SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ कर्मविभक्तिरनुक्तायुकापि च सैव तद्विशेषणतः । सर्वविभक्तिष्वेवं कारकशक्तिहि यदचिन्त्या ॥४४॥ Jain Education International तृतीया हेतुकर्तृकरणेत्थम्भूतलक्षणा । हेतुः स्यात् कारणं ख्यातमित्थम्भूतः प्रकारवान् ||४५ ।। धनैः कुलं कटो कारितैस्तै कुम्भो मृदाकृतः जटाभिस्तापसोऽर्दाशि परिव्राट् शिखया पुनः ॥ ४६ ॥ 1 इत्थम्भूतस्य तापसस्वरूपं प्रकारमापन्नस्य जटालक्षणम् ||छ || तृतीया सिद्धी कार्यस्याह्नाकृता पञ्जिका मुना । अकेन कृतं छन्दोऽ के नालङ्कृतिः कृता ।। ४७ ।। पूर्वापरार्थमिश्रार्थ्यनार्थाभुजकलहनिपुणखण्डैः । काणश्लक्ष्णाभ्यां च प्रकृतिप्रमुखैश्च गम्यक्रियैः ४८ ।। मासेन पूर्वविरोधोऽन्येनार्थो मिश्रको गुडैः । धान्येनार्थी माषेणोनो न्यूनो वा विकलोऽपि वा ।। ४९ ।। पुंसाऽनुजोऽसि नाकलहो वाचा निपुणक: खण्ड: I शङ्कुलया कर्णो गिरिणा चारेणापि श्लक्ष्णः ॥५०॥ प्रकृत्याभिरूपः प्रायेण वैयाकरणकस्तथा । गोत्रेण काश्यपो जात्या द्विजात्या ( तु? ) सुशीलकः ॥ ५१ ॥ स्वभावेनाढ्यो निसर्गेण ज्ञवर्णेन ( च ? ) गौररुक् । स्पर्शेन शीतो वचसा मृदुस्वादू रसेन च ।।५२।। सुरूपश्च सुखेनायं विशालोऽप्यरसा तथा 1 ढो ॥५४॥ बाहुभ्यामस्याष्विवं खु निखिलेष्वपि ॥५३॥ हेतौ कृति भवत्यादिगम्य ( ? ) क्रियाव्यपेक्षया । करणे कर्तरि चोक्ता तृतीया शास्त्रिकोत्तमैः सहार्थे च तृतीयोक्ता सह पुत्रेण सोऽगमत् । सहशब्दस्य पर्याय : सहभावेऽपि चेष्यते ॥५५॥ न्यक्षसाकल्य कात्स्यनि वयवाश्च सहार्थकाः ' वृद्धो यूना सुखे नास्तीत्यादयोऽपि सहार्थकाः 114811 तृतीया गाद्विकारान्तात् तद्वदाख्या कृतोऽङ्गिनाम् । पादेन खञ्जः शिरसा खल्वाटोऽक्ष्णा (च? ) काणकः ।। ५७ ।। तद्वत सविकाराङ वतीमाख्यां करोति कृपता यैस्तृतीया तैः । किकृतं कृतभवत्वलंकृतादिराकृतिगणः पूर्यतामस्तु चात्र तत् ॥ ५८ ॥ For Private & Personal Use Only काव्यकल्पलतावृत्तिः परिशिष्ट www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy