SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः -परिशिष्ट मध्यदेशे त्रयो देशाः पर्वताः सरितस्तथा । द्रव्योत्पत्तिस्तत्प्रसिद्धिः सिद्धमित्यत्र नोदितम ।। द्वीपान्तराणां ये देशाः सरितः पर्वतास्तथा । नातिप्रयोज्या कविभिरतिगाढं न चिन्तिता: । गङ्गा यमुनयोविनसन प्रयोगयोरपि । अन्तरमन्तर्वेदी या दिश स्थस्तदपेक्षया ।। प्राच्येण विप्रतीहैयदीची चतस्रो दिशः किल । तथा चतसृष्वपि दिक्ष रणे द्विषतः प्रति ।। येन चित्रचरितेन विहितमपूर्वमदक्षिणमपश्चिममनुत्तरं कर्म के । दंडयाग्नेयी याम्यानैऋती वारुणी तथा । वायव्यकोबर्यशानी चाप्टो दिशः । इन्दाविन्दुः यथा-- पक्तं द्वे च दृशौ द्वे त्रिजगति गदितान्यक्षजास्यैश्चतुभि भूतानां पञ्चमं यान्यलमत्सु तथा षट्सु नानाविधानि। यष्माकं तानि सप्तत्रिदशमनि तु ताद्यष्टदिग्भाजि भानो यान्त्यपराह्न नवत्वं दश दवतु शिवं दीधितीनां शतानि ।। ब्राह्मी नागीया द्वे ताभ्यां सार्द्ध दशदिशोऽपरो यथा-- दश दिक्कृटपर्यन्तसीमसँकट भूमिके । विषमो स्थूल लक्ष्मस्य ब्रह्माण्डग्रामके स्थितिः ।। चित्रास्वात्यन्तरे प्राची प्रतीची तत्प्रमाणत।। ध्रुवेणोदीची विजया प्राची तदनुसारतः ॥ विदिशोऽन्तरेषु ब्राह्मी ऊर्ध्व नागी त्वधःस्थिता । कवीनां दिग्व्यवहारो द्विधा प्राक् सिद्ध एव च । विशिष्टस्थानकावधिसाध्योऽन्यः सप्रपञ्चकः ।। तत्त्वप्राक्सिद्ध प्रावीद्विवैव्यैम्नि पुराणमौक्तिकमाणिच्छायैः स्थितं तारकैयो (यो) स्नापानभरालसेन वपुषा सुप्रश्च कोशं गताः । यातोऽस्ताचलचूलमुद्रसमधुच्छत्रच्छविश्चन्द्रमा: प्राचीमालबिडाललोचनरुचां जाताच (त?) पत्रं ककुपद । दक्षिणा-- दक्षिणो दक्षिणामाशां यियासात्साधिकं बभौ । जिहासु दक्षिणामाशां भगवानिह भास्करः ।। पश्चिमा-- पश्य पश्चिम दिगन्तलम्बिना निमितं मितकथे विवस्वता। दीर्घया प्रतिमया सरोभसां तापनीयमिव सेतुबन्धनं । उत्तरा-- अस्त्यत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।। पूर्वापरौ तोयनिधीवगाह्य स्थितः पृथिव्या इव मानदण्ड: (कुमार-१.१) विशिष्टस्थानावधौ तु दिग्विभागे पूर्वपश्चिमौ ।।७४॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy