SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः का.क. विज्ञेया शुद्धसारोपा शुद्ध साध्यवसानिका । आयुर्घतमायुरेवेदं अनयोः शुद्धभेदयोः कार्यकारणभावः सम्बन्धः । सादृश्याभावान्न गौणता । यथा-आयुःकारणं घृतं तथा न क्षीरादीति क्षीरादिवसादृश्येन आयुः शब्दान्न व्यभिचरतीति कार्यकारित्वादिप्रयोजनम् । [सा] षड्भेदेति लक्षणा ।।१८।। उपादानलक्षणा, लक्षणलक्षणा, गौणसारोपा, गौणसाध्यवसाना, शुद्धसारोपा, शुद्धसाध्यवसाना इति षड् भेदाः । आरोप्यारोपविषयौ सारोपायां पुनः साध्यवसानायामारोप्यान्तर्गतः परः ।।१८२।। आरोप्यो गवादिः, आरोपविषयो वाहीकादिः; सारोपा सादश्यहेतुका । एषा उपमानोपमेयस्य विद्यमानरूपत्वात रूपकालङ्कृतेर्बीजम् । यत्रारोप्येण' गवादिना निगीर्णतया आरोपविषयस्य वाहीकादेः प्रतीतिः सा साध्यवसाना । इयमतिशयोक्तेर्बीजम् । यथा-- कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम् । सा च सुकुमारसुभगे त्युत्पातपरम्परा केयम् । कार्यकारणभावादिलक्षणायां तु न रूपकादिविषयता, सादृश्याभावात् । यथा-- आयु तं यशस्त्यागो भयं चौरः सुखं प्रिया । वैरं द्यूतं गुरुर्ज्ञानं श्रेयः सत्तीर्थसेवनम् ।। तथा अन्यापदेशालङकारस्य साध्यवसानलक्षणात्वम् । यथा-- अनर्घ्यः कोऽप्यन्त स्तव हरिण हेवाकमहिमा स्फुरत्येकस्यैव त्रिभुवनचमत्कारजनकः । इत्यत्र हरिणेन सह प्रतीयमानस्याभेदः । सम्बन्धा बहवः । यदुक्तं--'एकशतं हि षष्ठ्यर्थाः' । क्वचित्तादादुपचारः, यथा-'इन्द्रार्था स्थूणा इन्द्रः ।' क्वचित स्वस्वामिभावाद्यथा--'राजकीय: पुरुषो राजा ।' क्वचिदवयवायविभावाद्यथा--'अग्रहस्त इत्यग्रमात्रेऽवयवे हस्तः ।' क्वचित् तात्कात् यथा--'अतक्षा तक्षा' । क्वचिन्मानाद्यथा-'आढकमश्नाति ।' क्वचित्स्थानाद्यथा-मञ्चाः क्रोशन्ति' इत्यादयः । सर्वे यथालक्ष्यं लक्षणीयाः । १. आरोपविषयो. . . . ऽऽरोप्येण-इदं ला. १ पुस्तके नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy