताचार्यः । गीते तुम्बुरुकिन्नराप्सरसः । नृत्ये हरः । वाद्ये नन्दि: । कवितायां वाल्मीकिव्यासकालिदासाद्याः । वैद्यके धन्वन्तरिः । विषनिग्रहे पीहलिः । दोषनिग्रहे हनूमान् । लक्षणे पाणिनिः । तर्क दिङ्नागधर्म कीर्त्यद्योतकरादयः । छन्दसि पिङ्गलाचार्य: । अश्वहृदयज्ञाने, रसवत्याञ्च नलः । कामशास्त्रे वात्स्यायनः । नीतिशास्त्रे चाणक्यः । पुरुष - स्त्रीलक्षणे समुद्रः । वेदे ब्रह्मा । रसवादे व्याडिनागार्जुनौ । धारावेधे अर्जुन: । धनुषि पिनाकी । वत्रे इन्द्रः । चक्रे विष्णुः । गदायां भीमः । पाशे वरुणः । दण्डे यमः । चन्द्रहासे रावणः । लाङ्गले बलभद्रः । परशौ परशुराम: । वास्तुशास्त्रे विश्वकर्मा । मल्लविद्यायां चाणूरमल्लः । छुरिविद्यायां वेतालभृगू । मायायां विष्णुः । धूर्तत्वे मूलदेवः । परोपकारे जीमूतवाहनः । अथ दोषः - - कुचङक्रमणे उष्ट्रखरशृगालाः । कुस्वरे उष्ट्रमाजरख रघ रट्टकाकधूकटिट्टिभाः । कायकृशत्वे वेतालभृङ्गिरिटी । क्रौर्ये मार्जारः । दम्भे बकः । नीचगमने नदी । चापल्ये मर्कटः । कोपे सर्पः । भीरुत्त्वे शृगालः । तुच्छत्वे हस्तजलम् । मानादिषु दुर्योधनादीनामुदाहरणम् । माने दुर्योधनः, न्याये रामः सत्ये युधिष्ठिरः । आज्ञायां लङ्केशः, शक्ती कार्तिकेयो धराधवः ॥ वाक्चातुर्ये सुराचार्यो, गम्भीरत्वे सरित्पतिः । मेरुः स्थैर्ये, हरिः शौर्ये, प्रतापे तपनो नृपः ॥ अथवा एभिः सन्धादिकैर्गुणैः सन्धादिगुणवन्तश्चाणक्यादयो जीयन्ते । यथा सन्धा निर्जितचाणक्यो, माननिर्जितरावणः । प्रतापजितमार्तण्डो, राजते पृथिवीपति ।। आधेयं रूपकं यथा- Jain Education International १८३ सिहरत्नसरोऽम्भोजचन्द्रादित्यद्मादयः । स्वाधारे रूपप्रोक्तैः वनपर्वतगुहादीनां सिंह आधेयम्, यथा--कुलकाननसिंहोऽयम् इत्यादिकं ज्ञेयम् । समुद्रताम्रपर्णीरोहणाद्रिप्रभृतीना रत्नमाधेयम्, यथा--कुलाम्भोनिधिमाणिक्यम् । भूपर्वतारण्यादीनां सर आधेयम्, यथा -- भवारण्ये सुधासरः । वंशपर्वतपीयूष सरोवरमयं नृपः । भूरि स्फुरति संसारमरुभूमिसुधासरः ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy