SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १६६ काव्यकल्पलतावृत्तिः श् त पू ह प स्थि र: स्फा र श रः भा र ध रं ध र आ र: वै र: भ र भ र स्मै र वा र र र रक रः शरः स्थिरतरः स्फारशरभारधरः पूर: अरवैरभरस्मेरवीरवारहरः परः । व्याख्या-यद्धे कश्चित् शर: सुभटः, शर: सुभटः, पुरोऽग्रे, स्थिरतरो निश्चलः, वर्त्तते इति संटङकः । कथम्भतः ? स्फारा ये शरा बाणास्तेषां भारस्तं स्फारशरभारधरः । पुन: कथम्भूतः ? आरवैरभरस्मेर वी वारहरः । अरीणां समहः आरं, तस्य वैरं, तस्य भरस्तेन स्मेरा ये वीरवारा: सुभटसमहास्तान हरतीति । अत एव पुनःकथम्भूतः ? पर: प्रकृष्ट इति पूर्वा अर्धाऽपरार्द्धयोर्गोमुत्रिकाद्वयं । अथवा आद्यद्वितीययोः तृतीयचतुर्थयोश्च पदायोगोमत्रिकाद्वयमिति द्वौ भेदौ । यन्त्रकस्थापना यथा-- अत्र रीत्यन्तरेण गोमुत्रिकाभेदद्वयमपि ज्ञेयं; पुनः रीत्यन्तरेण गोमुत्रिका स्थापना यथा ॥छ।। चतुभिः पादैः क्रमेण चत्वारः पादाः, प्रतिपादमष्टौ अङ कस्थानानि । श्रीः एकः, जिनाश्वतुर्विशतिः, श्रीकण्ठा एकादश, इन्दुकलाः षोडश । ऊनाविंशतिरेकोनविंशतिः, पौष दिनान्येकोनत्रिंशत् । भानि सप्तविंशतिः । सत्रिंशदेकत्रिंशत् । सत्कला: सप्तदश, भुवनानि चतुर्दश, तन्मुख्य एव वर्ण एकविंशतितमः । वर्गवर्णाः पञ्चविंशतिः। सेना अष्टादश, पक्षतिथयः पञ्चदश, लक्षणानि द्वात्रिंशत, स्वराः सप्त, सभानि अष्टाविंशतिः, सास्त्रियोदश । द्विविंशा: द्वाविंशतिः । शराः पञ्च । शेषं सुगमम् । हयपदस्य रीत्यन्त -- हयपीहिपैयिदायै पिहादुयादिहीपे । देहैपयपुरदयैपायेदैहेदीयपुह ।। हयपद इति चत्वारो वर्णाः श्लोकेऽपि चत्वारः पादाः । ततो यथाक्रममेकैकपादं प्रत्येकैकवर्णो ज्ञेयः । स्वररक्षरसंख्या ज्ञेया । अ आ इ ई उ ऊ ए, इत्यष्टस्वराः । श्लोकपादे चाष्टवर्णाः । यथा-हहाहिहीहहहेहै, यया यियीयुयूयेय, पतापिपीपुपूपेपै, ददादिदीदुदूदेदै । अयं श्लोकस्तुरगपदेन कृतो, हद्यपीत्यादि । कारता निजहावेन नवेहाजनितारका । चारुमारपराधीन न धीरा परमा रुचा । म.टी. अथ तुरगपदरीतिमाह--तत्रादौ तुरगपदश्लोकाक्षराडकसंख्याकाव्यं यथा-श्री १ त्रिंश ३० नव ९ विंशति २०, त्रय: ३, जिन २४, श्रीकण्ठ ११, षड़विंशति' २६ दुऊ १६ नाविंशति १९, युग्मं २, पौष २६, दश १०, भा २७, वेद ४, त्रयोविंशति २३, सत्रिश ३१, द्विप ८, सत्कला १९ भवन १४, तत् २१, षड़, ६, वर्गवर्णा २५, शुमत १२, सेना १८, पक्षति १५ लक्षण ३२, स्वर ७, सभा २८, सार्क १३, [द्वि] द्वा विशैः २२, शरैः ५१ । अस्य चतुर्भिः पादैः क्रमेण तुरगपदश्लोकस्य चत्वारः पादा भवन्ति, प्रतिपादं चाष्टावककस्थानानि ज्ञेयानि । व्याख्या-श्रीरेक: जिनाश्चतुर्विंशतिः, श्रीकण्ठा ईश्वरा एकादश । इन्दुशब्देन इन्दुकलाः, ऊनाविंशतिरेकोनविंशतिः, पौषमासस्य दिनान्येकोनत्रिंशत् । भाशब्देन भानि सप्ताविंशतिः सत्रिशत एकत्रिशत । सशब्देन एकाधिकोऽङक उच्यते । सत्कलाः सप्तदश, भुवनानि चतुर्दश, तन्मख्य एवं वर्ण: एकविंशतितमः । अथवा तच्छब्दः पूर्वपरामर्शी, तेन भवनान्येकविंशतिः । वर्गवर्णाः पञ्चविंशतिः । सेना अष्टादश । स्वराः सप्तऽसभाशब्देन सभानि [भाः ? ] अष्टाविंशतिः । सार्काः त्रयोदश, द्विविशाद्वाविंशतिः, शेषं सुगमम् । इति तुरगपदश्लोकयन्त्रस्योपरितनाङकसंज्ञा । अथ तस्याऽधस्तनाङक संज्ञा यथा--- ___ खा १ द्यौ २ द्वय २ ग्नि ३ विध १ शरा ५ स्तना २ ऽश्चः ७ सागरा ४ ऽष्टमः ८ त्रि३ षष्ठो ६ ध्वय म्बुधि: ४ स्त्र्यं ३ हि २ खा १ ग्नि २ द्वीरपुः ५ ख: १ सप्तमः ७ ।।१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy