Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003322/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आगमसुवाणि (सटीकं) भागः - १८ जुल्द नमो नमो निम्मल दंसणस्स संशोधक सम्पादकश्च : मुनि दीपरत्नसागर Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्योनमः आगम सुत्ताणि (सटीक) भागः-१८ बृहत्कल्पछेदसूत्रम्-१ "पीटिका'- एवं - उद्देशकः-१ (मू. १...७ पर्यन्तः) -: संशोधकः सम्पादकश्चः :मुनि दीपरत्नसागर ता. १४/४/२००० रविवार २०५६ चैत्र सुद ११ ४५- आगम सुत्ताणि-सटीकं मूल्य रू.११०००/ के आगम श्रुत प्रकाशन ॥ -:: संपर्क स्थल :- - “आगम आराधना केन्द्र'" शीतलनाथ सोसायटी विभाग-१, फ्लेट नं-१३, ४-थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) Page #3 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रस्य बृहत्कल्पछेदसूत्रस्य विषयानुक्रमः पीठिका एवं उद्देशकः-१ (मू-७ पर्यन्तः) मूलाङ्कः विषयः पीठिका . मङ्गलं नन्दी - (ज्ञानपञ्चकः) सम्यक्त्वं सम्यक् श्रुतं निक्षेप द्वारं एकार्थिक द्वारं निरुक्त द्वारं विधि द्वारं प्रवृतिद्वारं "केन वा” द्वारं कस्यवा द्वारं अनुयोग द्वारं भेद द्वारं लक्षण द्वारं तदर्ह द्वारं पर्षद् द्वारं कल्पिक द्वारं सूत्र, अर्थ, तदुभय, उपस्थपना, विचार, स्थंडिलभूमि, शोधि, अपाय, वर्जना, अनुज्ञा लेप, पिण्ड, शय्या, वस्त्र, इत्यादिकल्प पृष्ठाङ्कः मूलाङ्कः विषयः पृष्ठाङ्क: ३ | १७ | उदेशकः-१ २१७ - प्रलम्ब सूत्रं - द्वार - आदिनकार, ग्रन्थ, आम, ताल, प्रलम्ब, भिन्न प्रलम्बग्रहणे प्रायश्चित्तम् - प्रलम्बग्रहण स्वरूपम् - गीतार्थ स्वरूपम् - ज्ञान द्वारं - ग्रहण द्वारं तुल्ये रागद्वेषाभावे द्वारं - अनंतकायवर्जन द्वारं - द्वीतीय प्रलम्बसूत्र - तृतीयादि प्रलम्बसूत्राणि मासकल्पप्रकृत सूत्राणि जिन कल्पीकस्वरूपं - समवसण वक्तव्यता द्वारं, समवसण, केवइया, रूप, पृच्छा, व्याकरण, श्रोतृपरिणाम, दान, देवमाल्य, देवमाल्यानय, उपरितीर्थ - जिनकल्पिक सामाचारी - गच्छावासीस्वरूपम् एवं इत्तर द्वाराणि Page #4 -------------------------------------------------------------------------- ________________ આર્થિક અનુદાતા -૫.પૂ. માલવભુષણ તપસ્વી આચાર્યદેવ શ્રી નવરત્નસાગર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી શ્રી લાલભાઈ દેવચંદ શાહ તરફથી - નકલ એક. -૫.પૂ. સરળ સ્વભાવી-શ્રીમદ્ ભગવતીસૂત્ર વ્યાખ્યાન પટુ આચાર્યદેવ શ્રી નરદેવસાગરસૂરીશ્વરજી મ.સા. તથા પૂજ્યશ્રીના શિષ્યરત્ન તપસ્વી ગણિવર્યશ્રી ચંદ્રકીર્તિસાગરજી મ.સા.ની પ્રેરણાથી શ્રી પુરુષાદાનીય પાર્શ્વનાથ શ્વે. મૂર્તિ. જૈન સંઘ, દેવકીનંદન સોસાયટી, અમદાવાદ તરફથી નકલ એક. -૫.પૂ. શાસન પ્રભાવક-ક્રિયારાગી આચાર્યદેવશ્રી વિજય ાચકચંદ્ર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી એક સગૃહસ્થ તરફથી નકલ એક. -૫.પૂ. સાહિત્યપ્રેમી મુનિરાજ શ્રી સર્વોદય સાગરજી મ.સા.ની પ્રેરણાથી-“અચલગચ્છાધિપતિ પ.પૂ.આ.ભ.શ્રી ગુણસાગરસૂરીશ્વરજી મ.સા.ના શિષ્યરત્ન પ.પૂ. મુનિરાજ શ્રી ચારિત્રરત્નસાગરજી મ. ની ૧૯મી અઠ્ઠાઇ નિમિત્તે-શ્રી ચારિત્રરત્ન ફા.ચે.ટ્રસ્ટ તરફથી નકલ એક. -૫.પૂ. વૈયાવૃત્ત્વકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ.સા.ના શિષ્યા વ્યવહાર વિચક્ષણા પૂ. સાધ્વી શ્રી હિતજ્ઞાશ્રીજી મ.ની પ્રેરણાથી જૈન આરાધના મંદિર-“જ્ઞાનખાતા” તરફથી નકલ એક. -૫.પૂ. સૌમ્યમૂર્તિ સાધ્વીશ્રી સૌમ્યગુણાશ્રીજી મ.ની પ્રેરણાથી પ.પૂ. ગુરુમાતા-વાત્સલ્યમૂર્તિ સા.શ્રી રત્નત્રયાશ્રીજી મ.ની પંચમી પુન્યતિથિ નિમિત્તે શ્રીમતી લીલમબેન પ્રાણલાલ પી. દામાણી તરફથી નકલ એક. -૫.પૂ. સ્વનામધન્યા સા. શ્રી સૌમ્યગુણાશ્રીજી તથા તેઓના શિષ્યા સા.શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી-૨૦૫૩ના યશસ્વી ચાતુર્માસ નિમિત્તે શ્રી પાર્શ્વપદ્માવતી જૈન સંઘ, પારૂલનગર, અમદાવાદ તરફથી નકલ બે. -૫.પૂ. રત્નત્રયારાધકા સાધ્વીશ્રી સૌમ્યગુણાશ્રીજી તથા તેઓશ્રીના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી સંવત ૨૦૫૪ના નિર્મળ આરાધનામય ચાતુર્માસની સ્મૃતિમાં-ઘાટલોડિયા (પાવાપુરી) જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ તરફથી નકલ એક. Page #5 -------------------------------------------------------------------------- ________________ - -પ.પૂ. સાધ્વી શ્રી રત્નત્રયાશ્રીજી મ.ના પરમ વિનેયા સા. શ્રી સમ્યગુણાશ્રીજીની પ્રેરણાથી તેઓના સંસારીભાઈશ્રી ઇન્દ્રવદનભાઈ દામાણીના અનુમોદનીય પુરુષાર્થથી “આગમ દીપ-સંપુટ"ના બદલામાં પ્રાપ્ત રકમમાંથી-નકલ ચાર. -પ.પૂ. પ્રશમરસનિમના સાધ્વીશ્રી પ્રશમશીલાશ્રીજી મ.ની પ્રેરણાથીસમેતશિખર તિથદ્વારિકા પ.પૂ. સાધ્વી શ્રી રંજનશ્રીજી મ.સા.ના શિષ્યા અપ્રતિમ વૈયાવૃત્યકારિકા સા.શ્રી મલયાશ્રીજી તત્ શિષ્યા સા. શ્રી નરેન્દ્રશ્રીજી-તત શિષ્યા સા. શ્રી પ્રગુણાશ્રીજી મ.ના. આત્મશ્રેયાર્થે અરિહંત ટાવર, જૈન સંઘ, મુંબઇ તરફથી નકલ એક. -પ.પૂ. આગમોદ્ધારક આચાર્યદેવશ્રી ના સમુદાયવર્તી પ.પૂજ્ય વૈયાવૃત્યકારિકા સા.શ્રી મલયાશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી કેવલ્યશ્રીજી મ.ના શિષ્યા પૂ.સા.શ્રી ભવ્યાનંદશ્રીજી મ.સા.ના સુશિષ્યા મિષ્ટભાષી સાધ્વીશ્રી પૂર્ણપ્રજ્ઞાશ્રીજી મ.સા. તથા તેમના વિનિત શિષ્યા સા. શ્રી પૂર્ણદર્શિતાશ્રીજી તથા સા. પૂર્ણનંદીતાશ્રીજીની પ્રેરણાથી-સર્વોદય પાર્શ્વનાથ ચેરીટેબલ ટ્રસ્ટ, મુલુન્ડ મુંબઈ તરફથી નકલ એક. -પ.પૂ. વૈચાવૃત્યકારિકા સાધ્વીશ્રી મલયાશ્રીજી મ.ના પ્રશિષ્યા સા. શ્રી ભવ્યાનંદશ્રીજીમ.ના સુવિનિતા સા. શ્રી કલ્પપ્રજ્ઞાશ્રીજી તથા કોકીલકંઠી સા. શ્રી કૈરવપ્રજ્ઞાથજી ની પ્રેરણાથી -મેહુલ સોસાયટી, આરાધનાભવન, સુભાષનગર, વડોદરાની બહેનો તરફથી નકલ એક -શ્રી વિશાશ્રીમાળી તપગચ્છજ્ઞાતિ-જ્ઞાનખાતું, જેન પાઠશાળા, જામનગર તરફથી નકલ બે. -શ્રી મંગળ પારેખનો ખાંચો-જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ, તરફથી ૨૦૫૪ના ચાતુર્માસ નિમિત્તે નકલ બે. - શ્રી આકોટા જૈન સંઘ, વડોદરાની બહેનો તરફથી નકલ એક. -શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ, વડોદરાની પ્રેરણાથી આગમોના સેટના બદલામાં પ્રાપ્ત રકમમાંથી નકલ પાંચ. શેષ સર્વે રકમ “અમારા”આજ પર્યન્ત પ્રકાશનોના બદલામાં પ્રાપ્ત થયેલી છે. Page #6 -------------------------------------------------------------------------- ________________ पीठिका - [भा. १] ३५/१ बृहत्कल्प -छेदसूत्रम् सटीकं [द्वितीयं छेद सूत्रम्) पीठिका एवं मू. ७ पर्यन्त : उद्देशकः -१ [ भद्रबाहुस्वामि रचितं मूलं (स्वोपज्ञनियुक्तियुक्तं ) + संघदासगणि विरचितं भाष्यं + मलयगिरि आचार्य एवं क्षेमकीर्ति आचार्य विरचिता वृत्तिः ] बृहत्कल्प- पीठिका 119 11 प्रकटीकृतनिःश्रेयसपदहेतुस्थविरकल्प-जिनकल्पम् । नम्राशेषनरा-ऽमरकल्पितफलकल्पतरुकल्पम् ।। त्वा श्रीवीरजिनं, गुरुपदकमलानि बोधविपुलानि । कल्पाध्ययनं विवृणोमि लेशतो गुरुनियोगेन । भाष्यं क चाऽतिगम्भीरं ?, क्व चाऽहं जडशेखरः । तदत्र जानते पूज्या, ये मामेवं नियुञ्जते ॥ अद्भुत गुणरत्ननिधी, कल्पे साहायकं महातेजाः । दीप इव तमसि कुरुते, जयति यतीशः स महातेजाः ॥ वृ- इह शिष्याणां मङ्गलबुद्धिपरिग्रहाय शास्त्रस्याऽऽदौ मध्येऽवसाने चावश्यं मङ्गलमभिधातव्यम्, यत आदिमङ्गलपरिगृहीतानि शास्त्राणि परगामीनि भवन्ति, मध्यमङ्गलपरिगृहीतानि शिष्यबुद्धिष्वारोपितानि स्थिरपरिचितान्युपजायन्ते पर्यन्तमङ्गलसमलङ्कृतानि शिष्य-प्रशिष्यपरम्परागमनतः स्फातीभवन्ति । उक्तं च नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः ॥ २ ॥ || 3 || 118 11 तं मंगलमादीए, मज्झे पचंतए य सत्यस्स । पढमं सत्थत्थाविग्घपारगमनाय निद्दिवं ॥ तस्सेव य थेजत्थं, मज्झिमयं अंतिमं पि तस्सेव । अव्वोच्छित्तिनिमित्तं, सिस्स-पसिस्सादिवंसस्स ।। वृ-तत्राऽऽदिमङ्गलं पापप्रतिषेधकत्वादिदं सूत्रम्- “नो कप्पइ निग्गंथाण वा निग्गंधीण वा आमे तालपलंबे अभिन्ने पडिगाहित्तए " ( मू१) इति, मध्यमङ्गलं “कप्पति निग्गंथाण वा निग्गंधीण वा पुरत्थिमेणं जाव अंगमगहातो इत्तए" एवमादि, पर्यवसानमङ्गलं “छव्विहा कप्पट्ठिती पन्नत्ता'' इत्यादि । तच्च मङ्गलं चतुर्धा वक्ष्यमाणस्वरूपम् । तत्र यद् नोआगमतो भावमङ्गलं तद् द्विविधं सूत्रभणितं सूत्रस्पर्शिकनिर्युक्तिभणितंच, भाष्यभणितमित्यर्थः, सूत्रस्पर्शिकनिर्युक्तेर्भाष्यस्य Page #7 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१च सम्प्रत्येकग्रन्थत्वेन जातत्वात् । अथ कः सूत्रमकार्षीत् ? को वा नियुक्तिम् ? को वा भाष्यम् ? इति, उच्यते इह पूर्वेषु यद् नवमं प्रत्याख्याननामकं पूर्वं तस्य यत् तृतीयमाचाराख्यं वस्तु तस्मिन् विंशतितमे प्राभृते मूलगणेषूत्तरगुणेषु चापराधेषु दशविधमालोचनादिकंप्रायश्चित्तमुपवर्णितम्, कालक्रमेण च दुःषमानभावतो धृति-बल-वीर्य-बुद्धया-ऽऽयुःप्रभृतिषु परिहीयमानेषु पूर्वाणि दुरवगाहानिजातानि, ततो मा भूत् प्रायश्चित्तव्यवच्छेदः' इति साधूनामनुग्रहाय चतुर्दशपूर्वधरेण भगवता भद्रबाहुस्वामिना कल्पसूत्रं व्यवहारसूत्रं चाकारि, उभयोरपि च सूत्रस्पर्शिकनियुक्ति । इमे अपि च कल्प-व्यवहारसूत्रे सनियुक्तिके अल्पग्रन्थतया महार्थत्वेन च दुःषमानुभावतो हीयमानमेधा-ऽऽयुरादिगुणानामिदानीन्तनजन्तूनामल्पशक्तीनां दुहे दुरवधारे जाते, ततः सुखग्रहण-धारणाय भाष्यकारो भाष्यं कृतवान्, तच्च सूत्रस्पर्शिकनियुक्त्यनुगतमिति सूत्रस्पर्शिकनियुक्तिर्भाष्यंचैको ग्रन्थोजातः । एष शास्त्रस्योपोद्धातः । अनेन चोपोद्धातेनाभिहितेन सूत्रादयोऽर्था अतिव्यक्ता भवन्ति, यथा दीपेनाऽपवरके तमसि । उक्तं च वत्तीभवंति दव्वा, दीवेण अप्पगासे उव्वरए। वत्तीभवंति अत्था, उवधाएणं तहा सत्थे ।। उपोद्धाताभिधानमन्तरेण पुनः शास्त्र स्वतोऽतिविशिष्टमपि न तथाविधमुपादेयतया विराजते, यथा नभसि मेघच्छन्नश्चन्द्रमाः । उक्तंच मेघच्छन्नो यथा चन्द्रो, न राजति नभस्तले । उपोद्धातं विना शास्त्र, न राजति तथाविधम् ।। तत्र सूत्रभणितं “नो कप्पति निग्गंथाण वा निग्गंथीण वा आमे तालपलंबे" इत्यादि । सूत्रस्पर्शिकनियुक्तिभणितमिदम्[भा.१] काऊण नमोक्कारं, तित्थयराणं तिलोगमहियाणं । कप्पव्यवहाराणं, वक्खाणविहिं पवक्खामि॥ चू- ‘कृत्वा' विधाय 'नमस्कार' प्रणामम्, केभ्यः ? इत्याह-'तीर्थकरेभ्यः' तीर्यते संसारसमुद्रोऽनेनेति तीर्थ-द्वादशाङ्गप्रवचनंतदाधारः सङ्गोवा, तत्करणशीलास्तीर्थकरास्तेभ्यः ।गाथायां षष्ठी चतुर्थ्यर्थे प्राकृतत्वात् । उक्तंच-छडिविभत्तीए भन्नइ चउत्थी इति। किंविशिष्टेभ्यः ? इत्याह-'त्रिलोकमहितेभ्यः' त्रयो लोकाः समाहृताः, समवसरणे त्रयाणामपि सम्भवात् । तथाहि-समागच्छन्ति भगवतां तीर्थकृतां समवरणेष्वधोलोकवासिनो भवनपतयः, तिर्यग्लोकवासिनो वानमन्तर-तिर्यक्पञ्चेन्द्रिय मनुष्य ज्योतिष्काः, ऊर्ध्वलोकवासिनः कल्पोपपन्नका देवाः । त्रिलोकेन महिताः-पूजिताः त्रिभिर्वा लोकैर्महितास्त्रलोकमहितास्तेभ्यः । नमस्कारं कृत्वा किम् ? इत्याह-कल्पश्च व्यवहारश्च कल्प-व्यवहारौ तयोः ‘व्याख्यानविधिम्' अनुयोगविधिं प्रकर्षेण भृशं वा वक्ष्यामि प्रवक्ष्यामि ननु कल्पो व्यवहारश्चेति द्वौ ग्रन्थौ, ततः 'कल्प-व्यवहारयोः' इति प्राप्तम्, कथमुच्यते 'कल्प-व्यवहाराणाम् ? इति, अत आह भाष्यकृत्[भा.२] सक्कयपाययवयणाण विभासा जत्थ जुज्जते जंतु । अज्झयणनिरुत्ताणि य, वक्खाणविही य अनुओगो॥ Page #8 -------------------------------------------------------------------------- ________________ पीठिका - [भा. २] वृ-मलयगिरिप्रभृतिव्याकरणप्रणीतेन लक्षणेन संस्कारमापादितं वचनं संस्कृतम्, प्रकृतौ भवं प्राकृतं स्वभावसिद्धमित्यर्थः, तेषां संस्कृत-प्राकृतवचनानां विभाषा' वैविक्त्येन भाषणं कर्तव्यम् । तच्चैवम् ए-ओकारपराई, अंकारपरं च पायए नत्थि। व-सगारमज्झिमाणि य, क-चवग्ग-तवग्गनिहणाई।। अस्या इयमक्षरगमनिका-एकारपर ऐकारः, ओकारपर औकारः, अंकारपर अः इति विसर्जनीयाख्यमक्षरम्, तथा वकार-सकारयोर्मध्यगेयेअक्षरेश-षाविति, यानिचकवर्ग-चवर्गतवर्गनिधनानि ङ-अ-ना इति, एतान्यक्षराणि प्राकृते न सन्ति ।। तत एतैरक्षरैर्विहीनं यद् वचनं तत् प्राकृतमवसातव्यम् । एभिरेव ऐ औ अः श ष ङञ न इत्येवंरूपपैरुपेतं संस्कृतम् । एषां संस्कृत-प्राकृतवचनानां विभाषा “जत्थ जुज्जते जंतु" 'यत्र' प्राकृते संस्कृते वा 'यद्' वचनम्एकवचन-द्विवचनादि 'युज्यते' घटामटति तद् वक्तव्यम्। तत्र संस्कृते एकवचन द्विवचनं बहुवचनं च भवति, यथा-वृक्षः वृक्षाः; प्राकृते त्वेकवचनं बहुवचनं वा, न तु द्विवचनम्, तस्य बहुवचननाभिधानात्, “बहुवयणेण दुवयण"मिति वचनात्। ततः 'कप्पव्ववहाराण' मित्यदोषः। अथः ल्पशब्दस्य व्यवहारशब्दस्य च कोऽर्थः? को वा तयोः कल्प-व्यवहाराध्ययनयोः प्रतिविशेषः? तत आह-'अध्ययननिरुक्तानिच वक्तव्यानि, निश्चितमुक्तं निरुक्तम्, अक्षरार्थ इत्यर्थः, अध्ययनयोः निरुक्तानि अध्ययननिरुक्तानि, तानि च वक्तव्यानि । तद्यथाकल्पशब्दोऽनेकार्थाभिधायी-क्वचित् सामर्थ्य, यथा-वर्षाष्टप्रमाणश्चरणपरिपालने कल्पः, समर्थ इत्यर्थः। क्वचिवर्णनायाम्, यथा-अध्ययनभिदमनेन कल्पितम्, वर्णितमित्यर्थः । क्वचिच्छेदने, यथा-केशान कर्तर्या कल्पयति, छिनत्तीत्यर्थः । क्वचित् करणे क्रियायाम, यथाकल्पिता मयाऽस्याऽऽजीविका, कृता इत्यर्थः । क्वचिदौपम्ये, यथा-सौम्येन तेजसा च यथाक्रममिन्दुसूर्यकल्पाः साधवः । क्वचिदधिवासे, यथा-सौधर्मकल्पवासी शक्रः सुरेश्वरः । सक्तंच सामर्थ्य वर्णनायां च, छेदने करणे तथा।। __ औपम्ये चाऽधिवासे च, कल्पशब्दं विदुर्बुधाः ॥ इह सर्वेष्वष्यर्थेषु गृह्यते, सर्वत्रापि घटमानत्वात् । तथाहि-सामर्थ्य तावदेवम्-कल्पाध्ययनमधीस्यातीचारमलिनस्य साधोः समर्थ प्रायश्चित्तेन विशोधोमापादयितुम् । वर्णनेऽपियावन्तः प्रायश्चित्तप्रकारास्तान् वर्णयतीदमध्ययनम्; अथवा मूलगुणान् उत्तरगुणांश्च कल्पयति वर्णयतीति कल्पः । उक्तंच कप्पम्मि कप्पिया खलु, मूलगुणा चेव उत्तरगुणा य। ववहारे ववहरिया, पायच्छित्ता-ऽऽभवंते य ।। छेदनेऽपि-तपःशोधिमतिक्रान्तस्य पञ्चाकादिच्छेदनेन पर्यायं छिनत्ति । करणेऽपि-यद् दत्तं प्रायश्चित्तं तत्र तथा प्रयत्नं करोति कल्पाध्ययवेत्ता यथा तत् पारं नयति; अथवा कल्पयति जनयत्याचार्यकमिति कस्मः, तथाहि-करोत्याचार्यकं कल्पाध्ययनवेत्ता सम्यगिति । औपम्येऽपिकल्पाध्ययनवेदनाद् भवति पूर्वधराणां कल्पः सदृश इति कल्पः, तथाहिकल्पाध्ययनेऽधीतेभवतिपूर्वधरसध्शः प्रायश्चित्तविधावाचार्य । अधिवासेऽपि-कल्पाध्ययनवेत्ता Page #9 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१ कल्पे मासकल्पे वर्षाकल्पे वा कारणमन्तरेण परिपूर्ण कारणवशत ऊनमतिरिक्तं वा, अथवा कल्पे स्थविरकल्पे जिनकल्पे वाऽधिवसतीति कल्पः । तथा विधिवद् अवहरणाद् व्यवहारः, यदि वा विधिवद्वपाद हरणाच्च व्यवहारः; यस्य नाऽऽभवति तस्य हायपति, यस्याऽऽभवति तस्मै ददाति व्यवहाराध्ययनवेत्तेति व्यवहार इत्यर्थः उक्तंच अत्थिय-पच्चत्थीणं, हाउं एकस्स ववति बीयस्स। एएण उ ववहारो, अहिगारो एत्थ उ विहीए । तदेवं कल्पस्य व्यवहारस्य व पृथग विभिन्नं निरुक्तमिति महान् प्रतिविशेषः ।। "वक्खाणविहि" इत्यस्य व्याख्यानम् अनुयोग इति॥ तत्र तमेव व्याख्यानविधिमभिधातुकाम इदमाह[भा.३] नंदी य मंगलट्ठा, पंचग कुग तिग दुगेय चोइसए। अंगगयमनंगगए, कायव्व परूवणा पगयं ।। अनुयोगारम्भायप्रशमतोमङ्गलार्थनन्दिर्वक्तव्यः।सत्तु "पंचग"त्तिज्ञानपच्चकात्मानः। ज्ञानपमकंद्विकेन भेदेन व्यवस्थितम्, तद्यथा-प्रत्यक्षंच परोक्षंच । प्रत्यक्षस्य त्रिको भेदोऽवधिन्मपर्याय-केवलमेदात्, परोक्षस्य द्विक भेदः आभिनिबोधिकश्रुतभेदात् । तत्र श्रुतस्य चतुर्दशको भेदः । तथा कुतोऽपि विशेषात् श्रुतं 'अङ्गगतमनङ्गगतं' अङ्गप्रविष्टमङ्गबाहयं चेत्यर्थः । एतेषां पदानांप्ररूपणाकर्तव्या। ततः प्रकृतमभिधातव्यम्।।तत्र "नंदीयमंगलट्ठा" इत्यस्य भावनार्थमाह[भा.४] नंदी मंगलहेडं, न यावि सा मंगलाहि वइरित्ता। कज्जाभिलप्पनेया, अपुढो य पुढो य जह सिद्धा ।। वृ-'नन्दि' ज्ञानपञ्चकरूपः मङ्गलहेतोः' मङ्गलनिमित्तं वक्तव्यः ।आह यदि मङ्गलनिमित्तं नन्दिर्वक्तव्यः ततः स मङ्गलादेकान्तेन भिन्नःप्राप्तः, अन्यथा तदुत्पादननिमित्तंतस्योपादान मिति व्यवहारानुपपत्तेः; उपादानं हि तस्य सिद्धस्य सतो भवंति, उत्पाद्यं चाद्याप्यसिद्धम्, ततः कथमनयोरभेदः? किन्तुभेद एव; ततआह-नचापि सः' नन्दिर्मङ्गलाद्व्यतिरिक्तः, अपिशब्दाद् व्यतिरिक्तोऽपि स्यादव्यतिरिक्त इत्यर्थः । कथमेतच्छ्रद्धेयम् ? इति चेत्, अत आह- “कज्जे" त्यादि । यथा कार्या-ऽभिलाप्य-ज्ञेयानि कारणा-ऽभिलाप-ज्ञानेभ्यः पृथक्त्वा-ऽपृथक्त्वसिद्धानि तथा नन्देर्मङ्गलमपि।तथाहि-कार्यपटः, कारणंतन्तवः, तत्रतन्तवएवपुरुषव्यापारम-पेक्ष्याऽऽतानवितानभावेन परिणममानाः पटकार्यरूपतया परिणमन्ते, तेषु च तथापरिणतेषुसत्सु नकार्यकारणयोर्भेदः किन्तु अभेदः; एवमिहापि नन्दिनिपञ्चकाभिधानरूप उत्तरत्तरशुभाध्यवसायविशेषसम्भवसव्यपेक्षतर-तमभावेन परिणममानो वाञ्छिताधिगतिलक्षणमङ्गलरूपतया परिममत इति नन्दि-मङ्गलयोरभेदः । प्राचीनांत्ववस्थामपेक्ष्यभेदः, यथातन्तुभ्यः पटस्य । तथाऽभिलापशब्देन कदाचिदमिलाप्यस्याभिलाप्यमानता उच्यते, 'अभिलपनमभिलापः' इति व्युत्पत्तेः; कदाचित् तद्वाचकशब्दः, अभिलाप्यतेवस्त्वभिलाप्यमनेने तिव्युत्पादनात्। तत्रयधाऽभिलाप्यमानतोच्यते तदाऽभिलापा-ऽभिलाप्ययोस्भेदः, धर्म-धर्मिभावात्; यदा तु तद्वाचकशब्दस्तदा भेदः, शब्दाऽर्थयोभिन्नदेशस्थत्वाद् भिन्नस्वरूपत्वाच्च । ज्ञानशब्देनापि क्वचिद् ज्ञेयस्य ज्ञानमत्तोच्यते, 'ज्ञातिनि मिति भावे व्युत्पादनात्; कदाचिदात्मधर्म, 'ज्ञायतेऽनेनेति ज्ञान मिति करणे Page #10 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ४] व्युत्पत्तेः । तत्र यदा ज्ञायमानता तदा ज्ञान-ज्ञेययोरभेदः, धर्म-धर्मभावात्; यदा त्वात्मधर्मस्तदा भेदः, भिन्नस्वरूपत्वात्। एवमिहापि नन्दिशब्दो यदा भाववचनः ‘नन्दनं नन्दि'रिति तदानन्दनंसमृद्धीभवनं वाञ्छितस्याधिगतिरित्यनर्थान्तरम्, मङ्गलमपि चैवंस्वरूपमिति परस्परम भेदः; यदा तु प्राचीनावस्थामपेक्ष्य करणसाधनो नन्दिशब्द: 'नन्द्येतेऽनेनेति नन्दि'रिति तदा भेदः, कालभेदेन भेदादिति ।। सम्प्रति नन्देर्मङ्गलस्य च प्ररूपणा कर्तव्या, तत्र मङ्गलशब्दोच्चारणमिति स्पष्टं मङ्गलबुद्धिहेतुर्भवतीति प्रथमतो मङ्गलशब्दस्य प्ररूपणामाह[भा.५] नामं ठवणा दविए, भावम्मिय मंगलं भवे चउहा। एमेव होइ नंदी, तेसिं तु परूवणा इणमो ।। वृ-मङ्गलं चतुर्धा' चतुःप्रकारं भवति, तद्यथा-नाममङ्गलंस्थापनामङ्गलंद्रव्यमङ्गलंभावमङ्गलं च । “एवमेव' नानादिभेदेन चतुःप्रकारो भवति नन्दि । 'तेषां च' नाममङ्गलादीनाम् ‘इयं' वक्ष्यमाणस्वरूपा प्ररूपणा ॥तामेवाह[भा.६] एगम्मि अनेगेसु व, जीवद्दव्वे वे तव्विवक्खे वा । मंगलसन्ना नियता, तं सन्नामंगलं होइ ।। वृ-एकस्मिन् जीवद्रव्ये 'तद्विपक्षे वा' अजीवद्रव्ये अनेकेषु वा जीवद्रव्येष्वजीवद्रव्येषु वाया मङ्गलमिति संज्ञा 'नियता' नियमितातद्नाम-नामवतोरभेदोपचारात् ‘संज्ञामङ्गलं' नाममङ्गलं भवति ।। उक्तं नाममङ्गलम्, स्थापनामङ्गलमाह[भा.७] जा मंगल त्ति ठवणा, विहिता सब्भावतो व असतो वा। तत्थ पुण अस्भावे, मंगलठवणागतो अक्खो।। वू- या मङ्गलमिति स्थापना ‘सद्भावतो वा' सद्भूताकारनिवेशनेन ‘असतो वा' सद्भूताकारस्याभावतो विहिता सा स्थापनामङ्गलम् । तत्र पुनरसद्भावे स्थापना मङ्गलस्थापनागतोऽक्षः, उपलक्षणमेतद्, वराटकादि।इयमत्र भावना-अक्ष-वराटकादिषुया मङ्गलमिति स्थापना विहिता, न तत्र कश्चिन्मङ्गलानुगत आकार इत्यसद्भावतः स्थापनामङ्गलम् [भा.८] जे चित्तमित्तिविहिया, उ घडादी ते य हुंति सब्भावे । तत्थ पुन आवकहिया, हवंति जे देवलोगेसु ।। वृ. ये तु चित्रमित्तौ-चित्रकुड्ये विहिता घटादयः, आदिशब्दात् स्थालादिपरिग्रहः, ते 'सद्भावे' सद्भावतः स्थापनामङ्गलानि भवन्ति।तत्रये देवलोकेषुचित्रमित्तौ विहिताघटादयस्ते स्थापनामङ्गलानि यावत्कथिकानि भवन्ति, अर्थादापन्नं यानि मनुष्यलोके तानीत्वराणि । यावत्कथिकानि नाम शाश्वतिकानि, इत्वराण्यशाश्वतानि ।। द्रव्यमङ्गलमाह[भा.९] उत्तरगुणनिप्फन्ना, सलक्खणा जे उ होंति कुंभाई। तंदव्वमंगलं खलु, जह लोए अट्ठ मंगलगा।। वृ-इह उत्तरगुणनिष्पन्नत्वं मूलगुणनिष्पन्नापेक्षया, ततः प्रथमतस्तद् भाव्यते-मूलो नाम पृथिवीकायादिजीवः, तस्य गुणात्-प्रयोगात् पुद्गलानां द्रव्यादित्वेन व्यापारणाद् निष्पन्नं मूलगुणनिष्पन्नं मृद्रव्यादि । तस्मादुत्तरगुणेन-परापरप्रयोगेण चक्र-दण्ड-सूत्रोदकादिपुरुषप्रयत्नेनेत्यर्थः, ये निष्पन्नाः ‘सलक्षणाः' लक्षणसम्पन्नाः “अच्छिद्रा अखण्डा वारिपूर्णा Page #11 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१ पद्मोत्पलप्रतिच्छन्नाः” इत्यादिलक्षणोपेताः कुम्भादयः, आदिशब्दात् स्थालादिपरिग्रहः, तद् द्रव्यमङ्गलं भवति । यथा लोकेऽष्टौ मङ्गलानि ॥ गंतियं अनच्चंतियं च दव्वे उ मंगलं होइ । [भा. १०/१] वृ. तत्पुनरनन्तरोक्तं द्रव्यमङ्गलमनैकान्तिकमनात्यन्तिकंच भवति । तथाहि न पूर्णकलश एकान्तेन सर्वेषां मङ्गलम्, येन चौरस्य कर्षकस्य च शकुनतया रिक्तं घटं प्रशंसन्ति शकुनविदः, गृहप्रवेशे पुनः पूर्णम् । उक्तं च ८ चोरस्स करिसगस्स य, रित्तं कुड्यं जनो पसंसेइ । गेहपवेसे मन्त्रइ, पुत्रो कुंभो पसत्थो उ ॥ तत एवमनैकान्तिकम् । नाप्यात्यन्तिकम्, यथा कोऽपि शोभनैर्द्रव्यमङ्गलैर्विनिर्गतः, तेन चाग्रे किञ्चिदशोभनं दृष्टम्, येन तानि सर्वाण्यपि प्राक्तनानि प्रतिहतानि, तत एवमनात्यन्तिकमिति । उक्तं द्रव्यमङ्गलम्, अधुना भावमङ्गलमाह (भा. १० / २] तव्विवरीयं भावे, तं पि य नंदी भगवती उ । वृ- 'तद्विपरीतम्' ऐकान्तिकमात्यन्तिकं च 'भावे' भावविषयं मङ्गलम् । तथाहि-न तद् भावमङ्गलं कस्यचिद्भवति कस्यचिन्न भवति, किन्तु सर्वस्याविशेषेण भवतीत्यैकान्तिकम्; न च केनाप्यन्येन प्रतिहन्यत इत्यात्यन्तिकम्। 'तच्च' भावमङ्गलं भगवान् नन्दिर्वक्ष्यमाणोऽवगन्तव्यः । गाथायां स्त्रत्वं प्राकृतत्वात् ।। आह यथा नामादीनि चत्वारि मङ्गले समवतारितानि तथा किमन्येष्वप्यवतार्यन्ते ? किं वा न ? इति उच्यते-अवतार्यन्त, सर्वस्यापि चतुः प्रत्यवतारान्तर्गतत्वात् ॥ एतदेवाह [ भा. ११] जह इंदो त्ति य एत्थं, तु मग्गणा होति नाममादीणं । सव्वानुवायि सन्ना, ठवणादिपया उ पत्तेयं ॥ वृ- यथा इन्द्र इति उक्ते 'अत्र' इन्द्रे नामादीनां चतणां मार्गणा भवति । तथाहि-किमनेन नामेन्द्र उक्तः ? उत स्थापनेन्द्रः ? उत स्थापनेन्द्रः ? आहोस्विद् द्रव्येन्द्रः ? उताहो भावेन्द्रः ? इति । तथा सर्वत्रापि द्रष्टव्या । उक्तं च जत्थ य जं जाणिज्जा, निक्खेवं निक्खिवे निरवसेसं । वि य न जाणिज्जा, चउक्कयं निक्खवे तत्था ॥ वृ-तत्र 'संज्ञा' नाम सर्वेषु- नाम-स्थापना- द्रव्य-भावेषु अनुपाति- अनुवर्तनशीलम् । तथाहिनामेन्द्रऽपि स्थापनेन्द्रोऽपि द्रव्येन्द्रोऽपि भावेन्द्रोऽपि च इन्द्र इत्यभधानेनाविशेषत उच्यते । स्थापनादीनि तु पदानि 'प्रत्येकं' स्वस्वव्यवस्थितानि न परस्परमनुगमनशीलानि ततो न नामप्रवृत्तिमात्रदर्शनतो नामेन्द्रप्रतिपत्तयः किन्तु भिन्नलक्षणवशात् । अतस्तल्लक्षणमाहअत्ताभिप्पायकया, सन्ना चेयणमचेयणे वा वि । [भा. १२] ठवणादीनिरविक्खा, केवल सन्ना उ नामिंदो ॥ वृ- चेतनेऽचेतने वा द्रव्ये या आत्माभिप्रायेण स्वेच्छया इन्द्रप्रभृति संज्ञा कृता, साऽपि स्थापनादिसापेक्षा स्यादत आह-स्थापनादीनां - स्थापना - द्रव्य भावानां निरपेक्षा, किमुक्तं भवति ? -यत्र स्थापनादीनामेकमपि नास्ति किन्तु 'केवला' एका संज्ञा तदर्थनिरपेक्षा स नामेन्द्रः ॥ Page #12 -------------------------------------------------------------------------- ________________ पीठिका - [भा. १२] उक्तं नामेन्द्रलक्षणम्, अधुना स्थापनेन्द्रलक्षणमाह[भा. १३] ९ सब्भावमसब्भावे, ठवणा पुण इंदकेउमाईया | इत्तरमनित्तरा वा, ठवणा नामं तु आवकहं ॥ वृ- 'स्थापना' स्थापनेन्द्रः पुनः सद्भावेऽसद्भावे च 'इन्द्रकेत्वादिका' इन्द्रकेतुप्रभृतिको द्रष्टव्यः, अत्राऽऽदिशब्दादिन्द्रप्रतिमा -ऽक्ष-वराटकादिपरिग्रहः । इयमत्र भावना-या इन्द्र इति स्थापना अक्ष-वराटिकादिषु असदभावेन, या चेन्द्रकेत्विन्द्रप्रतिमादिषु सद्भावतः स स्थापनेन्द्रः ।। आह नाम-स्थापनयोः कः प्रतिविशेषः ? उच्यते- “इत्तर" इत्यादि । स्थापना इत्वरा अनित्वरा च भवति, यावद्रव्यभाविनी अथावद्द्रव्यभाविनी चेत्यर्थः; नाम पुनर्नियमात् 'यावत्कधिकं' यावद्रव्यभावि; एष प्रतिविशेषः ।। द्रव्येन्द्रमाह [ भा. १४] दव्वे पुन तल्लद्धी, जस्सातीता भविस्सते वा वि । वा व अनुवत्तो, इंदस्स गुणे परिकहेइ ॥ वृ- 'द्रव्ये' द्रव्यविषयः पुनः इन्द्रो यस्य 'तल्लब्धि' इन्द्रलब्धि अतीता भविष्यति च स प्रतिपत्तव्यः । किमुक्तं भवति ? यः पूर्वमिन्द्रत्वं प्राप्तो यश्च प्राप्स्यति स यथाक्रमं भूतभावत्वाद् भाविभावत्वाच्च द्रव्येन्द्रः । उक्तं च भूतस्य भाविनो वा, भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तत्त्वज्ञैः, सचेतना -ऽचेतनं कथितम् ।। यो वाऽपि इन्द्रस्य गुणान् परस्मै परिकथयति, परमनुपयुक्तः, सोऽपि द्रव्येन्द्रः, “अनुपयोगोद्रव्य”मिति वचनात् ॥ उक्तो द्रव्येन्द्रः, सम्प्रति भावेन्द्रमाह [भा. १५] जो पुन जहत्त्तो, सुद्धनयाणं तु एस भाविंदो । इंदरस व अहिगारं, वियाणमाणो तदुवउत्तो ॥ वृ-यःपुनः ‘यथार्थेन’ यथावस्थितेनार्थेन परमैश्वर्यलक्षणेन "इदु परमैश्वर्ये” इति वचनात् साक्षादिन्द्रनाम-गोत्राणि कर्माणि वेदयत इत्यर्थः, स भावेन्द्रः । एषः 'सुद्धनयानां' शब्दादीनां यथावस्थितार्थग्राहकाणां वर्त्तमानविषयिकाणां सम्मतः, न शेषो नामेन्द्रादि । अथवा 'इन्द्रस्य इन्द्रसब्दस्य’ ‘अधिकारम्' अर्थं जानन् 'तदुपयुक्तः' तस्मिन् इन्द्रशब्दार्थे उपयुक्तो भावेन्द्रः, “उपयोगो भावनिक्षेपः” इति वचनात् । अत्र पर आह [भा. १६] न हि जो घडं वियाणइ, सो उ घडीभवइ ने य वा अग्गी । नातिय भावोति य, एगट्ठमतो अदोसो त्ति । " वृ- न हि यो घटं विजानाति स घटीभवति, यस्य वा अग्निविज्ञानं सोऽग्नि, प्रत्यक्षविरोधात् ततो यदुक्तं "इंदस्स वाऽहिगारं विजाणमाणो तदुवउत्तो" इति तन्मिथ्या । अत्र सूरिराह-ज्ञानमिति भाव इति वा, चशब्दादध्यवसाय इति वा उपयोग इति वा एकार्थम् अतोऽदोषः । इयमत्र भावना-अर्थाऽभिधान-प्रत्ययास्तुल्यनामधेयाः, तथाहि घटोऽपि वाह्यो घट इत्युच्यते, घटशब्दोऽपि घट इति, घटज्ञानमपि घट इति; ज्ञानं च ज्ञानिनोऽपृथग्भूतम्, अतो घटज्ञान्यपि घट इत्युच्यते; अग्निज्ञान्यपि अग्निरित्यदोषः । एतदेव भावयति Page #13 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१[भा.१७] जमिदं नाणं इंदो, न व्यतिरिच्चति ततो उ तन्नाणी। __ तम्हा खलु तब्भावं, वयंति जो जत्थ उवउत्तो॥ वृ- यद् इदं इन्द्र इति ज्ञानं तस्मान 'ज्ञानी' इन्द्रज्ञानी व्यतिरिच्यते । तस्माद् यो 'यत्र' इन्द्रादौ उपयुक्तः तस्य 'तद्भावं' इन्द्रादिभावं तत्त्वविदस्सूरयो वदन्ति । ज्ञान-ज्ञानिनोरभेद एव कथं सिद्धः? इति चेत्, उच्यते-विपक्षेऽनेकदोषप्रसङ्गात् । तमेवाह[भा.१८] चेयण्णस्स उ जीवा, जीवस्स उ चेयणाओ अन्नत्ते। दवियं अलक्खणं खलु, हविज न य बंधमोक्खा उ॥ वृ-चैतन्यस्यजीवात्जीवात्चेतनायाअन्यत्वे 'द्रव्यं जीवद्रव्यं अलक्षणं' “चेतनालक्षणो जीवः" इतिलक्षणरहितं भवेत् । चेतनायाघटादिवज्जीवादप्येकान्तव्यतिरिक्तत्वात् “लक्षणाभावे चलक्ष्यस्याऽप्यभावः" इति खरशृङ्गवदत्यन्तासन्जीवः । यश्चाऽत्यन्तासन्सनबध्यते, बन्धस्य वस्तुधर्मत्वात्; नाऽपि मुच्यते, बन्धाभावादिति बन्ध-मोक्षावपि न स्याताम् । अथ मन्येथाः 'अचेतनोऽपि स बध्यते मुच्यतेच' इति तदप्यऽयुक्तम्, अचेतनानामप्येवं धर्मास्तिकायादीनां बन्ध-मोक्षप्रसक्तेः । तस्मात्साधूक्तम् “इन्द्रशब्दार्थं जानन् तदुपयुक्तो भावेन्द्रः" इति । सम्प्रति नामेन्द्र-स्थापनेन्द्रयोः प्रकारान्तरेण प्रतिविशेषमभिधित्सुराह[भा.१९] जह ठवणिंदो थुव्वइ, अनुग्गहत्थीहिं तह न नामिंदो । एमेव दव्वभावे, पूयाथुतिलद्धिनाणत्तं ।। वृ- यथा स्थापनेन्द्रो अनुग्रह एवार्थोऽनुग्रहार्थ स येषामस्ति तेऽनुग्रहार्थिनस्तैः वाग्भि स्तूयतेपुष्पादिभिरर्यतेच,न तथानामेन्द्रोमाणवकः ।ततोमहान् नामेन्द्र-स्थापनेन्द्रयोःप्रतिविशेषः। “एवमेव' अनेनैवप्रकारेण द्रव्येन्द्रे भावेन्द्रेच पूजा-स्तुति-लब्धिभिर्नानात्वमवसातव्यम् । तद्यथाद्रव्येन्द्रोऽपि नामेन्द्र इवाऽनुग्रहार्थिभि न स्तूयते नाऽपि पूज्यते, यस्तु भावेन्द्रः स स्थापनेन्द्र इव स्तूयते पूज्यतेच; ततो द्रव्येन्द्र-भावेन्द्रयोरपिमहान्प्रतिविशेषः । अन्यच्च द्रव्येन्द्र इन्द्रलब्धिहीनः, यस्तुभावेन्द्रः स तल्लब्धिसम्पन्नः । तथाहि-ससामानिकत्रायस्त्रशकादिपरिवृतो विशिष्टद्युतिमान् स्फीतं राज्यमनुभवति।उपयोगचिन्तायामपि भावेन्द्र उफयोगलब्धिमान्, द्रव्येन्द्र उपयोगलब्ध्या परित्यक्तः॥तदेवमुक्तःसर्वत्रचतुष्कनिक्षेपप्रदर्शनायेन्द्रशब्दस्य निक्षेपः। सम्प्रति प्रस्तुतमुच्यतेतत्र परः प्रश्नयति 'किमर्थं मङ्गलग्रहणम् ?' इति, आह[भा.२०] विग्धोवसमो सद्धा, आयर उवयोग निजराऽधिगमो। भत्ती पभावणा विय, निवनिहिविजाइ आहरणा ॥ वृ-मङ्गले प्रकृते सति रोगादिविघ्नोपशमो भवति। तदुपशमे च प्रतिबन्धकाभावान्महता प्रबन्धेनाऽऽचार्येणाऽनुयोगः प्रारभ्यते । तथाऽनुयोगप्रारम्भे शिष्स्य शास्त्रग्रहणे महती श्रद्धोपजायते । श्रद्धावतश्च शास्त्रवधारणे महानाऽऽदरः । कृतादरस्य शास्त्रविषयेऽनवरतमुपयोगः । यदा यदा चोपयोगस्तदा तदा सम्यग्ज्ञानत्वान्महती ज्ञानावरणीयस्य कर्मणो निर्जरा । ज्ञानावरणकर्मनिर्जरणाच्च स्फुटः स्फुटतरः शास्त्रस्याधिगमः । अधिगतशास्त्रस्य च गुरौ शास्त्र प्रवचने च निकृत्रिमा भक्तिरुल्लसति । ततः प्रभावना, तां दृष्टवाऽन्येषामपि तथा श्रद्धांदीनां करणात् । यदिपुनर्न क्रियते मङ्गलं तत एषां विघ्नोपशमादिभावानामप्रसिद्धि।अत्र ‘उदाहरणानि' Page #14 -------------------------------------------------------------------------- ________________ पीठिका - [भा. २० ] दृष्टान्ता नृप-निधि-विद्यादयः, आदिशब्दाद् योगो मन्त्राश्च परिगृह्यन्ते । तत्रेयं नृपध्टान्तस्य भावना, यथा - कोऽपि पुरुषः कार्यार्थी राजानमधिगन्तुकामो मङ्गलभूतानि पुष्पादीन्यादाय तत्समीपमुपगच्छति । उक्तं च पुप्फपुडियाइ जं पइ, गोरसघडओ करेइ कज्जाई । मणिबंधम्मि पयलिते, सानुग्गह होंति सव्वगहा ॥ 99 उपगत्य चाऽञ्जलिं करोत, पादयोश्च प्रणिपतति, ततो राजा तुष्यति, तुष्टे च तस्मिन् यस्तदधीनोऽर्थः स सिध्यति । अथैवमुपचारं न करोति तदा न तुष्यति, तोषाभावे च तदधीनस्यार्थस्याप्रसिद्धि ।। एवं निधिमुत्खनितुकामो विद्यां मन्नं वा साधयितुकामो यदि द्रव्य-क्षेत्र -कालभावयुक्तमुपचारं करोति, तद्यथा- द्रव्यतः पुष्पादिषु, क्षेत्रतः स्मशानादिषु, कालतः कृष्णपक्षचतुर्दश्यादिषु, भावतः प्रतिलोमा ऽनुलोमोपसर्गसहिते, तदा निधिं विद्यां मन्त्रं वा साधयति । द्रव्याद्युपचाराभावे ते निध्यादयो न सिध्यन्ति । तस्माद् यो यत्रोपचारः स तत्र कर्त्तव्यः ॥ एतदेवाह [भा. २१] जो जेन विना अत्थो, न सिज्झई तस्स तव्विहं करणं । विवरीय अभावेन य, न सिज्झई सिज्झई इहरा ॥ वृ. योऽर्थो येन विना न सिध्यति तस्य निष्पत्तये तद्विधं करणमवश्यमुपादातव्यम्, यथा घटं साधयितुकामेन चक्र-दण्ड- मृत्पिण्डादिकम् । यतो विपरीतैः करणैः सर्वथा करणानामभावेन चौऽधिकृतोऽर्थो न सिध्यति, यथा घटं साधयितुकामस्य विपरीततुरि-वेमाद्युपकरणोपादाने सर्वथाचक्र-दण्ड-सूत्रोदकादीनामुपकरणानामभावे वा घटः । 'इतरथा' अविपरीतोपकरणसद्भावे सिध्यति, यथा घटं साधयितुकामस्य यथावस्थितानां चक्र- दण्ड- सूत्रोदकादीनामुपादाने घटम् । न सिध्यन्ति च मङ्गलमन्तरेण विघ्नोपशमादयो भावा इति मङ्गलोपादानं पुनरपि ॥ आह यदि शास्त्रस्याऽऽदि-मध्या - ऽवसानेषु मङ्गलम्, ततः सामथ्यार्दिदमायातम् ‘अपान्तरालद्वयममङ्गलम्' इति, अत्राह [भा.२२] जयवि य तिट्ठाण कयं, तहि वि हु दोसो न बाहए इयरो । तिसमुब्भवदिट्ठता, सेसं पि हु मंगलं होई ।। वृ- यद्यपि 'त्रिषु स्थानेषु' आदि-मध्या ऽवसानरूपेषु कृतं मङ्गलं तथापि 'इतरः ' अपान्तरालद्वयामङ्गलत्वलक्षणो दोषो न बाधते, तस्यैवाभावात् । कथमभावः ? इति चेत्, अत आह-"तिसमुब्भवे" त्यादि । त्रिभ्यः - गुड-समिति धृतेभ्यः समुद्भवो यस्य स मोदकः तद्द्दृष्टान्तात् शेषमपि 'हुः' निश्चितं मङ्गलं भवति । इयमत्र भावना-मोदक इव सकलं शास्त्र त्रिधा विभज्यते, तत्राऽऽदिमो भाग आदिमङ्गलेन मङ्गलीकृतः, मध्यमो मध्यमङ्गलेन, अन्तिमोऽन्तमङ्गलेन, ततः कुतोऽपान्तरालद्वयामङ्गलत्वप्रसङ्गः ।। स्यादेतत्, यदिदं शास्त्रमारब्धमेतदाऽऽदि-मध्या-ऽवसानेषु सर्वात्मना मङ्गलम् ततो यद्यन्यत् तस्य मङ्गलमुपादीयते तदाऽनवस्थाप्रसङ्गः कृतेऽपि मङ्गले पुनरन्यन्मङ्गलमुपादेयम् विशेषाभावात्, तत्राऽप्यन्यदित्येवं मङ्गलानन्त्यप्रसक्तेः । अथ नन्दी मङ्गलम्, शास्त्र पुनरमङ्गलम्, केवलं तद् नन्द्या मङ्गलीक्रियते, नन्वेवं तर्हि यदा नन्दीव्याख्यानमकृत्वा शास्त्र व्याख्यातुमारभ्यते Page #15 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१तदा शास्त्रममङ्गलम्, अमङ्गलत्वाच्चन ज्ञानम्, ज्ञानाभावाच्चन कर्त्तव्यस्तस्याऽनुयोगइति, अत्राह[भा.२३] न वि य हु होयऽनवत्था, न वि यहुमंगलममंगलं होइ। अप्पपराभिव्वत्तिय, लोणुण्हपदीवमादि व्व॥ वृ- नाऽपि च ‘हुः' निश्चितं भवत्यनवस्था, यतो नन्दी शास्त्रदनान्तरभूता, शास्त्र च स्वतः समस्तं मङ्गलम्, नच तस्य मङ्गलभूतस्य सतोऽन्यन्मङ्गलमुपादीयते, ततो नाऽनवस्थाप्रसङ्गः । यदापि नन्द्या व्याख्यानमकृत्वा शास्त्रमारभ्यते तदापितच्छास्त्र मङ्गलमिति तदमङ्गलं न भवति।एवंतावनन्नन्द्याअनर्थान्तरतायाममङ्गलत्वमनवस्थाचपरिहता। सम्प्रत्यर्थान्तरत्वमधिकृत्य परिहियते- यद्यपि शास्त्रदर्थान्तरभूता नन्दी तथाप्यमङ्गलत्वमनवस्था च न भवति, कथम् ? इत्याह-"अप्पपर" इत्यादि । नन्दी आत्मनापि मङ्गलं शास्त्रमपि च मङ्गलीकरोति, शास्त्रमप्यात्मना।डपि मङ्गलंनन्दीमपिचमङ्गलीकरोति। एवमात्म-पराभिव्यक्तितोद्वयोरपि मङ्गलयोरेकीभूतयोः सुष्टुतरो मङ्गलभावो भवति । कथमिव? इत्यत आह-“लोणुण्हपदीवमादि व्व"। यथा द्वयोर्लवणयोरेकीभूतयोः सुष्ठुतरो लवणभावः, द्वयोर्वा उष्णयोरेकत्र मिलितयोः सुष्ठुतर उष्णतरभावः, यथा वा द्वयोः परदीपयोः समीचीनतरः प्रकाशभावः, आदिशब्दान्मधुर-शीतलस्नेहादिद्रव्याणां परिग्रहः; एवमिहापि द्वयोमङ्गलयोरेकीभूतयोः सुष्ठुतरो मङ्गलभावः । स्यादेतत् एवमपि प्रसजत्यनवस्था, तृतीयादिमङ्गलोपादाने सुष्ठुतरमङ्गलभावोपपत्तेः; न प्रजति, प्रयोजनाभावात्, तथा लोकव्यवहारदर्शनात्। तथाहि-लोके कस्यचिदातुरस्य शर्करापलद्वयमौषधं केनाऽपि भिषग्वरेणोपादेशि, तत्रयद्यपि तृतीयादिशर्कराप्रलप्रक्षेपे विशिष्टतमोमधुरभावोभवति तथापि तन्न प्रक्षिप्यते, प्रयोजनाभावात् । एवमिहाप्यन्यत् तृतीयादिकं मङ्गलं नोपादीयते, प्रयोजनाभावादिति ।। तदेवं “नदी य मंगलट्ठा" इति व्याख्यातम् । अधुना मङ्गलस्येव नन्दया अपि चतुःप्रकारं निक्षेपमाह[भा.२४] नंदी चतुक्क दव्वे, संखबारसग तूरसंघातो। भावम्मि नाणपनगं, पञ्चक्खियरंच तंदुविहं ।। वृ-नन्द्याश्चतुष्को निक्षेपः, तद्यथा-नामनन्दी स्थापनानन्दी द्रव्यनन्दी भावनन्दी च । तत्र नामस्थापनेसुप्रतीते। द्रव्यनन्दी द्विधा-आगमतोनोआगमतश्च। तत्राऽऽगमतोनन्दिशब्दार्थज्ञाता तत्र चाऽनुपयुक्तः, “अनुपयोगोद्रव्यम्" इति वचनात् । नोआगमतस्त्रधा-शरीरं भव्यशरीरं तद्यतिरिक्ताच। तत्रयद् नन्दीशब्दार्थज्ञस्यशरीरंजीवविप्रमुक्तंतद् भूतभावत्वाद्ज्ञशरीरद्रव्यनन्दी। यस्तु बालको नेदानीं नन्दीशब्दार्थमवबुध्यतेऽथ चाऽवश्यमायत्यां मोत्स्यते स भाविभावत्वाद् भव्यशरीरद्रव्यनन्दी । तद्व्यतिरिक्ता शङ्खद्वादशकस्तूर्यसङ्घातः । स चायम् भंभा मुकुंद मद्दल, कडंब झल्लरि हुडुक्क कंसाला । काहल तलिमा वंसो, पणवो संखो य बारसमो ।। भावतो द्विधा-आगमतो नोआगमतश्च । तत्राऽऽगमतो नन्दिशब्दार्थस्य ज्ञाता तत्र चोपयुक्तः। तत्र मूलद्वारगाथायां यत् “पंचके"ति भणितंतस्य व्याख्यानमाह-भावे नोआगमतो नन्दी 'ज्ञानपञ्चकं' पञ्चविधं ज्ञानम्-आभिनिबोधिकज्ञानं श्रुतज्ञानमवधिज्ञानं मनः पर्यवज्ञानं केवलज्ञानं च । “दुग"त्ति भणितं तस्य व्याख्यानमाह-भावे नोआगमतो नन्दी 'ज्ञानपञ्चकं' Page #16 -------------------------------------------------------------------------- ________________ पीठिका - [भा. २४] १३ पञ्चविधं ज्ञानम्-आभिनिबोधिकज्ञानं श्रुतज्ञानमवधिज्ञानं मनः पर्यवज्ञानं केवलज्ञानंच । “दुग' त्ति अस्य व्याख्यानम्-‘तद्' ज्ञानपञ्चकं द्विविधं प्रज्ञप्तम्, तद्यथा - प्रत्यक्षम् 'इतरच्च' परोक्षम् ॥ सम्प्रति प्रत्यक्ष-परोक्षयोः स्वरूपमाह [भा. २५ ] जीवो अक्खो तं पइ, जं वट्टति तं तु होइ पच्चक्खं । परतो पुन अक्खस्सा, वट्टतं होइ पारुक्खं ॥ वृ-“अश् भोजने’” अश्नाति भुङ्क्ते यथायोगं सर्वानर्थानिति अक्षः, यदि वा “अशौड् व्याप्तौ' अश्नुते-ज्ञानेन व्याप्नोति सर्वान् ज्ञेयानिति अक्षः जीवः, उभयत्राऽप्यौणादिकः सम्प्रत्ययः, तं प्रत्यव्यवधानेन यद् वर्त्तते ज्ञानं भवति परोक्षम् । तथा द्रव्येन्द्रिय-मनांसि पुद्गलमयत्वात् पराणि, तेभ्यः पुनरक्षस्य वर्त्तमानं ज्ञानं भवति परोक्षम् । किमुक्तं भवति ? - यदिन्द्रियद्वारेण मनोद्वारेण वाऽऽत्मनोज्ञानमुपजायते तत् परोक्षम्, पृषोदरादित्वात् परशब्दात् परः सकारागमः । यदि वा परैर्द्रव्येन्द्रिय-मनोभिरक्षसम्बन्धो यस्मिंस्तत् परोक्षमिति व्युत्पत्ति ।। अत्रैव मतान्तरं दूषयितुमाह [भा. २६] केसिंचि इंदियाई, अक्खाई तदुवलद्धि पच्चक्खं । तं तु न जुज्जइ जम्हा, अग्गाहगमिंदियं विसए ॥ वृ-‘केषाञ्चिद्’ वैशेषिकादीनामक्षाणीन्द्रियाण्यभिप्रेतानि तेषामुपलब्धि प्रत्यक्षम्, एवं च‘“चाक्षुषादिविज्ञानं प्रत्यक्षम्” इत्यापन्नम्। एतद् दूषयति-"तंतु' इत्यादि । 'तद्' वैशेषिकाद्युक्तं 'न युज्यते' न घटामञ्चति, यस्मादि 'इन्द्रियं ' चक्षुरादि पुद्गलमयत्वेनाचेतनत्वात्स्वरूपेणाग्राहकं ‘विषयस्य’ रूपादेः । ततः कथमुपपद्यते 'तदुपलब्धि प्रत्यक्षम् ' ? उपलब्धेरेवाभावात् ॥ तमेवोपलब्ध्यभावं भावयति [भा. २७] न वि इंदियाई उवलद्धिमंति विगतेसु विसयसंभरणा । जह गेहगवक्खाई, जो अनुसरिया स उवलद्धा ॥ वृ- न वै इन्द्रियाण्युपलब्धिमन्ति, तेषु विगतेष्वपि तद्विषयस्य संस्मरणात्, यथा गेहगवाक्षाः । किमुक्तं भवति ? - यथा गेहगवाक्षैरुपलब्धेष्वर्थेषु गेहगवाक्षाणामुपरमेऽपि पुरुषस्य संस्मरणभावान्न ते गवाक्षा उपलब्धारः, तथा विगतेष्वपीन्द्रियेषु तद्विषय उपलभ्यत आत्मनेति व्यापकविरुद्धोपलब्धि, 'तस्योपलम्भः' इतिव्यवस्था हि तस्य स्मरणेन व्याप्ता, अन्यथा तद्यवस्थायाः कर्त्तुमशक्यत्वात्, तद्विरुद्धं चात्रान्यस्य स्मरणमुपलभ्यत इति । कथम् ? कस्तत्रोपलब्धा ? इति चेत्, अत आह-योऽनुस्मर्त्ता स तत्रोपलब्धा, आत्मा उपलब्धा इत्यर्थः । तथा च प्रयोगः- येषु विगतेष्वपि यद्विषयो येन स्मर्यते स तत्रोपलब्धा, यथा गेहगवाक्षेषु पुरुषः, विगतेष्वपि चेन्द्रियेषु तद्विषयः स्मर्यत आत्मना । स्मरणं हि प्रतिनियतत्वन्निमितवत्त्वेन संव्याप्तम्, न चोपलम्भादन्यन्निमित्तमस्ति, ततो विपक्षाद् व्यापकानुपलब्ध्या निवर्त्तमानमुपलम्भपूर्वकत्वेन व्याप्तत इति प्रतिबन्धसिद्धिः । अन्यच्च [भा. २९] अपरायत्तं नाणं, पच्चक्खं तिविहमोहिमाईयं । जं परतो आयत्तं तं पारोक्खं हवइ सव्वं ।। Page #17 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१ वृ- यद् ज्ञानम् 'अपरायत्तं' नोत्पत्तौ परस्य वशवर्त्ति तत् प्रत्यक्षम् । तच्च वक्ष्यमाणं त्रिविधमवध्यादिकम्। यच्चोत्पत्तौ 'परतः' परस्याऽऽयत्तं तत् सर्वं भवति परोक्षम् । चाक्षुषादिकमपि च विज्ञानमुत्पत्त परस्य चक्षुरादेरायत्तम् अतः परोक्षम् ॥ सम्प्रति त्रिविधं प्रत्यक्षं द्विविधं च परोक्षमुपदर्शयति [भा. ३०] ओहि मनपज्जवे या, केवलनाणं च होंति पच्चक्खं । आभिनिबोहियनाणं, सुयनाणं चैव पारोक्खं ।। १४ वृ- अवधिज्ञानं मनः पर्यवज्ञानं केवलज्ञानं च भवति प्रत्यक्षम् । आभिनिबोधिकज्ञानं श्रुतज्ञानं च परोक्षम् ।। तत्राऽवधिज्ञानं चतुर्विधम्, तद्यथाः द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतस्तावदाह [भा. ३१] विवरीयवेसधारी, विजंजणसिद्ध देवताए वा । छाइय सेवियसेवी, बीयादीओ वि पच्चक्खा ।। वृ- नेपथ्यपरावर्त्ततोगुटिकाप्रयोगतः स्वरपरावर्त्ततो वर्णपरावर्त्ततो विपरीतं वेषं धारयन्तीति विपरीतवेषधारिणस्ते, तथा ये विद्यासिद्धा अञ्जनसिद्धा देवतया वा च्छादिताः, ये च तैः सेवितसविनः, ये च बीजादयः कुशूलादिन्यस्तास्ते सर्वेऽवधिज्ञानिनः प्रत्यक्षाः ॥ पुढवीइ तरुगिरिया सरीरादिगया य जे भवे दव्वा । परमाणू सुहदुक्खादओ य ओहिस्स पच्चक्खा ।। [भा. ३२] वृ. तथा- यानि पृथिव्यां यानि तरुषु यानि च गिरिषु, गाथायामेकवचनं समाहारत्वात्, द्रव्याणि यानि च शरीरादिगतानि द्रव्याणि, ये च परमाणवः, ये 'सुख-दुःखादयः' इन्द्रियमनःशरीरस्वास्थ्या-ऽस्वास्थ्यरूपास्तेऽप्यवधेः प्रत्यक्षाः ॥ [भा. ३३] अच्चंतमनुवलद्धा, वि ओहिनाणस्स होंति पच्चक्खा । ओहिन्नाण परिगया, दव्वा असमत्तपज्जाया ।। वृ- अत्यन्तं चक्षुरादिनाऽनुपलब्धा अपि पदार्था अवधिज्ञानस्य भवन्ति प्रत्यक्षाः । अवधिज्ञानेन च द्रव्याणि 'परिगतानि' परिज्ञातानि भवन्ति असमाप्तपर्यायाणि, न समस्ताः पर्याया द्रव्याणां ज्ञातुं शक्यन्त इति भावः । यदि हि समस्तानपि पर्यायान् जानीयात्ततः स केवली भवेत् । उक्तं द्रव्यतोऽवधिज्ञानम्, अधुना क्षेत्रादित आह [भा.३४] खित्तम्मि उ जावइए, पासइ दव्वाइँ तं न पासइ या । काले नाणं भइयं को सो दव्वं विना जम्हा ॥ वृ-क्षेत्रे जघन्यत उत्कर्षतो वा यावन्ति द्रव्याणि पश्यति तत् क्षेत्रं न पश्यति, अवधिज्ञानस्य मूर्त्तविषयत्वात्, "रूपिष्ववधेः" इति वचनात्, क्षेत्रस्य चामूर्त्तत्वात् । तत्र जघन्यतः क्षेत्रपरिमाणं “जावतिया तिसमयाऽऽहारगस्स ०" इत्यादिना, उत्कर्षतः “सव्वबहुअगनिजीवा०" इत्यादिनाऽभिहितम् । शेषंतु तदन्तर्गतं मध्यममिति । तथा 'काले' कालविषये ज्ञानं 'भक्तं' विकल्पितम्, भवति वा न वेति भावः । कथम् ? इति चेत्, उच्यते - इह यदि कालद्रव्यं समय क्षेत्रभावि समयमात्रं परिणाम्यभ्युपगम्यते तदा तदमूर्त्तत्वान्नाऽवधिज्ञानविषयः । यदि पुनः कोऽसौनाम 'द्रव्यं' द्रव्यपर्यायं विनाऽन्यः कालः ? यस्माद् द्रव्यस्यैवाऽवस्थाविशेषः कालः, यत उक्तम्- दव्वस्स चेव सो Page #18 -------------------------------------------------------------------------- ________________ पीठिका- [भा. ३४] पज्जातोइति । तदा सोऽवधिज्ञानिनः प्रत्यक्षः, पर्यायाणामपि कतिपयानामवधिज्ञानगोचरत्वात्। भावतोऽनन्तान्भावान् जानाति सर्वभावानामनन्तभागम् । शेषंतु वक्तव्यमावश्यकटीकातोऽवसातव्यम् ।। उक्तमवधिज्ञानम्, अधुना मनःपर्यवज्ञानमाह[भा.३५] तंमनपज्जवनाणं, जेन वियाणाइ सन्निजीवाणं । दर्दु मनिज्जमाणे, मनदव्वे मानसं भावं ।। वृ- येन संज्ञिजीवानां मनोद्रव्याणि “मणिज्जमाणे" इति ‘मन्यमानानि' मननेन व्यापार्यमाणानि दृष्टवा 'मानसं भावं जानाति' चिन्तितमर्थमवबुध्यते तन्मनः पर्यवज्ञानम् ॥ एतदेव सनिदर्शनं भावयति[भा.३६] जाणइ य पिहुजणो विहु, फुडमागारेहिं मानसं भावं । एमेव य तस्सुवमा, मनदव्वपगासिए अत्थे ।। वृ- 'पृथग्जनोऽपि' लोकः 'हुः' निश्चितं स्फुटम् आकारैर्मानसं भावं जानाति, एवमेव 'तस्यापि' मनःपर्यवज्ञानिनो मनोद्रव्यप्रकाशितेऽर्थे उपमा द्रष्टव्या । किमुक्तं भवति ?-यथा प्राकृतो लोकः स्फुटमाकारैर्मानसं भावं जानाति तथा मनःपर्यवज्ञान्यपि मनोद्रव्यगतानाकारनवलोक्य तं तं मानसंभावं जानातीति । एतदपि द्रव्य-क्षेत्र-काल भावैर्यथा नन्धध्ययने तथा चिन्तनीयम् ॥गतं मनःपर्यवज्ञानम्, अधुना केवलज्ञानमाह[भा.३७] पंकसलिले पसाओ, जह होइ कमेण तह इमो जीवो। आवरणे झिज्जंते, विसुज्झए केवलं जाव ।। वृ-यथा पङ्ककलुषितेसलिले तकतकचूर्णयोगतः ‘प्रसादः प्रसन्नता क्रमेणभवति, तथाऽयं जीवोऽपूर्वकरणगुणस्थानकादारभ्य क्षपक श्रेणिमारूढो विशुद्ध-विशुद्धतराध्यवसायप्रभावतः क्षीयमाणे आवरणे तावद् विशुध्यति यावत् क्षीणकषायगुणस्थानकचरमसमये ज्ञानावरणपञ्चकाऽन्तरायपञ्चक-दर्शनावरणचतुष्टयक्षयं कृत्वाऽनन्तरसमये केवलज्ञानसामादयति ॥ कथम्भूतं यत्केवलम् ? इत्याह[भा.३८] दव्वादिकसिणविसयं, केवलमेगं तु केवलन्नाणं । अनिवारियवावारं, अनंतमविकप्पियं नियतं ।। वृ-केवलज्ञानं 'द्रव्यादिकृत्सविषयं द्रव्यादीनि कृत्सनानि-समस्तानि विषयोसस्य तत्तथा, 'केवलम्' असहायं मत्यादिज्ञाननिरपेक्षत्वाद्, “एकम्' असाधारणमन्यसशत्वात्, अनिवारितव्यापारंअविरहितोपयोगत्वात्, अनन्तं ज्ञेयानन्तत्वाद्, 'अविकल्पितं' विकल्परहितंभेदरहितमितयर्थः, प्रथमत एवाशेषतदावरणविगमात्, 'नियतं' सर्वकालभावि॥ उक्तं केवलज्ञानम्, अधुना परोक्षमाभिनोबोधिकज्ञानमभिधित्सुराह[भा.३९] पच्चक्ख परोक्खं वा, जं अत्थं ऊहिऊण निद्दिसइ। तंहोइ अभिनिबोहं, अभिमुहमत्थं न विवरीयं ।। वृ-'प्रत्यक्षम्' इन्द्रियविषयं परोक्षम्' इन्द्रियविषयातिक्रान्तं यद् अर्थमूहित्वा 'निर्दिशति' निर्णयपुरस्सरंब्रूते ‘एष एवंभूतोऽर्थ' इति, तद्अर्थप्रति अभिमुखं यथार्थविषयंआभिनिबोधिकम्, 'न विपरीतं' नाऽनर्थाभिमुखम्, तस्यायथार्थतया मिथ्यारूपत्वात् ॥ तच्च द्विधा-इन्द्रियनिश्रित Page #19 -------------------------------------------------------------------------- ________________ १६ बृहत्कल्प-छेदसूत्रम् -१. मनिन्द्रियनिश्रितं च । अनिन्द्रियं मनः । सम्प्रतीन्द्रिया-ऽनिन्द्रिययोर्विषयविभागमाह[भा.४०] अत्यानंतरचारिं, नियतं चित्तं तिकालविसयंतु। अत्थे य पडुप्पन्ने, विनियोगं इंदियं लहइ ॥ वृ-अर्थे-शब्दादाविन्द्रियव्यापारदनन्तरंचरति-व्याप्रियत इत्येवंशीलमर्थानन्तरचारिइन्द्रिये प्रथमं व्यापृते पश्चान्मनो व्याप्रियत इति भावः; 'नियतं' नियतार्थविषयम्, नैककालमनेकविषयमित्यर्थः, 'चित्तं मनः । पुनः कथम्भूतम्? इत्याह-'त्रिकालविषयं त्रिष्वपिकालेषु यथायोग्यं विषयो यस्यतत्तथा । 'इन्द्रियंपुनः' चक्षुरादिकं विनियोग' व्यापारलभते प्रत्युत्पन्ने वर्तमानेऽर्थे, वर्तमानार्थविषयम् नाऽतीता-ऽनागतार्थविषयमिति भावः ॥ [भा.४१] मतिविसयं मतिनाणं, मतिपुव्वं पुन भवे सुयन्नाणं । तंपुन समतिसमुत्थं, परोवदेसा स सव्वं पि॥ वृ-मतिज्ञानं मतिविषयं' मत्यनुसारि, यस्य याद्दशीमतिस्यस्यतदनुसारंमतिज्ञानप्रवर्तत इत्यर्थः । श्रुतज्ञानं पुनर्भवति मतिपूर्व' मतिकारणकम्, श्रुतज्ञानं हि वाच्य-वाचकभावेन शब्दप्लावितस्याऽर्थस्य ग्रहणम्, वाच्य-वाचकभावेन च शब्दः प्रवर्तते मत्यवधारितेऽर्थ इति । 'तत् पुनः' श्रुतज्ञानं सर्वमपि मूलभेदापेक्षया द्विविधम्, तद्यथा-स्वमतिसमुत्थं 'परोपदेशाद्वा' परोपदेशसमुत्थं चेत्यर्थः । तत्र स्वमतिसमुत्थं प्रत्येकबुद्धानां पदानुसारिप्रज्ञानां वा, परोपदेशसमुत्थमस्मदादीनाम् ॥तत् कतिविधम् ? इति तभेदप्रदर्शनार्थमाह[भा.४२] अक्खर सण्णी सम्मं, साईयं खलु सपज्जवसियं च । गमियं अंगपविठं, सत्त वि एए सपडिवक्खा ॥ वृ- अक्षरश्रुतं संज्ञिश्रुतं सम्यक्श्रुतं सादिश्रुतं सपर्यवसितं गमिकम् अङ्गप्रविष्टमिति । एतानि सप्ताऽपि पदानि सप्रतिपक्षाण्यवगन्तव्यानि, ततश्चतुर्दशप्रकारं भवति । तद्यथा-अक्षरश्रुतमनक्षरश्रुतं संज्ञिश्रुतमसंज्ञिश्रुतं सम्यक्श्रुतं मिथ्याश्रुतं सादिश्रुतमनादिश्रुतं सपर्यवसितमपर्यवसितं गमिकमगमिकम् अङ्गप्रविष्टमनङ्गप्रविष्टंच ।। तत्राऽक्षरश्रुतप्रतिपादनार्थमाह[भा.४३] अक्खरतिगरूवणया, पढमनयादेसतो न तं खरति । अभिलप्पा पुण बावा, होति खरा अक्खरा चेव ॥ - अक्षरत्रिकस्य-संज्ञाक्षरस्य लब्ध्यक्षरस्य व्यञ्जनाक्षरस्य चेत्यर्थः रूपणका-प्ररूपणा कर्तव्या।तत्रय व्यञ्जनाक्षरंतत्प्रथमनयः-नैगमनयस्तस्याऽऽदेशेन 'नक्षरति' नस्वभावाच्चलति, नित्यमित्यर्थः । तथा च तन्मतानुसारिणो मीमांसका नित्यं शब्दमातिष्ठमानाः प्रतीता एव । ये पुनरभिलाप्या भावास्ते क्षराश्च भवन्त्यक्षराश्च । तत्र क्षराघटादयः, अक्षरा धर्मास्तिकायादयः।। अथ कीदृशं संज्ञाक्षरम् ? इति तत्प्रतिपादनार्थमाह[भा.४४/१] संठाणमगाराई, अप्पाभिप्पायतो व जंजस्स। वृ- यद् लिपिभेदतः संस्थानमकारादेः, यथा-कलशाकृतिष्टकारः, तत् तथासंस्थानविशिष्टमकारादिसंज्ञाक्षरम्।अथवा 'आत्माभिप्रायतः' आत्मेच्छया यद्यस्यसंस्थानंचिह्नविशेषरूपं क्रियते तत् संज्ञाक्षरम् ।। सम्प्रति लब्ध्यक्षरमाह[भा.४४/२] लद्धी पंचविगप्पा, जस्सुवलब्भो उ जो अत्यो । Page #20 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ४४] वृ- लब्धिः ‘पञ्चविकल्पा’ पञ्चभेदा । अत्र 'लब्धि' इति पदैकदेशे पदसमुदायोपचाराद् 'लब्ध्यक्षरम्' इति प्रतिपत्तव्यम् । ततोऽयमर्थः पञ्चविधं लब्ध्यक्षरम्, तद्यथा-श्रोत्रेन्द्रियलब्ध्यक्षरं जिह्वेन्द्रियलब्ध्यक्षरं चक्षुरिन्द्रियलब्ध्यक्षरं घ्राणेन्द्रियलब्ध्यक्षरं स्पर्शनेन्द्रियलब्ध्यक्षरंच । उपलक्षणमेतत्, तेन षष्ठं नोइन्द्रियलब्ध्यक्षरमप्यवगन्तव्यम् । अथ कीद्दशं षट्प्रकारमपि लब्ध्यक्षरम् ? अत आह- 'यस्य' श्रोत्रादेः श्रोत्र - चक्षु-ण-जिह्वा-स्पर्शनेन्द्रियाणां मनसश्च य उपलभ्यः 'अर्थ' शब्दादिस्तमुपलभ्य याऽक्षराणां लब्धिरुपजायते तत् श्रोत्रेन्द्रियादिलब्ध्यक्षरम् । किमुक्तं भवति ? -श्रोत्रेण शङ्खशब्दमुपलभ्य तदनन्तरं 'शङ्ख' इत्येवंरूपयोर्द्वयोरक्षरयोर्या लब्धिस्तत् श्रोत्रेन्द्रियलब्ध्यक्षरम् ॥ प्रकारान्तरेण लब्ध्यक्षरभेदानाह [भा. ४५] सामन्न विसेसेण य, दुविहुवलद्धी उ पढमिय अमेया । तिविहा य अनुवलद्धी, उवलद्धी पंचहा बिइया ॥ वृ- अथवा ‘उपलब्धि' उपलब्ध्यक्षरं 'द्विविधं' द्विप्रकारम्, तद्यथा - 'सामान्येन विशेषेण च' सामान्यलब्ध्यक्षरं विशेषलब्ध्यक्षरं चेति भावः । तत्र 'प्रथमिका' सामान्योपलब्धिसामान्योयपलब्ध्यक्षरं अभेदम्, सामान्ये भेदाभावात् । इहोपलब्धिरनुपलब्ध्यपेक्षा, ततस्तस्या अपि प्ररूपणा कर्त्तव्येत्यत आह-'त्रिविधा' त्रिप्रकाराऽनुपलब्धि । या पुनः 'द्वितीया' विशेषोपलब्धिविशेषोपलब्ध्यक्षरं सा पञ्चप्रकारा ।। तानेव त्रीन् पञ्च च भेदानाह [भा. ४६] अचंता सामन्ना, य विस्सुती होइ अनुवलद्धीओ । सारिक्ख विवक्खोभय, उवमाऽऽगमतो य उवलद्धी ॥ वृ- अनुपलब्धिरेवं त्रिधा भवति । तद्यथा-'अत्यन्ताद्' एकान्तेनानुपलब्धि सामान्याद् विस्मृतेश्च । उपलब्धिरपि पञ्चप्रकारैवम् साध्क्षतो विपक्षतः 'उभयतः ' उभयधर्मदर्शनत औपम्यत आगमतश्च ।। तत्र प्रथमतोऽत्यन्तानुपलब्धिमाह १७ [भा. ४७] अत्थस्स दरिसणम्मि वि, लद्धी एगंततो न संभवइ । दडुं पि न याणंते, बोहिय पंडा फणस सत्तू ॥ वृ- अर्थस्य दर्शनेऽपि कस्यचित्तदर्थविषया 'लब्धि' अक्षराणां लब्धिरेकान्ततो न सम्भवति । तथा च 'बोधिकाः' पश्चिमदिग्वर्तितनो म्लेच्छाः पनसं दृष्टाऽपि 'पनसः' इत्येवं न जानते तेषां पनसस्याऽत्यन्तपरोक्षत्वात्, न हि तद्देशे पनसः सम्भवति । तथा 'पाण्डाः' पाण्डुमथुरावासिनः सक्तून् ध्टाऽपि 'सक्तवोऽमी' इति न जानते, तेषां हि सक्तवोऽत्यन्तपरोक्षाः, ततो न तद्दर्शनेऽपि तदक्षरलाभः ।। सम्प्रति सामान्यादनुपलब्धिमाह [भा. ४८] अत्थस्स उग्गहम्मि वि, लद्धी एगंततो न संभवति । सामन्ना बहुमज्झे, मासं पडियं जहा दहुं । वृ- अर्थस्यावग्रहेऽपि तदन्येनार्थेन 'सामान्यात्' साद्दश्यादेकान्ततः ‘लब्धि’ अक्षरलब्धिर्न सम्भवति । यथा बहुमध्ये पतितं माषं द्दष्टाऽपि तदन्येन सामान्यान्न तदक्षरे लभते ॥ विस्मृतेरनुपलब्धिमाह [भा. ४९] अत्थस्स वि उवलंभे, अक्खरलद्धी न होइ सव्वस्स । 18 2 Page #21 -------------------------------------------------------------------------- ________________ १८ बृहत्कल्प-छेदसूत्रम् -१ पुव्वोवलद्धमत्थे, जस्स उ नामं न संभरति ॥ वृ- अर्थस्य पूर्वं पश्चाञ्चोपलम्भेऽपि सर्वस्य 'अक्षरलब्धि' तद्विषयाऽक्षरलब्धिर्न सम्भवति । कस्य न भवति ? इत्यत आह-यस्याऽर्थे विवक्षितार्थविषयं पूर्वोपलब्धं नाम न संस्मरति ॥ तदेवमुक्ता त्रिविधाऽप्यनुपलब्धि । अधुना साध्क्षतो विपक्षतश्चोपलब्धिमाह[भा. ५०] सारिक्ख-विवक्खेहि य, लभति परोक्खे वि अक्खरं कोइ । सबलेर - बाहुलेरा, जह अहि-नउला य अनुमाणे ।। वृ- कश्चित् परोक्षेऽप्यर्थे दृश्यमानार्थसाध्श्यादक्षरं लभते, यथा 'शाबलेय- बाहुलेयाः ' शाबलेयबाहुलेयाक्षराणि । तथाहि कश्चित् शाबलेयं दृष्ट्वा तत्साध्श्यात् परोक्षेऽपि बाहुलेये तदक्षराणि लभते 'ईशो बाहुलेयः' इति । तथा कश्चिद्वैपक्ष्येण परोक्षेऽर्थे तदक्षरं लभते, यथाअहिदर्शनान्नकुलानुमाने नुकलदर्शनाद्वा सर्पानुमाने ॥ सम्प्रत्युबयधर्मदर्शनत उभयाक्षरलब्धिमाह [भा. ५१] एगत्थे उवलद्धे, कम्मि उभयत्थ पच्चओ होइ । अस्सतरि खर-ऽस्साणं, गुल- दहियाणं सिहरिणीए । वृ-‘कस्मिंश्चिद्’ उभयधर्मयोगिनि उभयावयवयोगिनि वा एकस्मिन्नर्थे उपलब्धे उभयत्र परोक्षे 'प्रत्ययः' तदक्षरलाभो भवति । यथा 'अश्वतरे' वेगसरे द्दष्टे खरस्याऽश्वस्य च प्रत्ययःतदक्षरलाभः । यथा वा शिखरिण्यामुपलब्धायां गुड - दध्नोः प्रत्ययः-गुड-दध्यक्षरलाभः ।। औपम्यत उपलब्धिमाह [भा. ५२] पुव्वं पि अनुवलद्धो, घिप्पइ अत्थो उ कोइ ओवम्मा । जह गोरेवं गवयो, किंचिविसेसेण परिहीनो ।। वृ-पूर्वमनुपलब्धोऽपि कोऽप्यर्थ औपम्याद् गृह्यते, यथा गौरेवं गवयः, नवरं किञ्चिद्विशेषेण परिहीनः, कम्बलकविरहत इत्यर्थः । अत्रेयं भावना-'यथा गौस्तथा गवयः' इति श्रुत्वा कालान्तरेणाटव्यां पर्यटन् गवयं दृष्ट्वा 'गवयोऽयम्' इति यदक्षरजातं लभते एषा औपम्योपलब्धिः ॥ इदानीमागमत उपलब्धिमाह [भा. ५३ ] अत्तगमाप्पमानेन अक्खरं किंचि अविसयत्थे वि । भवियाऽभविया कुरवो, नारग दियलोय मोक्खो य ॥ वृ- आप्ताः सर्वज्ञाः तव्प्रणीत आगम आप्तागमः, स एव प्रमाणमाप्तागमप्रमाणम्, तेन अविषयेऽप्यर्थे किञ्चिदक्षरं लभते । यथा भव्योऽभव्यो देवकुरव उत्तरकुरवो नारका देवलोको मोक्षः, चशब्दादन्ये च भावाः । इयमत्र भावना - आप्तागमप्रामाण्यवशात् तस्मिंस्तस्मिन् वस्तुनि योऽक्षरलाभः, यथा भव्य इति अभव्य इति देवकुरव इत्यादि, सा आगमोपलब्धिः ॥ एषा सर्वाऽप्युपलब्धि संज्ञिनां भवति, असंज्ञिनां तु का वार्त्ता ? इत्यत आह [भा. ५४] ओसत्रेण असन्नीण अत्थलंभे वि अक्खरं नत्थि । अत्थोचिय सन्नीणं, तु अक्खरं निच्छए भयणा ।। वृ- असंज्ञिनाम् 'अर्थलाभेऽपि' अर्थदर्शनेऽपि 'उत्सन्नेन' एकान्तेन 'नास्त्यक्षरं ' नैवाक्षरलाभः । तथाहि शङ्खशब्दं श्रुत्वाऽपि न तेषामेषा लब्धिरुपजायते, यथा 'अयं शङ्खशब्दः’ Page #22 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ५४ ] इति । एवं शेषेन्द्रियेष्वपि भावनीयम् । संज्ञिनां पुनः 'अर्थ एवाक्षरं' अर्थोपलम्भकाल एवाक्षरलाभः, यथा शङ्खशब्दश्रवणकाल एव 'शङ्खशब्दः' इति । 'निश्चये पुनः भजना' 'शङ्खशब्द एवायम्, शार्ङ्गशब्द एवायम्' इति वा निश्चयगमनं स्याद्वा न वा । एवं शेषेन्द्रिययेष्वपि भावनीयम् ॥ गतं लब्ध्यक्षरम्, अधुना व्यञ्जनाक्षरमाह [भा. ५५] अत्थाभिवंजगं वंजणक्खरं इच्छितेतरं वदतो । रूवं व पगासेणं, वंजति अत्थो जओ तेणं ।। वृ- इह यद् विवक्षितं तदेव यदि वदति, यथा 'अश्वं भणिष्यामि' इति तदेव ब्रूते, तदा तद् ईप्सितम् । अन्यद् विवक्षित्वाऽन्यच्चेदुच्चरति तदा तद् 'इतरद्' अनीप्सितम् । ईप्सितमितरद्वा वदतो यद् अर्थाभिव्यञ्जकमभिधानं तद् व्यञ्जनाक्षरम् । अथ कस्मादम व्यञ्जनाक्षरमुच्यते ? नाऽभिधानाक्षरम्? अत आह- 'रूपमिव' घटादिकमिव 'प्रकाशेन' दीपादिना तमसि वर्त्तमानम् 'अर्थ' घटादि 'यतः' यस्माद् 'व्यज्यते' प्रकटीक्रियते 'तेन' कारणेन व्यञ्जनाक्षरमिव्युच्यते ॥ [ भा. ५६ ] तं पुन जहत्थनियतं, अजहत्थं वा वि वंजणं दुविहं । एगमगपरिययं, एमेव य अक्खरेसुं पि ॥ वृ- 'तत् पुनः' व्यञ्जनं द्विविधम्-यथार्थनियमयथार्थं वा । यथार्थनियतं नाम अन्वर्थयुक्तम्, यथा-क्षपयतीति क्षपणः, तपतीति तपन इत्यादि । अयथार्थं यथा-नेन्द्रं गोपयति तथापीन्द्रगोपकः, न पलमश्राति तथापि पलाश इत्यादि । अथवा तद् व्यञ्जनं द्विधा-एकपर्यायमनेकपर्यायं च । एकः पर्यायः - अभिधेयो यस्य तदेकपर्यायम्, यथा-अलोकः स्थण्डिलमित्यादि, अलोकशब्देन ह्यलोकत्वलक्ष एक एव पर्यायोऽभिधीयते, कण्डिलशब्देन स्थण्डिलत्वेमेकमित। अनेके पर्यायाःअभिधेया यस्य तदनेकपर्यायम्, यथा- जीव इति, जीवशब्देन हि जीवोऽप्युच्यते सत्त्वोऽपि प्राण्यपि भूतोऽपि च, जीवादयश्च प्रतिनियतविशेषाः । तथा चोक्तम् १९ प्राणाद्वि- त्रि- चतुः प्रोक्ताः, भूताश्च तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा उदीरिताः ॥ ततो भति सामान्येन जीवशब्दस्यानेकपर्यायाभिधायकत्वमिति । एवमेव' एकाSनेकभेदेनाक्षरेष्वपि द्रष्टव्यम् । तद्यथा- द्विविधं व्यञ्जनम्, एकाक्षरमनेकाक्षरं च । एकाक्षरं धीः श्रीरित्यादि, अनेकाक्षरं वीणा लता माला इत्यादि ॥ [भा. ५७] सक्कय-पाययभासाविनियुत्तं देसतो अनेगविहं । अभिहाणं अभिधेयातो होइ भिन्नं अभिन्नं च ॥ वृ. अथवा द्विप्रकराम्-संस्कृतभाषाविनिर्युक्तम्, यथा- वक्ष इति, प्राकृतभाषाविनिर्युक्तं च यथा- रोक्खो इति। ‘देशतः' नानादेशानाश्रित्यानेकविधम्, यथा-मगधानाम् ओदनः, लाटानां कूरः, द्रमिलानां चौरः, अन्ध्राणाम् दडाकुरिति । तथा तद् 'अभिधानं' व्यञ्जनाक्षरम् अभिधेयाद् भिन्नमभिन्नं च । तत्र भिन्नं प्रतीतम्, तादात्म्याभावात् । तमेव तादात्म्याभावमाह भा ९५८] खुर-अग्गि-मोयगोच्चारणम्मि जम्हा उ वयण-सवणाणं । न वि छेदो न वि दाहो, न वि पूरण तेन भिन्नं तु ॥ वृ-यस्मात् क्षुरशब्दोच्चारणेऽग्निशब्दोचारणे मोदकशब्दोच्चारणे च यथाक्रमं वदतो वदनस्य Page #23 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१शृण्वतः श्रवणस्य न च्छदो नाऽपि दाहो नाऽपि पूनम्, अतो ज्ञायतेऽभिधेयादभिधानं भिन्नम्, अन्यथा तादात्यसम्बन्धात् क्षुरादयोऽपि तत्र सन्तीति वदनस्य श्रवणस्य च च्छेदादिप्रसङ्गः।। अभिन्नत्वंनामसम्बद्धत्वम्, तथाच लोकेऽप्यभिन्नशब्दः सम्बद्धवाची व्यवह्रियते, यथा-अयमस्माकं खादन-पानेनाऽभिन्नः, सम्बद्ध इत्यर्थः। ततस्तदेव सम्बद्धत्वं भावयति[भा.५९] जम्हा उ मोयगे अभिहियम्मितत्थेव पच्चओ होइ। न य होइ सो अणत्ते, तेन अभिन्नं तदत्थातो।। तृ-यस्मान्मोदकेऽभिहिते 'तत्रैव' मोदके प्रत्ययो भवति नाऽन्यत्र । न च 'सः' नियमेन तत्र प्रत्ययः 'अन्यत्वे' असम्बद्धत्वे सति भवति, सम्बन्धाभावतो नियामकाभावेनाऽन्यत्रापि तत्प्रत्यय प्रसक्तेः । तेन' कारणेन ज्ञायते 'तद्' अभिधानम् ‘अर्थादभिन्नम्' अर्थेन सह वाच्यवाचकभावसम्बद्धम् ।। [भा.६०] एक्केक्कमक्खरस्स उ, सप्पज्जाया हवंती इयरे य । संबद्धमसंबद्धा, एक्केक्का ते भवे दुविहा ।। वृ-व्यञ्जनस्य यान्यवरामि तस्याक्षरस्यैकैकस्य द्विविधाः पर्यायाः, तद्यथा-स्वपर्यायाः 'इतरे च' परपर्यायाः । तत्र अवर्णस्त्रिधा-ह्रस्वो दीर्घ प्लतश्च, पुनरेकैकस्त्रधा-उदातोऽनुदात्तः स्वरितश्च, पुनरेकैको द्विधा-सानुनासिको निरनुनासिकश्च, एवमष्टादशप्रकारोअवर्ण। उक्तञ्च ह्रस्व-दीर्घ-प्लुतत्वाच्च, त्रैस्वर्योपनयेन च । अनुनासिकभेदाच्च, सङ्ख्यातोऽष्टादशात्मकः ।। एते अवर्णस्य स्वपर्यायाः । तथा ये एकैकाक्षरसंयोगतो द्विद्यक्षरसंयोगत एवं यावन्तो घटन्ते संयोगास्तावत्संयोगवशतो येऽवस्थाविशेषा ये च तत्तदर्थाभिधायकत्वस्वभावस्तेऽपि तस्य स्वपर्यायाः। इतरेच तत्रासन्तः परपर्यायाः। एवमिवर्णादीनामपि स्वपर्यायाः परपर्यायाश्च वक्तव्याः।येऽपिपरपर्यायास्तेऽपि तस्येतिव्यपदिश्यन्ते, व्यवच्छेद्यतया तेषांतद्विशेषकत्वात्, यथा-अयं मे पर इति । 'तेच स्वपर्यायाः परपर्यायायाश्च एकैके द्विविधा भवन्ति तद्यथा-सम्बद्धा असम्बद्धाश्च ॥ एतदेव भावयति[भा.६१] अस्थित्ते संबद्धा, होति अकारस्स पज्जया जे उ। तेचेव असंबद्धा, नत्थित्तेणं तु सव्वे वि॥ वृ-ये अकारस्य पर्यायाः' स्वपर्यायास्ते तत्रास्तित्वेन सम्बद्धा भवन्ति। नास्तित्वेन पुनस्त एव सर्वेऽप्यसम्बद्धाः, तत्र तेषां नास्तित्वाभावात् ॥ [भा.६२] एमेव असंता वि उ, नत्थित्तेणं तु होति संबद्धा। तेचेव असंबद्धा, अत्थित्तेणं अभावत्ता ।। वृ- “एवमेव' अनेनैव प्रकारेण असन्तः परपर्याया अपि नास्तित्वेन भवन्ति सम्बद्धाः, ते चैव परपर्याया अस्तित्वेनासम्बद्धाः, तेषामस्तित्वस्य तत्राभावत्वात् ।।अत्रैव निदर्शनमाह[भा.६३] घडसद्दे घ-ड-ऽकारा, हवंति संबद्धपज्जया एते। तेचेव असंबद्धा, हवंति रहसद्दमादीसु ।। वृ-घटशब्देयेधकार-टकारा-ऽकारास्तेषांये पर्यायास्तएतेभवन्तितत्रास्तित्वेनसम्बद्धाः, Page #24 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ६३ ] तेषां तत्र विद्यमानत्वात् । त एव घकार-टकारा ऽकारपर्याया रथशब्दादिषु भवन्त्यस्तित्वेनाऽसम्बद्धाः, तेषां तत्राऽभावात् । तदेवमस्तित्वेन स्वपर्यायास्तत्र सम्बद्धाः अन्यत्र चाऽसम्बद्धा उपदर्शिताः । एतदुपदर्शने चैतदर्थादापन्नम्-ते स्वपर्यायास्तत्र नास्तित्वेनाऽसम्बद्धाः, अन्यत्र तु सम्बद्धा । तथा ते रथशब्दस्य स्वपर्यायास्ते तत्रास्तित्वेन सम्बद्धाः, तेषां तत्र विद्यमानत्वात्, घटशब्देनाऽसम्बद्धाः, तेषां तत्रासत्त्वात् । त एव च रथशब्दे नास्तित्वेनाऽसम्बद्धाः, घटशब्दे तु सम्बद्धा इति । तदेवं स्वपर्यायाः परपर्यायाश्च प्रत्येकं सम्बद्धा असम्ब असम्बद्धाश्च निदर्शिताः । अधुना स्वपर्यायान दर्शयति[भा. ६४] २१ संजुत्ता-संजुत्तं, इयं लभते जेसु जेसु अत्थेसु । विनिओगमक्खरं ते, सि होंति सम्भावपज्जाया ॥ वृ- 'इति' एवं घटशब्द - रथशब्दादिगतेन प्रकारेण संयुक्तमसंयुक्तं वा 'अक्षरम्' अकारादिकं यषु येष्वर्थेषु विनियोगं लभते ते तेषां 'सद्भावपर्यायाः' स्वपर्याया भवन्ति । अर्थादिदमायातम्अपरे परपर्याया इति ।। तदेवमभिहितं व्यञ्जनाक्षरम्, तदभिधानाच्चाभिहितं त्रिविधमप्यक्षरम् । तत्र न केवलमप्यक्षरं संज्ञाक्षराद्युच्यते किन्तु ज्ञानमपि । तत्र शिष्यः प्रश्नयति-कियत्प्रमाणं तदक्षरम् ? उच्यते, सर्वाकाशप्रदेशेभ्योऽनन्तगुणम् । कथमेतावत्प्रमाणम् ? उच्यते- इहैकैक आकाशप्रदेशः स्वल्वनन्तैरगुरुलघुपर्यायैः संयुक्तः, ते च सर्वेऽप्यगुरुलघुपर्याया ज्ञानेन ज्ञायन्ते; न च येन स्वभावेनैको ज्ञायते तेनापरोऽपि तयोरेकत्वप्रसङ्गात् किन्त्वन्येन स्वभावेन, ततो यावन्तोऽगुरुलघुपर्यायास्तावन्तो ज्ञानस्वभावाः; उक्तञ्च - जावइय पज्जवा ते, तावइया तेसु नाणभेया वि । इति भवति सर्वाकाशप्रदेशेभ्योऽनन्तगुणम् । आह च बृहद्भाष्यम्अक्खरमुच्चइ नाणं, तं पुन होजाहि किंपमाणं तु ? । भण्णइ अनंतगुणियं, सव्वागासप्पएसेहिं ।। किह होइ अनंतगुणं, सव्वागासप्पदेसरासीतो ? । भन्नइ जं एक्केको, आगासस्सा पदेसो उ ॥ संजुत्तोऽनंतेहिं, अगुरुलघुपज्जवेहिं नियमेण । तेन उ अनंतगुणियं सव्वागासप्पएसेहिं ॥ पुनरपि शिष्यः प्राह- कथमेतदवसीयते 'एकैक आकशप्रदेशोऽनन्तैरगुरुलघुपर्यायैरुपेतः '? उच्यते-इह द्विविधं वस्तु, रूपिद्रव्यमरूपिद्रव्यं च । तत्र रूपिद्रव्यं चतुर्द्धा, तद्यथा-गुरु लघु गुरुलघु अगुरुलघु च । एतदप्युच्यते व्यवहारतः, निश्चयतः पुनर्द्विविधमेव गुरुलघु अगुरुलघु च । तथा चाह । [ भा. ६५ ] निच्छयतो सव्वगुरुं, सव्वलहुं वा न विज्जते दव्वं । ववहारतो तु जुज्जति, बादरखंधेसु नऽन्नेसु ॥ वृ- 'निश्चयतः' निश्चयनयमतेन नि किञ्चिद् द्रव्यं ‘सर्वगुरु' एकान्तगुरु, यदि स्यादेकान्तगुरु तत एकान्तेनैव पतनधर्मि स्यात्, न च पतति, तस्मान् नविद्यते सर्वगुरु; नाऽपि 'सर्वलघु' एकान्तलघु, यदि स्यादेकान्तलघु ततो न कदाचित् पतति, अथ कदाचित् पतति तस्मात्र सर्वलघ्वपि । 'व्यवहारतः' व्यवहारनयमतेन पुनर्युज्यते सर्वगुरु सर्वलघु च । केषु ? इत्याह- 'बादरस्कन्धेषु' Page #25 -------------------------------------------------------------------------- ________________ २२ बृहत्कल्प-छेदसूत्रम् -१बादरत्वपरिणामपरिणतेष्वनन्तप्रादेशिकेषु स्कन्धेषु, ‘नान्येषु' सूक्ष्मपरिणामपरिणतेषु । तत्र गुरु द्वयं यथा-अयस्पिण्डः, लघु यथा-अर्कतूलम्, गुरुलघु यथा-वायुः, अगुरुलघु परमाण्वादि । निश्चयतः पुनरेवंद्विविधद्रव्यभावना-परमाण्वादेरारभ्य सङ्घयातप्रदेशात्मकोऽसङ्ख्यातप्रदेशात्मको यश्चानन्तप्रदेशात्मकः सूक्ष्मस्कन्धः कार्मणप्रभृतिक एतेअगिरुलघवः, बादराः स्कन्धा औदारिकवैक्रिया-ऽऽहारक-तैजसरूपागुरुलघवः ।सम्प्रतिगुरुलघुद्रव्याणामगुरुलघुद्रव्याणांचाऽल्पबहुत्वेन वर्गणाश्चिन्त्यन्ते-तत्र बादरस्कन्धेषुजघन्य-मध्यमोत्कृष्टभेदभिन्नेष्वेकोत्तरवृध्याप्रवर्धमाना वर्गणा अनन्ता भवन्ति, ताश्च तावद् द्रष्टव्या यावत् सर्वोत्कृष्टो बादरस्कन्धः ।। [भा.६६] तत्तो य वग्गणाओ, सुहुमाण भवंतऽनंतगुणियातो। परमाणूण य एक्का, संखे संखेयरेऽसंखा। वृ-'ताभ्यः' समस्तबादरस्कन्धगताभ्यो वर्गणाभ्यः 'सूक्ष्माणाम्' सूक्ष्मानन्तप्रदेशकरकन्धानामनन्तगुणिता वर्गणाः । तथा परमाणूनांसमस्तानामेका वर्गणा । 'संखेसंखेत्ति सङ्घयेयप्रदेशेषुद्यादिप्रभृति उत्कृष्टं सङ्ख्यातं यावत्सङ्ख्याताः, सङ्ख्यातस्य सङ्ख्यातभेदभावात् । इतरस्मिन्' असङ्खयेयप्रदेशेऽसङ्खयेया वर्गणाः, असङ्ख्यातस्याऽसङ्ख्यातभेदभिन्नत्वात् ॥ [भा.६७] इय पोग्गलकायम्मी, सव्वत्थोवा उगुरुलहू दव्वा । उभयपडेसेहिया पुण, अनंतकप्पा बहुवियप्पा॥ वृ-'इति' एवमुपदर्शितनप्रकारेण 'पुद्गलकाये' पुद्गलास्तिकायेगुरुलघुद्रव्याणिसर्वस्तोकानि । 'उभयप्रतिषेधितानि' सातगुरुलघुप्रतिषेधितानिअगुरुलघूनीत्यर्थः पुनर्द्रव्याणि 'अनन्तकल्पानि' अनन्तभेदानि । तत्रानन्तभेदत्वं गुरुलघुद्रव्येष्वप्यस्ति, तत आह-'बहुविकल्पानि' विकल्पातिशयेन बहुभेदानि।।सम्प्रति पर्यायपरिमाणमल्पबहुत्वेन चिन्त्यते-इह पञ्च राशयःक्रमेण स्थाप्यन्ते, तद्यथा-परमाणुराशिः सङ्ख्यातप्रदेशकस्कन्धराशिः असङ्ख्यातप्रदेशकस्कन्धराशिः सूक्ष्मानन्तप्रदेशकस्कन्धराशिः बादरानन्तप्रदेशकस्कन्धराशिश्च। तत्र बादरानन्तप्रदेशस्कन्धराशौ योऽन्तिमः सर्वोत्कृष्टो बादरस्कन्धस्तत्र बहवो गुरुलघुपर्यायाः सर्वस्तोका अगुरुलघुपर्यायाः । इह बादरस्कन्धेष्वप्यगुरुलघवः पर्यायाः सन्ति, परमुत्कलिता गुरुलघुपर्याया इति त एव तत्र शेषकालं गण्यन्ते । सम्प्रति तु वस्तुस्थितिश्चिन्त्यते इत्यल्पबहुत्व चिन्तायां ते चिन्तिताः । तस्मात्सर्वोत्कृष्टाद्बादरस्कन्धाोऽधस्तनाबादरस्कन्धास्तेषुगुरुलघुपर्यायाः क्रमेणानन्तगुणहान्या द्रष्टव्याः, अगुरुलघुपर्यायाः पुनरनन्तगुणवृध्या ।एवंचतावज्ज्ञातव्यंयावत्सर्वजघन्यो बादरस्कन्धः। उक्तञ्च परमाणु संखऽसंखा, सुहमानंताण बायराणंच। एएसिं रासीतो, कमेण सव्वे ठवेऊणं ।। तेसिं जो अंतिमओ, सव्वुक्कोसो य बायरो खंधो। तस्स बहू गुरुलहुया, अगुरुलहू पज्जवा थोवा ।। तत्तो हिट्ठाहुत्ता, अनंतहानीए गुरुलहू नेया। अगुरुलहू वुद्धीए, एवं ता जाव उ जहन्नो । [भा.६८] ते गुरुलहुपज्जाया, पन्नाछेदेण वोकसित्ताणं । Page #26 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ६८] २३ जा बायरो जहन्नो, अनंतहानीए हायंता ।। वृ- ते गुरुलघुपर्यायाः प्रज्ञाच्छेदनकेनाऽगुरुलघुपर्यायेभ्यः 'व्युत्कृष्य' पृथक् कृत्वा सर्वोत्कृष्टाद्बादरस्कन्धादधस्तनेषु बादरस्कन्धेष्वनन्तगुणहान्याहीयमानास्तावद्रष्टव्यायावज्जघन्यो बादरस्कन्धः, अगुरुलघुपर्यायास्तुक्रमेणानन्तगुणवृध्या प्रवर्धमानाः । ततः परंसूक्ष्मानन्तप्रदेशादिषु स्कन्धेषु केवला अगुरुलघुपर्याया एव क्रमेणानन्तगुणवृध्या प्रवर्धमाना द्रष्टव्याः, ते च तावद् यावत् परमाणवः । उक्तञ्च तेन परं सुहुमाओ, अनंतवुड्डीए नवर वटुंता । अगुरुलहो च्चिय केवल, जा परमाणू य ता नेया॥ वृ-तदेवं पर्यायपरिमाणमप्यल्पबहुत्वेन चिन्तितम् । साम्प्रतमरूपिद्रव्यं चिन्त्यते। तच्चतुर्धा, तद्यथा-धर्मास्तिकायः अधर्मास्तिकायः आकाशास्तिकायः जीवास्तिकायश्च । एतेषां किमगुरुलघुपर्यायपरिमाणम् ? अत आह[भा.६९] केन हवेज विरोहो, अगुरुलहूपज्जवाण उ अमुत्ते। अच्चंतमसंजोगो, जहियं पुन तव्विवक्खस्स । वृ-'अमूर्ते' धर्मासित्कायादौ 'तद्विपक्षस्य' गुरुलघुपर्यायजातस्य ‘अत्यन्तम्' एकान्तेन 'असंयोगः' अघटना तत्रागुरुलघुपर्यायाणां केन ‘विरोधः' विनाशनं भवेत् ? नैव केनचित् । ततः केनापि विनाशाभावात् सदैव प्रतिप्रदेशमनन्तां अगुरुलघुपर्यायाः॥तथा चाऽऽह[भा.७०] एवं तु अनंतेहिं, अगुरुलहूपज्जवेहिं संजुत्तं । __ होइ अमुत्तं दव्वं, अरूविकायाण उ चउण्हं । वृ-एवं तु सति चतुर्णामपि 'अरूपिकायानाम्' अरूपिणामस्तिकायानां धर्मास्तिकायप्रभृतीनामेकैकाख्यं यदमूर्त्तद्रव्यं तद् भवति प्रत्येकमनन्तैरगुरुलघुपर्यायैः संयुक्तम् ।। तदेवं भावित एकैक आकाशप्रदेशोऽनन्तैरगुरुलघुपर्यवैरुपेतः । सम्प्रति यथा ज्ञानं सर्वाकाशप्रदेशेभ्योऽनन्तगुणं भवति तथा दर्शयति[भा.७१] उवलद्धी अगुरुलहू, संजोग-सरादिणो य पञ्जाया। एतेण हुंतऽनंता, सव्वागसप्पएसेहिं ।। वृ-चतुर्णामप्यस्तिकायानांपुद्गलास्तिकायस्य च ये अगुरुलघवः पर्यायाः, उपलक्षणमेतत्, बादरस्कन्धानां गुरुलघुपर्यायाश्च, यावन्तश्चाक्षरेषु स्वरूपतोऽभिलाप्यभेदतो वा संयोगाः, यैश्चोदात्तादिभिस्वैररभिलाप्यन्तेभावाः, आदिशब्दाद्येचान्ये शकुनरुतादिगताः स्वरविशेषाः, येच जीव-पुद्गलगताश्चेष्टाविशेषास्ते सर्वेऽपि गृह्यन्ते, एतेषां सर्वेषामप्यपलब्धिर्भवति । न च येन स्वभावेनैकस्य तेनैवान्यस्य किन्तु भिन्नेन । तत एतेन प्रकारेण ज्ञानस्य स्वभावाः सर्वाकाशप्रदेशेभ्योऽनन्तगणाः ।। तदेवमुक्तं सर्वाकाशप्रदेशेभ्योऽनन्तगुणं ज्ञानम् । इदानीं यथा तदक्षरमुच्यते तथा भावयति[भा.७२] नाणं तु अक्खरंजेन खरति न कयाइ तंतुजीवातो। तस्स उ अनंतभागो, न वरिजति सव्वजीवाणं ॥ वृ-'येन' कारणेन न कदाचिदपि 'तद्' ज्ञानं जीवात् 'क्षरति' भ्रंशमुपयाति तेन कारणेन For Print Page #27 -------------------------------------------------------------------------- ________________ २४ बृहत्कल्प-छेदसूत्रम् -१ज्ञानक्षरमुच्यते । कथमेतदवसीयते 'न कदाचिदपि ज्ञानं जीवात् क्षरति' ? इति, अत आह'तस्य' अक्षरस्यानन्तभागोऽतिप्रबलेनापि ज्ञानावरणोदयेनसंसारस्थानांसर्वजीवानांनाऽऽवियते। उक्तञ्च-सव्वजीवाणं पिय णं अक्खरस्स अनंतो भागो निच्चुग्घाडिओ इति । नित्योद्घाटो नाम नित्यापावृतः ।। केन पुनराच्छाद्यते येन ज्ञानस्यानन्तभागो नित्यापावृतः? इत्याह[भा.७३] एक्केको जियदेसो, नाणावरणस्स हुंतऽनंतेहिं । अविभागेहाऽऽवरितो, सव्वजियाणं जिने मोत्तुं॥ वृ-'जिनान्' केवलज्ञानिनोमुक्त्वा शेषाणां सर्वजीवानाम् एकैको जीवप्रदेशोज्ञानावरणीयस्य कर्मणोऽनन्तैः ‘अविभागैः' अविभागपरिच्छेदैः, येषांततोऽप्यधो विबागः कर्तुंन शक्यते तेऽविभागपरिच्छेदाः, नैरावृतः ॥ यद्येवं कथमनन्तभागो ज्ञानस्य नित्यापावृतः ? इत्याह[भा.७४] जति पुन सो वि वरिज्जेज तेन जीवो अजीवयं गच्छे । सुटु वि मेहसमुदए, होति पभा चंद-सूराणं॥ वृ-यथा 'सुष्ट्वपि' अतिशयेनापि मेघसमुदये जाते तथास्वभावत्वात् चन्द्र-सूर्याणांप्रभा भवति, तथा प्रत्यक्षत उपलब्धेः; एवमेकैकस्य जीवप्रदेशस्यानन्तैर्ज्ञानावरणाविभागपरिच्छेदैरावणेऽपितथास्वभावत्वाद्ज्ञानस्यानन्तभागोनित्योद्घाटितएव। यदि पुनः सोऽप्याव्रियेत तत एकान्ततो निश्चेतनत्वाज्जीवः ‘अजीवतां गच्छेत्' अजीवो भूयात्, घटवत्॥ननु कथमुच्यते 'अनन्तभागो नित्योद्घाटः' ? याता समस्ति पृथिव्यादीनां सर्वथा ज्ञानमावृतम्, अत आह[भा.७५] अव्वत्तमक्खरं पुन, पंचण्ह वि थीणगिद्धिसहिएणं । नाणावरणुदएणं, बिंदियमाई कमविसोही। वृ-'पञ्चानामपि' पृथिवीकायिकादीनां वनस्पतिकायपर्यन्तानां स्त्यानगृद्धिनिद्राहितेन ज्ञानावरणोदयेन ‘अक्षरं ज्ञानम् 'अव्यक्तं' सुप्त-मत्त-मूर्छितादेरिवास्फुटम्, अतो न तत्रापि सर्वथा ज्ञानमावृतम्, तथापि पृथिवीकायिकानामत्यस्फुटम्, ततऽप्कायिक-तेजस्कायिकवायुकायिकवनस्पतिकायिकानांक्रमेण विशुद्धतरम्। इदंचूर्णिकारवचनाल्लिखितम्।ततः क्रमेण द्वीन्द्रियादावक्षरस्य विशुद्धिस्तावद्दष्टव्या यावदनुत्तरोपपातिनाम्, ततोऽपि चतुर्दशपूर्विणाम् । उक्तञ्च तं चिय विसुज्झमाणं, बिंदियमादी कमेण विन्नेयं । जा होतऽनुत्तरसुरा, सव्वविसुद्धं तु पुव्वधरे ॥ वृ- इह यद्यपि प्रागक्षरं सर्वाकाशप्रदेशेभ्योऽनन्तगुणं केवलभिप्रेतम्, नित्यापावृतोऽप्यनन्तभागस्तस्यैव, तथापि केवलज्ञानस्येव श्रुतज्ञानस्याप्यनन्तभागो नित्यापावृत इति तेनान्ते योजना कृता । उक्तमक्षरश्रुतम् । इदानीमनक्षरश्रुतमाह[भा.७६] ऊससियं नीससियं, निच्छूढ़ खासियं च छीयं च । निसिंधियमनुसारं, अनक्खरं छेलिआदीयं ॥ वृ-ऊर्ध्वं श्वसनमुच्छ्वसितम्, अधः श्वसनं निश्वसितम्, निष्ठ्यूतंकासितं क्षुतंनिस्सिचितं चप्रतीतम्, ‘अनुस्वारम्' अनुस्वारवत्, ‘अनक्षरम्' 'शेण्टितम्' गोपजनस्य प्रतीतम्।आदिशब्दाद् जृम्मितमणितादिपरिग्रहः । एतद् ‘अनक्षरम्' अनक्षरश्रुतम् । उच्छसितादिभ्योऽपि हि Page #28 -------------------------------------------------------------------------- ________________ पीठिका - [भा.७६] २५ विवक्षितार्थप्रतिपत्तिर्भवात, नच तदक्षरात्मकम्, अताऽनक्षरश्रुतम्। तत्रयथाऽनक्षरादप्यर्थप्रतिपत्तिरुपजायते तथा निदर्शनेन प्रतिपादयति[भा.७७] टिट्टि त्ति नंदगोवस्सबालिया वच्छए निवारेइ । टिट्टित्ति य मुद्धडए, सेसे लट्ठीनिवाएणं ।। वृ- नन्दगोपस्य बालिका क्षेत्रादिकं रक्षन्ती 'वत्सकान्' बालगोरूपान् ‘टिट्टि' इति अनुकरणानुरूपमनुकार्यमुच्चरन्ती निवारयति। तथा ये मुग्धाः-हरिणादयः तानपि 'टिट्टे' इत्येवं निवारयति । 'शेषांस्तु' षण्डप्रभृतीन् यष्टिनिपातेन निवारयति । अत्र 'टिट्टि' इत्येतदनक्षरमपि वत्सादीनां प्रतिषेधलक्षणार्थप्रतिपत्तिहेतुरुपजायत इत्यनक्षरश्रुतं निदर्शितम् । एवं शेषमपि भावनीयम् । उक्तमनक्षरश्रुतम् ॥अधुना संज्ञिश्रुतमाह[भा.७८] सन्नाणेणं सण्णी, कालिय हेऊ य दिट्ठिवाए य । आदेसा तिन्नि भवे, तेसिंच परूवणा इणमो॥ वृ-संज्ञानेन संज्ञी, 'संज्ञानं संज्ञा, सा यस्यास्ति स संज्ञी' इति व्युत्पत्तेः । तत्र तत्र आदेशा भवन्ति, तद्यथा-“कालिय"ति पदैकदेशेपदसमुदायोपचारात कालिक्युपदेशेन हेतूपदेशेन दृष्टिवादोपदेशेन च ।। तत्र कालिक्युपदेशेन संज्ञा यस्य ईहा-ऽपोह-मार्गण-गवेषणादयो मनोव्यापारास्ते कथं भवन्ति? इत्यत आह[भा.७९] खंधेऽनंतपसे, मणजोगे गिज्झ गणणतोऽनंते। तल्लद्धि मणेति तहा, भासादव्वे व भासते॥ वृ-यथा भाषालब्धिसमेतो भाषाद्रव्याण्युपादायभाषते, तथा तस्मिन्-मनसि लब्धिर्यस्य सः 'तल्लब्धि' मनोलब्ध्युपेतो मनोयोग्यान् स्कन्धाननन्तप्रदेशान् ‘गणनया' सङ्ख्यानेनानन्तान् गृहीत्वा मनुते । किमुक्तंभवति ? -तैर्मनोद्रव्यैरीहा-ऽपोह-मार्गणातस्तांस्तान् भावान्जानाति।। कथम्? इत्याह[भा.८०] रूवे जहोवलद्धी, चक्खुमतो दंसिए पगासेण | इय छव्विहमुवओगो, मनदव्वपगासिए अत्थे । वृ-यथाचक्षुष्मतः ‘रूपे घटादौ प्रकाशेन' प्रदीपादिना ‘दर्शिते प्रकाशितेचक्षुषा उपलब्धिः 'इति' एवम्-उक्तेन प्रकारेण मनोद्रव्यैः प्रकाशिते-मनितेऽर्थे 'षड्विधः' शब्द-रूप-रसगन्धस्पर्शाऽतीता ऽनागतभावविषयः स्पष्टतर उपयोगो भवति । यश्चईहा-ऽपोहादिकरणतः स्पष्टतर उपयोगः सदीर्घकालिक्युपदेशेन संज्ञिश्रुतम् । यस्यतु मनोद्रव्याभावतो नेहादि सोऽसंज्ञी।। अथ मनोद्रव्याभावे कथमसंज्ञिनामावगमः ? तत आह[भा.८१] एसेव य दिर्सेतो, नातिफुडे खलु जहा पगासेणं। होउवलद्धी रूवे, असण्णीणं तहा विसए॥ वृ-'एष एव' चक्षुर्लक्षणो दृष्टान्तोऽसंज्ञिनोऽर्थावगमे द्रष्टव्यः । यथा खलु चक्षुष्मतो रूपे 'प्रकाशेन' प्रदीपादिना मन्दतया नातिस्फुटे प्रकाशितेउपलब्धिर्मन्दा भवति तथा 'विषये' शब्दादौ असंज्ञिनां विशिष्टमनोद्रव्यलब्ध्यभवे उपयोगो मन्दो भवति ।। अथवाऽन्यो दृष्टान्तः [भा.८२] अहवा मुच्छित मत्ते, पासुत्ता वा वि होइ उवलंभो । Page #29 -------------------------------------------------------------------------- ________________ २६ बृहत्कल्प-छेदसूत्रम् -१ इय होति असन्नीणं, उवलंभो इंदिया जेसिं ॥ वृ- ‘अथवा’ इति दृष्टान्तस्य प्रकारान्तरोपदर्शने । मूर्च्छिते मत्ते प्रसुप्ते वा यथा अव्यक्त उपलम्भो भवति 'इति' एवं यति येषामिन्द्रियाणि तेषामसंज्ञिनां ततिविध उपयोगः स्फुटो भवति ॥ अथ तुल्ये चेतनत्वे किमिति संज्ञिनां प्रागल्भ्येन प्रागलभ्येन चैतन्यम् ? अव्यक्तमसंज्ञिनाम् ? इति, अत आह [भा. ८३] तुल्ले छेयणभावे, जं सामत्थं तु चक्करयणस्स । तं तु जहक्कमहीणं, न होइ सरपत्तमादीणं ॥ वृ- यथा तुल्ये 'छेदनभावे' छेदनत्वे यत् सामर्थ्य चक्ररलस्य तद् यथाक्रमहीनं, हेतौ प्रथमा, यथाक्रमहीनत्वात् शरपत्रादीनाम्, आदिशब्दाद्दर्भादिपरिग्रहः, न भवति ॥ एवं मनविसईणं, जा पडुया होइ उग्गहाईसु । तुल्ले चेयणभावे, न होइ अस्सण्णिणं सा तु ॥ [भा. ८४] वृ. एवम् 'मनोविषयिणां' मनोग्राह्यो विषयो येषामस्ति ते मनोविषयिणस्तेषाम् अवग्रहादिषु या पटुता भवति सा तुल्येऽपि चेतनभावे न भवत्यसंज्ञिनाम्, मनोद्रव्यलब्ध्यभावात् ॥ उक्तः कालिक्युपदेशेन संज्ञी असंज्ञी च । अधुना हेतूपदेशतस्तमाह [भा. ८५] जेसि पवित्ति - निवित्ती, इट्ठा ऽ निट्टेसु होइ विसएसु । ते उवाउ सन्नी, वेहम्मेणं घडो नायं ॥ वृ- 'येषां' द्वीन्द्रियादीनां इष्टेषु विषयेषु प्रवृत्ति अनिष्टेषु निवृत्ति ते हेतुवादतः संज्ञिनः । अत्र वैधम्येर्ण ‘ज्ञातं' दृष्टान्तो घटः, अनेन प्रयोगः सूचितः । स चायम्-द्वीन्द्रियादयः संज्ञिनः, इष्टा ऽनिष्टविषयेषु यथाक्रमं प्रवृत्ति निवृत्तिदर्शनात्, पुरुषवत् ये तु न संज्ञिनस्तेषामिष्टाऽनिष्टविषयेषु प्रवृत्ति - निवृत्ती, तस्मादसंज्ञिनस्त इति । उक्तो हेतुवादतोऽपि संज्ञी असंज्ञी च । सम्प्रति दृष्टिवादोपदेशेनोच्यते-ये सम्यग्दृष्टयस्ते दृष्टिवादोपदेशेन संज्ञिनः, शेषाः सर्वेऽपि मिथ्याध्योऽसंज्ञिनः । उक्तञ्च सम्मद्दिट्ठी सन्नी, दिट्ठीवायरस होंति उवएसा । सेसा होंति असन्नी, कालिय तह हेउसन्नी य ॥ ननु सम्यग्ज्ञानं मिथ्याज्ञानं च द्वे अपि क्षायोशमिके, ततः कस्मादेकः संज्ञी अपरोऽसंज्ञी इति, अत आह [भा.८६] होइ असीला नारी, जा खलु पतिणो न रक्खए सेज्जं । तंपि यहु होति सीलं, असोहणं तेन उ असीला ॥ वृ- या खलु लोके नारी पत्युः शय्यां न रक्षति सा भवत्यशीला, यतो यद्यपि 'तदपि' पत्युः शय्याया अरक्षणं शीलं तथापि तदशोभनमिति कृत्वा सा अशीला ॥ [भा. ८७] एवं खओवसमिएष जे वट्टंते उ नाणविसयम्मि । ते खलु हवंति सण्णी, अण्णाणी होंति अस्सण्णी ।। वृ- एवं तुल्येऽपि क्षायोपशमिके भावे ये 'ज्ञानविषये' सम्यग्ज्ञाने वर्तन्ते ते संज्ञिनः, ‘सम्यग्ज्ञानं संज्ञा, सा येषामस्ति ते संज्ञिनः' इति व्युत्पत्तेः । ये त्वज्ञानिनस्तेऽसंज्ञिनः, Page #30 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ८७] २७ कुत्सितसंज्ञकत्वात् ।। तदेवमुक्तं संज्ञिश्रुतमसंज्ञिश्रुतं च । सम्प्रति सम्यकश्रुत - मिध्याश्रुते द्वे अपि युगपदाह[भा. ८८] अंगा-नंगपविट्टं, सम्मसुयं लोइयं तु मिच्छसुयं । आसज्ज उ सामित्तं, लोइय लोउत्तरे भयणा ।। वृ- स्वरूपेण लोकोत्तरिकम् अङ्गा ऽनङ्गप्रविष्टं सम्यकश्रुतम्, लौकिकं मिथ्याश्रुतम् । स्वात्वमासाद्य पुनर्लोकिके लोकोत्तरे च 'भजना' लौकिकमपि कदाचित् सम्यकश्रुतं लोकोत्तरमपि मिथ्या श्रुतमित्यार्थः । तथाहि - लौकिकमपि सम्यग्धष्टिपरिगृहीतं सम्यकश्रुतम्, मिथ्याष्टिपरिगृहीतं लोकोत्तरमपि मिथ्या श्रुतमिति ।। अथ येन सम्यक्त्वेन परिगृहीतं सम्यकश्रुतं भवति तत् किंप्रत्ययम् ? अत आह [भा. ८९] आभिनिबोहमवायं, वयंति तप्पच्चयाउ सम्मत्तं । जा मनपजवनाणी, सम्मद्दिट्ठी उ केवलिणो ॥ व्र- 'आभिनिबोधिकः' आभिनिबोधिकभेदो योऽपायो यद्वशाद् यथावस्तितार्थविनिश्चयस्तं सम्यक्त्वस्य प्रत्ययं वदन्ति पूर्वरयः, सम्यग्ज्ञाने सम्यक श्रद्धानभावात् । 'तव्यत्ययाच्च' अपायप्रत्ययाच्च सम्यकत्वं तावदवसेयं यावन्मनः पर्यायज्ञानिनः, ततः परमपायस्याभावात् । केवलिनः केवलज्ञानप्रत्ययादेव सम्यग्दृष्टयः ॥ अथ तत् सम्यग्दर्शनं कतिविधम् ? अत आह[भा. ९०] उवसमियं सासायणं, खओवसमियं च वेदगं खइयं । सम्मत्तं पंचविहं, जह लब्भइ तं तहा वोच्छं । वृ- सम्यक्त्वं पञ्चविधम् । तद्यथा-औपशामिकं सासादनं क्षायोपशमिकं वेदकं क्षायिकं च । एतत् पञ्चप्रकारमपि यथा लभ्यते तथा वक्ष्यामि ।। तदेवाहबंधीपमाणं, सामित्तं चेव सव्वपगडीणं । [भा. ९१] को केवइयं बंधइ, खवेइ वा कित्तियं कोइ ॥ वृ-सम्यकत्वं कर्मणां क्षयत उपशमतः क्षयोपशमतश्चोपजायते । क्षयादयश्च त्रयः प्रकारा बद्धानां कर्मणां नाबद्धानामिति प्रथमतो बन्धतः स्थितिप्रमाणं जघन्यत उत्कर्षतश्च वक्तव्यम्, तचैवम् ज्ञानावरण-दर्शनावरण- वेदनीयाऽन्तरायाणां त्रिंशत्सागरोपमकोटीकोट्य उत्कृष्टं स्थितिपरिमाणम्, मोहनीयस्य सप्ततिसागरोपमकोटीकोटयः, नाम- गोत्रयोविंशतिसागरोपमकोटीकोटयः, आयुषस्त्रयस्त्रिंशत्सागरोपमाणि; तथा जघन्यं वेदनीयस्य द्वादश मुहूर्त्ताः, नामगोत्रयोरटी, शेषाणामन्तर्मुहूर्तम् । तथा सर्वप्रकृतीनां सत्तामधिकृत्य स्वामित्वं वक्तव्यम्, तच्चैवम्मिथ्याध्ष्टि-सास्वादन-मिश्रा-ऽविरतसम्यग्दृष्टि-देशविरत प्रमत्ता ऽप्रमत्ता ऽपूर्वकरणाऽनिवृत्तिबादर- सूक्ष्मसम्परायो - पशान्तमोहा अष्टानामपि प्रकृतीनां स्वामिनः, मोहनीयवर्णानां सप्तानां क्षीणमोहाः, वेद्या-ऽऽयु-र्नाम - गोत्राणां सयोग्य ऽयोगिकेवलिनः । तथा कः कियद्बध्नाति ? इति वक्तव्यम्, तत्र - मिथ्यादृष्टयोऽप्रमत्तान्ताः सप्तविधबन्धका वाऽष्टविधबन्धका वा, अपूर्वकरणाऽनिवृत्तिबादराः सप्तविधबन्धकाः, सूक्ष्मसम्परायाः षड्विहधबन्धकाः, उपशान्तमोहक्षीणमोहसयोगिकेवलिनः सातवेदनीयैकबन्धकाः, अबन्धका अयोगिकेवलिनः । तथा को वा कियत् क्षपयति ? इति वक्तव्यम्, तत्र-मिथ्यादृष्टय उपशान्तमोहपर्यन्ता अक्षीणाष्टप्रकृतिकाः, Page #31 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - १ क्षीणमोहाः क्षीणं मोहनीयमित्यक्षीणसप्तप्रकृतिकाः, सयोग्य ऽयोगिकेवलिनः क्षीणघातिकर्माणः ।। अथ कस्य कर्मण उत्कृष्टायां स्थितौ कस्य नियमत उत्कृष्टा स्थिति ? कस्य वा भजनया? इति, अत आह २८ [भा. ९२] आउयवज्जा उठिई, मोहोक्कोसम्म होइ उक्कोसा । मोहविवकोसे, मोहो सेसा य भइयाउ ॥ वृ- 'मोहोत्कर्षे' मोहनीयस्योत्कृष्टायां स्थितौ सत्यां नियमत आयुर्वर्जयित्वा शेषाणां कर्मणामुत्कृष्टा स्थितिर्भवति । मोहविवर्जस्य-ज्ञानावरणीयादेरुत्कर्षे - उत्कृष्टायां स्थिती 'मोहः’ मोहनीयं शेषाश्च प्रकृतयः 'भक्ताः' विकल्पिताः कदाचिदुत्कृष्टस्थितिका भवन्ति कदाचिन्नेति भावः । तत्र सर्वेषां कर्मणामुत्कृष्टस्थितौ वर्त्तमानः प्रबलमोहाच्छादितत्वान्न किमपि सम्यग्दर्शनं लभते, उक्तञ्च अह वि पगडीणं, उक्कोसठिईए वट्टमाणो उ । भति सम्मद्दंसण, मिच्छत्तेणं विमोहाओ ॥ किन्तु सप्तानामायुर्वर्जानामभ्यन्तरकोटीकोटयां वर्त्तमानाः । तथा चाह[ भा. ९३०] अंतिमकोडाकोडीए होइ सव्वासि कम्मपगडीणं । पलिया असंखभागे, खीणे सेसे हवइ गंठी ॥ वृ- आयुर्वर्जानां सर्वासां कर्मप्रकृतीनामन्तिमायां कोटीकोट्यां स्थितायां तत्रापि पल्योपमस्यासङ्घयेयतमे भागे क्षीणे शेषे स्थितिदलिके सति सम्यग्दर्शनलाभो भवति । केवलं तदानीं सम्यग्दर्शनलाभान्तरायभूतः कर्कश - घन- रूढ - गुपिलवल्कग्रन्थिरिव दुर्भेदो घनरागद्वेषपरिणामरूपो ग्रन्थिर्भवति, ततस्तस्मिन् भिन्ने प्रतिपत्तव्यः ॥ तस्य च भेदः करणवशात्, अतः करणवक्तव्यतामाह [भा. ९४] तिविहं च होइ करणं, अहापवत्तं तु भव्व-ऽभव्वाणं । भवियाण इमे अन्ने, अपुव्वकरणाऽनियट्टी य ॥ वृ- 'करणं' नाम परिणामविशेषः । तत् 'त्रिविधम् ' त्रिप्रकारं भवति । तद्यथा- प्रथमं यथाप्रवृत्ताख्यं भव्यानामभव्यानां च साधारणम् । भव्यानां पुनः इमे द्वे अन्ये करणे, अपूर्वकरणम् 'अनिवृत्तिश्च' अनिवृत्तिकरणं च । साम्प्रतमेतेषामेव त्रयाणां करणानां कालविभागमाहजागंठी ता पढमं गठिं समतिच्छतो अपुव्वं तु । [भा. ९५] अनियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे ॥ वृ- यावद् ग्रन्थिस्तावत् 'प्रथमम्' यथाप्रवृत्ताख्यं करणम् । ग्रन्थि 'समतिक्रामतः ' भिन्दानस्येत्यर्थः पुनः ‘अपूर्वम्' अपूर्वकरणम् । अनिवृत्तिकरणं तु सम्यक्त्वं पुरुस्कृतं येन स सम्यक्त्वपुरस्कृतः तस्मिन् जीवे, सम्यक्त्वाभिमुखे इत्यर्थः ॥ अथ यावद्वन्थिस्तावन्निर्गुणस्य सतः कथं कर्मराशेः क्षपणम् ? उच्यते - गिरिसरिव्यस्तरध्ष्टान्तात् । ततस्तमेव दृष्टान्तं तत्प्रसङ्गतः शेषकरणयोरपि दृष्टान्तानभिधित्सुर्द्वारगाथामाह [भा. ९६] नदि पह जर वत्थ जले, विवीलिया पुरिस कोद्दवा चेव । सम्मद्दंसणलंभे, एते अट्ठ उ उदाहरणा ।। Page #32 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ९६ ] वृ-करणवशात् सम्यग्दर्शनलाभे एतान्यष्टावुदाहरणानि । तद्यथा-“नदि’”त्ति गिरिनदीप्रस्तरोदाहरणम् १ पथदृष्टान्तः २ ज्वरोदाहरमम् ३ वस्त्रोदाहरणम् ४ जलोदाहरणम् ५ पिपीलिकोदाहरणम् ६ पुरुषोदाहरणम् ७ कोद्रवोदाहरणम् ८ ॥ तत्र प्रथमतो गिरिसरिव्यस्तरोदाहरं भावयति[भा. ९७] गिरिसरिसपत्थरेहिं, आहरणं होइ पढमए करणे । एवमनाभोगियकरणसिद्धितो खवणजा गंठी ॥ वृ-गिरिसरित्प्रस्तरैः ‘आहरणं' ध्ष्टान्तः 'प्रथमे' यथाप्रवृत्ताख्ये करणे भवति । तच्चैवम्यथा गिरिसरित्प्रस्तरा गिरिसरिजलावेगतो घर्षण - घोलनादिना केचिद्वर्तुला भवन्ति केचित्त्र्यस्राःकेचिच्चतुरस्राः, एवम्‘अनाभोगकरणसिद्धितः’ यथाप्रवृत्तकरणप्रभावतः सुदीर्घाया अपि कर्मस्थितेस्तावत् क्षपणं यावद्ग्रन्थिरिति ॥ अथ 'अनिवृत्तिकरणं सम्यक्त्पुरस्कृते जीवे भवति' इत्युक्तं तत् सम्यक्त्वं कथं लभते ? उच्यते-उपदेशतः स्वयं वा । तथा चात्र पथदृष्टान्तः[भा. ९८/१] उवएसेण सयं वा, नट्ठपहो कोइ मग्गमोतरति । वृ- नष्टपथः कोऽपि पुरुषः 'उपदेशेन' अन्यं पृष्ट्वा तस्योपदेशेन मार्गमवतरति, कश्चिन्मार्गानुसारिप्रज्ञतया स्वयमेवेहा-पोहं कृत्वा । एवमिहापि कोऽपि सम्यग्दर्शनमाचार्यादीनामुपदेशतो लभते, कश्चित्स्वयमेव जातिस्मरणादिना ॥ अत्रैव ज्वरदृष्टान्तमाह [भा. ९८/२] जरितो य ओसहेहिं, पउणइ कोई विना तेहिं ।। वृ-ज्वरितोऽपि कश्चिदौषधैः 'प्रगुणति' प्रगुणीभवति, कश्चित्पुनः 'तैः' औषधैः 'विना' एवमेव । एवमत्तापि कस्यचिद्दर्शनमोह आचार्याद्युपदेशतोऽपगच्छति, कस्यचित्पुनरेवमेव मार्गानुसारितया तत्त्वपर्यालोचनतः । इह ज्वरस्थानीयो दर्शनमोहः, औषधस्थानीय आचार्याद्युपदेशः ।। इह यत्सत्प्रथमतया क्षायोपशमिकसम्यग्दृष्टिरुपजायते सोऽपूर्वकरणवशान्मिथ्यात्वदलिकं त्रिधा करोति । तद्यथा-मिथ्यात्वं सम्यग्मिथ्यात्वं सम्यक्त्वं च । अत्र वस्त्रध्ष्टान्तं जलदृष्टान्तं चाऽऽह [भा. ९९] मइल दरसुद्ध सुद्धं, जह वत्थं होइ किंचि सलिलं वा । एसेव यदिट्ठतो, दंसणमोहमम्मि तिविहम्मि ॥ २९ वृ-यथा किञ्चिद् वस्त्र सलिलं वा मलिनं भवति, किञ्चिद् 'दरशुद्धम्' ईषद्विशुद्धम्, किञ्चित् शुद्धम् । एष एव दृष्टान्तो दर्शनमोहे त्रिविधे भावनीयः- तदप्यपूर्वकरणवशात् किञ्चित् शुद्धं सम्यकत्वरूपम्, किञ्चिदीषद्विशुद्धं सम्यग्मिथ्यात्वरूपम्, किञ्चित्तथैव मलिनं मिध्यात्वरूपं स्थितमिति भावः ।। अत्राह कथमभव्यास्तस्मिन् ग्रन्थिदेशेऽवतिष्ठन्ते ? कथं वा ततः प्रतिपतन्ति ? भव्या वा कथं ग्रन्थि विभिद्य ततः परतो गच्छन्ति ? उच्यते-पिपीलिकाध्ष्टान्तात् । तमेवाह[भा. १००] अहभावेण पसरिया, अपुव्वकरणेण खाणुमारूढा । चिट्ठति तत्थ काई, पिपीलिया काइ उड्डुंति ॥ वृ- काश्चित्पिपीलिकाः 'यथाभावेन' अनाभोगतः 'प्रसरिताः' बिलान्निर्गत्य इतस्ततो गन्तुं प्रवृत्ताः । काश्चित्पुनरपूर्वकरणेन स्थाणुमारूढाः । तासामपि मध्ये काश्चित् 'तत्र' स्थाणावेव तिष्ठन्ति याः पक्षविहीनाः । काश्चित्सञ्जातपक्षास्ततः 'उड्डयन्ते' ऊर्ध्वमाकाशेन गच्छन्ति ॥ [ भा. १०१] पञ्चोरुहणट्ठा खाणुआतो चिट्ठति तत्थ एवावि । Page #33 -------------------------------------------------------------------------- ________________ ३० बृहत्कल्प-छेदसूत्रम् -१ पक्खविहूणातो पिवीलियातो उड्डुंति उ सपक्खा ।। वृ- उत्तरार्द्धस्यैव व्याख्यानार्थमनन्तरगाथा “पञ्च्चोरुहणट्टा' इत्यादि । काश्चित् पक्षविहीनाः पिपीलिकाः स्थाणोःप्रत्यवरोहणार्थं 'तत्रैव' स्थाणावेव तिष्ठन्ति, अपिशब्दात् प्रत्यवरोहन्ति च । यास्तु सपक्षास्ता उड्डीयन्ते । इह पिपीलिकानामितस्ततः प्रसरणं यथाप्रवृत्तकरणतः, स्थाण्वारोहणमपूर्वकरणतः, उड्डयनमनिवृत्तिकरमेन; एवमत्तापि ग्रन्थिदेशगमनं यथाप्रवृत्तिकरणेन, ग्रन्थिभेदनमपूर्वकरणतः स्थित्वा च ततः प्रत्यवतीर्णा, तथा कोऽपि मन्दाध्यवसायतया तीव्रविशोधिरहितोऽपूर्वकरणेन ग्रन्थिभिदामाधातुमुद्यतः समुच्छलितघनरागद्वेषपरिणामस्तत्रैव तिष्ठति, स्थित्वा च पुनः पश्चात्ततः प्रतिनिर्वर्त्तते ।। अत्रैवार्थे पुरुषदृष्टान्तमाह[ भा. १०२] जह वा तिन्न मनूसा, सभयं पंथं भएण वच्चंता । वेलाइकमतुरिया, वयंति पत्ता य दो चोरा ॥ वृ- वाशब्दो दृष्टान्तान्तरसमुच्चये । यथा त्रयो मनुष्याः सभयं पन्थानं भयेन पाठान्तरं क्रमेणं व्रजन्तः 'वेलातिक्रमत्वरिताः' सन्ध्यासमापतनेन गमनवेलातिक्रमतस्त्वरमाणा व्रजन्ति । अत्रान्तरे चोभयपार्श्वतः प्राप्ती पाणिकृपाणकरालौ द्वौ चौरौ तौ च हक्कयन्तावेवमाक्षिपतः क यास्यथ यूयम् ? मरणमेव युष्माकमिदानीं समापतितमिति ॥ [ भा. १०३] तत्थेगो उ नियत्तो, एगो थद्धो अतिच्छितो एक्को । कमगति अहापवत्तं, भिन्नेयर धावणं तइए ॥ वृ- तत्र 'एकः' पुरुषस्तौ समापतन्तौ दृष्ट्वा प्रथमएव निवृत्तः । 'एकः' पुनर्द्वितीयो हक्काश्रवणत उद्गीर्णकृपाणदर्शनतश्च भयेन 'स्तब्धः ' तत्रैव स्थितः । 'एकः' तृतीयः पुनः परमसाहसिकः प्रत्युद्गीर्णखङ्गस्तौ द्वावपि चौरौ पश्चात्कृत्य तत्स्थानमतिक्रान्तः । इह या त्रयाणामपि पुरुषाणां प्रथमतः क्रमेण गति सा यथाप्रवृत्तिकरणम्, यत् पुनस्तद्भयं भिन्नं तद् 'इतरद्' अपूर्वकरणम्, यत्तु ततः परतो धावनं तत् 'तृतीये' अनिवृत्ताख्ये करणे द्रष्टव्यम् || तदेवं दृष्टान्तद्वयमभिधाय साम्प्रतमुपनयन्नाह [भा. १०४ ] एवं संसारीणं, जोए सव्वाइं तिन्नि करणाई । " भवसिद्धिसलद्धीण य, पंखालपिवीलिया उवमा ॥ वृ- 'एवम्' अमुना दृष्टान्तगतेन प्रकारेण यानि त्रीणि करणानि प्रागभिहितानि तानि सर्वाणि संसारिणां योजयेत् । तत्र पिपीलिका द्दष्टान्तमधिकृत्य प्रागेव योजिताः । नवरं याः पक्षवत्यः पिपीलिका उक्तास्ताभिरुपमा भवसिद्धिसलब्धिकानां द्रष्टव्या । भवैः सिद्धिर्येषां ते भवसिद्धिकाः कतिपयभवमोक्षगामिन इत्यर्थः, तेऽपि कदाचित् प्रतिपतन्ति तत आह-सलब्धिउत्तरोत्तरविशुद्धाध्यवसायप्राप्तिर्येषां ते सलब्धिकाः, ततो विशेषणसमासस्तेषाम् । किमुक्तं भवति ? -सपक्षपिपीलिका इव केचित् संसारिणो भवसिद्धिकाः सलब्धिकाः स्थाणोरिव ग्रन्थिदेशादपि परतो गच्छन्ति, केचित् पुनरभव्या भव्या वा केचन पक्षविहीनपिपीलिका इव स्थाणोरिव ग्रन्थिदेशात् प्रतिपतन्ति । पुरुषध्ष्टान्तमधिकृत्यैवं योजना- पुरुषस्थानीयाः संसारिजीवाः, कर्मक्षपणस्थानीयः पन्थाः, भयस्थानीयो ग्रन्थि, द्वौ चौरौ राग द्वेषौ यस्तु मन्दपराक्रमो न पुरतो न मार्गतः किन्तु भयेन तत्रैव स्थितस्तत्सध्शो ग्रन्थिदेशे वर्त्तमानो भव्योऽभव्यो वा, स च तत्र सङ्घयेयमसङ्घयेयं Page #34 -------------------------------------------------------------------------- ________________ पीठिका- [भा. १०४] ३१ वा कालं तिष्ठति ।। तत्र स्थितस्य को लाभः ? इति चेत्, उच्यते-श्रुतलाभः । तथा चाह[भा.१०५] दटूण जिनवराणं, पूयं अन्ने वा वि कज्जेण। सुयलंभो उ अभव्ये, हविज थंभेण उवनीए । वृ- यः स्तम्भेन 'उपनीतः' उपनयं प्रापितस्तस्मिन् अभव्ये तुशब्दाद् भव्ये च भवति 'श्रुतलाभः' द्रव्यश्रुतलाभः । कथम् ? इति चेत्, अत आह-“दह्णेत्यादि । स हि ग्रन्थिकसत्त्वो भव्योऽभव्यो वा भगवतां जिनवराणांपूजां दृष्ट्वा 'अहो! कीशंतपसः फलम्?' इति परिभाव्य तदर्थिकतया अन्येन वा कार्येण स्वर्गसुखार्थित्वादिना प्रव्रज्यामभ्युपगच्छति, ततः सामायिकादिद्रव्यश्रुतलाभः । ग्रन्थौ चैवं कियन्तं कालं स्थित्वा पुनः पश्चात् प्रतिनिवर्तते ॥ येनाप्यनिवृत्तिकरणतः सम्यक्त्वमासादितं तस्यापि द्वौ प्रकारौ-केचित् परिणामतो वर्धन्ते, केचिद् हानिमुपगच्छन्ति । तत्र ये हानि गच्छन्ति ते प्रतिपतन्ति, इतरे श्रावकत्वादीनि पदानि लभन्ते। तत्र जघन्यतःसमकमेव, यत उक्तम्- सम्मत्त-चरिताई, जुगवंपुव्वंवसम्मत्तं। उत्कर्षतः पुनरेवम्[भा.१०६] सम्मत्तम्मि उ लद्धे, पलियपुहुत्तेण सावगो होज्जा । चरणोवसमःकयाणं, सागरसंखंतरा होति ।। वृ-सम्यक्त्वे लब्धे ‘पल्यपृथक्त्वेन' पल्योपमपृथक्त्वे गते 'श्रावकः' देशविरतो भवति । ततश्चरणोपशम-क्षयाणामन्तराणि सङ्ख्यातानि सागरोपमानि भवन्ति । इयमत्र भावनादेशविरतिप्राप्त्यनन्तरं सङ्ख्यातेषु सागरोपमेषु गतेषु चरणलाभः, तदनन्तरं भूयः सङ्ख्यातेषु सागरोपमेषुगतेषूपशमश्रेणिलाभः, ततोऽपिपरतः सङ्घयेयेषु सागरोपमेष्वतिक्रान्तेषु क्षपकश्रेणि, ततस्तद्भवे मोक्षः॥ [भा.१०७] एवं अपरिवडिएष सम्मत्ते देव-मनुयजम्मेसु । __अन्नयरसेढिवजं, एगभवेणंच सव्वाई।। - वृ- ‘एवं' अमुना प्रकारेणाप्रतिपतितसम्यक्त्वे देव-मनुजजन्मसु वर्तमानस्य प्रतिपत्तव्यम् । यदि वा 'अन्यतरश्रेणिवर्ज' उपशमश्रेणिवर्जं क्षपकश्रेणिवर्ज वा एकभवेन सर्वाणि देशविरत्यादीनि प्रतिपद्यते, श्रेणिद्वयप्रतिपत्तिस्त्वेकस्मिन् भवे न भवति । यत् उक्तम् मोहोपशम एकस्मिन्, भवे द्वि स्यादसन्ततः । यस्मिन् भवे तूपशमः, क्षयो मोहस्य तत्र न । सम्प्रति यदुक्तं प्राग् “मिथ्यात्वमपूर्वकरणेन त्रिधा करोति" तत्र कोद्रवदृष्टान्तमाह[भा.१०८] अप्पुब्वेण तिपुंजं, मिच्छं काऊण कोद्दवोवमया । तिन्नि वि अवेययंतो, उवसामगसम्मदिट्ठीओ ॥ वृ- 'कोद्रोपमया' कोद्रवदृष्टान्तेन अपूर्वकरणेन मिथ्यात्वं त्रिपुझं कृत्वाऽनिवृत्तिकरणेन तत्प्रथमतया क्षायोपशमिकं सम्यकत्वंमासादयति।ततः परिणामवशतः कालान्तरेण मिश्रं मिथ्यात्वं वा गच्छति । यत्स्वपूर्वकरणमारूढोऽपि । ततः परिणामवशतः कालान्तरेण मिश्रं मिथ्यात्वं वा गच्छति । यस्त्वपूर्वकरणमारूढोऽपि मन्दाध्यवसायतया मिथ्यात्वं त्रिपुञ्जीकर्तुमसमर्थः सोऽनिवृत्तिकरणमुपगतोऽन्तरकरणं कृत्वा तत्र प्रविष्टो न किञ्चिदपि वेदयते, स च 'त्रिण्यपि' त्रयाणामन्यतमदप्यवेदयमान उपशमकः सम्यग्दृष्टिरुच्यते ।। “कोद्रवोपमया" इत्युक्तम्, Page #35 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१अतस्तामेव कोद्रवोपमां भावयति[भा.१०९] जह मयणकोद्दवा ऊ, दरनिव्वलिया य निव्वलीया य। एमेव मिच्छ मीसं, सम्मं वा होति जीवाणं ॥ वृ-यथा कोद्रवास्त्रविधा भवन्ति, तद्यथा-मदनकोद्रवाः ‘दरनिर्मलिताः' ईषदपगतमदनभावाः 'निर्वलिताः' सर्वथाऽपगतमदनभावाः । एवं जीवानां मिथ्यात्वं त्रिधा भवति-मिथ्यात्वं 'मिथ' सम्यग्मिथ्यात्वं सम्यक्त्वं वा ।। [भा.११०] कालेनुवक्कमेण व, जह नासति कोद्दवाण मदभावो । अहिगमसम्मं नेसग्गियं च तह होइ जीवाणं॥ वृ- यथा कोद्रवाणां मदनभावः केषाञ्चित् ‘कालेन' एवमेवापगच्छति, केषाञ्चिद् गोयमादिभिरुपक्रमतः; एवं केषाञ्चिद्जीवानामुपक्रमसद्दशमधिगसम्यकत्वं भवति, केषाञ्चित् कालेन स्वत एवापगतमदनभावकोद्रवाणां सशं नैसर्गिकसम्यक्त्वम् । किमुक्तं भवति ?केषाञ्चिदधिगमतो मिथ्यात्वपुद्गलाः सम्यक्त्वीभवन्ति, केषाञ्चित् स्वत एव तथापरिणामविशेषभावतः ।। एतदेव स्पष्टयति[भा.१११] सोऊण अहिसमेचे व, करेइ सो वड्डमाणपरिणामो। मिच्छे सम्मामिच्छे, सम्मे वियपोग्गले समयं ॥ वृ-श्रुत्वा केवलिप्रभृतीनां वचः 'अभिसमेत्य वा' जातिस्मरणादिना सम्यक्त्वमवगम्य 'सः' अपूर्वकरणे वर्तमानो वर्धमानपरिणामः “समकं एककालं मिथ्यात्वपुद्गलान् त्रिधाकरोति। तद्यथा-'मिच्छे' इतिमिथ्यात्वपुद्गलान् सम्यग्मिथ्यात्वपुद्गलान्सम्यक्त्वपुद्गलानिति ।।अथैषां पुद्गलानां परस्परं सङ्क्रमो भवति? किं वा न? इति, उच्यते-भवतीति ब्रूमः । तथा चाह[भा.११२] मिच्छत्ताओ मीसे, मीसस्स उ होज्ज संकमो दोसुं। सम्मेवा मिच्छे वा, सम्मा मिच्छंन पुन मीसं॥ वृ-'मिथ्यात्वात्'मिथ्यात्वदलिकात् सम्यग्दृष्टि प्रवर्धमानपरिणामः पुद्गलानाकृष्य मिश्रे उपलक्षणमेतत् मिथ्यात्वदलिकात् सम्यकत्वे च सङ्क्रमयति । मिश्रस्य पुद्गलानां सङ्क्रमो द्वयोर्भवति । तद्यथा-सम्यक्त्वे मिथ्यात्वे च । तत्र सम्यग्दृष्टि सम्यक्त्वे सङ्क्रमयति मिथ्याष्टिमिथ्यात्वे । 'सम्यक्त्वात्' सम्यक्त्वदलिकात् पुनः पुद्गलान्मिथ्यात्वं सङ्क्रमयति न पुनर्मिश्रमिति ।। साम्प्रतममुमेवार्थं प्रकारान्तरेणाह[भा.११३] मिच्छत्ताओ अहवा, मीसं सम्मंच कोइ संकमइ। मीसाओ वा सम्मं, गुणवुड्डी हायतो मिच्छं। वृ-'अथवा इत्युक्तस्यैवार्थस्य भणनप्रकारान्तरद्योतने। 'मिथ्यात्वात्' मिथ्यात्वदलिकात् पुद्गलानाकृष्य कश्चिन्मिश्रं सम्यक्तवंचसङ्गमयति।यदि वा कश्चिद्गुणैवृद्धिर्यस्य स गुणवृद्धिप्रवर्धमानपरिणामः सम्यग्दृष्टिरित्यर्थः ‘मिश्रात् मिश्रदलिकात् पुद्गलानादाय सम्यकत्वं सङ्क्रमप्रवर्धमानपरिणामः सम्यग्दृष्टिरित्यर्थः 'मिश्रात्' मिश्रदलिकात् पुद्गलानादाय सम्यक्त्वं सङ्क्रमयति । 'हायकः' हीनपरिणामो मिथ्याष्टिरित्यर्थः मिश्रात् पुद्गलानाकृष्य मिथ्यात्वं सङ्क्रमयति॥ Page #36 -------------------------------------------------------------------------- ________________ पीठिका- [भा. ११४] ३३ [भा.११४] मिच्छत्ता संकंती, अविरुद्धा होति सम्म-मीसेसु । __ मीसातो वा दुन्नि वि, न उ सम्मा परिणमे मीसं ॥ वृ- मिथ्यात्वात् पुद्गलसङ्क्रान्ति सम्यक्त्व-मिश्रोयोरविरुद्धा । 'मिश्रतो वा' सम्यग्मिथ्यात्वतो वा पुद्गलानादाय द्वावपि सङ्कमयति । तद्यथा-मिथ्यात्वं सम्यक्त्वं च । चाक्तमनन्तरम् । 'सम्यक्त्वात्' सम्यक्त्वदलिकात् पुनः पुद्गलानादाय न मिश्र' मिश्रभावं परिमयति॥ [भा.११५] हायंते परिणामे, न कुणति मीसे उ पोग्गले सम्मे। नय सोहिया सि विजंति केइ जे दानि वेएजा ।। बृ-यस्य तु सम्यग्दर्शनलाभे हीयमानः परिणामः स तस्मिन् हीयमाने परिणामे न मिश्रान् पुद्गलान् तुशब्दात् मिथ्यात्वपुद्गलांश्च सम्यक्त्वपुद्गलान् करोति । न च ‘से' तस्य 'शोधिताः' पूर्वशोधिताः केचिदन्ये पुद्गला विद्यन्ते यान् ‘इदानीम्' अधिकृतसम्यक्त्वपुअनिष्ठाकालेवेदयेत्।। [भा.११६] सम्मत्तपोग्गलाणं, वेदेउं सो य अंतिमंगासं । पच्छाकडसम्भत्तो, मिच्छत्तं चेव संकमति ॥ वृ-ततः सम्यक्त्वपुद्गलानामन्तिमग्रासंवेदयित्वा पश्चात्कृतसम्यक्त्वोऽपिमिथ्यात्वमेव 'सकामति॥ [भा.११७] मिच्छत्तम्मिअखीणे, तेपुंजी सम्मदिट्ठिणो नियमा। खीणम्मि उ मिच्छत्ते,दु-एकपुंजी व खवगो वा ।। - वृ-अक्षीणे मिथ्यात्वे ये सम्यग्दृष्टयस्ते नियमात् त्रिपुञ्जिनः । क्षीणे तु मिथ्यात्वे द्विपुञ्जी मिथ्यात्वपुञ्जस्य क्षीणत्वाद्, एकपुञ्जी वा मिश्रपुञ्जक्षये । यदिवा क्षपकः सम्यक्त्वपुञ्जस्यापि क्षये । तदेवं त्रयाणामपि पुानां दृष्टान्तेन निर्णयः कृतः स्वरूपं च व्यार्णितम्, साम्प्रतं पुञ्जत्रयस्याप्यवेदनत औपशमिकसम्यग्दृष्टिमाह[भा.११८] उवसामगसेढिगयस्स होति उवसामियं तु सम्मत्तं । जो वा अकयतिपुंजो, अखवियमिच्छओ लहइ सम्मं ।। वृ-उपशमकश्रेणिगतस्य भवतिसम्यक्त्वमौपशमिकम्, यो वा अकृतत्रिपुञ्जः' अपूर्वकरणे पुत्रयाकरणतः । तत्र क्षपकोऽपि दर्शनसप्तकस्यापूर्वकरणमारूढः पुञ्जत्रयं न करोति ततस्तद्यवच्छेदार्थमाह-अक्षपितमिथ्यात्वो यल्लभते सम्यक्त्वं तदौपशमिकंसम्यक्त्वमिति ।।एतौ द्वावप्यौपशमिकसम्यग्दृष्टी सम्यक्त्वमौपशमिकमन्तर्मुहूर्तमनुभूय तदनन्तरमवश्यं प्रतिपततः, तत्र दृष्टान्तद्वयमाह[भा.११९] वाही असव्वछिन्नो, कालाविक्खंकुरु व्व दड्डदुमो । ___उदसामगाण दोण्हवि, एते खलु होति दिद्वंता ।। व-यथाव्याधिरसर्वच्छिन्नः 'कालापेक्षं' क्रियाविशेषणमेतत् कालमपेक्ष्येत्यर्थः पुनरुद्भवति, दग्धो वा द्रुमः कालापेक्षं यथाङ्कुरं मुञ्चति; एवमुपशमितमपि मिथ्यात्वं कालमपेक्ष्य पुनरुद्रिक्तीभवतीति द्वयोरपि प्रतिपातः । तथा चाह-द्वयोरप्युपशमकयोरेती भवतो दृष्टान्तौ ।। [18[3] Page #37 -------------------------------------------------------------------------- ________________ ३४ बृहत्कल्प-छेदसूत्रम् -१ तत्रोपशमश्रेणिगत औपशमिकसम्यग्दर्शनी देशप्रतिपातेन वा प्रतिपततिसर्वप्रतिपातेन वा । इतरोऽवश्यमेव सर्वप्रतिपातेन प्रतिपतति, मिथ्यात्वं गच्छतीत्यर्थः । तत्र दृष्टान्तमाह[भा.१२०] आनंबणमलहंती, जह सट्ठाणं न मुंचए इलिया। एवं अकयतिपुंजो, मिच्छंचिय उवसमी एति ॥ पृ-इहया तृणादिषुमुखप्रदेशेन सर्वतोऽग्रेतनंस्थानंपरिभाव्यततोऽग्रेतनंस्थानंसङ्क्रामति अन्यथापश्चाद्वलतेसा इलिकायथापुरतआलम्बनमलभमाना स्वस्थानंनमुञ्चति; एवमकृततिपुओ गत्यन्तराभावाद् मिथ्यात्वमेवोपशमी याति । इयमत्र भावना-द्विविधस्तप्रथमतया सम्यग्दर्शनप्रतिपत्ता, अतिविशुद्धोमन्दविशुद्धश्च। तत्रयोऽतिविशुद्धः क्षायोपशमिकंसम्यग्दर्शनमासादयति सम्यक्त्वपुञ्जोदयात्। यस्तुमन्दविशुद्धः सोऽपूर्वकरणमपूढस्तीव्राध्यवसायाभावात् न मिथ्यात्वं त्रिपुञ्जीकर्तुमलम्, ततोऽनिवृत्तिकरणमुपगतोऽन्तरकरणं कृत्वा तत्र प्रविष्टस्तत्प्रथमतया औपशमिकसम्यग्दर्शनमनुभवति, अन्तकरणं चान्तर्मुहूर्तप्रमाणम्, अतस्तदर्धाक्षयेऽन्येषां पुद्गलानामभावतो मिथ्यात्वमेति ॥ एतदेवाह[भा.१२१] खीणम्मि उदिन्नम्मी, अनुइज्जते य सेसमिच्छत्ते । अंतोमुत्तकालं, उवसमसम्मं लहइ जीवो। वृ-अनिवृत्तिकरणे प्रविष्टस्य यद् मिथ्यात्वं उदीर्णम्-उदयावलिकाप्रविष्टं तस्मिन् क्षीणे शेषेच मिथ्यात्वेऽपान्तरालेऽन्तरकरणतोऽनुदीयमानेऽन्तर्मुहूर्त्तकालमौपशमिकंसम्यक्त्वंजीवो लभते, मिथ्यात्वदर्शनवेदनाऽभावात् ।। सोऽपि कथम् इत्यत आह[भा.१२२] ऊसरदेसं दड्डेल्लयं च विज्झाइवणदवो पप्प । इय मिच्छस्स अनुदए, उवसमसम्मं मुणेयव्वं ॥ वृ- यथा वनदवः ‘ऊसरदेशं' तृणादिरहितं प्रदेशं दग्धं वा प्राप्य विध्यायति, 'इति' एवमन्तरकरणेप्रविष्टस्य मिथ्यात्वपुद्गलाभावात् 'मिथ्यात्वस्य' मिथ्यादर्शनस्यअनुदयः-अवेदनम् ततस्तस्मिन सत्यौपशमिकं सम्यक्तं ज्ञातव्यम् । किञ्च[भा.१२३] जिम्हीभवंति उदया, कम्माणं अत्थि सुत्त उवदेसो। उववायादी सायं, जह नेरइया अनुभवंति ॥ वृ-द्विविधेऽप्यौपशमिकसम्यग्दृष्टौ शेषाणामपि कर्मणामुदया जिह्मीभवन्ति । न चैतद्वचनमात्रम्, यतोऽस्त्येव ‘सूत्रे' ग्रन्थान्तररूपे साक्षादुपदेशः, यथा-नैरयिका उपपातादौ सातमनुभवन्तीति । एनमेव दर्शयति[भा.१२४] उववाएण व सायं, नेरइओ देवकम्मुणा वा वि। अज्झवसाणनिमित्तं अहवा कम्मानुभावेणं ।। वृ-नैयिक उपपातेन सातमनुभवति । किमुक्तं भवति ? -उपपातकाले सातं वेदयते, तदानीं हिनतस्य क्षेत्रजा वेदनान परस्परोदीरितानापिपरमाधार्मिकोदीरितेति।अथवा 'देवकर्मणा' देवक्रियया सातमनुभवति, देवो हि कश्चिन्महर्द्धिकः पूर्वभवस्नेहतस्तत्र गत्वा कस्यापिकञ्चिकालं वेदनामुपशमयति, ततः सातंवेदयते।अथवा अध्यवसाननिमित्तं' तथाविधशुभाध्यवसायप्रवृत्तिनिमित्तं सातमासादयति, यथा सम्यग्दर्शनं लभमानः, सम्यग्दर्शनलाभे हि जात्यन्धस्य चक्षुर्लाभ Page #38 -------------------------------------------------------------------------- ________________ पीठिका - [भा. १२४] इव जायते महान् प्रमोद इति । “अहवा कम्मानुभावेणं"ति अथवा तीर्थकरजन्माद्यधिकृत्य यः कर्मणां-सातवेदनीयप्रभृतीनांशुभानाम् अनुभावः-अनुभवनम् उदयेनवेदनंतेन सातमनुभवति। तथाहि-भगवतां तीर्थकृतां जन्मनि दीक्षायां ज्ञाने च तप्रभावतो नरकेऽप्यालोको जायते, नैरयिकाणामपि च शुभकर्मोदयप्रसरतः सातमिति ।। अथ मिथ्याष्टिर्यदा सम्यक्त्वं सङ्क्रामति तदा स तत्समयं कति ज्ञानानि लभते? उच्यते-द्वे त्रीणि वा । तथा चाह[भा.१२५] विब्भंगी उ परिणमं, सम्मत्तं लहति मति-सुतोहीणि । तइभावम्मि मति-सुते, सुतंभं केइ उ भयंति ।। वृ-'विभङ्गी' विभङ्गज्ञानी सम्यक्त्वं परिणमयन् तत्समयं मति-श्रुता ऽवधीन् लभते । 'तदभावे' तस्य-विभङ्गस्याभावे मिथ्यादर्शनी सम्यक्त्वं परिणमयन् तत्कालं ‘मति-श्रुते' मतिज्ञानश्रुतज्ञाने लभते । केचित् पुनः श्रुतलाभं भजन्ति' विकल्पयन्ति, 'यस्याधीतं श्रुतं स लभते श्रुतज्ञानम्, इतरोन लभते' इत्याचक्षत इतिभावः । तथाहि-ये स्वयम्भूरमणसमुद्रे मत्स्यास्ते प्रतिमासंस्थितान्मत्स्यान्उत्पलानिवा दृष्ट्वेहा-ऽपोहादिकुर्वन्तोजातिस्मरणः सम्यक्त्वमासादयन्ति आभनिबोधिकज्ञानं च, यत्तु श्रुतज्ञानं तन्नासादयन्ति, अनधीतश्रुतत्वात् । ते त्वधीतश्रुतास्ते त्रीण्यपि युगपदासादयन्ति । एतद् दूषयितुमाह[भा.१२६] अन्नाण मती मिच्छे, जढम्मि मतिनाणतं जहा एइ। एमेव य सुयलंभो, सुयअन्नाणे परिणयम्मि॥ वृ-यथा मिथात्वे त्यक्तेमति 'अज्ञानम्' अज्ञानस्वरूपामतिज्ञानतामेति एवमेवश्रुताज्ञाने 'परिणते' अपगते श्रुतलाभो भवति । किञ्च ते प्रष्टव्याः-सम्यक्त्वलाभसमये श्रुताज्ञानमस्ति? किंवान?,तत्रयद्याद्यः पक्षस्तर्हि तस्याज्ञानित्वान्मिथ्याष्टित्वप्रसङ्गः अथ नास्ति तर्हि श्रुताज्ञानमपि केवलमाभिनिबोधिकज्ञानी स्यात; न चैतदुपपन्नम्, श्रुतज्ञानमन्तरेण केवलस्याऽऽभिनिबोधिकज्ञानस्याभावात् “जत्थ मतिनाणं इत्थ सुयनाणं, जत्थ सुयनाणं तत्थ मतिनाणं, दो वि एयाई अन्नोन्नमनुयगाई" इति वचनादिति ॥ तदेवमुक्तमौपशमिकं सम्यक्त्वम्, अधुना सासादनसम्यक्त्वमाह[भा.१२७] उवसमसम्मा पडमाणतो उ मिच्छत्तसंकमणकाले। सासायणो छावलितो, भूमिमपत्तो व पवडंतो॥ वृ-'मिथ्यात्वसङ्क्रमणकाले' मिथ्यात्वसङ्क्रमणाभिमुख उपशमसम्यक्त्वात्प्रतिपतन् जघन्यत एकसामयिक उत्कर्षतः षडावलिकः सासादनो भवति । किंरूपः सः? इत्याह-भूमिमप्राप्त इव प्रपतन् । यथा मालात् प्रपतन् भूमिमप्राप्तोऽपान्तराले वर्त्तते तथोपशमसम्यक्त्वात् प्रपतन् मिथ्यात्वमद्याप्यप्राप्तोऽपान्तराले वर्तमानः सासादन इति ।। अथ कथं स सम्यग्दृष्टि उपशमसम्यक्त्वतः प्रच्यवमानत्वात् ? उच्यते-च्यवनेऽप्यव्यक्तमुपशमगुणवेदनात् । अत्रैव दृष्टान्तमाह [भा.१२८/9] आसादेउं व गुलं, ओहीरंतो न सुटुजा सुयति । वृ-यथा कश्चित् पुरुषो गुडमास्वाद्यतदनन्तरं 'ओहीरति' निद्रायते, न पुनः सुष्ठु अद्यापि स्वपिति, स च निद्रायमाणोऽव्यक्तमाखादितगुडमाधुर्यमनुभवति; एवमुपशमसम्यक्त्वात् Page #39 -------------------------------------------------------------------------- ________________ ३६ बृहत्कल्प-छेदसूत्रम् -१ प्रच्यवमानो मिथ्यात्वमद्याप्यप्राप्तोऽव्यक्तमुपशमगुणं वेदयत इति सम्यग्दृष्टि ॥ सम्प्रति सासादनशब्दव्युत्पत्तिमाह[भा.१२८/२] संसायं सायंतो, सस्सादो वा वि सासाणो॥ वृ-'स्वं' आत्मीयम् आयं सातयन् “सासादो वा वि सासाणो' 'सास्वादः' अव्यक्तोपशमगुणास्वादसहित इति कृत्वा ‘सास्वादनः' सह आस्वादनं यस्य स तथेति व्युत्पत्तेः ।। अधुना क्षायोपशमिकं सम्यक्त्वमाह[भा.१२९] जो उ उदिने कीणे, मिच्छे अनुदिन्नगम्मि उवसंते। सम्मीभावपरिणतो, वेयंतो पोग्गले मीसो॥ वृ-यस्तु उदीर्णे' उदयावलिकाप्रविष्टेमिथ्यात्वेक्षीणे अनुदीर्णे' अनुदयप्राप्तेच 'उपशान्ते' उपशान्तं नाम किञ्चिन्मिथ्यात्वरूपतामपनीय सम्यक्त्वरूपतया परिणतं किञ्चिन्मिथ्यात्वरूपमेव सद् मस्मच्छन्नाग्निरिवानुद्रेकावस्थाप्राप्तम्, तस्मिन् तथारूपे सति 'पुद्गलान्' सम्यक्त्वरूपान् 'वेदयमानः' सम्यग्भावपरिणतः सः 'मिश(श्रः) क्षायोपशमिकसम्यग्भ्रष्टिः । सम्यक्त्वरूपधर्मनिदेशप्रक्रमेऽपि धर्मिणा निर्देशो धर्म-धर्मिणोः कथञ्चिदभेदख्यापनार्थः ॥ एवं पूर्वत्र परत्र च भावनीयम् ॥ इदानीं वेदनं सम्यक्त्वमाह[भा.१३०] जो चरमपोग्गले पुन, वेदेती वेयगं तयं बिंति। केसिंचि अणादेसो, वेयगदिट्ठी खओवसमो॥ वृ-'यः' दर्शनसप्तकक्षपको यतोऽनन्तरसमये क्षीणसम्यक्त्वो भविष्यति तस्मिन् समये वर्तमानः सम्यग्दर्शनस्य चरमान्पुद्गलान् वेदयते, तस्य 'तत्' चरणपुद्गलवेदनं वेदकसम्यक्त्वं पूर्वसूरयो ब्रुवते । 'केषाञ्चित् पुनः' बोटिकानामयमादेशः- 'वेदकष्टिः' वेदकसम्यग्दर्शनं क्षायोपशमिकंसम्यग्दर्शनम्, सोऽनादेशः, सम्यक्त्वापरिज्ञानादिति ।।सम्प्रतिक्षायिकदर्शनमाह[भा.१३१] दंसणमोहे खीणे, खयदिट्ठी होइ निरवसेसम्मि । केण उ सम्मो मोहो, पडुच्च पुव्वं तु पन्नवणं ।। वृ-दर्शनमोहे "निरवशेषे' त्रिप्रकारेऽपि क्षीणे 'क्षयष्टिः क्षायिकं सम्यग्दर्शनं भवति । आह यद् मिथ्यात्वदर्शनं तद् मोहः स्यात्, तस्य सम्यग्दर्शनमोहकत्वात्, यत् ‘सम्यक् सम्यग्दर्शनं तत् केन कारणेन मोहः? सूरिराहपूर्वां प्रज्ञापनंप्रतीत्य। किमुक्तंभवति?-यथा मदनकोद्रवाणां निर्मदनीकृतानामप्योदनः स एष मदनकोद्रवौदन इति व्यपदिश्यते, तेषांपूर्वं समदनत्वात्; एवं तेऽपि सम्यक्त्वपुद्गलाः पूर्वं मिथ्यात्वपुद्गला आसीरन्, ते च दर्शनमोहकाः, अतः पूर्वभावप्रज्ञापनामधिकृत्य तेऽपिदर्शनमोह इति व्यपदिश्यन्ते॥आह पूर्वमिदमुक्तम्-“आसज्ज उसामित्तं, लोइय लोउत्तरे भयणा" तत्र किं सर्वमेव द्वादशाङ्गं गणिपिटकं मिथ्याष्टिपरिगृहीतं भवति ? किं वा किञ्चिद् ? इत्यत आह[भा.१३२] चोद्दस दस य अभिने, नियमा सम्मं तु सेसए भयणा ।। मति-ओहिविवच्चासो, वि होति मिच्छे न उण सेसे ॥ वृ-यस्य चतुर्दश पूर्वाणि यावद् दश च पूर्वाणि 'अभिन्नानि' परिपूर्णानि सन्ति तस्मिन् नियमात् सम्यक्त्वम्। शेषे' किञ्चिदूनदशपूर्वधरादौ भजना' सम्यक्त्वंवा स्यान्मिथ्यात्वं वेत्यर्थः। Page #40 -------------------------------------------------------------------------- ________________ पीठिका - [भा. १३२] ३७ किञ्च मतेरवधेश्च मिथ्यात्वे विपर्यासो भवति । तद्यथा-मतेर्मत्यज्ञानम्, अवधेश्च विभङ्गज्ञानमिति।श्रुतज्ञानस्यतुविपर्यासोदर्शितएव, “सेसएभयणा' इति वचनात् । शेषके मनःपर्यवज्ञाने केवलज्ञानेच नास्ति विपर्यासः ।। अथ 'यदेवेदंभगवभिरुपदिष्टं तदेव तत्त्वम् युक्तियुक्तत्वाद नेतरम्' इति सम्यग्दर्शनम् ज्ञानमप्येवंरूपमेवेति कः सम्यग्दर्शन-ज्ञानयोःप्रतिविशेषः? उच्यते[भा.१३३] दंसणमोग्गह ईहा, नाणमवातो उधारणा जह उ। तह तत्तरुई सम्म.रोइज्जइ जेण तं नाणं॥ वृ-यथातुल्येऽवबोधेदर्शन-ज्ञानयोर्भेदः-अवग्रह ईहादर्शनम्, सामान्यावबोधात्मकत्वात्; अपायोधारणाच ज्ञानम्, विशेषावबोधरूपत्वात्; तथायस्तत्त्वानामवगमः सज्ञानम्, यात्ववगतेषु तत्त्वेषु रुचि-परमा श्रद्धा आत्मनः परिमामविशेषरूपा सा सम्यग्दर्शनम्, येन तद्ज्ञानं रोच्यते' रुच्यात्मकं क्रियते॥ एतदेव स्पष्टयति[भा.१३४] सोच्चा व अभिसमेच्च व, तत्तरुई चेव होइ सम्मत्तं । तत्थेव यजा विरुई, इतरत्थ रुई य मिच्छत्तं ॥ सम्मत्तं गतं ।। वृ-श्रुत्वा केवलिप्रभृतीनामुपदेशम्अभिसमेत्यवाजातिस्मरणादिनाया तत्त्वेषुरुचिर्भवति सा सम्यक्त्वम् । या तु 'तत्रैव' तत्त्वेषु विरुचि इतरेषु' अतत्त्वेषु रुचि सा मिथ्यात्वमिति॥ वृ-उक्तं सम्यकश्रुतं मिथ्यात्वश्रुतं च । सम्प्रति साधनादिश्रुते आह[भा.१३५] अव्वोच्छित्तनयट्ठा, एयंतु अणाइयंजहा लोए। वोच्छेयनया सादी, पप्प गईतो जहा जीवो।। वृ- अव्यवच्छित्तिनयो नाम द्रव्यास्तिकनयः तस्य अर्थाद्-आदेशात् ‘एतत्' श्रुतज्ञानमनादिकम् उपलक्षणमेतत् अनिधनं च, यथालोकस्त्रष्वपिकालेषुभावादनादिरनिधनश्च; तन्मतेन हिनसतःसर्वथानाशः,नाऽप्येकान्तेनासत उत्पाद इत्यनाद्यनिधनता। 'व्यवच्छेदनयात्' पर्यायास्तिकमतेन पुनः सादि उपलक्षणमेतत् सपर्यवसितंच, यथा गतीः 'प्राप्य' अधिकृत्य जीवः; तथाहि-नैरयिको नैरयिकत्वेनोत्पद्यमानः सादि, तद्गतेस्तदानीमेव भावात; नैरयिकत्वेन तु विनश्यन् सपर्यवसितः, तस्य हि पर्यायाः प्रधानम्, ते चोत्पद्यन्ते विनश्यन्ति चेति सादिसपर्यवसितता ॥ अथवा अन्यथा साधनादित्वम्, तदेवाह[भा.१३६] दव्वाचउक्कं वा, पडुच्च सादी व होज्जऽनादी वा । दव्वम्मि एगपुरिसं, पडुच्च सादी सनिहणंच ॥ वृ-वाशब्दः प्रकारान्तरद्योतने । 'द्रव्यादिचतुष्कं द्रव्य-क्षेत्र-काल-भावान्प्रतीत्य श्रुतज्ञानं सादि वा स्यादनादि वा, उपलक्षणमेतत्, सपर्यवसितमपर्यवसितं च । तत्र द्रव्ये एकं पुरुषं प्रतीत्य सादि-निधनम्। कथम् ? इति चेत्, उच्यते-यदा तप्रथमतया तदधीते तदा पूर्वमभावात् सादि । सपर्यवसानं पुनरेभिर्वक्ष्यमाणैः पञ्चभि स्थानैः ।। तान्येवाह[भा.१३७] पणगंखलु पडिवाए, तत्थेगो देवभावमासज्ज । मनुये रोग-पमाया, केवल-मिच्छत्तगमने वा ।। वृ-'प्रतिपाते' प्रतिपातविषयं खलु पञ्चकम्, पञ्चभिः स्थानैः प्रतिपात इत्यर्थः । तत्रैकः प्रतिपातो देवभावमासाद्य वेदितव्यः । द्वितीयो मनुष्ये रोगात् । तृतीयो मनुष्यभवे एव प्रमा Page #41 -------------------------------------------------------------------------- ________________ ३८ बृहत्कल्प-छेदसूत्रम् -१ दात् । चतुर्थ केवलभावे ॥ पञ्चमो मिथ्यात्वगमने ॥ तत्र प्रथमं प्रतिपातं देवभावमासाद्य भावयति[भा.१३८] चउदसपुव्वी मनुओ, देवत्ते तं न संमरइ सव्वं । देसम्म होइ भयणा, सद्वाणभवे विभयणा उ ॥ वृ- चतुर्दशपूर्वी मनुजो देवत्वे प्राप्ते सति 'तत्' श्रुतं सर्वं न संस्मरति, विषयप्रमादतस्तथाविधोपयोगाभावात्; देशे भवति ‘भजना' विकल्पना, सा त्वेवम्-कश्चिद्देशं स्मरति, कश्चिद्देशस्यापि देशम्, कश्चित्पुनरेकादशस्वप्यङ्गेषु सर्वं स्मरति, कश्चित्तेषामपि देशमिति । तदेवं भावितो देवभावमासाद्य प्रथमः प्रतिपातः । सम्प्रति शेषान् भावयति- “सट्ठाणभवे वि भयणा उ” स्वस्थानं-मनुष्यत्वं तस्मिन्नपि भवे रोगादिभि 'भजना' विकल्पना । तथाहि -रोगे समुत्पन्ने तथाविधपीडावशतः स्मृतेरुपहननान्न स्मरति, प्रमादतो वा गुणनाभावातोऽपगच्छति श्रुतमधीतम्, केवलज्ञानभावे वा श्रुतज्ञानस्य क्षयः, “नट्ठम्मि उछाउमत्थिए नाणे" इति वचनात्, मिथ्यादर्शनगमने वा सर्वश्रुताभावः, अज्ञानीभवनादिति । आह श्रुतज्ञानं जीवादन्यत् ? अन्यत् ? उच्यतेअनन्यत् । यत आह [भा. १३९ ] नियमा सुयं तु जीवो, जीवे भयणा उ तीसु ठाणेसु । सुयनाणि सुयअनाणी, केवलनाणी व सो होज्जा । वृ-श्रुतं नियमाज्जीवः, तत्परिणामत्वात् । जीवे पुनः 'त्रिषु स्थानेषु' त्रीणि स्थानान्यधिकृत्य ‘भजना’ विकल्पना। तथाहि स जीवः कदाचित् श्रुतज्ञानी कदाचित्केवलज्ञानीति ।। सम्प्रति क्षेत्रतः कालतो भावतश्च सादि - सपर्यवसिततामाह [भा. १४०] खित्ते भरहेवए, काले उ समातो दोन्नि तत्थेव । भावे पुण पन्नवगं, पन्नवणिज्जे य आसज्जा ।। वृ-क्षेत्रतः पञ्च भरतानि पञ्चैरावतान्यधिकृत्य, काले 'तत्रैव' पञ्चसु भरतेषु पञ्चस्वैरावतेषु 'द्वेसमे' अवसर्पिणीमुत्सर्पिणीं चाधिकृत्य सादि-सपर्यवसितम्, यावत् तीर्थकृतां तीर्थानुवृत्तिस्तावद् भवति शेषकालं नेति कृत्वा । भावे पुनः प्रज्ञापकं प्रज्ञापनीयांश्च भावानासाद्य सादि पर्यवसितम् ॥ कथम् ? इत्याह [भा. १४१] उवयोग-सर- पयत्ता, ठाणविसेसा य हुंति पन्नवगे । गति-ठाण-भेय-संघाय वन्नमादी य भावम्मि ॥ वृ- प्रज्ञापकस्यकदाचिदुपयोगः शुभो भवति कदाचिदुदात्तः कदाचिदनुदात्त कदाचिदनुदात्तः कदाचित्स्वरितः प्रयत्नो नाम-आदरः स क्षणे क्षणेऽन्यादृशः । 'स्थानविशेषाः ' स्थानप्रकाराः वीरासनाद्याः । एषामुत्पादे प्रज्ञापकस्याप तेन तेन भावेनोत्पादो विनाशेच विनाशः । प्रज्ञापकस्योत्पादे विनाशे च श्रुतज्ञानस्यापि तदात्मकत्वादुत्पादो विनाशश्च । तत एवं प्रज्ञापकमधिकृत्य सादिसपर्यवसितम् अधुना प्रज्ञापनीयान् भावानधिकृत्य तद् भावयति 'गति' इत्यादि । पदैकदेशे पदसमुदायोपचाराद् ‘गति' इति गतिलक्षणो धर्मास्तिकायः परिगृह्यते । स जीवस्य पुद्गलस्य वा गतिपरिणामपरिणतस्योपग्रहे वर्त्तित्वात् तस्यैव स्थानपरिणामपरिणतस्योपग्रहेन वर्त्तते इत्यसौ सादि-पर्यवसितः । एवमधर्मास्तिकायोऽपि स्थानलक्षणो जीवस्य पुद्गलस्य वा स्थानपरिणतस्योपग्रहे वर्त्तित्वात् तस्यैव गतिपरिणामपरिणतस्योपग्रहे न वर्त्तते इति सादि-सपर्यवसितः । Page #42 -------------------------------------------------------------------------- ________________ पीठिका - [भा. १४१ ] ३९ अथवा गतिपरिणतं द्रव्यं भूत्वा स्थानपरिणतं भवति, स्थानपरिणतं भूतवा गतिपरिणतम् । यदि वा "ठाण' त्ति एकप्रदेशावगाढं भूत्वा द्विप्रदेशावगाढं भवति, द्विप्रदेशावगाढं भूत्वा एकप्रदेशावगाढम्, एवं विस्तरेण सर्वाऽवगाहना द्रष्टव्या । तथा पुद्गलस्कन्धानां तेन तेन प्रकारेण भेदो भवति । तेषामेव च द्विपर्देशादीनां सङ्घातः । तथा "वण्ण"त्ति परमाणुः कालवर्णपरिणतो भूत्वा नीलवर्णपरिणतो भवति, नीलवर्णपरिणतो भूत्वा कालवर्णपरिणतः, एवं विस्तरेण वर्णपरिणामो वक्तव्यः । आदिशब्दाद् गन्ध-रस-स्पर्श-संस्थानानां परिग्रहः, तेऽप्येवं वक्तव्याः सुरभिगन्धपरिणतो भूत्वा दुरभिगन्धपरिणतो भवति इत्यादि विस्तरेणोपयुज्य वक्तव्यम् । इत्थं च प्रज्ञापनीयभावानां प्रज्ञापने श्रुतज्ञानमपि तथा तथा परिणमत इति सादि सपर्यवसितं द्रष्टव्यम् ॥ चतुष्कमधिकृत्यानाद्यपर्यवसितत्वमाह । [ भा. १४२] दव्वे नानापुरिसे, खेत्ते विदेहाइँ कालो जो तेसु । खयउवसम भावम्मिय, सुयनाणं वट्टए सययं ॥ वृ- 'द्रव्ये' द्रव्यतो नानापुरुषान् प्रतीत्य, क्षेत्रतः पञ्च विदेहान्, 'तेष्वेव च' पञ्चसु विदेहेषु यः कालस्तं कालमधिकृत्य, भावे क्षयोपशमरूपे श्रुतज्ञानं 'सततं ' सर्वकालं वर्त्तत इत्यनाद्यपर्यवसितता ॥ सम्प्रति गमिकमगमिकं चाह [ भा. १४३ ] भंग-गणियादि गमियं, जं सरिसगमं च कारणवसेणं । गाहादि अगमियं खलु, कालिय तह दिट्टिवाए य ।। वृ- 'दृष्टिवादो गमिकम्, कालिकश्रुतमगमिकम् एतद् बाहुल्येनोच्यते अतोऽपवदति “भंगगणिये” त्यादि पूर्वार्धम्। कालिकश्रुते दृष्टिवादे वा यत्र भङ्गाः - चतुर्भङ्गादयः गणितं सङ्कलनादि, आदिग्रहणेन क्रियाविशाले पूर्वेयत् छन्दः प्रकृतं तत्सध्शगममिति तस्य परिग्रहः; यच्च 'कारणवशेन' अर्थवशेन सध्शगमम्, यथा निशीथस्य विंसतितम उद्देशकः, एतद् गमिकम् । शेषं गाथादि आदिशब्दात् श्लोकादिपरिग्रहः अगमिकम् ।। सम्प्रत्यङ्गगतमनङ्गगतं च प्रतिपादयति [भा. १४४] गणहर-थेरकयं वा, आदेसा मुक्कवागरणतो वा । ध्रुव-चलविसेसतो वा, अंगा-ऽनंगेसु नाणत्तं ॥ वृ- यद् गणधरैः कृतं तदङ्गप्रविष्टम् । यत्पुनर्गणधरकृतादेव स्थविरैर्निर्यूढम्; ये चादेशाः, यथा-आर्यमङ्गुराचार्यस्त्रिविधं शङ्खमिच्छति-एकमविकं बद्धायुष्कमभिमुखनामगोत्रंच, आर्यसमुद्रो द्विविधम्-बद्धायुष्कमभिमुनामगोत्रं च, आर्यसुहस्ती एकम्-अभिमुखनामगोत्र मिति; यानि च मुक्तकानि व्याकरणानि, यथा- "वर्ष देव ! कुलाणायाम् ०" इत्यादि, तथा "मरुदेवा भगवती अनादिवनस्पतिकायिका तद्भवेन सिद्धा" इत्यादि; एतत्स्थविरकृतम् आदेशा मुक्तकव्याकरणतश्च अनङ्गप्रविष्टम् । अथवा ध्रुव-चलविशेषतोऽङ्गाऽनङ्गेषु नानात्वम् । तद्यथा ध्रुवं अङ्गप्रविष्टम्, तच्च द्वादशाङ्गम्, तस्य नियमतो निर्यूहणात् चलानि प्रकीर्णकानि तानि हि कदाचिन्निर्यूह्यन्ते कदाचिन्न, तान्यनङ्गप्रविष्टमिति । आह द्दष्टिवादे सर्वमेव वचगतमवतरति, ततः किमर्थमङ्गगतानां निर्यूहणम् ? इति, तत आह [भा. १४५] जइ वि य भूयावादे, सव्वस्स वयोगयस्स ओयारो । निज्जूहणा तहा विय, दुम्मेहे पप्प इत्थी य ॥ Page #43 -------------------------------------------------------------------------- ________________ ४० बृहत्कल्प-छेदसूत्रम् -१ वृ- यद्यपि च 'भूतवादे' दृष्टिवादे सर्वस्य वचोगतस्यावतारः तथापि शेषाणामङ्गानामनङ्गानां च निर्यूहणा दुर्मेधसः पुरुषान् प्रतीत्य स्त्रियश्च । नहि प्रज्ञावत्योऽपि स्त्रियो दृष्टिवादं पठन्ति ॥ किं कारणम् ? अत आह [ भा. १४६ ] तुच्छा गारवबहुला, चलिंदिया दुब्बला य धीईए । इति अतिसेसज्झयणा, भूयावादो उ नो थीणं ॥ वृ- दृष्टिवादे हि बहवो विद्यातिशयाः सर्वकामप्रदा उपवर्ण्यन्ते, सा च स्त्र स्वभावात् 'तुच्छा' अल्पसत्त्वा, तथा 'गौरवबहुला' स्तोकायामप्यर्थवृद्धऔ मानातिरेकतो व्यर्थसम्भवात्, ‘चलेन्द्रिया' स्वभावतएव तदिन्द्रियाणामतिलम्पटत्वात्, तथा ' धृत्या' मानसेनाऽवष्टम्भेन दुर्बला, 'इति' अस्मात् कारणात् अतिशेषाणि-अतिशायीनि अध्ययनानि महापरिज्ञा-ऽरुणोपपातादीनि 'भूतवादश्च' दृष्टिवादोन स्त्रीणामनुज्ञातः । तदेवमुक्तं चतुर्दशभेदं श्रुतज्ञानम् अङ्गगता ऽनङ्गगतविशेषश्च । आह परः- केन पुनः कारणेनाक्षरा ऽनक्षरश्रुते प्रथममुपात्ते ? तत आह[ भा. १४७] सुणतीति सुयं तेणं, सवणं पुण अक्खरेयरं चेव । तेनऽक्खरेयरं वा, सुयनाणे होति पुव्वं तु ॥ वृ- इह यस्मात् प्रतिपत्ता तद् उच्यमानं शृणोति तेन कारणेन तत् श्रुतमित्युच्यते, 'श्रूयत इति श्रुतम्' इति व्युत्पत्तेः । श्रवणं पुनः 'अक्षरेतरं चैव' अक्षरस्य इतरस्य च अनक्षरस्य, 'तेन' कारणेन श्रुतज्ञान प्ररूप्यमाणे पूर्वमक्षरमनक्षरं चोपात्तमिति ॥ सम्प्रति युदक्तं मूलद्वारगाथायां " प्रकृतम्” इति तत्प्ररूपणार्थमाह [भा. १४८] इत्थं पुन अहिगारो, सुयनाणेणं जतो हवति तेणं । साणमप्पणो वि य, अनुयोग पईव दिट्टंतो ॥ वृ-तदेवं मङ्गलनिमित्तं पञ्च ज्ञानानि प्ररूपितानि । एतेषु च पञ्चसु ज्ञानेषु मध्येऽत्राधिकारः श्रुतज्ञानेन । किं कारणम् ? अत आह- 'यतः' यस्मात् कारणात् 'तेन' श्रुतज्ञानेन 'शेषाणाम्' आभिनिबोधिका-ऽवधि-मनः पर्याय- केवलानामात्मनश्च 'अनुयोगः ' भाषणं भवति । अत्र दृष्टान्तः प्रदीपः यथा प्रदीपो घटादीनामात्मनश्च प्रकाशकः एवं श्रुतज्ञानं शेषाणामात्मनश्चानुयोग कारकम् । उक्तं च सुयनाणं महिड्डीयं, केवलं तदनंतरं । अप्पणी सगाणंच, जम्हा तं पविभावगं ॥ तेन कारणेन अत्र श्रुतज्ञानेनाऽधिकारः ।। तस्य च श्रुतज्ञानस्योद्देशक-समुद्देशादि चतुष्टयं भवति, तत्राऽनुयोगेऽधिकारः, स चैतैद्वरिरनुगन्तव्यः [भा. १४९ ] निक्खेवेगट्ठ निरुत्त विहि पवित्ती य केण वा कस्स । तद्दार भेय लक्खण, तदरिह परिसा य सुत्तत्थो ।। वृ- अनुयोगस्य 'निक्षेपः' नामादिन्यासो वक्तव्यः । तदनन्तरं तस्यैकार्थिकानि । तदनु निरुक्तं वक्तव्यम् । ततः को विधिरनुयोगे कर्त्तव्ये इति विधिर्वक्तव्यः । तथा 'प्रवृत्ति: ' प्रसवोऽनुयोगस्यवक्तव्यः । तदनन्तंर केनाऽनुयोगः कर्त्तव्य इति वक्तव्यम् । ततः परं कस्य शास्त्रस्य कर्त्तव्य इति । तदनन्तरं तस्य - अनुयोगस्य द्वाराणि - उपक्रमादीनि वक्तव्यानि, तत्र Page #44 -------------------------------------------------------------------------- ________________ पीठिका - [भा. १४९ ] तेषामेव भेदः । ततः परं सूत्रस्य लक्षणम् । तदनन्तरं तस्य - सूत्रस्य अर्हा - योग्याः । ततः परं परिषत् । ततः सूत्रार्थ । एष द्वारगाथासङ्क्षेपार्थः, व्यासार्थस्तु प्रतिद्वारं वक्ष्यते । तत्र प्रथमतो निक्षेप द्वारमाह ४१ [ भा. १५०] निक्खेवो नासो त्ति य, एगट्ठे सो उ कस्स निक्खेवो । अनुओगस्स भगवओ, तस्स इमे वन्निया भेया ॥ वृ-निक्षेपः न्यास इत्येकार्थम् । पर आह-स निक्षेपः कस्य कर्त्तव्यः ? सूरिराह- अनुयोगस्य भगवतः । ' तस्य च' निक्षेपस्य 'इमे' वक्ष्यमाणा वर्णिता भेदाः ।। तानेवाह [ भा. १५१] नामं ठवणा दविए, खेत्ते काले य वयण भावे य । एसो अनुऒगस्स उ, निक्खेवो होइ सत्तविहो । वृ- नामानुयोगः स्थापनानुयोगो द्रव्यानुयोगः क्षेत्रानुयोगः कालानुयोगो वचनानुयोगो भावानुयोगश्च । एषोऽनुयोगस्य सप्तविधो निक्षेपः ॥ तत्र नाम-स्थापने प्रतीते इति ते अनाहत्य शेषाणां द्रव्याद्यनुयोगानां भेदानाह [ भा. १५२] सामित्त करण-अहिगरणतो य एगत्त तह पुहत्ते य । नामं वा मोत्तुं इति दव्वादीण छब्भेया ॥ वृ- 'स्वामित्वं' सम्बन्धः 'करणं' साधकतमम् 'अधिकरणं' आधारः, एतैः प्रत्येकमेकत्वेन 'पृथक्त्वेन च ' बहुत्वेन पञ्चानां द्रव्यादीनामनुयोगो वक्तव्यः । 'इति' एवं नाम स्थापनां च मुक्त्वा द्रव्यादीनामनुयोगस्य प्रत्येकं षड् भेदा भवन्ति । तद्यथा - द्रव्यस्य वा १ द्रव्याणां वा २ द्रव्येण वा ३ द्रव्यैर्वा ४ द्रव्ये वा ५ द्रव्येषु वा ६ अनुयोगो द्रव्यानुयोगः । एवं क्षेत्र-कालवचनभावानुयोगानामपि प्रत्येकं षड्भेदताऽवसेया ।। तत्र प्रथमतो द्रव्यस्यानुयोगमाह [भा. १५३ ] दव्वस्स उ अनुओगो, जीवद्दव्वस्स वा अजीवस्स । एक्केक्कम्मिय भेया, हवंति दव्वाइया चउरो ॥ वृ- द्रव्यस्यानुयोगो द्विधा - जीवद्रव्यस्य वा अजीवद्रव्यस्य वा । एकैकस्मिन्ननुयोगे द्रव्यादिकाश्चत्वारो भेदाः । किमुक्तं भवति ? - जीवद्रव्यानुयोगोऽजीवद्रव्यानुयोगो वा प्रत्येकं द्रव्यतः क्षेत्रतः कालतो भावतश्च भवति । तत्र जीवद्रव्यानुयोगं द्रव्यादित आहदव्वेनिक्कं दव्वं, संखातीतप्पदेसमोगाढं । भआ । (१५४ ] काले अनादिनिहणं, भावे नाणाइयाऽनंता ॥ वृ द्रव्यतो जीवद्रव्यमेकम्, क्षेत्रतोऽसङ्घयेयप्रदेशावगाढम्, कालतोऽनाद्यनिधनम्, भावतो ज्ञानादिकाः पर्याया अनन्ताः, तद्यथा - अनन्ता ज्ञानपर्यायाः, अनन्ता दर्शनपर्यायाः, अनन्ताश्चारित्रपर्यवाः, अनन्ता अगुरुलघुपर्यवाः ।। अधुना द्रव्यादिभिरजीवद्रव्यस्यानुयोगमाह[ भा. १५५ ] एमेव अजीवस्सवि, परमाणू दव्वमेगदव्वं तु । खेत्ते एगपएसे, ओगाढो सो भवे नियमा ॥ [भा. १५६] समयाइ ठिति असंखा, ओसप्पिणीओ हवंति कालम्मि । वण्णादि भावऽनंता, एवं दुपदेसमादी वि ॥ वृ- 'एवमेव' अनेनैव प्रकारेण 'अजीवस्यापि' अजीवद्रव्यस्याप्यनुयोगो वक्तव्यः । Page #45 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१तद्यथापरमाणुर्द्रव्यत एकं द्रव्यम्, क्षेत्रत एकप्रदेशावगाढः, कालतो जघन्यतः स्थिति 'समयादि' एको द्वौ त्रयो वा समयाः, उत्कर्षतः 'असङ्ख्याः' असङ्ख्येया अवसर्पिण्य उत्सर्पिण्यश्च भवन्ति, भावतोऽनन्ता वर्णादिपर्यायाः, तद्यथा - अनन्ता वर्णपर्यवाः, अनन्ता गन्धपर्यवाः, यावदनन्ताः स्पर्शपर्यवाइति । एवं ‘द्विप्रदेशादेरपि' द्विप्रदेशिकस्य त्रिप्रदेशिकस्य यावदनन्तप्रदेशिकस्योपयुज्य वक्तव्यम्, तद्यथा-द्विप्रदेशिकः स्कन्धो द्रव्यत एकं द्रव्यम्, क्षेत्रत एकप्रदेशावगाढो द्विप्रदेशावगाढो वा, कालतो जघन्यतः स्थिति समयादि, उत्कर्षतोऽसङ्घयेया उत्सर्पिण्यव सर्पिण्य इत्यादि । सम्प्रति द्रव्याणामनुयोगमाह ४२ [भा. १५७] दव्वाणं अनुयोगो, जीवमजीवाण पज्जवा नेया । तत्थवि य मग्गणाओ, णेगा सट्टाण परठाणे ॥ वृ- द्रव्याणामनुयोगो द्विधा जीवद्रव्याणामजीवद्रव्याणां च । किंरूपोऽसौ ? इत्याह‘पर्यायाः' प्ररूप्यमाणा ज्ञेयाः, तथाहि - कतिविधा भदन्त ! पर्यायाः प्रज्ञप्ताः ? गौतम ! द्विविधाः, तद्यथा - जीवद्रव्याणामजीवद्रव्याणां च । तत्राप्यनेकाः स्वस्थाने परस्थाने च मार्गणाः, ताश्चैवम्नैरयिकाणामसुरकुमाराणांच । कति पर्यायाः प्रज्ञप्ताः ? गौतम! अनन्ताः । अथ केनार्थेनेदमुच्यते? गौतम! नैरयिकोऽसुरकुमारस्य द्रव्यार्थतया तुल्यः प्रत्येकमेकद्रव्यत्वात्, प्रदेशार्थतयाऽपि तुल्यः प्रत्येकं लोकाकाशप्रदेशतुल्यप्रदेशत्वात् स्थित्या चतुःस्थानपतितः, भावतः षट्स्थानपतितः, ततो भवन्ति नैरयिकाणामसुरकुमाराणां च प्रत्येकं पर्याया अनन्ताः । अजीवद्रव्याणांपर्यायेष्वेवं स्वस्थाने परस्थाने च मार्गणा - परमाणुपोग्गलाणं भंते ! दुपएसियाण य खंधाणं केवइया पजवा पन्नत्ता ? गोयमा ! अनंता । से केणट्टेणं भंते ! एवं बुच्चइ ? गोयमा ! परमाणुपोग्गले दुपएसियस्स खंधस्स दव्वट्टयाए तुल्ल पएसट्टयाए हीने, नो तुल्ले नो अहिए, जइ हीने परसहीने ठिईए चउडाणवडिए वण्णादिपज्जवेहिं छट्टाणवडिए । ततो भवन्ति द्वयानामपि प्रत्येकमनन्ताः पर्यायाः । एवमनेकधा जीवद्रव्याणामजीवद्रव्याणां चाऽनुयोगः सूत्रे तत्र तत्र प्रदेशेऽभिहितो भावनीयः ॥ तदेवं द्रव्यस्य द्रव्याणां चेति स्वामित्वं गतम्, इदानीं करणे एकत्व बहुत्वाभ्यामनुयोगमाह [भा. १५८] वत्तीए अक्खेण व, करंगुलादीण वा वि दव्वेण । अक्खेहि उ दव्वेहिं, अहिगरणे कप्प कप्पेसु ।। वृ-वर्तिः- नाम खटिका तया कृता शलाका तया, अक्षेण वा कराङ्गुल्यावास आदिशब्दात् प्रलेपकादिना वा यः क्रियतेऽनुयोगः स द्रव्येणाऽनुयोगः । द्रव्यैरनुयोगो यद्बहुभिरक्षैः क्रियतेऽनुयोगः । 'अधिकरणे' एकस्मिन् द्रव्येऽनुयोगः, यदा एकस्मिन् कलपे स्थितोऽनुयोगं करोति । यदा तु बहुषु कल्पेषु स्थितस्तदा द्रव्येष्वनुयोगः । उक्तोद्रव्यानुयोगः षड्भेदः, सम्प्रति क्षेत्रस्य क्षेत्राणां चानुयोगमाह [भा. १५९] पन्नत्ति जंबुदीवे, खित्तस्सेमादि होइ अनुयोगो । खित्ताणं अनुयोगो, दीवसमुद्दाण पन्नत्ती ॥ वृ- क्षेत्रस्यानुयोगो भवति जम्बूद्वीपस्य प्रज्ञप्ति, आदिशब्दादन्यस्यापि द्विपस्य योऽनुयोगः स क्षेत्रस्यानुयोगः । क्षेत्राणामनुयोगो द्वीपसमुद्राणां प्रज्ञप्ति, द्वीपसागरप्रज्ञप्तिरित्यर्थः ॥ Page #46 -------------------------------------------------------------------------- ________________ पीठिका - [भा. १५९] क्षेत्रेणानुयोगमाह । [भा. १६०] जंबुद्दीवपमाणं, पुढविजियाणं तु पत्थयं काउं । एवं मविजमाणा, हवंति लोगा असंखिज्जा ।। वृ- जम्बूद्वीपप्रमाणं प्रस्थकं पृथिवीकायिकानां मापनाय कृत्वा जम्बूद्वीपप्रमाणेन प्रस्थकेन ते पृथिवीकायिका माप्यन्ते, मापयित्वा मापयित्वा चालोके प्रक्षिप्यन्ते, एवं माप्यमाना असङ्ख्येया लोका भवन्ति, असङ्ख्येयलोकाकाशप्रमाणलोकखण्डमापूरयन्तीत्यर्थः ॥ क्षेत्रैरनुयोगमाह[भा. १६१] खित्तेहि बहू दीवे, पुढविजियाणं तु पत्थयं काउं । एवं मविजमाणा, हवंति लो असंखिज्जा ।। वृ- क्षेत्रैरनुयोगो यथा - 'बहून्' त्रिप्रभृतीन् द्वीपान् पृथिवीकायिकानां मापकरणाय प्रस्थकं कृत्वा तेन पृथिवीकायिकान् मापयेत्, मापयित्वा मापयित्वा चालोके प्रक्षिपेत्, ते चैवं माप्यमाना असङ्घयेया लोका भवन्ति ॥ सम्प्रति क्षेत्रे क्षेत्रेषु चानुयोगमाह ४३ [भा. १६२] खित्तम्मि उ अनुयोगो, तिरियंलोगम्मि जम्मि वा खेत्ते । अड्डाइयदीवेसुं, अद्धछवीसाए खित्तेसु ॥ वृ-क्षेत्रेऽनुयोगो यथा तिर्यग्लोकेऽनुयोगो यस्मिन् वा ग्रामे नगरे उपाश्रये वा । क्षेत्रेष्वनुयोगो यथा अर्द्धतृतीयेषु द्वीपेषु यदि वाऽर्द्धषड्विंशतिषु जनपदेषु ।। अधुना कालस्य कालानां कालेन कालैः चानुयोगमाह [भा. १६३] कालस्स समयरूवण, कालाण तदादि जाव सव्वद्धा । कालेनऽनिलवहारो, कालेहि उ सेसकायाणं । वृ- कालस्यानुयोगो यत् समयस्य प्ररूपणा । कालानामनुयोगो यत् समयादीनां समयाSऽवलिकाप्रभृतीनां यावत् सर्वाद्धा तावत् प्ररूपणम् । कालेनानुयोगः अनिलानां वायुकायिकानामपहारः, यथा वायुकायिकवैक्रियशरीराणि बद्धानि पल्योपमस्यासङ्घयेय भागमात्रेण कालेनापह्रियन्ते।कालैरनुयोगः 'शेषकायानां' पृथिवीकायिकादीनाम्, यथा - औदारिकशरीराणि बद्धानि असङ्घयेयाभिरुत्सर्पिण्यवसर्पिणीभिरपह्रियन्त इति ।। अधुना काले कालेषु चानुयोगमाह[भा. १६४/१] कालम्मि बिइयपोरिसि, समासु तिसु दोसु वा वि कालेसु । वृ- कालेऽनुयोगः द्वितीयस्यां पौरुष्याम् । कालेष्वनुयोगः अवसर्पिण्यां तिसृषु समासु, तद्यथा- सुषमदुःषमायाः पश्चिमे भागे दुःषमसुषमायां दुःषमायामिति; उत्सर्पिण्यां द्वयोः समयोःदुःषमासुषमायां सुषमादुःषमायां च । उक्तः षट्प्रकारोऽपि कालानुयोगः, सम्प्रति वचनस्य वचनानां चानुयोगमाह [ भा. १६४ / २] वयणस्सेगवयाई, वयणाणं सोलसहं तु ॥ वृ- "वयणस्से” त्यादि । वचनास्यानुयोगः 'एकवचनादेः' एकवचन द्विवचनबहुवचनानामन्यतमस्य, यथा-ईशमेकवचनमित्यादि । वचनानामनुयोगः त्रयाणामप्येकवचनादीनां स्वरूपकथनं षोडशानां वा वचनानाम् । तानि च षोडश वचनान्यमूनि लिंगतियं वयणतियं, कालतियं तह परुक्ख पच्चक्खं । उवनय-ऽवणयचउक्कं, अज्झत्थिययं तु सोलसमं ॥ Page #47 -------------------------------------------------------------------------- ________________ ४४ बृहत्कल्प-छेदसूत्रम् -१ अस्या (अ) क्षरगमनिका-'लिङ्गत्रयम्' इयं स्त्र अयं पुमान् इदं कुलम् । 'वचनत्रिकम्' एकवचनं द्विवचन बहुवचनमिति । 'कालत्रिकम्' अकरोत् करोति करिष्यति च । परोक्षवचनं यथा स इति । प्रत्यक्षवचनम् एष इति । उपनयः-स्तुति अपनयः-निन्दा तयोश्चतुष्कमुपनयाऽपनयचतुष्कम्, यथा-रूपवती स्त्रीत्युपनयवचनम्, कुरूपा स्त्रीत्यपनयवचनम्, रूपवती स्त्री किन्तु दुःशीलेत्युपनया-ऽपनयवचनम्, कुरूपा स्त्री किन्तु सुशीलेत्यपनयोपनयवचनम् । तथा अन्यच्चेतसि निधाय विप्रतारकबुध्द्या अन्य बिभणिषुरपिसहसा यच्चेतसि तदेव यद् वक्तितत् षोडशमध्यात्मवचनम् ॥ [भा.१६५] वयणेणाऽऽयरियाई, इक्केणुत्तो बहूहि वयणेहिं। वयण खओवसमिएष वयणेसु उ नथि अनुओगो।। वृ-वचनेनानुयोगो यथा-कोऽप्याचार्य केनाऽप्याचार्येण भिक्षुणा श्रावकेण वा भणितः 'अनुयोगमिच्छाकारेण कुरु' ततःसोऽनुयोगं करोति । वचनैरनुयोगः बहुभिराचार्यादिभिर्भणितोऽनुयोगंकरोति।अथवावचनेनानुयोगोनाम आचार्यादीनामन्यतमएकेन वचनेनानुयोगं करोति, यथा-समभावःसामायिकमिति। कश्चिद्बहुभिर्वचनैः सविस्तरमिति । वचनेक्षायोपशमिके स्थितस्यानुपयोगो वचनेऽनुयोगः । वचनेष्वनुयोगो नास्ति, क्षयोपशमभावस्य सर्वत्राप्येकत्वेन बहुत्वासम्भवात् । यदि वा व्यक्तिविवक्षया बहुष्वाचारदिषु वचनेषु स्थितस्यानुयोगो बहुवचनेष्वनुयोगः ।। सम्प्रतिभावानुयोगंषट्प्रकारमाह[भा.१६६] भावस्सेगतरस्स उ, अनुयोगो जो जहडिओ भावो। दोमाइसन्निकासे, अनुयोगो होति भावाणं ।। वृ-भावस्यानुयोगः औदयिकादीनां भावानामन्यतमो यो यथास्थितो भावस्तस्यकथनम्। भावानामनुयोगो द्विकादीनां भावानां सन्निकारो-संयोगे यावन्तो भङ्गा भवन्ति तेषां कथनम् ।। [भा.१६७] भावेन संगहाईअन्नयरेणं दुगाइभावेहि । भावम्मिखओवसमे, भावेसुय नत्थि अनुयोगो।। वृ-भावेनानुयोगः सङ्ग्रहादीनां पञ्चानां भावानामन्यतमेन । ते च सङ्गहादयः पञ्च भावा इमे-पंचहिं ठाणेहिं सुयं वाइजा,तंजहा-संगहठ्ठयाए, उवग्गहठ्ठयाए, निजरठ्ठयाए, सुयपज्जवजाएणं, अव्वुच्छित्तीएय। तत्र-कथंममैते शिष्याः सूत्रार्थसङ्ग्राहकाः सम्पत्स्यन्ते? इति सङ्ग्रहार्थता, कथं नुनामगीतार्थाबूत्वा वस्त्राधुत्पादनेन गच्छस्योपग्रहकरा भविष्यन्ति? इत्युपग्रहार्थता, ममाप्येतान् वाचयतःकर्मनिर्जरा विपुला भविष्यतीति निर्जरार्थता, तथा श्रुतपर्यवजातं श्रुतपर्यायराशिर्ममापि वृद्धिंयास्यतीतिचतुर्थं श्रुतपर्यवजातंकारणम्, श्रुतस्य शिष्यपरम्परागतयाअव्यवच्छित्तिर्भूयादिति पञ्चममव्यवच्छित्तिकारणम्॥भावैरनुयोगः एतेषांपञ्चानांभावानां द्वित्रादिभिर्भावः ।भावेऽनुयोगः क्षायोपशमिके। भावेषु त्वनुयोगो नास्ति, क्षायोपशमिकभावस्यैकत्वात् ॥ [भा.१६८] अहवा आयाराइसु, भावेसु उ एस होइ अनुओगो। सामित्तं आसज्ज व, परिणामेसुंबहुविहेसुं। वृ-अथवा भावेष्वप्येषोऽनुयोगो भवति । केषु? इत्याह-आचारादिषु द्वादशस्वङ्गेषु ये भावास्तेषु, अथवा स्वामित्वमासाद्य ये औदयिकादयो बहवः परिणामास्तेषु, यदि वा Page #48 -------------------------------------------------------------------------- ________________ पीठिका - [ भा. १६८ ] क्षायोपशमिकोऽपि भावः प्रतिक्षणमन्यथाऽन्यथा परिणमते ततस्तेषु व्यवस्थितस्य व्याख्यां कुर्वतो भावेष्वनुयोगः ॥ अथ द्रव्य-क्षेत्र - काल-भावानां परस्परं समवतारोऽस्ति ? न वा ? अस्तीति ब्रूमः । कथम् ? इत्याह [ भा. १६९ ] दव्वे नियमा भावो, न विना ते यावि खित्त- कालेहिं । खित्ते तिण्ह वि भयणा, कालो भयणाय तीसुं पि ॥ ४५ वृ-द्रव्ये नियमाद्भावः, भावं विना द्रव्यस्याऽसम्भवात्, नहि तदस्ति द्रव्यं यद्भावशून्यमिति । “न विना ते यावि खित्त कालेहिं" इति न च ' तावपि' द्रव्य - भावौ क्षेत्र - कालाभ्यां विना । तथाहि-क्षेत्रं विना न द्रव्यम्, आधारमन्तरेमाऽऽधेयस्याऽसम्भवात्; ततस्तद्गतो भावोऽपि न क्षेत्रं विना; कालं विना द्रव्य-भावाभावः समयक्षेत्रापेक्षया, नहि समयक्षेत्रे तदस्ति द्रव्यं भावो वा यः कालं विना । अनयत्र तु नैष नियमः, तथा चाह-क्षेत्रे 'त्रयाणामपि द्रव्य-कालभावानां भजना । तत्र कालः समयक्षेत्रे भवति अन्यत्र नेति कालभजना। द्रव्य-भावावपि लोकाकाशे स्तो नाऽलोके । यद्यप्यलोकेऽप्यगुरुलघवः पर्यायाः सन्ति तथापि द्रव्य स्य भावो नाद्रव्यस्य, अलोकाकाशं च क्षेत्रत्वे न विवक्षितमिति भावस्याप्यभाव इति । कालः पुनर्भजनया 'त्रिष्वपि ' द्रव्य-क्षेत्रभावेषु, समयक्षेत्रान्यत्र कालस्यासम्भवात् ॥ साम्प्रतमाधारा-ऽऽधेयभावयोजनामाहआधारो आधेयं, च होई दव्वं तहेव भावो य । खित्तं पुन आधारो, कालो नियमा उ आधेयो । [भा. १७०] वृ-द्रव्यं भावश्चाधार आधेयश्च भवति । तत्र द्रव्यमाधारो भावस्य, आधेयं क्षेत्रस्य । भाव आधारः कालस्य, आधेयो द्रव्यस्य । क्षेत्रं पुनर्नियमादाधारः, तस्याऽन्यस्याऽऽधारस्याऽभावात्, “स्वप्रतिष्ठितमाकाशम्” इति वचनात् । कालो नियमादाधेयः, तस्य द्रव्ये क्षेत्रे भावे चावस्थानात् ।। उक्तोऽनुयोगः, तद्विपरीतोऽननुयोगः । तत्र दृष्टान्तानभिधित्सुराह [भा. १७१] वत्सग गोणी खुज्जा, सज्झाए चेव बहिरउल्लावे । गाल्लिए य वयणे, सत्तेव य हुंति भावम्मि ।। वृ-द्रव्यानुयोगे द्रव्याननुयोगे च वत्स-गावावुदाहरणम्-जइ गोदोहगो जो पाडलाए वत्सगो तं बाहुलाए मुयइ, बाहुलेयं वा वत्सगं पाडलाए मुयइ तो अननुयोगो भवइ, दुद्धकज्जस्स य अप्पसिद्धी । एवमिहावि जइ जीवलक्खणेणं दोहयत्थाणीओ साहू अजीवं परूवेइ, अजीवलक्खणेण वा जीवं तो अननुयोगो । तं भावं अन्नहा गिण्हइ, तेन अत्थो विसंवयइ, अत्थे विसंवइए चरणं विसंवयइ, चरणेणं विसंवइएणं मुक्खाभावो, मोक्खाभावे दिक्खा निरत्थिया । जइ पुन जो जाए वत्सगो तं ताए मुयइ तो अनुयोगो भवइ, तस्स य दुद्धकज्जस्स पसिद्धी । एवमिहावि जइ जीवलक्खणेणं जीवं परूवेइ, अजीवरक्खणेणमजीवं तो अनुयोगो भवइ । तस्स य मुक्खलक्खणस्स कजस्स पसिद्धी | 1 क्षेत्रस्याप्यननुयोगोऽनुयोगश्च भवति । तत्राननुयोगे कुज्जोदाहरणम्-पइट्ठाणं नयरं । सालवाहणो राया । सो वरिसे वरिसे भरुयच्छे नहवाहणं रोहेइ । जाहे य वरिसारत्तो भवति ताहे सयं नयरं पडियाइ, एवं कालो वच्चइ । अन्नया तेणं रन्ना रोहगेणं गइल्लएणं अत्थाणियमंडवियाए निच्छूढं । तस्स पडिग्गहधारी खुज्जा। सा चिंतेइ - अपरिभोगा एसाऽऽदिट्ठा, नूनमेस राया जाइउकामो । Page #49 -------------------------------------------------------------------------- ________________ ४६ बृहत्कल्प-छेदसूत्रम् -१तीसे राउलगो जाणसालिओ परिजियओ । तीए तस्स कहियं । सो पए जाणाइ पमक्खिओ पयट्टियाणि । तंदटुंसेसगो विखंधावारोपयट्टिओ।राया रहसि एकल्लो धूलिभएण पयट्टो, जाव सव्वो खंधावारो पयट्टिओ दिट्ठो । राया चिंतेइ-न मए कस्सइ कहियं, कहमेएहिं नायं? । गविट्ठ परंपरगेणं जाव खुज त्ति । सा पुच्छिया। तीए तहेव अक्खायं । अत्र यन्मण्डपिकायां निष्ठयूतमेषोऽननुयोगः । एवं यदि क्षेत्रं जीवा-धनुःपृष्ठादिभिर्गणित विसंवादेन प्ररूपयति तदाऽननुयोगः, यदा त्वविसंवादि कथयति तदाऽनुयोगः, यथा कुब्जायाः ‘अपरिभोगं क्षेत्रं जातम्' इति प्ररूपयन्त्याः।।कालस्यानुयोगेऽननुयोगेच स्वाध्याय उदाहरणम्-एगोसाहू पाओसियंपरियट्टतो रहसेण कालं न याणाति । सम्मदिट्ठिया य देवयातं हियट्टयाए संबोहेइ मिच्छादिट्ठियाए भएणं । सा तक्कस्स घडं भरेउं महया सद्देणं उग्घोसेइ-मिहंय महियं ति । सो तीसे कनारोडयं असहमाणो भणइ-अहो ! तक्कस्स वेल त्ति । सा भणइ-जहा तुझं सज्झायस्स वेला । उवउत्तो 'मिच्छा दुक्कडं' भणइ । देवताए अनुसासिओ-माएवं काहिसि, मा मिच्छादिहिगाएछलिज्जि-हिसि।तस्स अकाले सज्झायंतस्स अननुयोगो । तम्हा काले पढियव्वं, तो अनुयोगो भवति । वचनस्यानुयोगेऽननुयोगेच द्वे उदाहरणे-बधिरोल्लापो ग्रामेयकश्च । एगम्मि य गामे बहिरकुडुंबं परिवसइ, थेरो थेरी य । ताणं पुत्तो हलं वाहेइ । अन्नया सो हलं वाहेउंगओ खित्ते हलं वाहेइ।अण्णो यमणूसो तेन पासेणंजाइ । तेन सोपंथं पुच्छिओ। सो बहिरो चिंतेइ-एस बलद्दे सिंगेइ। तओ भणइ-अरे! मम घरे जाइल्लगा बलद्दा, कहमेए सिंगेसि? नहवसि-त्ति हलं उवत्तेउं तस्स पहाविओ।इयरो चिंतेइगहिल्लओएस । संपट्ठिओ।तस्स यभन्ज्जा भत्तं चित्तुमागया।सो भज्जाएकहेइ-बइल्ला सिंगियत्ति ।सा चिंतेइ-एस भणइ'अलोणयंभत्तंति। तओ भणइ-लोणियं भवउ मा वा, ते माऊए सिद्धं । सा घरं गया सासूए कहेइ-'अलोणयं' तव पुत्तोभणइ । साय कत्तंतिया चिट्ठइ ।तओचिंतेइ-एसा भणइ 'अइथूलं कत्तेसि' ।ताए पडिभणियंथूलं वा भवउ वरडं वा, थेरस्स पुत्तं होहिइ । सा थेरं सद्दावेत्ता भणइ-सव्वं एवं अतिथूलं तो तव पुत्तं होहिइ । तत्थ तिला विसारिया । सो रक्खगो आसि । सो चिंतेइ-एसा भणइ 'तुमे तिला खाइया' । ततो सवहं करेइ-पीएमि ते जीवियं जइ एगं पि तिलं खाएमि । एवं जइ एगवयणेणं परूवेयव्वंदुवयणेण परूवेइ, दुवयणेनवा एगवयणेणं तो अननुयोगो । अह तह चेव परूवेइ तो अनुयोगो॥ ग्रामेयकोदाहरणभेवम्-एक्का नागरमहिला भत्तारे मए 'कट्ठाईणि वि ता अकीयाणि घेच्छाम'त्ति अजीवमाणी खड्डलयं पत्तं घेत्तुंगामे पवत्था । सो दारतो वडतो मायरं पुच्छइ-कहिं मम पिया ? । तीए भणियं-मओ सो । केण इ जीवियाइओ ? । भणइ-ओलग्गाए । तो खायं अहमवि ओलग्गामि । सा भणइ-न याणसि । तओ पुच्छइ-कहमोलग्गिज्जइ ? । भणिओ-विनयं करेज्जासि । केरिसो विनओ? | जुक्कारो कायव्वो, नीयं चंकमियव्वं, छंदानुवत्तिणा भवियव्वं । सो भणइ-एवं काहामो । सो नगरं पहाविओ । अंतरा य तेन वाहा निलुक्का दिट्ठा,वड्डेणं सद्देणं जुक्कारो कओ । तेन सद्देणं मिगा पलाया । तेहिं घेत्तुं पहओ । तेन सब्भाओ कहिओ । मुक्को भणिओ य-जया एरिसं पिच्छिज्जासि तया निलुक्कतेण सणियमागंतव्वं, न उल्लाविज्जइ, सणिवं वा । तओ इंतेम रयगा दिट्ठा । ताहे निलुक्कंतो सणियं एइ । तेसिं च रयगाणं दिने दिने पुत्ताई Page #50 -------------------------------------------------------------------------- ________________ ४७ पीठिका- [भा. १७१] हीरंति । तओ ठाणयंबद्धं रक्खंति इंते चोरे । एस चोरो निलुक्कतो एति" तओ बंधिउं पिट्ठिओ। सब्भावे कहिए मुक्को भणिओ य-भणिज्जासि ‘सुद्धं भवउ, खारो पडउ' । सो नगरसम्मुहं एइ । एगत्थ बीयाणि वाविजंति । तेन भणियं-सुद्धाणि हवंतु, खारो पडउ । तओ तेहिं 'किमकारणं वेरिओ एवं भासइ ?'त्ति पिट्टिओ । सब्भावे कहिए मुक्को भणिओ य-एरिसे कज्जे एवं भन्नइ 'एरिसं बहुं हवतु, गड्डाओ भरह एयस्स' । तओ वच्चंतो एगत्थ मयगं निजंतं दह्ण भणइ-बहुं भवउ एरिसं । तत्थ वि विट्टिओ । सब्भावे कहिए मुक्को भणिओ य-एरिसे कज्जे एवं भन्नइ 'अच्चंतवियोगो भवउ एरिसेणं कजेणं' । तओ गच्छंतो एगत्थविवाहे भणइ-एरिसेणं कज्जेणं अच्चंतवियोगो भवउ । एत्थ वि पिट्टिओ । सब्भावे कहिए मुक्को भणिओ य-एरिसे कज्जे एवं भणियव्वं निच्चं एरिसगाणि पिच्छंतया होह, सासयं भवउ' । तओ वच्चंतो एगत्थ नियलबद्धं दंडियं दद्दूण भणइ-निच्चं एरिसयाणि पिच्छता हह, सासयं च एवं हवउ । तत्थ विहओ । समावे कहिए मुक्को भणिओ य-एरिसे कज्जे एवं भणिज्जासि ‘एयाओ मे लहुं मुक्खो भवउ' । तओ गच्छंतो एगत्थ केइ मित्तसंघाडयं करिते पिच्छइ । तत्थ भणइएवाओ मे लहुं मोक्खो भवउ।तत्थ वि पिट्टिओ। सब्भावे कहिए मुक्को गओ नगरे । तत्थ एगस्स दंडिकुलपुत्तगस्स अल्लीणो सेवंतो अच्छइ।अन्नया दुभिक्खे अंबिलजाऊसिद्धिल्लिया। भजाए सो भणिओ-जाहि महायणमज्झाओ सद्दावेहिजेणभुंजइ, सीयलाअजोग्गाअविस्सइ ।तेन गंतूण महायणमञ्झेवड्डेणं सद्देणंभणिओएहि एहि सीयली किल होइ अंबिलजाऊ । सो लज्जिओ घरं गओ। तेणं अंबाडिओ भणिओ यएरिसे कज्जे सणियं कन्ने कहिज्जइ । अन्नया गेहं पलित्तं । तस्स भज्जाए भणियं-लहुंसद्दावेह ठक्कुरं। सो गंतुं सणियं कहेइ । जाव सो तस्स अक्खाइ ताव सव्वं घरं ज्झामियं । तत्थ वि अंबाडिओ भणिओ य-एरिसे कज्जे न विआगम्मइ, अक्खायगेण अप्पणा चेव पाणिएणवा विजइ । अनया तस्स दंडिकुलपुत्तगस्स ण्हाऊण धूविंतस्स घूमो निगच्छइ । तओ सो गोमत्तं योमुत्ताइयं च छुभेइ । एवं जो अन्नम्मि कहेयव्वे अन्नं कहेइ तस्स अननुओगो । सम्मं कहिज्जगाणे अनुयोगो॥ भावे भावस्य विषयेऽनुयोगेऽननुयोगे च सप्तोदाहरणानि भवन्ति ।। तान्वेवाह[भा.१७२] सावगभज्जा सत्तवइए य कुंकणगदारए नउले। कमलामेला संवस्स साहसं सेणिए कोवे॥ वृ-प्रथममुदाहरणं श्रावकभार्या । द्वितीयं साप्तपदिकः पुरुषः । तृतीयं कौङ्कणकदारकः । चतुर्थं नकुलः । पञ्चमं कमलामेला । षष्ठं सम्बस्य साहसम् सप्तम 'श्रेणिके' श्रेणिकस्य कोपः ॥ तत्र श्रावकभार्योदाहरणमिद्दम्-एगो सावगो अन्नं महिलंदटुं अज्झोववनोदुब्बलीभवइ । भजाए पुच्छिओ।निब्बंधेकहियं।ताए भणियं-आनेमि। ताहे सा संज्झासमएतीसे अविरयाए तणएहिं वत्थेहिं अप्पाणं नेवत्थित्ताअंधयारे अल्लीणा । सो तीए समंअच्छिओ । तओ बीवदिवसे अद्धिई पकओ वयं खंडियं' ।ताए भणियं-मा अद्धिइंपकरेहि।न खंडियं, अहंचेव आगया। साभिन्नाणं पत्तियावियो । एवं जो ससमयक्तव्वयं परसमयवत्तव्वयं भणइ, ओदइयभावलक्खणेणं उवसमियमालवक्खणं परूवेइ ताहे अननुयोगो भवति । सम्मं परूविजमाणे अनुयोगो॥ साप्तपदिकोदाहरणमेवम्-एगम्मि पच्चंतगामे एगो। ओलग्गयमणूसो साहु-माहणाईणंन सुणेइ नेव अल्लियइन वा वसहिं देइ ‘मा मम धम्मं कहेहिइ, तो हंमा सदयो होहामि त्ति । अन्नया Page #51 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१तंगामं साहुणो आगया पडिस्सयं मग्गंति । ताहे सो गोहिल्लएहिं 'एएसि वसहिं न देसित्तिएएहि यपवंचिओ होउत्तितस्सघरं कहियं । 'इत्थ एरिसो तारिसो सावगो'त्ति ते पुच्छंता गया। दिट्ठा, जावन चेव आढाइ। तत्थ एगेण साहुणा भणियं-जइन चेव सो एसो, अहवा पवंचिया मोत्ति। तं सोऊण ते पुच्छिया ।जहावत्तं कहियं । सो चिंतेइ-अहो ! अकजं, मंतावपवंचंतु, साहुणो कहं पवंचिंति ? । ताहे ‘मा तेसिं । समो होउ'त्ति तेन भणियं-देमि वसहिं जइ मम धम्मं न कहेह । साहूहिंभणियं-एवंहोउत्ति।दिन्नंघरं । वासारत्तेवंतेआपुच्छंति-विहरामो।ताहे पयट्टा साहुणोऽन्नत्थ विहरिउं । तेन अनुव्वइया । सीमापज्जत्तेधम्मो कहिओ। तत्थन किंचितरइघेत्तुंमूलगुणं उत्तरगुणं वामंसविरईवा । पच्छा सत्तवइयंवयंदिन्नं मारेउकामेणं जावइएणंकालेणं सत्तपयाइंओसक्किजंति एवइयं कालं पडिक्खित्ता मारेयव् ‘संबुज्झिस्सइत्ति काउं । गया साहुणो । अन्नया चोरियाए गओ।अवसउणेण नियत्तो रत्तिंसणियंघरंएइ । तद्दिवसं तस्स भगिणी आगएल्लया पुरिसनेवत्थं काउंभाउज़ाइयाए समंनडपिच्छगा गया। चिरेण आगया निद्दक्ता तह चेव एगंतस्सयणे सइया। इयरोयआगओपिच्छइ परपुरिसो'त्ति असिंउक्करिसित्ता आहणामित्तिववसिओ।वयं संभरियं। ठिओ ‘सत्तपयंतरंअच्छामि'त्ति। एयम्मिअंतरे भगिणीए बाहा भाउजाइयाए अतिया ।ताए दुक्खाविज्जंतीए भणियंअवणेहिमेबाहातोसीसं।तेन सरोसन्नाओ-भगिणीमे एसा पुरिसनेवत्थिय त्ति। दिट्ठा । लजिओ जाओ 'अहो ! मणेणं अकजं जयं' ति। उवणओजहा सावगभजाए। सो संबुद्धो पव्वइओ॥ ___ कोङ्कणकदारकोदाहरणमिदम्-कोंकणगविसए एगो दारगो। तस्स माया मया। पिया से अनमहिलंन लहइ ‘सवत्तिपुत्तोअच्छइत्ति काउं। अन्नया सपुत्तोकट्ठाणंगओ, ताहे नेन चिंतियंएयस्स भएणं महिलियं न लभामि-त्ति मारेमि । तओ पुत्तो भणिओ- वच्छ ! कंडं आनेहि । सो पहाविओ । अन्नेन कंडेण विद्धो । दारएण लवियं-किं कंडं खित्तं ? विद्धो मि । पुणो वि खित्तं। रडतो मारिओ । पुव्वं 'अयाणंतेण विद्धो मित्ति अननुयोगो, 'मारिज्जामि'त्ति एवं नाए अनुयोगो। अहवा ‘सारक्खणिज्जं मारेमि'त्तिअननुयोगो, सारक्खंतस्स अनुयोगो । एवं अन्नम्मि परूवियब्वे अन्नं परूवेमाणस्स विपरीतत्वादननुयोगः, यथाभूतं प्ररूपयतोऽनुयोगः॥ नकुलोदाहरणमिदम्-एगा चारभडिया गब्मिणी । अन्ना वि नउलिणी गब्भिणी तत्थ य लिहए एइय जाइ य । ताओ समगं पसूयाओ । चारभडाए चिंतियं-मम पुत्तस्स रमणओ नउलो भस्सइ-त्ति तस्स पीहयं देइ खरंच । अत्रया दुवारे तीसे अविरइयाए कंडतीए तत्थ मंचुल्लियाए सो दारगो ओयारिओ । तत्थ सप्पेण चडित्ता खाइओ मओ । इओ य इयरेण नउलेण मंचुल्लियाए उयरंतो दिट्ठो खंडीकओ। ताहे सोरुहिरलित्तेणं तुंडेण तीसे अविरइयाए मूलं गंतुं चाडूणि करेइ। ताए नायं-एएन मम पुत्तो खतिओ । मुसलेण आहनित्ता मारिओ । ताहे धावंती गया पुत्तमूलं, जाव सप्पंखंडाखंडीकयल्लयंपासेइ, ताहे दुगुणतरमद्धिईपगया। तीसे अविरयाएपुव्वमननुयोगो, पच्छा अनुयोगो । एवं जो अन्नं परूवेयव्वं अन्नं परूवेइ तस्स अननुयोगो, जोतंचेव परूवेइ तस्स अनुयोगो॥ कमलामेलोदाहरणम्-बारवईए बलदेवपुत्तस्स पुत्तो सागरचंदो नाम कुमारो, स्वेण य उक्किट्ठो सव्वेसिं संबाईणं इ8ो । तत्थ य बारवईए वत्थव्वस्स चेव अन्नस्स रन्नो कमलामेलानाम Page #52 -------------------------------------------------------------------------- ________________ पीठिका - [भा. १७२] धूया उक्किट्ठसरीरा । सा य उग्गसेननत्तुस्स धनदेवस्स वरिल्लिया । इओ य नारओ सगरचंदस्स कुमारस्स सगासंआगओ।अब्भुट्ठिओ। उवविढं समाणंपुच्छइ किंचि भयवं! अच्छेरयं दिटुं ?। आमं दिढं। कहिं ? । इहेव बारवईए नयरीए कमलामेला नामांदारिया। खशअशइ दिन्निया?। आमं । कस्स? । उग्गसेन नत्तुस्स धणदेवस्स । तओ सो भणइ-कहं मम ताए समं संजोगो होजा? । 'नयाणामु' त्ति भणित्ता गओ। सोय सागरचंदोतं सोउंन विआसणे न विसयणे धिई लहइ।तं दारियंफलए पासंतो नामंच गिण्हंतो अच्छइ । नारओ वि कमलामेलाए अंतियं गओ। ताएपुच्छिओ किंचि अच्छेरयं दिटुं? । नारओभणइ-दुवेदिट्ठाणि, रूवेन सागरचंदो, विरूवत्तणेन घनदेवो । तओ सागरचंदे मुच्छियाधनदेवे विरत्ता । नारएण आसासिया । तेन गंतुंसागरचंदस्स आइक्खियं, जहा 'इच्छइ'त्ति । ततो य सागरचंदस्स माया अन्ने य कुमारा अद्दन्ना-मरति नूनं सागरचंदो। संबो आगओ जाव पिच्छइ सागरचंदं विलवमाणं । ताहे अनेन पच्छओ धाइऊण अच्छीणि दोहि वि हत्थेहिं च्छाइयाणिं । सागरचंदेण भणियं-कमलामेले! । संबेण भणियं-नाहं कमालमेला, कमलामेलो ह। सागरचंदेण भणियं-आमं, तुमचेव कमलामेलं दारियं मेलेहिसि । ताहे तेहिं कुमारेहिं संबो भणिओ-कमलामेलं मेलेहि सागरचंदस्स । न मन्नइ । तओ मजं पाएऊण अब्भुवगच्छाविओ । तओ विगयमओ चिंतेइ-अहो! मए आलो अब्भुवगओ, किं सक्का इदानिं निव्वहिउं?-ति पजुन्नं पन्नत्तिं विजं मग्गइ । तेन दिन्ना। तओ जम्मि दिवसे धनदेवस्स विवाहो तम्मिदिवसे विज्ञाए पडिरूवं विउव्विऊणं कमलामेलाअवहरिया रेवएउजाणेनीया।संबप्पमुहा कुमारा उज्जाणं गंतुं नारयस्स रहस्सं भिंदित्ता कमलामेलं सागरचंदं परिणावित्ता तत्थ किडंता अच्छंति । विजापडिरूवगं पि विवाहे वट्टमाणे अट्टहासं काऊणं उप्पइयं । तओ जाओ खोभो । न नजइ 'केन इ हारिय?"ति। नारओ पुच्छिओ भणइ-दिट्ठा रेवइए उजाणे केन विविजाहरेणअवहरिया। तओसबलवाहणो नारायणो निग्गओ। संबो विज्जाहररूवं काऊण जुज्झिउं संपलग्गो । सव्वे दसाराइणो पराइया । तओ नारायणेण सद्धिं लग्गो । तओ जाहे नेनं नायं 'रुट्ठो ताउत्ति तओ से चलनेसु पडिओ। कण्हेण अंबाडिओ।तओ संबेण भणियं-एसा अम्हेहिं गवक्खेण अप्पाणं मुयंती दिट्ठा। तओ कण्हेण उग्गसेनो अनुगमिओ । पच्छा इमाणि भोगे जमाणाणि विहरति । अन्नया भयवं अरिहनेमिसामी समोसरिओ । तओ सागरचंदो कमलामेला य सामिसगासे धम्मं सोऊण गहियानुव्वयाणि संवुत्ताणि ।तओ सागरचंदो अट्टमि-चउद्दसीसुंसुन्नघरे वा सुसाणे वाएगराइयं पडिमंठाइ । धनदेवेणंएयं नाऊणं तंबियाओ सुईओघडावियाओ। तओ सुन्नघरे पडिमंठियस्स वीससु वि अंगुलीनहेसु अक्कोडियाओ । तओ सम्ममहियासमाणो । वेयणाभिभूओ कालगतो देवो जाओ। ततो बिइयदिवसे गवेसिंतेहिं दिट्ठो । अक्कंदो जाओ। दिट्ठाओ सूईओ। गवसिंतेहिं तंबकुट्टगसगासे उवलद्धं-धनदेवेन कारावियाओ । रूसिया कुमारा धनदेवं मग्गंति । दुण्ह वि बलाणंजुद्धं संपलग्गं।तओ सागरचंदो देवोअंतरे ठाऊण उवसामेइ । पच्छा कमलामेला भयवओ सगासे पव्वइया।इत्तियंपसंगेण भणियं। इत्थसागरचंदस्सकमलामेलं संबंमन्नमाणस्सअननुयोगो, 'नाहं कमलामेल'त्ति भणिए अनुयोगो । एवं जो विवरीयं परूवेइ तस्स अननुयोगो, जहाभावं [18|4 For Private & Personal. Use Only Page #53 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१परूवेमाणस्स अनुयोगो॥ सम्बस्य साहसमुदाहरणम्-जंबवती नारायणं भणइ-एक्का वि मए पुत्तस्स अनाडिया न दिट्ठा । नारायणेण भणियं-अज्ज दाएमि । ताहे नारायणेणं जंबवईए आभीरीरूवं कयं, अप्पणो भणिया-महियं किणामिति एहि । सा अनुगच्छइ । आभीरो से मग्गेणएइ । सो संबो एगंदेउलियं पवेसइ । आभीरी भणइ-नाहं पविसामि, मोल्लं देहि । सो भणइ-दिजइ, पविसाहि । सा भणइएत्थ चेव ठिओ तकं गिण्हाहि । सो भणइ-अवस्स पविसियव्वं । नेच्छइ ताहे हत्थे लग्गो । आभीरो उद्धाइऊण समं लग्गो । संबो जुद्धमहिडिओ । आभीरो वासुदेवो जाओ, इयरी वि जंबवई। तओ लज्जिओ अंगुलुि काऊण पलाइओ। बिइयदिवसे मड्डाए आनिजंतोखीलगंघडेइ। वासुदेवेनपुच्छिओ-किं एयंघडिजइ? संबोभणइ-जो परिवासियंबोल्लंकाहिइ तस्स मुहे कुट्टिज्जिहि त्ति । इत्थं पढमं अननुयोगो, नाए अनुयोगो । एवं जो विरूवं परूवेइ तस्स अननुयोगो, तहभावं परूवेमाणस्सअनुयोगो॥ श्रेणिककोपोदाहरणम्-रायगिहे नयरे सेणिओ राया । चिल्लणा तस्स भारिया । सा वद्धमाणसामिं तित्थयरं वंदित्ता वेयालियवेलाए माहमासे नगरं पविसइ । अंतरा पहे साहू पडिमापडिवन्नतो दिट्ठो । तीए रत्तिं सुत्तियाए कह वि हत्थो विलंबिओ। जया सीएणं गहिओ तया चेइयं । पवेसिओ सउडिमज्झे हत्थो । तस्स हत्थस्स तणएणं सीएणं सव्वं सरीरं सीएण गहियं । पच्छा ताए भणियं-स तपस्वी किं करिष्यति साम्प्रतम् ? । पच्छारला सेणिएण चिंतियंसंगारदिन्नओ को वि । रुटेण पभाए अभओ भणिओ सिग्धं अंतेउरं पलीवेहिं । सेणिओ गओ सामिणो मूलं ।अभएण हस्थिसाला पलीविया । सामिपुच्छइ-चिल्लणा एगपत्ती अनेगपत्ती वा?। सामिणा भणियं-एगपत्ती । तओ ‘मा डज्झिहि' त्ति तुरियं नियत्तो। अभओ य निग्गच्छइ। तेन भणियं-पलीवियं ? । अभओ भणिइ-आमं । सेणिओ भणइ-तुमं किं तत्थेव न पडिओ ? | पडिभणइ-अहं पव्वइस्सामि, किं मे अग्गिपवेसेन ? । ताहे ‘मा झिलिहि' त्ति पच्छा अभएण भणियं-नडज्झइ।सेणियस्स चेल्लणाए पुव्वं अननुयोगो, पुच्छिए अनुयोगो।एवं विवरीए परूवेइ अननुयोगो, जहाभावंपरूविएअनयोगो॥तदेवमुक्तंनिक्षेपद्वारम्। इदानीमेकार्थिकद्वारंवक्तव्यम्, तत्र तिष्ठतु तावदेतत्, एकार्थिकामिधाने को गुणः? इत्यत आह-एकार्थिकद्वारम् [भा.१७३] बंधानुलोमया खलु, सुत्तम्मि य लाघवं असम्मोहो। सत्थगुणदीवणा विय, एगट्ठगुणा हवंतेए॥ वृ-एकार्थिकाभिधाने यान्यर्थपदानिगाथादिभिर्बद्ध (बन्द्ध] मिष्यन्तेतेषांबन्धेऽनुलोमता भवति, अननुकूलाभिधानपरिहारेणानुकूलाभिधाने बन्धो भवतीत्यर्थः ।।अनुकूलेन चाभिधानेन बद्धे सूत्रे सूत्रस्य लाघवं भवति । तथा विवक्षितार्थस्य 'असम्मोहः' निस्सन्दिग्घा प्रतीति, यथा शक्र इति वा पुरन्दर इतिवा इन्द्र इति वा इत्याधुक्ते शक्रशब्दार्थस्य । तथा शास्ता-तीर्थकरस्तस्य गुणास्तषां दीपना-प्रकाशना भवति, यथा-अहो! भगवान् एकैकस्यार्थस्य बहूनि पर्यायनामानि जानाति स्म । एते एकार्थिनामभिधाने गुणा भवन्ति ।। साम्प्रत्यैकार्थिकानि वक्तव्यानि, तानि द्विधा-सूत्रस्याऽर्थस्य च । तत्र प्रथमतः सूत्रस्याऽऽह [भा.१७४] सुय सुत्त गंथ सिद्धंत सासणे आण वयण उवएसो।। Page #54 -------------------------------------------------------------------------- ________________ पीठिका-[भा. १७४] ५१ पन्नवणमागमे इय, एगट्ठा पज्जवा सुत्ते ॥ कृ-श्रुतं सूत्रे ग्रन्थः सिद्धान्तः शासनम् आज्ञा वचनम् उपदेशः प्रज्ञापना आगमः ‘इति' एते दश ‘पर्यायाः' एकार्था सूत्रस्य ।। एतेषां च सर्वेषामपि पदानां नामादिकश्चतुष्को निक्षेपः । तत्र सर्वत्रापिनाम-स्थापने द्रव्यतआगमतो नोआगमतोज्ञशरीर-भव्यशरीरे प्रतीते। शेषंवक्तव्यम् । तत्र श्रुतमधिकृत्याह[भा.१७५] दव्वसुर्य पत्तग-पुत्थएसुजं पढइ वा अनुवउत्तो । ____ आगम-नोआगमओ, भावसुयं होइ दुविहं तु ।। वृ-नोगआगमतो द्रव्यश्रुतंज्ञशरीर-भव्यशरीरव्यतिरिक्तंपत्रक-पुस्तकेषु न्यस्तम्, यच्च बाऽनुपयुक्तः पठति तद् नोआगमतो द्रव्यश्रुतम् । भावश्रुतं द्विविधम्-आगमतो नोआगम तश्च॥ [भा.१७६] आगमओ सुयनाणी, सुओवउत्तो य होइ भावसुयं । सो सुयभावाऽणनो, सुयमवि उवओगओऽणन्नं ।। वृ-तत्राऽऽगमतो भावश्रुतं श्रुतज्ञानी 'श्रुतोपयुक्तः' श्रुतज्ञानोपयोगवान्, “उपयोगो भावनिक्षेपः" इति वचनात् । अथ कथं श्रुतज्ञानी श्रुतोपयुक्तो भावश्रुतम्? अत आह-यस्मात् 'सः' श्रुतज्ञानी श्रुतभावानन्यः, श्रुतमपि जीवस्वभावादुपयोगादनन्यत्, ततः स एव श्रुतज्ञानी भावश्रुतम् ।। नोआगमतो भावश्रुतमाह[भा.१७७] जंतंदुसत्तगविहं, तमेव नोआगमो सुयं होइ। सामित्तासंबद्धं, समिईसहियस्स वा जंतु॥ वृ- यत् 'तत्' प्रागभिहितं 'द्विसप्तविधं' चतुर्दशविधमक्षरश्रुतादि, यदि वा द्वादशप्रकारमङ्गप्रविष्टमाचारादि द्विविधमङ्गबाह्यं कालिकमुत्कालिकंचेति चतुर्दशविधं श्रुतज्ञानंतदेव 'खामित्वासम्बद्धं' पुरुषेषु स्वामित्वेनासम्बद्धम्, पुरुषेभ्यः पृथग्विवक्षितमित्यर्थः, नोआगमतो भावश्रुतम्। यदि वा समितिसहितस्य पुरुषस्योपयुक्तस्य यत्' श्रुतं तद् नोआगमतो भावश्रुतम्। अत्र नोशब्दो मिश्रवाची ।। अधुना सूत्रद्वारमाह [भा.१७८/१] पंचविहं पुन दव्वे, भावम्मि तमेव होइ सुत्तं तु । वृ.द्रव्यतोनोगआगमतो व्यतिरिक्तंसूत्रंपञ्चविधम्, तद्यथा-अण्डजंहंसगर्भादि, बोण्डजं कासिकम्, कीटजं कृमिरागम्, वालजमूर्णामयम्, वल्कजंसनसूत्रादि । नोआगमतो भावसूत्रं 'तदेव' यदनन्तरं नोआगमतो भावश्रुतमुक्तम् ॥ ग्रन्थद्वारमाह [भा.१७८/२] सच्चत्ताई गंथो, दव्वे भावे इमं चेव ।। वृ-द्रव्यतो नोआगमतोव्यतिरिक्तो ग्रन्थस्त्रविधः ‘सचित्तादि' सचित्तः अचित्तो मिश्रश्च। एष त्रिविधोऽप्युपरि प्रथमसूत्रे वक्ष्यते । भावे ग्रन्थः ‘इदमेव' कल्पाध्ययनम् ॥ अधुना सिद्धान्तद्वारमाह[भा.१७९] जेन उ सिद्धं अत्थं, अंतं नयतीति तेन सिद्धंतो। सो सव्व-पडीतंतो, अहिगरणे अब्भुवगमे य । वृ-येन कारणेन प्रमाणतः सिद्धमर्थम् अन्तंनयति' प्रमाणकोटिमारोहयतीतितेन कारणेन Page #55 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१सिद्धान्त उच्यते । स एष द्रव्यतो नोआगमतो व्यतिरिक्तः पुस्तक-पत्रन्यस्तः ।भावतश्चतुर्विधः, तद्यथा-सर्वतन्त्रसिद्धान्तः प्रतितत्रसिद्धान्तः अधिकरणसिद्धान्तः अभ्युपगमसिद्धान्तश्च ।। तत्र सर्वतन्त्रसिद्धान्तमाह[भा.१८०] संति पमाणाति पमेयसाहगाई तु सव्वतंतो उ । थेजवई य वसुमई, आपोय दवा चलो वाऊ ।। वृ-सन्ति 'प्रमाणानि प्रत्यक्षादीनि प्रमेयसाधकानि, तथास्थैर्यवती पृथिवी, आपोद्रवाः, चलोवायुः, एष सर्वतन्त्रसिद्धान्तः, सर्वेषुतन्त्रेष्वस्यार्थस्य सिद्धत्वात् । प्रतितन्त्र सिद्धान्तमाह[भा.१८१] जो खलु सतंतसिद्धो, न य परतंतेसु सो उपडितंतो। निच्चमनिच्च सव्वं, निच्चानिच्चं च इच्चाई॥ कृयःखल्वर्थस्वतन्त्रसिद्धोनपरतन्त्रेषुसप्रतितन्त्रसिद्धान्तः। यथा-सर्वंनित्यं साङ्ख्यानाम्, सर्वमनित्यं क्षणिकवादिनाम्, सर्वं नित्याऽनित्यमार्हतानामित्यादि ॥अधिकरणसिद्धान्तमाह[भा.१८२] सो अहिगरणो जहियं, सिद्धे सेसं अनुत्तमवि सिज्झे । जह निच्चत्ते सिद्धे, अन्नत्ता-ऽमुत्तसंसिद्धी ।। वृ-यस्मिन् सिद्धे शेषमनुक्तमपि सिध्यति, यथा आत्मनो नित्यत्वे सिद्धे शरीरादन्यत्वसंसिद्धिरमूर्तत्वसंसिद्धिश्च । एषोऽधिकरणसिद्धान्तः । अभ्युपगमसिद्धान्तमाह[भा.१८३] जं अब्भुविच्च कीरइ, सिच्छाए कहा स अब्भुवगमो उ। सीतो वन्ही गयजूह तणग्गे मग्गु-खरसिंगा॥ वृ-यत् 'अब्भुपेत्य' स्वेच्छया अभ्युपगम्य वादकथा क्रियते, यथा-शीतो वह्नि, गजयूथं तृणाग्रे, मद्गोः-जलकाकस्य खरस्य च शृङ्गमिति । स एषोऽभ्युपगमसिद्धान्तः॥ सम्प्रति शासनमाज्ञां चाह[भा.१८४] कडकरणं दव्वे सासनं तु दव्वे व दव्वओ आणा । दव्वनिमित्तं वुभयं, दुनि वि भावे इमं चेव ॥ वृ-नोआगमतो द्रव्यशासनं व्यतिरिक्तं 'कृतकरणं' मुद्रा इत्यर्थः । आज्ञाऽपि द्रव्यतो नोआगमतो व्यतिरिक्ता सैव मुद्रा । अथवा 'द्रव्यनिमित्तं' द्रव्योत्पादननिमित्तं यत् 'उभयं' शासनमाज्ञा तद् द्रव्यशासनं सा द्रव्याज्ञा । द्वे अपिच' शासना-ऽऽज्ञे भावत इदमेवाध्ययनम्। किमुक्तं भवति?-नोआगमतो भावशासनं भावाज्ञा च इदमेव कल्पाख्यमध्ययनम् । तथाहि-य एतस्याज्ञां न करोति सोऽनेकानि मरणादीनि प्राप्नोति ॥ इदानीं वचनद्वारम्, वचनं वागित्येकार्थम्, ततो वाचमधिकृत्याह[भा.१८५] दव्ववती दव्वाइं, जाइंगहियाइँ मुंचइ न ताव । आराधनि दव्वस्स वि, दोहि विभावस्स पडिवक्खो ।। वृ-यानि भाषायोग्यानिद्रव्याणि भाषात्वेन गृहीतानि, न तावदद्यापिमुञ्चति सानोआगमतो व्यतिरिक्ता द्रव्यवाक् । अथवा द्रव्यस्य ‘आराधनी' यथास्वरूपप्रतिपादिका सा द्रव्यवाक् । द्वाभ्यामपि प्रकाराभ्यां भावस्य प्रतिपक्षो वक्तव्यः । किमुक्तं भवति? - यानि भाषायोग्यानि द्रव्याणि भाषात्वेन परिणमय्य मुञ्चति सा नोआगमतो भाववाक्, अथवा या जीवस्य भावं Page #56 -------------------------------------------------------------------------- ________________ पीठिका- [भा. १८५] ___५३ ५३ ज्ञानादिकमाराधयति अजीवस्य घटादेर्वर्णादिकं सा नोआगमतो भाववाक् ।। साम्प्रतमुपदेश-प्रज्ञापना-ऽऽगमानाह[भा.१८६] दव्वाण दव्वभूओ, दव्वट्ठाए व विजमाईया । अह दव्वे उवएसो, पन्नवणा आगमे चेव ।। वृ-द्रव्याणां द्रव्यभूतो द्रव्यार्थं वा वैद्यादय उपदेशादि कुर्वन्ति एष द्रव्यतो नोआगमतो व्यतिरिक्त उपदेशः प्रज्ञापना आगमश्च । इयमत्र भावना-यद्वैद्य आतुरस्यौषधद्रव्याणामुपदेशं करोति, यंवा साधुरनुपयुक्त उपदेशं कथयति, अथवा यद्वैद्य 'एष मम द्रव्यं दास्यति' इति द्रव्यनिमित्तमौषधद्रव्याणामुपदेशं करोति एष नोआगमतो व्यतिरिक्तो द्रव्योपदेशः । तथा यः कश्चिद्रव्याणि प्रज्ञापयति, भावं वा प्रज्ञापयन् अनुपयुक्तः, यदि वा 'एष मम किञ्चिद्दास्यति' इति द्रव्यनिमित्तं प्रज्ञापनां द्रव्यादीनां करोत एषा नोआगमतो व्यतिरिक्ता द्रव्यप्रज्ञापना । तथा यद्धिरण्यादीनामागमं सङ्गहं करोति, यो वा साधुरनुपयुक्त आगमं पठति, यं वाऽऽगमं वैद्यो वृत्तिनिमित्तंपठतिस नोआगमतो व्यतिरिक्तो द्रव्यागमः।तथा य उपयुक्त उपदिशतिप्रज्ञापयति पठति वाऽऽगमम् एतेनोआगमतो भावत पदेश-प्रज्ञापनाऽऽगमाः ।।साम्प्रतमर्थैकार्थिकान्याह[भा.१८७] अनुयोगो य नियोगो, भास विभासा य वत्तियं चेव । एए अनुओगस्स उ, नामा एगट्ठिया पंच॥ वृ-अनुयोगो नियोगो भाषा विभाषा वार्तिकं च, एतानि पञ्चानुयोगस्यैकार्थिकानि । तत्रानुकूलः सूत्रस्यार्थेन योगोऽनुयोगः । निश्चितो योगो नियोगः ।अर्थस्य भाषणं भाषा । विविधप्रकारैर्भाषणं विभाषा।वृत्तौ भवंवार्त्तिकम्, यदेकस्मिन्पदे यदर्थापन्नंतस्य सर्वस्यापिभाषणम्॥. उक्तान्यैकार्थिकानि, सम्प्रति निरुक्तद्वारमाह[भा.१८८] निच्छियमुत्त निरुत्तं, तंपुन सुत्ते य होइ अत्थे य । सुत्ते उवरिं वुच्छं, अत्थनिरुत्तं इमं तत्थ ॥ वृ-निश्चितमुक्तंनिरुक्तम् । तच्च द्विधा-सूत्रस्यार्थस्य च। तत्रसूत्रस्योपरि “नेरुत्तियाणि तस्स इत्यादिना ग्रन्थेन वक्ष्ये अर्थनिरुक्तंपुनः 'इदं वक्ष्यमाणम्॥तदेवविवक्षुप्रतमतस्तद्विषयान् दृष्टान्तान् वक्तव्यान् सूचयति[भा.१८९] अनु बायरे य उंडिय, पडिंसुया चेव अब्भपडले य। वत्तिय चउक्कभंगो, निरुत्तादी वत्तणी व जहा ॥ कृ-अनुयोगेअनुत्वेबादरत्वेचष्टान्तोवक्तव्यः । नियोगे 'उण्डिका' उण्डिकापत्रकदृष्टान्तः, उण्डिका-मुद्रा । भाषायां प्रतिश्रुतहष्टान्तः । विभाषायामभ्रपटलः । वार्त्तिके चत्वारो भङ्गाः, तत्र मङ्खष्टान्तः । तथा निरुक्तादीनि यथा वर्द्धमानस्वाम्याख्यातवान् तथा किमृषभादयोऽपि? उतान्यथा ? उच्यते-तथेति, केवलज्ञानस्य तुल्यत्वात्; यथा 'वर्तनी' मार्ग सा सर्वजनपदेषु प्रमाणत एकैव भवति ।। तत्र प्रथममनुयोगद्वारमाह[भा.१९०] अनुना जोगो अनुजोगो, अनु पच्छाभावओ यथेवे य । जम्हा पच्छाऽभिहियं, सुत्तं थोवं च तेनानू ।। वृ-इह अनुयोग इति वा शब्दसंस्कारः। तत्र 'अनुना' पश्चाद्भूतेन योगोऽनुयोगः, अथवा Page #57 -------------------------------------------------------------------------- ________________ ५४ बृहत्कल्प-छेदसूत्रम् -१ 'अनुना' स्तोकेन योगः अनुयोगः । तथा चाह-अनु इति पश्चाद्भावे स्तोके च । यस्मात् पश्चात् 'अभिहितं' कृतं सूत्रं स्तोकं च तेन अउ इति भण्यते । अर्थपुनरननुः, पूर्वमुक्तत्वात्, बादरश्च, बहुत्वात् ।। एवमाचार्येणोक्ते शिष्यः प्राह[भा.१९१] पुव्वं सुत्तं पच्छा, य पगासो लोइया वि इच्छंति । पेलासरिसे सुत्ते, अत्थपया हुंति बहुया वि॥ वृ-ननुपूर्वं सूत्रं पश्चात् 'प्रकाशः' अर्थ, 'तान्तान् भावान्प्रकाशयतीति प्रकाशः' इति त्युत्पत्तेः, सूत्राभावेतुस कस्य स्यात् ?; अपिच लौकिका अप्येवमेवेच्छन्ति, तथा चोक्तं तैरेव पूर्वं सूत्रं ततो वृत्तिवृत्तेरपिच वार्तिकम् । सूत्र-वार्त्तिकयोर्मध्ये, ततो भाष्यं प्रवर्तते। ततो यद्वदथ यूयं पूर्वमर्थ पश्चात्सूत्रम्' इति तन्नघटांप्राञ्चति । यदपि च ब्रूथ 'सूत्रमनुः, अर्थो बादरः' इति तदपि न सम्यक्, यत एकस्यां पेडायां बहूनि वस्त्राणि मान्ति तत्र पेडाया एव बादरत्वं युज्यते, तद्वशा बहूनि वस्ताणि मान्ति स्म; एवमत्रापि पडासशे' पेडास्थानीये सूत्रे बहून्यर्थपदानि वर्तन्ते, ततः सूत्रमेव बादरीभवितुमर्हति नार्थ इति ।। न च महत्त्वमेकान्तेनार्थस्य, कस्मात् ? इत्याह[भा.१९२] इक्कं वा अत्थपयं, सुत्ता बहुगा वि संपयंसंति । उक्खित्त नायमाइसु, अयमवि तम्ह अनेगंतो।। वृ-एकमर्थपदं बहूनि सूत्राणि सम्प्रदर्शयन्ति, यथा उत्क्षिप्तज्ञाते ‘अनुकम्पा कर्त्तव्या' इत्यर्थो बहुभिः सूत्रैर्वर्णितः । आदिशब्दात् सङ्घाटादिषु ज्ञातेषु 'न वर्णहेतोराहारयितव्यम्' इत्यादिपरिग्रहः । तस्मादयमनेकान्तो यत् ‘अर्थो महान्' इति ॥आचार्यप्राह-यत्त्वयोक्तं पूर्वं सूत्रं पश्चादर्थः' इति तन्न भवति, कथम् ? इत्याह[भा.१९३] अत्यं भासइ अरिहा, तमेव सुत्तीकरेंति गणधारी। अत्थं च विना सुत्तं, अनिस्सियं केरिसं होज्जा । वृ-अर्थं भाषतेऽर्हन् । 'तमेव' अर्हद्भाषितमर्थं सूत्रीकुर्वन्ति गणधारिणः । अर्थंच विना सूत्रम् ‘अनिश्रितम्' अर्थनिश्रारहितं कीशं स्यात् ? असम्बद्धं स्यात्, “दशदाडिमे" त्यादिवाक्यवदिति भावः । अपि च लौकिका अपि शास्तारः प्रथमतोऽर्थं दृष्ट्वा सूत्रं कुर्वन्ति, अर्थमन्तरेण सूत्रस्यानिष्पत्तेः । यदप्युक्तं 'पेडावद्बादरं सूत्रम्, अर्थोऽणुः' इति तदप्यश्लीलम्, यतस्तस्याएव पेडायाएकंवस्त्रमादायतेनानेकाःपेडाबध्यन्ते, तथैकस्मादर्थाद्बहूनि सूत्राण्याक् तेनैव बध्यन्ते । एवं च वस्त्रस्थानीयस्यार्थस्य महत्त्वम्, पेडास्थानीयस्य तु सूत्रस्यानुत्वमेव । यदप्युक्तं 'नच महत्त्वमेकान्तेनार्थस्य' इत्यादितदप्यपरिभावितपरिभाषितम्, यत उत्क्षिप्तज्ञातादिषु सत्त्वानुकम्पादिकोऽर्थस्तावन्मात्रस्य सूत्रस्य, अशेष्य तु शेषोऽर्थः॥ उक्तोऽनुयोगः, अधुना नियोगमाह[भा.१९४] अहिगो जोगो निजोगो, जहाऽइदाहो भवे निदाहो त्ति। अत्थनिउत्तं सुत्तं, पसवइ चरणं जओ मुक्खो॥ कृ-नि' आधिक्ये, अधिकोयोगोनियोगः, यथाऽतिदाहोनिदाहः ।कस्य केन सहाधिक्यम्? Page #58 -------------------------------------------------------------------------- ________________ पीठिका - [भा. १९४] इति चेद् उच्यते-सूत्रस्यार्थेन । आधिक्येन योगस्य किं फलम् ? इति चेद् अत आह-अर्थेन सममाधिक्येन नियुक्तंसूत्रं चरणं' चारित्रप्रसूते, यतःसंसारादुमोक्षः॥अत्रैवप्रसवने दृष्टान्तमाह[भा.१९५] वच्छनियोगे खीरं, अत्थनियोगेण चरणमेवं तु । पत्तग दंडियमुभयं, दंडियसरिसो तहिं अत्थो॥ वृ-यथा गौर्वत्सेन नियुक्ता सती क्षीरं प्रसूते, एवमर्थेन समं नियुक्तं सूत्रंचरणं प्रसूते । यदि पुनरेकं केवलं सूत्रं स्यात् नार्थस्तेन सङ्गहीतो भवेत् ततश्चरणप्रसवस्याभावः, यथा वत्सनियोगाभावे गोः क्षीरप्रसवस्याभावः । अर्थोऽपि केवलः सूत्रविहीनो न कार्यसाधकः, यथा केवलोवत्सः ।अत्रैव दृष्टान्तान्तरमाह-“पत्तगदंडियउभयं"ति पत्रकं लेखः दण्डिका' लेखस्योपरि मुद्रानियोगः 'उभयं' पत्रकं दण्डिका च । इयमत्र भावना तिन्नि पुरिसा रायाणमोलग्गति । राया तुट्ठो । कम्मिइ नगरे पसाओ कओ । तत्थ एगेण पुरिसेन जे तम्मिनयरे रायपुरिसा तेसिंजोगंपत्तयमाणीयं परं मुद्दारहियं । बिइएण दंडिया चेव केवला । तइएणोभयं । तत्थ जेण मुद्दारहियं पत्तयमाणीयं सो रायपुरिसेहिं भणिओ-नत्थि पत्तगस्सोपरि मुद्दाविणिओग त्ति न मन्नेमो । बिइओ भणिओ-अस्थि इयं मुद्दा, परं को रन्ना पसाओ कओ? को वा न कउ ? त्ति न जाणामो त्ति, तम्हा न देमो त्ति । तइएणोभयं दरिसियं । सव्वं जहत्थियं लद्धं । एव दृष्टान्तः ।। अयमर्थोपनयः-पत्रसद्दशं सूत्रम्, दण्डिकासशोऽर्थः । यथा पत्रकं केवलं दण्डिका वान कार्यस्य प्रसाधिका, उभयं तुप्रसाधकम्, एवं सूत्रमर्थश्च पृथग् न चरणप्रसाधकः, उभयं तुप्रसाधकम् ।। सम्प्रति प्रतिश्रुतदृष्टान्तोपेतं भाषाद्वारमाह[भा.१९६] पडिसद्दगस्स सरिसं, जो भासइ अस्थमेगु सुत्तस्स । सामइय बाल पंडिय, साहु जईमाइया भासा ।। वृ-यथा गिरिकुहर-कन्दरादिषुयाशःशब्दः क्रियते तादृशः प्रतिशब्द उत्तिष्ठति, एवं यो याशं सूत्रं तस्य ताशमर्थमेकं भाषते तस्य तद् भाषणं भाषा । यथा समभावः सामायिकम्, द्वाभ्यां-बुभुक्षया तृषा वाऽऽगलितो बालः, साधयति मोक्षमार्गमिति साधुः, यतते सर्वात्मना संयमानुष्ठानेष्विति यति, आदिशब्दात् तपतीति तपन इत्यादिपरिग्रहः ॥ साम्प्रतमभ्रपटलदृष्टान्तसमन्वितं विभाषाद्वारमाह[भा.१९७] एक्केणं एक्कदलं, तहिं कयं बिईएण बहुतरगा। तइएण छाइयं तं, तिल्लं-ऽबिलमादुवाएहिं ।। वृ- एकेन च्छत्रकारेण त्रयाणामात्मीयशिष्याणां चत्राच्छादनार्थमभ्रपटलानि दत्तानि 'छत्राण्याच्छादयत' । तत्रैकेन शिष्येण एकमभ्रपटलदलंतत्रच्छत्रेकृतम्, द्वितीयेनाऽऽत्मीयच्छत्रे बहुतराणि द्वि-त्रि-चतुःप्रभृतीनि अभ्रपटलानि लापितानि, तृतीयेन च बहून्यभ्रपटलानि दत्त्वा तैला-ऽम्लादिभिरुपायैस्तच्छत्रंसर्वात्मनाऽऽच्छादितम्। किमुक्तं भवति ?-तान्यभ्रपटलदलानि लापितानि तैला-ऽम्लादिभिस्तीमित्वा सर्वथा निर्भेदं कृतम् । एष दृष्टान्तः, अयमर्थोपनयःप्रथमशिष्यसशो भाषकः, द्वितीयशिष्यसदृशो विभाषकः ।। [भा.१९८] एगपए उ दुगाई, जो अत्थे भणइ सा विभासा उ । असइ य आसु य धावइ, न य सम्मइ तेन आसो उ॥ w Page #59 -------------------------------------------------------------------------- ________________ ५६ बृहत्कल्प-छेदसूत्रम् - १ वृ- तथा चाह-य एकस्मिन् द्वि-त्रादीनर्थान् वक्ति, यथाऽश्नातीत्यश्वः, यदि वाऽऽशु धावति न च श्राम्यतीत्यश्चः, एष विभाषकः, तस्य भाषणं विभाषा । तृतीयशिष्यसध्शो व्यक्तिकरः । उक्तञ्च- पढमसरिच्छो भासगो, बिइय विभासो य तइय वित्तिकरो । इति । सम्प्रति मङ्खष्टान्तोपेतं वार्त्तिकद्वारमाह ॥ [भा. १९९] सामाइयस्स अत्यं, पुव्वधर समत्तमो विभासेइ । चउरो खलु मंखसुया, वत्तीकरणम्मि आरणा ।। वृ- यः सामायिकस्यार्थं 'पूर्वधरः ' चतुर्दशपूर्वधारी सन् समस्तम् 'ओ' इति पादपूरणे विभाषते, यतः परं किमपि न वक्तव्यमस्ति स व्यक्तिकरो वार्त्तिककर इत्येकार्थौ । तस्मिंश्च व्यक्तिकरणे चत्वारः खलु ममसुता आहरणानि ।। तान्येवाह [ भा. २०० ] फलगिक्को गाहाहिं, बिइओ तइओ य वाइयत्थेणं । तिन्निवि अकुडुंब भरा, तिगजोग चउत्थओ मरइ ॥ वृ- चत्वारो मङ्खाः । तेषामेकः फलकं गृहीत्वा हिण्डते, न गाथा उच्चरति, नापि वाचा कमप्यर्थं भाषते स न किञ्चिल्लभते । द्वितीयो न फलकं गृह्णाति, केवलं गाथाः पठन् हिण्डते सोऽपि न किञ्चिल्लमते । तृतीयो न फलकं गृह्णाति, नापि गाथा उच्चरति, परं वाचा कमप्यर्थं भाषते सोऽपि न किञ्चिल्लभते । चतुर्थस्तु फलकं गृहीत्वा गाथाः पठन् तासामर्थं च भाषमाणो हिण्डते, सर्वत्र लभते। आद्यास्त्रयोऽकुटुम्बभराः, चतुर्थ 'त्रिकयोगे' त्रिकयोगसम्प्रयुक्तः कुटुम्बभरः । एष दृष्टान्तः, अयमर्थोपनयः व्यक्तावपि चत्वारो भङ्गाः- एकस्य सूत्रमायाति नार्थ, द्वितीयस्यार्थो न सूत्रम्, तृतीयस्य सूत्रमप्यायाति अर्थोऽपि चतुर्थस्य न सूत्रं नाऽप्यर्थः । अत्र द्वावाद्यौ चतुर्थश्च आद्यत्रिमङ्खपुरुषवन्न मोक्ष लक्षणस्वकार्यप्रसाधकाः, तृतीयस्तु चतुर्थमङ्खवदात्मनो मोक्षप्रसाधकः ।। आह सम्प्रति की शो व्यक्तिकरः ? इत्यत आह [भा. २०१] जे जम्मि जुगे पवरा, तेसि सगासम्मि जेन उग्गहियं । परिवाडीण पमाणं, वुच्छं वत्तीकरो स खलु ॥ वृ- ये यस्मिन् युगे 'प्रवराः' प्रधानाः तेषां 'सकाशे' समीपे 'येन' ग्रहण - धारणासमर्थेन अवगृहीतम्, कतिभि परिपाटीभिः ? इत्यत आह-परिपाटीनां परिमाणमग्रे वक्ष्ये, स खलु तदा व्यक्तिकरः ॥ अत्र शिष्यः प्राह [भा.२०२] निक्खेवा य निरुत्ताणि जाय कहणा भवे पगासस्स । जह रिसभाईयाऽऽहं किमेवं वद्धमाणो वि ।। वृ-ये निक्षेपाः चतुष्क-सप्तकादयः, यानि च निरुक्तानि सूत्रा ऽर्थयोरनन्तरमुक्तानि, यो च चतुर्भिरनुयोगद्वारैः ‘प्रकाशस्य' अर्थस्य कथना, चशब्दादेकार्थिकानामपि या च कथना, एतानि यथा 'ऋषभादयः' त्रयोविंशतिस्थीर्थकरा आख्यातवन्तः तथा किमेवं भगवान् वर्धमानस्वाम्यप्याख्याति ? किं वाऽन्यथा ? इति उच्यते तथैव ॥ ननु ते उच्चतराः, भगवान् वर्धमानस्वामी पुनः सप्तरत्निप्रमाणः, ततः कथं तस्य तथैवाख्यानम् ? अत आह[भा. २०३ ] धिय-संघयणे तुल्ला, केवलभावे य विसभदेहा वि । केवलनाणं तं चिय, पन्नवणिज्जा य चरमे वि ॥ Page #60 -------------------------------------------------------------------------- ________________ पीठिका - [भा. २०३] वृ-यथा विषमदेहा अपि तीर्थकृतो धृति-संहनने केवलभावे च तुल्याः तथा प्ररूपमायामपि तुल्याः । यतः 'चरमेऽपि भगवति वर्धमानस्वामिनि तदेव केवलज्ञानं त एव च प्रज्ञापनीया भावा ये ऋषभादीनाम्, ततः कथं न तुल्या प्ररूपणा ? ॥ यस्तु विशेषस्तमुपदर्शयति[भा.२०४] नायज्झयणाहरणा, इसिभासियमो पन्नगसुया य । एए हुति अनियया, निययं पुण सेसमुस्सन्नं ॥ वृ- ज्ञाताध्ययनेषु यानि आहरणानि दृष्टान्ताः ते हि कदाचित्त एव भवेयुर्ये ऋषभादिभिरुपन्यस्ताः, केचिदन्यथा वा ये प्रत्युत्पन्ना इति । तथा यानि ऋषिभाषितानि प्रकीर्णकश्रुतानि च एतानि 'अनियतानि' कदाचिद् द्भवन्ति कदाचिन्न भवन्ति; यानि च भवन्ति तान्यपि कदाचित् तथार्थयुक्तानि कदाचिद् अन्यथार्थोपेतानि । शेषं पुन 'उत्सन्नं' प्रायेण नियतम् ॥ आह कः पुनरत्र दृष्टान्तो यथा वर्धमानस्वाम्यपि तथैवाख्याति ? इति दृष्टान्तमाह[भा. २०५] जह सव्वजनवएसुं, एक्कं चिय सगडवत्तिणिपमाणं । विसमाणि य वत्थूणी, सगडाईणं तह निरुत्ता ॥ वृ- यथा शकटादीनाम्, आदिशब्दाद्, गन्त्र्यादिपरिग्रहः, यद्यपि 'विषमाणि वस्तूनि' केषाञ्चिन्महान्ति केषाञ्चित् क्षुल्लकानि तथापि सर्वेष्वपि जनपदेषु एकमेव तदा तदा शकटवर्त्तिन्याः प्रमाणम्, सर्वत्राक्षाणां चतुर्हस्तप्रमाणत्वात्; तथा निरुक्तानि उपलक्षणमेतत्, निक्षेपादीनि च प्ररूपणामधिकृत्य तुल्यानि ।। आह नन्ववश्यं पूर्वरथानां सम्प्रतिरथनां च विस्तरस्यास्ति विशेषः, एवं महाप्रमाणानां पूर्वमनुष्याणामल्पप्रमाणानामधुनातनमनुष्याणां च विशेषो भवति, तत आह[भा.२०६] जइ वियवत्थू हीना, पुव्विल्लरहेहिं संपयरहाणं । ५७ तह वि जुगम्मि जुगम्मी, सहत्थचउहत्थगा अक्खा | वृ- यद्यपि पूर्वतनरथेभ्यः साम्प्रतरथानां वस्तूनि हीनानि तथापि युगे युगे सर्वत्राऽऽत्महस्तेन चतुर्हस्तका अक्षाः, ततः सर्वेष्वपि जनपदेष्वेकं शकटवर्त्तिन्याः प्रमाणम् । तथा यद्यपि पूर्वकाले महाप्रमाणा मनुष्याः सम्प्रतिकाले त्वल्पप्रमाणाः, तथापि सर्वेषां तदेव केवलज्ञानं तदेव संहननं त एव च प्रज्ञापनीया भावा इति तुल्या प्ररूपणा ।। ननु पञ्चधनुः शतिकप्रभृतीनां महान्ति इन्द्रियाणि, तेन तेषां प्रभूततरक्षेत्रे विषयोपलम्भविशेषः तथा केवलोपलम्भविशेषोऽपि स्याद् ? अत आह[भा. २०७ ] पुरिमेहि जइ वि हीना, इंदियमाना उ संपयनराणं । तह विय सिंउवलद्धी, खित्तविभागेण तुल्ला उ ॥ वृ- ‘पूर्वेभ्यः' पूर्वकालभाविभ्यः पुरुषेभ्यो यद्यपि 'साम्प्रतनराणां' सम्प्रतिमनुष्याणामिन्द्रियमानानि हीनानि तथाप्यात्माङ्गुलमधिकृत्य क्षेत्रविभागेनैषां तुल्या उपलब्धि । तथाहिश्रोत्रादीन्द्रियप्रमाणं श्रोत्रादीन्द्रियविषयप्रमाणं चाऽऽत्माङ्गुलतः, तच्च यथा पूर्वमनुष्याणां द्वादशयोजनादिकं क्षेत्रप्रमाणं तथाऽधुनातनमनुष्याणामपि । तथा चोक्तम्- सोइंदियस्स णं भंते! केवइए विसए पन्नत्ते ? गोयमा ! जहन्नेणं अंगुलस्स असंखिज्जइभागाओ उक्कोसेणं बारसहिंतो जोयणेहिंतो अच्छिन्ने पोग्गले पुट्ठे पविट्ठातिं सद्दातिं सुणेति इत्यादि एवं हीना-ऽधिकशरीरप्रमाणत्वेऽपि केवलेनोपलम्भस्तुल्य एवेति न कश्चिद्दोषः । अन्यच्च शरीराश्रितानीन्द्रियाणि, ततः शरीरप्रमाणविषये तदाश्रितानामिन्द्रियाणामपि प्रमाणविशेषभावात् तद्विषयक्षेत्रोपलम्भविशेषः ॥ Page #61 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१ गतं निरुक्तद्वारम् । अधुना विधिद्वारावसरः, तत्र प्रथमतो विधेरेकार्थिकान्याह[भा.२०८] अनुपुव्वी परिवाडी, कमो य नायो ठिई य मज्जाया । होइ विहाणं च तहा, विहीए एगट्टिया हुंति ।। वृ- आनुपूर्वी परिपाटी क्रमो न्यायः स्थिति मर्यादा विधानमित्येतानि विधेरेकार्थिकानि भवन्ति ॥ तत्र येन विधिनाऽनुयोगः कर्त्तव्यस्तमाह [भा.२०९] सुत्तत्थो खलु पढमो, बिइओ निज्जुत्तिमीसिओ भणिओ । तइओ निरवसेसो, एस विही भणिय अनुयोगे ।। वृ- प्रथमस्य श्रोतुः प्रथमं तावत् सूत्रार्थ कथनीयः । यथा-"नो कप्पइ निग्गंथाण वा निग्गंथीण वा आमे तालपलंबे अभिन्ने पडिगाहित्तए" इति सूत्रम् । अस्यार्थ-न इति प्रतिषेधे, 'न कल्पते' न वर्त्तते इत्यर्थः, नैषां ग्रन्थो विद्यत इति निर्ग्रन्थाः तेषाम्, वा विभाषायाम्, निर्ग्रन्थीनां वा, ‘आमम्' अपक्वम्, तलो वृक्षः, तले भवं तालं फलमित्यर्थः, प्रलम्बं - मूलम्, तदपि तस्यैव तलवृक्षस्य प्रतिपत्तव्यम्, ततः समाहारः, 'अभिन्नम्' अव्यपगतजीवं प्रतिग्रहीतुमिति । एवं तावत् कथयितव्यं यावदध्ययनपरिसम्पाति । ततो द्वितीयस्या परिपाट्यां 'निर्युक्तिमिश्रितः' पीठिकया सूत्रस्पर्शिकनिर्युक्त्या च समन्वितः सोऽपि यावदध्ययनपरिसमाप्तिस्तावत् कथनीयः । 'तृतीयः' तृतीयस्यां परिपाट्यामनुयोगो निरवशेषो वक्तव्यः, पद-पदार्थ- चालना - प्रत्यवस्थानादिभि सप्रपञ्चं समस्तं कथयितव्यमिति भावः । एष विधिरनुयोगे ग्रहण-धारणादिसमर्थान् शिष्यान् प्रति वेदितव्यः ॥ मन्दमतीन् प्रति प्रकारान्तरेणाऽनुयोगविधिमाह 7 [भा. २१०] मूयं हुंकारं वा, बाढक्कार पडिपुच्छ वीमंसा । तत्तोपसंगपारायणं च परिनिट्ठ सत्तमए ॥ - प्रथमतो मूकं शृणुयात्, किमुक्तं भवति ? प्रथमश्रवणे संयतगात्रस्तूष्णीमासीत । ततो द्वितीये श्रवणे हुङ्कारं दद्यात्, वन्दनं कुर्यादित्यर्थः । तृतीये 'बाढकारं कुर्यात्' 'बाढमेवमेतत्, नान्यथा' इति प्रशंसेदित्यर्थः । चतुर्थे गृहीतपूर्वा ऽपरसूत्राभिप्रायो मनाक् प्रतिपृच्छां कुर्यात्, यथा 'कथमेतद् ?' इति । पञ्चमे गृहीतपूर्वा ऽपरसत्राभिप्रायो मनाक् तदुत्तरोत्तरगुणप्रसङ्गः पारगमनं चाऽस्य भवति । ततः सप्तमे परिनिष्ठा, गुरुवदनुभाषत इत्यर्थः । यत एवं मन्दमेघसां श्रवणपरिपाट्या विवक्षिताध्ययनार्थावगमः ततस्तान् प्रति सप्तवारान् अनुयोगो यथाप्रतिपत्ति कर्त्तव्यः ॥ अत्र परावकाशमाह - [भा. २११] चोएइ राग-दोसा, समत्थ परिणामगे परूवणया । एएसिं नाणत्तं, वुच्छामि अहानुपुव्वीए । वृ- शिष्यः 'नो (चो] दयति' प्रश्नयति- 'समर्थे' - ग्रहण-धारणासमर्थे तथा परिणामके, उपलक्षणमेतत्, ग्रहण-धारणाऽसमर्थेऽतिपरिणामकेऽपरिणामके च या प्ररूपणा तया युष्माकं रागद्वेषौ प्रसजतः । तथाहि - तिसृभिः परिपाटीभिरेकान् ग्राहयतो रागः, अपरान् सप्तभिः परिपाटीभिर्ग्राहयतो द्वेषः; तथा परिणामकान् ग्राहयतो रागः, इतरानतिपरिणामका ऽपरिणामकान परिहरतश्च द्वेषः । ‘एतेषां’ ग्रहण-धारणासमर्था ऽसमर्थानां परिणामकादीनां च 'यथाऽऽनुपूर्व्या' क्रमेण नानात्वं वक्ष्ये ।। तत्र प्रतिज्ञातमेव निर्वाहयन् प्रथमतो ग्रहण - धारणासमर्थाऽसमर्थान् ५८ Page #62 -------------------------------------------------------------------------- ________________ पीठिका- [भा. २११] प्रति राग-द्वेषावाह[भा.२१२] मच्छरया अविमुत्ती, पूयासक्कार गच्छइ य खिन्नो। दोसो गहणसमत्थे, इयरे रागो उ वुच्छेयो । वृ- ग्रहण-धारणासमर्थं शिष्यं तिसृभिः परिपाटीभिग्राहयत एतावन्ति कारणानि स्युःएष बहुशिक्षितो मम सपनो भविष्यति, ततो मत्सरतया तिसृभिः परिपाटीभिस्तस्य ग्रहणम्, अन्यथा एकया परिपाट्यातं ग्राहयेत्। 'अविमुक्ति' इति एष सूत्रा-ऽर्थेषु समाप्तेषु मां मोक्ष्यते, इतरथातुशिष्यपरिवारत्वेन वर्ततइत्यविमुक्तिकारणम्। अथवा गृहीतसूत्राऽर्थस्यास्यपूजासत्कारो भविष्यति । 'खिन्नोवा' परिश्रान्तोऽन्यं गणंगमिष्यति। “वोच्छेय(यो)"त्तिमद्वसतौचानुयोगस्य व्यवच्छेदो भविष्यति, अन्यस्य तथाविधशिष्यस्याभावात्। एवं कारणानि चानुयोगस्य व्यवच्छेदो भविष्यति, अन्यस्य तथाविधशिष्यस्याभावात् । एवं कारणानि सम्भाव्य ग्रहण-धारणासमर्थे तिसृभिः परिपाटीभिरनुयोगं वदतो द्वेषः । 'इतरस्मिन्' जडे रागः, यथातदवबोधमनुयोगस्य प्रवर्तनात् । अत्राऽऽचार्य प्राह[भा.२१३] निरवयवो न हु सक्को, सयं पगासो उ संपयंसेउं । कुंभजले विहु तुरिउझियम्मि नहु तिम्मए लिट्टू ।। वृ. 'न हु' नैव सूत्रस्य 'प्रकाशः' अर्थ 'सकृद्' एकया परिपाट्या 'निरवयवः' समस्तः सम्प्रदर्शयितुं शक्यः, तस्य ग्रहण-धारणासमर्थस्यापि तथाऽवधारयितुमशक्यत्वात् । एतदेव प्रतिवस्तूपमया द्रढयति-नहि कुम्भजलेऽपि त्वरितमुज्झिते लेष्टुसर्वात्मना तिम्यते, एवमेषोऽपि, ग्रहण-धारणासमर्थोऽपि नैकया परिपाट्याऽवधारयितुमीश इति तिसृभि परिपाटीभिरनुयोगकथनमित्यदोषः।। साम्प्रतमतिपरिणामका-ऽपरिणामकान् परिहरतो द्वेषाभावमाह[भा.२१४] सुत्त-ऽत्थे कहयंतो, पारोक्खी सिस्सभावमुवलब्भ । अनुकंपाए अपत्ते, निज्जूहइ मा विणस्सिज्जा ॥ वृ-'परोक्षी' परोक्षजानोपेतः शिष्येभ्यः सूत्रा-ऽर्थो कथयन् विनया-ऽविनयकरणादिना तेषांशिष्याणां भावम्-अभिप्रायमुपलभ्य अपात्राणि' अपात्रभूता शिष्यान् अनुकम्पया 'निर्दूहयति' अपवदति-न तेभ्यः सूत्राऽर्थो कथयति, श्रुताशातनादिना मा विनश्येयुरिति कृत्वा ।। अत्रैवार्थे दृष्टान्तमा(न्ताना)ह[भा.२१५] दारुं धाउं वाही, बीए कंकडुय लक्खणे सुमिणे । एगंतेण अजोग्ग, एवमाई उदाहरणा ।। वृ-'एकान्तेनायोग्ये' अपरिणामकेऽतिपरणामकेच दारुधातुः व्याधि बीजानि काङ्कटको लक्षणं स्वप्न इत्येवमादीनि ‘उदाहरणानि' दृष्टान्ताः । तत्र दारुद्दष्टान्तमाह[भा.२१६] को दोसो एरंडे, जं रहदारुंन कीरए तत्तो। को वा तिनिसे रागो, उवजुज्जइ जं रहंगेसु॥ वृ- “एरण्डे' एरण्डद्रुमे को द्वेषो यत् तस्मात् 'रथदारु' रथयोग्यं दारु न क्रियते?, को वा तिनिशे रागो यदुपयुज्यते स रथाङ्गेषु? ॥ [भा.२१७] जं पि य दारुंजोग्गं, जस्स उ वत्थुस्स तं पि हुन सक्का । Page #63 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१जोएउमणिम्मविउं, तच्छण-दल-वेह-कुस्सेहिं ।।। वृ-'यदपि वस्तु 'यस्य वस्तुनः' अक्षादेर्योग्यंदारुतदपि तक्षण-दल-वेध-कुशैरनिर्माप्य योजयितुमशक्यं किन्तु निर्माप्य, एवमिहापी योग्योऽपियावदक्तिनैः सूत्रैर्न परिकर्मितस्तावन्न कल्पं व्यवहारं वाऽध्यापयितुं योग्यः । तत्र तक्षणं प्रतीतम्, दलानि द्विधा त्रिधा वा काष्ठस्य पाटनम्, वेधः प्रतीतः, कुशो यो वेधे प्रान्तः प्रवेश्यते ॥ सम्प्रति धातुष्टान्तमाह[भा.२१८] एमेव अधाउं उज्झिऊण धाऊण कुणइ आयाणं । नय अक्कमेण सक्का, धाउम्म वि इच्छियं काउं ।। वृ- ‘एवमेव' राग-द्वेषौ विना अधातुं त्यक्त्वा धातूनामादानं करोति, न च धातावप्यक्रमेणेप्सितं कर्तुं शक्यं किन्तु क्रमेण; एवमिहाप्योग्यान् परिहरतो योग्यानपि क्रमेण ग्राहयतो न द्वेषः । अधुना व्याधिष्टान्तामाह[भा.२१९] सुहसज्झो जत्तेणं, जत्तासज्झो असज्झवाही उ। जह रोगे पारिच्छा, सिस्ससभावाण वि तहेव ।। वृ-यथा रोगे वैद्येन परीक्षा क्रियते, यथा-एष सुखसाध्यः, एष यत्नेन साध्यः, एष चासाध्यव्याधिः यत्नेनाप्यसाध्यः । परीक्षाऽनन्तरं च राग-द्वेषौ विना तदनुरूपा प्रवृत्ति, एवं शिष्यस्वभावानामपि तथैव' राग-द्वेषाभावेन परीक्षा क्रियते, तदनुरूपा च प्रवृत्ति॥ अधुना बीजष्टान्तमाह[भा.२२०] बीयमबीयं नाउं, मोत्तुमबीए उ करिसतो सालिं। ववइ विरोहण जोग्गे, न यावि से पक्खवाओ उ । वृ-यथा कर्षको बीजमबीजंच ज्ञात्वा अबीजानि मुक्त्वा 'शालिं' शालिबीजानि वपति, नचतस्मिन् विरोहणयोग्ये बीजे "से" तस्यकर्षकस्य पक्षपातः' रागः, एवमत्रापि भावनीयम्।। सम्प्रति काङ्कटुकदृष्टान्तमाह[भा.२२१] कंकडुए को दोसो, जं अग्गी तंतुन पयई दित्तो। को वा इयरे रागो, एमेव य सूवकारस्स ।। वृ-को द्वेषोऽग्नेः काङ्कटुके यदग्निर्दीप्तोऽपितं न पचति?, को वा इतरस्मिन् रागो यत् पाचयति?, नैव कश्चित् । एवमत्रापि भावनीयम् ॥अधुना लक्षणहष्टान्तमाह[भा.२२२] जे उ अलक्खणजुत्ता, कुमारगा ते निसेहिउं इयरे । रज्जरिहे अनुमन्नइ, सामुद्दो नेय विसमो उ॥ वृ-यथा सामुद्रः' सामुद्रलक्षणपरिज्ञाताराज्ञि व्यपगतेतस्ययेकुमाराअलक्षणयुक्तास्तान् निषिध्य 'इतरान्' लक्षणोपेतान् राज्यानिनुमन्यते, न च स तथाऽनुमन्यमानः 'विषमः' रागद्वेषवान्, एवमत्रापि द्रष्टव्यम् ।। स्वप्नदृष्टान्तमा (न्ताना) ह[भा.२२३] जो जह कहेइ सुमिणं, तस्स तह फलं कहेइ तन्नाणी। रत्तो वा दुट्ठो वा, न यावि वत्तव्वयमुवेइ ।। वृ-यो यथास्वप्नं कथयतितस्य तथा 'तज्ञानी' स्वप्नज्ञानी स्वप्नफलं कथयति, नचस तथा कथयन् रक्त इति वा द्विष्ट इति वा वक्तव्यतामुपैति, एवमत्रापि ।। एवमेकान्तेनायोग्या ये Page #64 -------------------------------------------------------------------------- ________________ पीठिका - [भा. २२३] शिष्यास्तेषां परिहारे राग-द्वेषाभावे दृष्टान्ता अभिहिताः । सम्प्रति कालान्तरयोग्यानपरिणतान् क्रमेण परिणामयतो राग-द्वेषाभावे दृष्टान्तमाह[भा.२२४] अग्गी बाल गिलाणे,सीहे रुक्खे करीलमाईया । अपरिणयजने एए, सप्पडिवक्खा उदाहरणा ।। वृ- 'अपरिणते जने' कालान्तरयोग्ये एतानि ‘सप्रतिपक्षाणि' पूर्वमयोग्यतायां पश्चाद् योग्यतायामित्यर्थः उदाहरणानि । तद्यथा-अग्निर्बालो ग्लानः सिंहो वृक्षः 'करीलं' वंशकरीलम्, आदिसब्दाद्वक्ष्यमाणहस्त्यादिदृष्टान्तपरिग्रहः ।। तत्र प्रथममग्निदृष्टान्तमाह[भा.२२५] जह अरणीनिम्मविओ, थोवो विउलिंधणं न चाएइ । दहिउंसो पज्जलिओ, सव्वस्स वि पच्चलो पच्छा ।। वृ-यथा अरणिनिर्मापितः स्तोको वह्निर्विपुलमिन्धनं न दग्धुं शक्नोति, स एव पश्चात् प्रज्वलितः सर्वस्यापीन्धनजातस्य दहने 'प्रत्यलः' समर्थः ।। [भा.२२६] एवं खुथूलबुद्धी, निउणं अत्थं अपच्चलो घेत्तुं । सोचेव जणियबुद्धी, सव्वस्स वि पच्चलो पच्छा ।। वृ-एवमग्निदृष्टान्तेन प्रथमतः शिष्यः स्थूलबुद्धि सन् निपुणमर्थं ग्रहीतुमप्रत्यलः । पश्चात् स एव शास्त्रन्तरैः ‘जनितबुद्धिः' उत्पादितबुद्धि सर्वस्यापि शास्त्रस्य ग्रहणप्रत्यलो भवति ।। बालदृष्टान्तमाह[भा.२२७] देहे अभिवढते, बालस्स उ पीहगस्स अभिवुड्डी । अइबहुएण विणस्सइ, एमेवऽहुणुट्ठिय गिलाणे॥ वृ. 'बालस्य देहे' अभिवर्द्धमाने तदनुसारेम दातव्यस्य ‘पीहकस्य' आहारस्यापि (स्याभिः)वृद्धिर्भवति, देहवृद्यनुसारतः पीथकमपि क्रमशो वर्द्धमानं दीयते इति भावः । यदि पुनरतिबहुदीयतेतदास विनश्यति।ग्लानदृष्टान्तमाह-एवमेव' बालगतेन प्रकारेणाधुनोत्थितेऽपि ग्लाने वक्तव्यम्-यथा ग्लानोऽप्यधुनोत्थितःक्रमेणाभिवर्द्धमानमाहारंगृह्णाति, एकवारमतिप्रभूतग्रहणे विनाशप्रसङ्गात् । एवं शिष्योऽपि क्रमेण योग्यतानुरूपं शास्त्रमादत्ते, प्रथमत एवातिनिपुणार्थशास्त्रग्रहणे बुद्धिभङ्गप्रसक्तेः ॥ सिंहादिष्टान्तानाह[भा.२२८] खीर-मिउपोग्गलेहिं, सीहो पुट्ठो उ खाइ अट्ठी वि। रुक्खो बिवन्नओ खु, वंसकरिल्लो य नहछिज्जो ।। [भा.२२९] तेचेव विवढंता, हुंति अछेज्जा कुहाडमाईहिं। तह कोमला विबुद्धी, भज्जइ गहणेसु अत्थेसु ।। वृ-सिंहःप्रथमतः क्षीर-मृदुपुद्गलैः स्वमात्रा पोष्यते।तत पुष्टः सन्अस्थीन्यपिस खादति। तथा वृक्षो द्विपर्णो वंशकरीलम्एतौ द्वावपिप्रथमतोनखच्छेद्यौ, ततः पश्चादभिवर्द्धमानौ यतस्ततः कुठारादिभिरप्यच्छेद्यौ भवतः ।एवं शिष्यस्यापिप्रथमतः कोमला बुद्धिर्भवति, ततः सा गहनेष्वर्थेषु 'भज्यते' भङ्गमुपयाति । क्रमेण तु शास्त्रन्तरदर्शनतोऽभिवर्द्धमाना कठोरा कठोरतरोपजायते इति न कचिदपि भङ्गमुपयाति ।। एतदेवोपदिशन्नाह [भा.२३०] निउणे निउणं अत्थं, थूलत्थं थूलबुद्धिणो कहए। Page #65 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१बुद्धीविवद्धणकरं, होहिइ कालेन सो निउणो॥ वृ-निपुणे निपुणर्थं कथयेत्, स्थूले स्थूलमर्थं कथयेत् । कथम्भूतम् ? इत्याहबुद्धिविवर्द्धनकरम् । एवं सति स कालेन निपुणओ भवति, अन्यथाबुद्धिभङ्गप्रसङ्गतो न स्यात्।। साम्प्रतमादिशब्दसूचितान् हस्त्यादीन् दृष्टान्तानाह[भा.२३१] सिद्धत्थए वि गिण्हइ, हत्थी थूलगहणे सुनिम्माओ। सरवेह-छिज्ज-पवए, घड-पड-चित्तेतहा धमए। वृ-हस्ती स्थूलग्रहणे सुनिर्मातः सन् पश्चात् सिद्धार्थकानपि गृह्णाति । तथाहि-नवको हस्ती शिष्यमाणः प्रथमं काष्ठानि ग्राह्यते, तदनन्तरं क्षुल्लकान् पाषाणान्, ततो गोलिकाः, ततो बदराणि, तदनन्तरंसिद्धार्थकानपि ।यदिपुनःप्रथमत एव सिद्धार्थकान् ग्राह्यते ततो न शक्नोति ग्रहीतुमिति। एवं स्वरवेध-पत्रच्छेद्य-प्लवक-घटकारक-पटकारक-चित्रकारक-धमकाश्च दृष्टान्ता भावनीयाः।तेचैवम्-प्रथमंधानुष्कः स्थूलद्रव्यं व्यर्द्धशिक्षति, पश्चात्स वालम्, पश्चादतिसुनिर्मातः स्वरेणापि विध्यति । तथा पत्रच्छेद्यकार्यपि प्रथममकिञ्चित्करैः पत्रैः शिक्ष्यते, ततो यदा निर्मातो भवति तदा ईप्सितं पत्रच्छेद्यं कार्यते । तथा प्लवकोऽपि प्रथमं वंशे लगयित्वा प्लाव्यते, ततः पश्चादभ्यस्यन् आकाशेऽपि तानि तानि करणानि करोति । घटकारोऽपि प्रथमतः शरावादीनि कार्यते, पश्चात् शिक्षितो घटानपि रोति । पटकारोऽपि प्रथमतः स्थूलानि चीवराणि शिक्ष्यते, ततः सुशिक्षितः शोभनानपि पटान् वयति । चित्रकारोऽपि प्रथममण्डकं चित्रयितुं शिक्ष्यते, ततः शेषानवयवान्, पश्चात् सुशिक्षितः सर्वंचित्रकर्मसम्यक् करोति।धमकोऽपिपूर्वं श्रङ्गादीनि धमति, पश्चाच्छवम् ।।अत्रैवोपनयन्नाह[भा.२३२] जत्थ मई ओगाहइ, जोग्गंजं जस्स तस्स तं कहए। परिणामा-ऽऽगमसरिसं, संवेगकरं सनिव्वेयं ।। वृ-यथैते हस्त्यादयः क्रमेण निर्माप्यन्ते एवं शिष्यस्यापि यत्र मतिरवगाहते यस्य च यद् योग्यं शास्त्र तस्य तत् कथयति । कथम्भूतम् ? इत्याह-'परिणामा-ऽऽगमसशं' यस्य याशः परिणामोयस्य चयावानागमस्तत्सदृशम्, यथा-ईशपरिणामस्येदम् एतावदागमस्य पुनरिदमिति। पुनः किंविशिष्टं कथयितव्यम् ?, अत आह-संवेगकरं' सिद्धिर्देवलोकः सुकुलोत्पत्तिरित्यादेरभिलाषः संवेगस्तत्करणशीलं संवेगकरम्, तथा नारकः तिर्यग्योनि कुमानुषत्वमित्यादेविरक्तता निर्वेदस्तत्करणशीलं निर्वेदकरम् ॥तदेवं योग्येऽपि क्रमेण दाने राग-द्वेषाभाव उक्तः । सम्प्रति शिष्येष्वाचार्येण परिणाम कत्वं परीक्ष्यानुयोगः कर्तव्यः, शिष्यैरप्याचार्यं परीक्ष्य तस्य सकाशे श्रोतव्यम्' इति शिष्याचार्यपरसपरविधिमतिदेशत आह[भा.२३३] गिण्हंत-गाहगाणं, आइसुएसु उ विही समक्खाओ। सोचेव य होइ इहं, उज्जोगो वनिओ नवरं ॥ वृ- गृह्णतां-शिष्याणां ग्राहकस्य-आचार्यस्य ‘आदिसूत्रेषु' सामायिकादिषु यो विधिः समाख्यातः “गोणीचंदण" इत्यादिलक्षणःसएवेह निरवशेषो वक्तव्यः। यस्तुशिष्याणामनुयोगकथने उद्योगः' उद्यमो यथा तिसृभिपरिपाटीभिरथवा सप्तभिकर्त्तव्यः, सनवरंसप्रपञ्चमुपवर्णितः।। गतं विधिद्वारम् । अधुना प्रवृत्तिद्वारं वक्तव्यम् । प्रवृत्ति प्रवाहः प्रसूतिरित्येकार्था । कथमनुयोगः Page #66 -------------------------------------------------------------------------- ________________ ६३ पीठिका - [भा. २३३] प्रवर्तते ? इति । सा च प्रवृत्तिर्द्विधा-द्रव्यतो भावतश्च। तत्र द्रव्यतः प्रवृत्तिमाह[भा.२३४] अनिउत्तो अनिउत्ता, अनिउत्तो चेव होइ उ निउत्ता। नि(ने]उत्तो अनिउत्ता, उनिउत्तो चेव उनिउत्ता॥ [भा.२३५] निउत्ता अनिउत्ताणं, पवत्तई अहव ते वि उ निउत्ता। दव्वम्मि होइ गोणी, भावम्मि जिनादयो हुँति ।। वृ- द्रव्यतः प्रसवे गौदृष्टान्तो भवति, भावे जिनादयः । तत्र गवि दोहकेन सह चत्वारो भङ्गाः, तद्यथा-दोहकोऽनियुक्तो गौरपयनियुक्ता १ दोहकोऽनियुक्तो गौनियुक्ता २ दोहको नियुक्तोगौरनियुक्ता३दोहको गौरपि नियुक्ता४। एवमाचार्य-शिष्येष्वपि भङ्गचतुष्टयंयोजनीयम्, तच्चाने योक्ष्यते । तत्र तृतीये भङ्गे नियुक्त आचार्यों बलादप्यनियुक्तानां शिष्याणामनुयोगं प्रवर्तयति। यदि वा द्वितीये भङ्गे तेऽपिशिष्या नियुक्ता अनियुक्तमाचार्यमनुयोगे प्रवर्तयन्ति । एवं तृतीये द्वितीये च भङ्गेऽनुयोगस्य प्रवृत्ति । प्रथमे तु सर्वथा न भवति । चतुर्थे प्रवृतिनिः प्रतिपक्षा ॥ तत्र गोदृष्टान्तविषयं भङ्गचतुष्टयं व्याख्यानयति[भा.२३६] अप्पण्हुया य गोणी, नेव यदुद्धा समुज्जओ दुर्द्ध । खीरस्स कओ पसवो, जइ विय सा खीरदा धेनू ॥ वृ-गौरप्रस्नुता, नैवच दोग्घा तांदोग्घुसमुद्यतः, ततो यद्यपिसा क्षीरदाधेनुस्तथाप्यस्मिन् प्रथमभङ्गे कुतः क्षीरस्य प्रसवः ? नैव कुतश्चित् ॥ [भा.२३७] बीए वि नस्थि खीरं, थेवं व हविज एव तइए वि। अस्थि चउत्थे खीरं, एसुवमा आयरिय-सीसे ॥ वृ- द्वितीयेऽपि भने 'दोहकोऽनियुक्तो गौर्नियुक्ता इत्येवंरूपे नासित क्षीरम्, दोहकस्यानियुक्तत्वात् । अथवा गौः प्रस्नुतेति स्तनेषु गलत्सु स्तोकं क्षीरं भवेत् । एवं तृतीयेऽपि भने 'दोहको नियुक्तो गौरनियुक्ता' इत्येवंलक्षणे नास्ति क्षीरप्रसवः, स्तोकं वा स्याद्दोहकगुणेन। चतुर्थे पुनर्भङ्गे गौरपि प्रस्नुता दोहकोऽपि नियुक्त इत्यस्ति क्षीरप्रसवः । एषा उपमा' भङ्गचतुष्टयात्मिकाआचार्य-शिष्ययोरप्यनुयोगस्य प्रसवेवेदितव्या। तथाहि-आचार्योऽप्यनियुक्तः शिष्या अपि अनियुक्ता इति प्रथमभङ्गे नास्त्यनुयोगस्य प्रवृत्ति । अनियुक्त आचार्य शिष्या नियुक्ता इति द्वितीयेऽपि भङ्गे नानुयोगः, आचाय्यार्नियुक्तत्वात्॥ [भा.२३८] अहवा अनिच्छमाणमवि किंचि उज्जोगिणो पवत्तंति। तइए सारिते वा, होज्ज पवित्ती गुणिते वा॥ कृ-अथवाअनियुक्तमाचार्यमनिच्छन्तमपिउद्योगिनः शिष्याः किञ्चित्प्रतिपृच्छादिभिरनुयोगं कर्तुप्रवर्त्तयन्ति, ततो भवति द्वितीयेऽपि भङ्गेऽनुयोगस्य प्रवृत्ति । 'तृतीये' 'आचार्यो नियुक्तः शिष्याअनियुक्ताः' इत्येवंरूपे नास्त्यनुयोगस्य सम्भवः, अथवा पुनः पुनः सारयत्याचार्ये अथवा श्रोतुमनिच्छन्तमपि शैलसमानं कञ्चिच्छोतारंपुरो विन्यस्य ‘मा नश्यत्वनुयोगः' इति 'गुणयति' गुणननिमित्तमनुयोगं कुर्वति भवेदनुयोगः ।। अत्र दृष्टान्तः कालकाचार्य। तमेवाह[भा.२३९] सागारियमप्पाहण, सुवन्न सुयसिस्स खंतलक्खेण । कहणा सिस्सागमणं, धूलीपुंजोवमाणं च ॥ Page #67 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१वृ- उज्नेनीए नयरीए अज्जकालगा नामं आयरिया सुत्त-ऽत्थोववेया बहुपरिवारा विहरंति । तेसिं अज्जकालगाणं सीसस्स सीसो सुत्त-ऽत्थोववेओ सागरो नामं सुवन्नभूमीए विहरइ । ताहे अज्जकालया चिंतेंति-“एए मम सीसा अनुओगं न सुगंति तओ किमेएसिं मज्झे चिट्ठामि?, तत्थ जामिजत्थ अनुयोगं पवत्तेमि, अवि य एए वि सिस्सा पच्छा लज्जिया सोच्छिहिंति । एवं चिंतिऊण सेज्जायरमापुच्छंति-कहं अन्नत्थ जामि? तओ मे सिस्सा सुणेहिंति, तुम पुन मा तेसिं कहेज्जा, जइ पुन गाढतरं निब्बंधं करिज्जा तो खरंटेउं साहेजा, जहा-सुवन्नभूमीए सागराणं सगासंगया। एवं अप्पाहित्तारत्तिंचेव पसुत्ताणं गया सुवण्णभूमिं ।तत्थगंतुंखंतलक्खेण पविट्ठा सागराणं गच्छं। तओ सागरायरिया खंत' त्ति काउंतं नाढाइयाअब्भुट्ठाणाईणि (ईहिं)। तओ अत्थपोरिसीवेलाए सागारयरिएणं भणिया-खंता ! तुभं एयं गमइ? आयरिया भणंतिआमं । 'तो खाइं सुणेह'त्ति पकहिया, गव्वायंता य कहिंति । इयरे वि सीसा पभाए संते संभंता आयरियंअपासंता सव्वत्थमग्गिउंसिज्जायरंपुच्छंति।न कहेइ, भणइ य-तुब्भंअप्पणो आयरिओ नकहेइ मम कहं कहेइ? ततो आउरीभूएहिं गाढनिब्बंधे एकहियं,जहा-तुब्भच्चएण निव्वेएण सुवन्नभूमीए सागराणं सगासं गया । एवं कहित्ता ते खरंटिया। तओ ते तह चेव उच्चलिया सुवनभूमि गंतुं । पंथे लोगो पुच्छइ-एस कयरो आयरिओ जाइ? ।ते किहिंति अज्जकालगा। तओसुवनभूमीएसागराणं लोगेण कहियं, जहा-अज्जकालगा नाम आयरिया बहुस्सुया बहुपरिवारा इहागंतुकामा पंथे वट्ठति । ताहे सागरा सिस्साणं पुरओ भणंति-मम अज्जया इंति, तेसिं सगासे पयत्थे पुच्छीहामि त्ति । अचिरेणं ते सीसा आगया। तत्थ अग्गिल्लेहिं च्छिज्जंतिकिं इत्थ आयरिया आगया चिट्ठति ? । नत्थि, नवरं अन्ने खंता आगया। केरिसा ? । वंदिए नायं “एए आयरिया'। ताहे सो सागरो लज्जिओ ‘बहुं मए इत्थ पलवियं, खमासमणा य वंदाविया' । ताहे अवरण्हवेलाए 'मिच्छा दुक्कडं' करेइ ‘आसाइय'त्ति । भणियंच नेन-केरिसं खमासमणो ! अहं वागरेमि? ।आयरिया भणंति-सुंदरं, मा पुण गव्वं करिज्जासि । ताहे धूलीपुंजदिद्वंतं करे (२)ति-धूली हत्थेणघेत्तुंतिसुट्ठाणेसुओयारेति-जहा एसधूली ठविजमाणी उखिप्पमाणी य सव्वत्थ परिसडइ, एवं अत्थो वि तित्थगरेहिंतो गणहराणं गणहरेहिंतो जाव अम्हं आयरि-उवज्झायाणं परंपरएणं आगयं, को जाणइ कस्स केइ पजाया गलिया?, ता मा गव्वं काहिसि । ताहे 'मिच्छा दुक्कडं' करित्ता आढत्ता अज्जकालिया सीस-पसीसाण अनुओगं कहेउं । सम्प्रत्यक्षरगमनिका-सागारिकः-शय्यातरस्तस्य अप्पाहणं-सन्देशकथनम्।स्वयमाचार्याणां सुवर्णभूमौ सुतशिष्यस्य-शिष्यस्यापि शिष्यस्य सागराभिधानस्य “खंतलखेम" वृद्धव्याजेन गमनम् । पश्चाच्छिष्याणां सागारिकेण कथना, यथा-आचार्या सुवर्णभूमौ सागरस्यान्तिकंगताः। ततः शिष्याणांतत्रागमनम्। सागरंगर्वमुद्वहन्तंप्रति धूलीपुञोपमानमिति॥चतुर्थभङ्गमधिकृत्याह[भा.२४०] निउत्तो उभउकालं, भयवं कहणाए वद्धमाणो उ । गोयममाई विसया, सोयब्वे हुंति उ निउत्ता। वृ- 'नियुक्तः' उभयकालमनुयोगं करोति । 'नियुक्ताः' उभयकालं शृण्वन्ति । अत्र कथनायां दृष्टान्तो भगवान् वर्द्धमानस्वामी । श्रोतव्ये सदा नियुक्ता ईष्टान्ता भवन्ति गौतमादयः।। Page #68 -------------------------------------------------------------------------- ________________ पीठिका - [भा. २४०] गतं प्रवृत्तिद्वारम् । इदानीं केन वेति द्वारमाह[भा.२४१] देस-कुल-जाइ-रूवी, संघइणी धिइजुओ अनासंसी। अविकंथणो अमाई, थिरपरिवाडी गहियवक्को । वृ-युतशब्दः प्रत्येकमभिसम्बध्यते-देशयुतः कुलयुत इत्यादि । तत्र यो मध्यदेशे जातो यो वाऽर्द्धषड्विंशतिषु जनपदेषु स देशयुतः, स ह्यार्यदेशभणितिं जानाति, ततः सुखेन तस्य समीपेशिष्याअधीयतइति तदुपादानम्। कुलंपैतृकम्, तथाचलोकेव्यवहारः-इक्ष्वाकुकुलजोऽयम् नागकुलजोऽयमित्यादि, तेन युतः प्रतिपन्नार्थनिर्वाहको भवति । जातिर्मातृकी, तया युतो विनयादिगुणवान् भवति । रूपयुतो लोकानां गुणविषयबहुमानभाग् जायते, “यत्राकृतिस्तत्र गुणा वसन्ति" इति प्रवादात् । संहननयुतो व्याख्यायां न श्राम्यति । धृतियुतो नातिगहनेष्वर्थेषु भ्रममुपयाति । 'नाशंशी' श्रोतृभ्यो वस्त्राद्यनाकाङक्षी। 'अविकत्थनः' नातिबहुभाषी। अमायी' नशाठ्येन शिष्यान् वाहयति।स्थिरा-अतिशयेन निरन्तराभ्यासतःस्थैर्यमापन्नाअनुयोगपरिपाटयो यस्यस स्थिरपरिपाटिः, तस्य हि सूत्रमर्थोवानमनागपिगलति। गृहीतवाक्यः' उपादेयवचनः, तस्य ह्यल्पमपि वचनं महार्थमिव प्रतिमाति॥ [भा.२४२] जियपरिसो जियनिद्दो, मज्झत्थो देस-काल-भावन्नू । आसन्नलद्धपइभो, नाणाविहदेसभासन्नू ।। वृ. 'जितपरिषत्' न महत्यामपि पर्षदि क्षोभमुपयाति । 'जितनिद्रः' रात्रौ सूत्रगर्थं वा परिभावयन्न निद्रयाबाध्यते। 'मध्यस्थः' सर्वेषु शिष्येषु समचित्तः । देशं कालं भावंजानातीति देश-काल-भावज्ञः, सहिदेशंकालंभावंच लोकानांज्ञात्वासुखेन विहरति, शिष्याणांचाभिप्रायान् ज्ञात्वा तान् सुखेनानुवर्त्तयति । 'आसन्नलब्धप्रतिभः' परवादिना समाक्षिप्तः शीघ्रमुत्तरदायी । नानाविधानां देशानां भाषा जानातीति नानाविधदेशभाषाज्ञः, स हि नाना देशीयान् शिष्यान् सखेन शास्त्राणि ग्राहयति ।। [भा.२४३] पंचविहे आयारे, जुत्तो सुत्तऽत्थतदुभयविहन्नू । आहरण-हेउ-उवनय-नयनिउणो गाहणाकुसलो। वृ-पञ्चविध आचारः-ज्ञानाचारदिरूपस्तस्मिन् 'युक्तः' उद्युक्तः, स्वयमाचारेष्वस्थितस्यान्यानाचारेषु प्रवर्तयितुमशक्यत्वात्।सूत्रा-ऽर्थग्रहणेन चतुर्भङ्गी सूचिता-एकस्य सूत्रं नार्थ, द्वितीयस्यार्थोन सूत्रम्, तृतीयस्य सूत्रमप्यर्थोऽपि, चतुर्थस्यनसूत्रंनाप्यर्थः तत्र तृतीयभङ्गग्रहणार्थं तदुभयग्रहणम्, सूत्राऽर्थतदुभयविधीन् जानातीति सूत्रार्थतदुभयविधिज्ञः ।आहरणं-दृष्टान्तः, हेतुश्चतुर्विधो यापकादि यथा दशवैकालिकनियुक्तौ, यदि वा द्विविधो हेतुः कारको ज्ञापकश्च, तत्रकारको घटस्यकर्ताकुम्भकारः, ज्ञापको यथा-तमसिघटादीनामभिव्यञ्जकः प्रदीपः, उपनयउपसंहारः, नयाः-नैगमादयः, एतेषु निपुण आहरण-हेतूपन्यासं करोति, उपसंहारनिपुणतया सम्यगधिकृतमर्थमुपसंहरति, नयनिपुणतया नयवक्तव्यतावसरे सम्यक्प्रपञ्चं वैविक्तयेन नयानभिधत्ते । 'ग्राहणाकुशलः' प्रतिपादनशक्त्युपेतः॥ [भा.२४४] ससमय-परसमयविऊ, गंभीरो दित्तिमं सिवो सोमो। [18|5 Page #69 -------------------------------------------------------------------------- ________________ ६६ बृहत्कल्प-छेदसूत्रम् - १ गुणसयकलिओ जुत्तो, पवयणसारं परिकहेउं ॥ वृ- स्वसमय परसमयं वेत्तीति स्वसमय-परसमयवित्, स च परेणाक्षिप्तः सुखेनस्वपक्षं परपक्षं च निर्वहति । 'गम्भीरः' अतुच्छस्वभावः । 'दीप्तिमान्' परवादिनामनुद्धर्षणीयः । ‘शिवः’ अकोपनः, यदि वा यत्र तत्र वा विहरन् कल्याणकरः । 'सोमः ' शान्तदृष्टिः । गुणाः-मूलगुणा उत्तरगुणाश्च तेषां शतानि तैः कलितो गुणशतकलितः । 'युक्तः' समीचीनः प्रवचनस्य - द्वादशाङ्गस्य सारम्-अर्थं कथयितुम् ।। कस्माद्गुणशतकलित इष्यते ? इति चेद् अत आह [भा. २४५ ] गुणसुट्ठियस्स वयणं, घयपरिसित्तु व्व पावओ भाइ । गुणहीणस्स न सोहइ, नेहविहूणो जह पईवो ॥ वृ- यो मूलगुणादिषु गुणेषु सुस्थितस्तस्य वचनं घृतपरिसिक्तपावक इव 'भाति' दीप्यते । गुणहीनस्य तु न शोभते वचनम्, यथा स्नेहविहीनः प्रदीपः । उक्तञ्चआयारे वट्टंतो, आयारपरूवणा असंकंतो । आयारपरिब्भट्ठो, सुद्धचरणदेसणे भइओ ॥ गतं केन वेति द्वारम् । अधुना कस्येति द्वारमाह [भा.२४६] जइ पवयणस्स सारो, अत्थो सो तेन कस्स कायव्वो । एवंगुणन्निएणं, सव्वसुयस्साऽऽउ देसस्सा ॥ वृ-यदि प्रवचनस्य सारो अर्थस्तर्हि स तेन एवंगुणान्वितेन कस्य कर्त्तव्यः ? किं सर्वश्रुतस्य ? उत 'देशस्य' श्रुतस्कन्धादेः ? इति । अत्र सूरिराह [ भा. २४७] को कल्लाणं निच्छइ, सव्वस्स वि एरिसेण वत्तव्वो । कप्प - व्ववहाराण उ, पगयं सिस्साण थिजत्थं ॥ वृ- को नाम जगति कल्याणं नेच्छति ? ततः सर्वस्यापि श्रुतस्यानुयोग ईदृशेन वक्तव्यः । केवलं कल्पो व्यवहारश्चापवादबहुलस्तेनैतयोरनुयोगे विशेषत एताध्शेन 'प्रकृतम्' अधिकृतमधिकारः, एवंगुणयुक्तेनैव कल्प- व्यवहारयोरनुयोगः कर्त्तव्य इत्यर्थः । कस्मादेवमुच्यते ? इति चेत्, उच्यते-शिष्याणां स्थिरीकरणार्थम् ॥ तदेव स्थिरीकरणं भावयति [ भा. २४८ ] एसुस्सग्गठियप्पा, जयणाणुन्नातो दरिसयंतो वि । तासु न वट्टइ नूनं, निच्छयओ ता अकरणिज्जा ।। वृ- यदा नाम यथोक्तगुणशतकलितः कल्प व्यवहारयोरनुयोगं करोति तदा शिष्या एवमवबुध्यन्ते एष स्वयमुत्सर्गस्थितात्मा, अथ च कल्पे व्यवहारे च यतनया पञ्चकादिपरिहाणिरूपया प्रतिसेवना अनुज्ञाताः प्रदर्शयति, ततः प्रतिसेवना यतनयाऽनुज्ञाता अपि प्रदर्शयन् स्वयं तासु न वर्त्तते, किन्तु केवलमुत्सर्गमाचरति, तदेवं ज्ञायते नूनम् - निश्चयेनैता यतनानुज्ञाता अपि प्रतिसेवनाः 'अकरणीयाः' न समाचरितव्याः ॥ किञ्च [भा. २४९] जो उत्तमेहि पहओ, मग्गो सो दुग्गमो न सेसाणं । आयरियम्मि जयंते, तदणुचरा केण सीइज्जा ।। वृ-यः 'उत्तमैः' गुरुभिः 'प्रहतः ' क्षुण्णः 'मार्ग' पन्थाः स शेषाणां दुर्गमो न भवति, किन्तु सुगमः । तत्र आचार्ये 'यतमाने' यथोक्तसूत्रनीत्या प्रयत्नवति 'तदनुचराः' तदाश्रिताः शिष्याः Page #70 -------------------------------------------------------------------------- ________________ पीठिका - [भा. २४९] ८७ केन हेतुना सीदेयुः ? नैव सीदेयुरिति भावः । तत एतेन कारणेन कल्प-व्यवहारयोरनुयोगे विशेषत एतादृशेन प्रकृतम्॥ [भा.२५०] अनुओगम्मि य पुच्छा, अंगाई कप्प छक्कनिक्खेवो । सुय खंधे निक्खेवो, इक्केको चउव्विहो होइ।। वृ-अनुयोगेऽङ्गादेः पृच्छा वक्तव्या, तदनन्तरंकल्पस्यषट्को निक्षेपः, ततःश्रुते स्कन्धे च एकैकस्मिन् निक्षेपश्चतुर्विधो भवति वक्तव्यः । एष द्वारगाथासमासार्थः॥ साम्प्रतमेनामेव विवरीषुः प्रथमतोऽनुयोगेऽङ्गादेः पृच्छामाह[भा.२५१] जइ कप्पादनुयोगो, किं सो अंगं उयाहु सुयखंधो । अज्झयणं उद्देसो, पडिवखंगादिणो बहवो। वृ-यदि कल्पादेः आदिशब्दा व्यवहारस्य ग्रहणम् अनुयोगः ततः किंसोऽङ्गम् ? उताहो श्रुतस्कन्धः? अध्ययनम् ? उद्देशोवा? सोअमीषांचाङ्गानांप्रतिपक्षा बहवोऽङ्गादयो द्रष्टव्याः। इयमत्र भावना-यदि नामैताशेनाचार्येणानुयोगः कल्पस्य व्यवहारस्य च कर्त्तव्यः ततःस कल्पो व्यवहारो वा किमङ्गम् अङ्गानि ? श्रुतस्कन्धः श्रुतस्कन्धाः ? अध्ययनम् अध्ययनानि? उद्देश उद्देशाः ? । अत्र सूरिराह[भा.२५२] सुयखंधो अज्झयणा, उद्देसा चेव हुंति निक्खिप्पा। सेसाणं पडिसेहो, पंचण्ह वि अंगमाईणं ॥ वृ-श्रुतस्कन्धोऽध्ययनानि उद्देशा एते त्रयः पक्षा भवन्ति निक्षेप्याः' स्थाप्या आदरणीया इत्यर्थः । शेषाणां पञ्चानामप्यङ्गादीनांप्रतिषेधः। तद्यथा-कल्पोव्यवहारोवानाङ्गनाङ्गानि श्रुतस्कन्धो नो श्रुतस्कन्धाः अध्ययनं नाध्ययनानि नो उद्देशः उद्देशाः॥ [भा.२५३] तम्हा उ निक्खिविस्सं, कप्प-व्यवहारमो सुयक्खंधं । अज्झयणं उद्देस, निक्खिवियव्वं तुजंजत्थ ।। वृ-यस्मादेवं तस्मात् कल्पं निक्षेप्स्यामि व्यवहारं निक्षेप्स्यामि श्रुतं निक्षेप्स्यामि स्कन्धं निक्षेप्स्यामि अध्ययनं निक्षेप्स्यामि उद्देशं निक्षेप्स्यामि । यच्च यत्र निक्षेप्तव्यं नामादि चतुष्प्रकारं षट्पकारंवातत्वक्ष्यामि।तत्र कल्पस्यषड्विधोनामादिको निक्षेपः। यतउक्तंप्रागद्वारगाथायाम्“कप्प छक्कनिक्खेवो" व्यवहारस्य चतुर्विधो नामादिनिक्षेपः ।। एतयोः स्वस्थानमाह[भा.२५४] आइल्लाणं दुण्ह वि, सट्ठाणं होइ नामनिप्फन्ने । अज्झयणस्स उ ओहे, उद्देसस्सऽनुगमे भणिओ॥ वृ-'आधयोर्द्वयोः' कल्प-व्यवहारयोर्यथाक्रमंषट्कस्य चतुष्कस्य च निक्षेपस्य स्वस्थानं भवति नामनिष्पन्ने निक्षेपे, ततः स तत्र वक्तव्यः; तत्र कल्पस्य पञ्चकल्पे व्यवहारस्य पीठिकायाम् । अध्ययनस्य चतुष्प्रकारो निक्षेपः ओघनिष्पन्ने निक्षेपेऽभिधास्यते।उद्देशस्य च 'अनुगमे' उपोद्धातनिर्युक्त्यनुगमे भणितःकरिष्यते॥सम्प्रति “सुयखंधेनिक्खेवो" इत्यादिव्याख्यानार्थमाह[भा.२५५] नामसुयं ठवणसुयं, दव्वसुयं चेव होइ भावसुयं । एमेव होइ खंधे, पन्नवणा तेसि पुव्वुत्ता। Page #71 -------------------------------------------------------------------------- ________________ ६८ . बृहत्कल्प-छेदसूत्रम् -१वृ-श्रुतस्य चतुष्प्रकारोनामादिको निक्षेपः, तद्यथा-नामश्रुतं स्थापनाश्रुतं द्रव्यश्रुतंभावश्रुतं च । एवमेव' अनेनैव प्रकारेणस्कन्धेऽपिचतुःप्रकारोनिक्षेपः, तद्यथा-नामस्कन्धःस्थापनास्कन्धो द्रव्यस्कन्धो भावस्कन्धश्च । एतेषां प्रज्ञापना पूर्वमावश्यके उक्ताऽवधारणीया ॥ गतं कस्येति द्वारम् । अधुना तद्वारद्वारं वक्तव्यम्[भा.२५६] चत्तारि दुवाराइं उवक्कम निक्खेव अनुगम नया य । ___काऊण परूवणयं, अनुगम-निज्जुत्ति सुत्तस्स ॥ वृ- कल्पस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तद्यथा-उपक्रमो निक्षेपोऽनुगमो नयाश्च । एतेषांच प्ररूपणा यथाऽनुयोगद्वारे तथा कर्त्तव्या।साच ताव द्यावत् सूत्रानुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्च । अनुयोगद्वाराणि नाम अनुयोगस्य-अर्थस्य मुखानि उपाया इत्यर्थः ॥ आह किमर्थमनुयोगद्वाराणि कृतानि? किमर्थं वा चत्वारि? एकमेव द्वारमस्तु, अत आह[भा.२५७] अद्दारगं अनगरं, एगद्दारे यहोइ पलिमंथो। चउदारे तेन भवे, देस पएसे य छिंडीओ॥ वृ- यथा 'अद्वारकम्' अकृतद्वारमनगरम्, एकस्मिंश्च द्वारे कृते भवति ‘परिमन्थः' निर्गच्छद्भिः प्रविशद्भिश्चाश्व-हस्त्यादिभि सङ्घट्टः, तेन कारणेन तन्नगरंचतुरिंभवति। तत्रापि 'देशे' द्वारकुक्ष्यादिलक्षणे प्रदेशे च तत्र तत्रानेकाश्चिण्डिका भवन्ति । एवमकृतानुयोगद्वारमेकान्तेनागम्यम्, अकृतद्वारनगरवत् कृतैकानुयोगद्वारमपि दुरधिगमम्, कृतैकद्वारकनगरवत्; तेन चत्वार्यनुयोगद्वाराणि कृतानि । गतं तदारद्वारम् ॥ इदानीं भेदद्वारम्-यथा नगरस्य देशेषु प्रदेशेषुच छिण्डिका भवन्ति तथाऽनुयोगस्यापि चतुर्णा द्वाराणामवान्तरभेदाः। तत्रोपक्रमोद्विभेदः, तद्यथा-लौकिकः शास्त्रयश्च । लौकिकः षडविधः-नामोपक्रमः स्थापनोपक्रमो द्रव्योपक्रमः क्षेत्रोपक्रमः क्षेत्रोपक्रमः कालोप्रमो भावोपक्रमश्च ।। तत्र नाम-स्थापने प्रतीते । द्रव्योपक्रममाह[भा.२५८] सच्चित्ताई तिविहो, उवक्कमो दब्वि सो भवे दुविहो। परिकम्मणम्मि एक्को, बिइओ संवट्टणाए उ॥ वृ-नोआगमतो व्यतिरिक्तो द्रव्योपक्रमस्त्रविधः-'सचित्तादि' सचित्तोऽचित्तो मिश्रश्च । एकैको द्विविधः-परिकर्मणि संवर्तनायां च ।। एतदेव व्याख्यानयति[भा.२५९] जेन विसिज्जइ रूवं, भासा व कलासु वा वि कोसल्लं । परिकम्मणा उ एसा, संवट्टण वत्थुनासो उ । वृ-येन रूपं 'विशिष्यते' विशिष्टतरं क्रियते, यथा सुवर्णे कटकरूपतापादनं कृष्णवर्णे वा गौरवर्णताजननम्; तथा येन भाषा विशेष्यते-स्पष्टवर्णोच्चारणादिरूपा क्रियते, यथा शुकसारिकादीनाम्; यच्च वा 'कलासु' द्वासप्ततिसङ्ख्यासु कौशलमुपजन्यते एषा परिकर्मणा । संवर्त्तना वस्तुनाशः, यथा-सुवर्णे कटकत्वं भज्यते पुरुषो वा मार्यते । तत्र सचित्ते परिकर्मणा यथा-नटस्य नेपथ्यं क्रियते, शुको वा पाठ्यते, पुरुषो वा द्वासप्ततिकला अवगाह्यते, संवर्तना यथा-पुरुषो मार्यते । अचित्ते परिकर्मणा यथा-सुवर्णे कटकं क्रियते, संवर्तना-कटकं भज्यते । मिश्रेपरिकर्मणा यथा-साभरणो नटो चारुवेषं कार्यते, पुरुषो वासाभरणो द्वासप्ततिकला ग्राह्यते, संवर्तना यथा-सायुधः पुरुषो मार्यते । गतो द्रव्योपक्रमः । सम्प्रति क्षेत्रोपक्रममाह Page #72 -------------------------------------------------------------------------- ________________ पीठिका- [भा. २६०] [भा.२६०] नावाए उवक्कमणं, हल-कुलियाईहि वा वि खित्तस्स । सम्मज्ज-भूमिकम्मे, पंथ-तलागाइएसुंतु॥ वृ-यन्नावा आदिशब्दादुडुपादिभिश्च नदीं तरति, अथवा हल-कुलिकादिभिर्यत् क्षेत्रस्य' इक्षुक्षेत्रादेरुपक्रमणम्, यदि वा यत् क्रियते गृहादीनां सम्मार्जनं भूमिकर्म वा देवकुलादीनाम्, यच्च वा पथः-मार्गस्य शोधनम् तडागं वा खन्यते, आदिग्रहणेनावटादिषु यत् परिकर्म खननादिलक्षणम् । एष समस्तोऽपि क्षेत्रोपक्रमः ॥कालोपक्रममाह[भा.२६१]छआयआए नालियाइव, कालस्स उवक्कमो विउपसत्थो। रिक्खाईचारेसुव, साव-विबोहेसुव दुमाणं॥ वृ-'छायया' शङ्खच्छायया ‘नालिकया' घटिकया यः कालोज्ञायते, यथा एतावान् कालो गत इति। किंविशिष्टः? इत्याह-“विउपसत्यो" विदः-विद्वासस्तैः प्रशस्तः-प्रशंसितः, यथा सुष्टु ज्ञात इति, एष कालोपक्रमः । यदि वा रि(ऋ]क्षं-नक्षत्रम् आदिशब्दाद्गहपरिग्रहः तेषां चारेषु यत्परिज्ञानम्, यथा-नक्षत्रमिदमेतावन्तं कालमशुभम्, ग्रहो वाऽमुकराशावेतावन्तंकालं स्थायी इत्यादि । यच्च वा 'द्रुमाणां' शमी-चिञ्चिनिकाप्रभृतीनां स्वापे विबोधे च दृष्टे ज्ञायते, यथागतोऽस्तमादित्य उदितो वेति । एष कालोपक्रमः॥ भावोपक्रमो द्विधा-प्रशस्तोऽप्रशस्तश्च । उभयमप्याह[भा.२६२] गणिगा मरुगीऽमच्चे, अपसत्थो भावुवक्कमो होइ। आयरियस्स उ भावं, उवक्कमिज्जा अह पसत्थो । वृ- अप्रशस्तं संसारनिबन्धनत्वादशोभनं यद् भावस्योपक्रमणमेष भावोपक्रमोऽप्रशस्तः।।अत्रदृष्टान्तोगणिका चउसट्ठिकलापंडिया।तीए चित्तसभाए सव्वमनूसजाईणंजाइकम्म सिप्पाणि कुवियपसायणंच लिहावियं । ताहे जो कोइ मेहुणट्ठी एइतंभणइ-चित्तसभं पिच्छ जेन नजइ किंजाईओ? केरिसो वा एस? । ताहे सो तत्थ जाइकम्मं सिप्पाणि कुवियपसायणं च दुद्रुमवस्समेव भणइ जं जत्थ सुकयं दुक्कयं वा । ताहे सा जाणइ-अमुगजाईओ, अमुगं सिप्पं जाणइ, कुवियपसायणे दारुणसभावो इत्थिनिजिओ वा । एवं नाउंतहा उवचरइ। मरुगीदिटुंतो इमो-एगा मरुगी । सा चिंतेइ-कहं मज्झ धीयाओ सुहियाओ हवेज्जा ? । तओ जा जाहे परिणिज्जइ ताहे तं सिक्खवेइ-भत्तारस्स दुक्कमित्ता चडतं पण्हीए आहनिज्जासु । तत्थ पढमाए आहओ पायं मदिउमारद्धो, परिचुंबिया 'हा! दुक्खाविय'त्ति।ताए माऊए सिहूं। मायाए भन्नइ-दासो भेजातो (दासभोजतो) एस तव। बिइयाए आहओ।सोरुंटित्ता उवसंतो। माऊए सिटुं । साभणति-तुमंपिदासभोगेणं एयं भुंजाहि, परंमा अतिआयतं । तइयाए आहतो। रुट्ठो । पिट्टिया। उठ्ठित्तागतो।माऊए कहियं। तीए भणियं-एस उत्तमो, चक्कि चिट्ठिजा, देवयमिव उवचरेज्जा, मर्तृदेवताका हि नारी।पच्छा कहंकह विगमित्तापसाइओ।जहा-एस अहं कुलधम्मो, उवायकं वा इच्छियं, कोउगा वा कयं ॥ अमात्यदृष्टान्तो यथा-एगस्स रन्नो आहेडएणं निग्गयस्स आसेण मुत्तियं । पडिनियत्तो राया तेनेव मग्गेणाऽऽगओ पासइ मुत्तं तह चेव ट्ठियं । तओ सुचिरं निरिक्खित्ता चिंतियमनेनजइ इत्थ तडागं होइ तो सुंदरं । अमच्चेण तस्स भावं नाऊण तडागं खणावियं । तडे पायववण Page #73 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१ संडाणि आरोवियाणि । अन्नया रन्ना निग्गएणं दिट्टं, पुच्छियं -कस्सेयं तडागं ? । अमच्चेण भणियंतुब्भं । कहं ? । तओ अमचेण सव्वं सिद्धं । राया तुट्ठो अमञ्चस्स ॥ उक्तोऽप्रशस्तो भावोपक्रमः । प्रशस्तमाह- आचार्यस्य यद् भावमुपक्रामति एष प्रशस्तो भावोपक्रमः ॥ आचार्यस्य भावमुपक्रम्य किं कर्त्तव्यम् ? अत आह [भा. २६३] जो जेन पगारेणं, तूसइ कार- विनयानुवत्तीहिं । आराहणाइ मग्गो, सु च्चिय अव्वाहओ तस्स ।। ७० वृ- 'यः' आचार्यो येन प्रकारेण 'कार- विनयानुवृत्तिभिः' कारेणवैयावृत्त्यादिकरणेन यथापादौ प्रक्षालनीयौ, विश्रामणा कर्त्तव्या, ग्लानादीनां नित्यं वैयावृत्त्यं कर्त्तव्यमित्यादि; तथा विनयस्य यावन्तो भेदास्तेषां मध्ये या येन विनयेनानुवृत्ति- सर्वेष्वर्थेष्वप्रतिकूलता तथा तुष्यति तस्य तमवश्यं कुर्यात् । किं कारणं येन येन कृतेन तुष्यति तत् कर्त्तव्यम् ? अत आह-'तस्य' आचार्यस्याराधनाया एषोऽव्याहतः 'मार्ग' पन्थाः ॥ किञ्च - [भा.२६४] आगारिंगियकुसलं, जइ सेयंवायसं वए पुज्जा । तह विय सिं न विकूड, विरहम्मि य कारणं पुच्छे ॥ वृ- आकारः - दिगवलोकनादिस्तेन इङ्गितं परिज्ञानं यदन्तर्गतस्य भावस्य तत्र कुशल आकारेङ्गितकुशलः, अथवाऽऽकारः- दिगवलोकनादिरिङ्गितं सूक्ष्मचेष्टाविशेषस्ताभ्यामन्तर्गताभिप्रायलक्षणे कुशल आकारेङ्गितकुशलस्तं शिष्यं 'पूज्याः' आचार्या वदेयुः । किं वदेयुः ? इत्याह'श्वेतं वायसं' यथा परतः श्वेतो वायसस्तिष्ठतीति, तथापि “सिं" तेषां पूज्यानां तद् वचनं स शिष्यः 'न विकुट्टयेत्' न प्रतिषेधयेत्, यथा- न भवत्ययं श्वेतः, वायसः कृष्ण इति केवलं 'विरहे' जनापगमे एकान्ते कारणं पृच्छेत्-कथं तदा गुरुपादैरुपदिष्टं 'श्वेतो वायसः' ? इति । तत्राऽऽचार्येण वक्तव्यम्-सत्यम्, न भवति श्वेतो वायसः किन्तु मया त्वत्परिज्ञानार्थमुक्तम्, यथा-किमेष मद्वचनं कोपयति न वा ? इति । उक्तो भावोपक्रमःष थधभिधानाच्च लौकिकः । सम्प्रति शास्त्रयो वक्तव्यः, सच भावेऽन्तर्भवतीति भावोपक्रमतया तमेवाह [ भा. २६५ ] भावे उवक्कमं वा, छव्विहमनुपुव्विमाइ वन्नेउं । त्थ समोर इमं अज्झयणं तत्थ ओयारे ॥ वृ- वाशब्दः प्रकारान्तरसूचने । अथवा भावोपक्रमं 'षड्विधं' आनुपूर्वी - नाम-प्रमाणवक्तव्यता-ऽर्थाधिकार-समवतारलक्षणं वर्णयित्वा यत्रेदमध्ययनं समवतरति तत्रावतारयितव्यम् । तद्यथा-आनुपूर्वी त्रिधा, पूर्वानुपूर्वी पश्चादानुपूर्वी अनानुपूर्वी च ॥ तत्र[भा. २६६] दुण्हं अनानुपुव्वी, न हवइ पुव्वानुपुव्विओ पढमं । पच्छानुपुव्वि बिइयं, जइ उ दसा तेन बारसमं ।। वृ-द्वे एवाध्ययने कल्पो व्यवहारश्च न च द्वयोरनानुपूर्वी भवति, ततोऽत्र पूर्वानुपूर्वी वा प्रतिपत्तव्या पश्चानुपूर्वी वा । तत्र पूर्वानुपूर्व्या प्रथमं पश्चादानुपूर्व्या द्वितीयम् । केचिदाचार्या प्राहुः-कल्प-व्यवहार-दशा एकश्रुतस्कन्धः, तन्मतेन यदि दशा अपि गण्यन्ते तदा पूर्वानुपूर्व्या प्रथमं पश्चानुपूर्व्या द्वादशमम् अनानुपूर्व्या एकादिकाया एकोत्तरिकाया द्वादशगच्छगतायाः श्रेणेरन्योऽन्याभ्यासे यावन्तो भङ्गकाः प्रथमान्तिमवर्जास्तावन्तो भदा द्रष्टव्याः ॥ Page #74 -------------------------------------------------------------------------- ________________ ७१ पीठिका - [भा. २६७] [भा.२६७] सव्वज्झयणा नामे, ओसन्नं मीसए अवतरंति। जीवगुण नाण आगम, उत्तरऽनंगे य काले य॥ वृ-'नाम्नि' षड्विधनाम्निसमवतरति।षड्विधेच नाम्नि भावाः प्ररूप्यन्ते। तत्र 'मिश्रके' क्षायोपशमिके भावे समवतरन्ति यतः सर्वाण्यप्यध्ययनानि उत्सन्नम् अत इदमपि क्षायोपशमिकनाम्न्यवतरति ।प्रमाणद्वारमङ्गीकृत्य गुणप्रमाणे।तदपिद्विधाजीवगुणप्रमाणमजीवगुणप्रमाणं च, तत्रजीवगुणप्रमाणे समवतरति । तदपि ज्ञान-दर्शन-चारित्रभेदात् त्रिधा, तत्र ज्ञानगुणप्रमाणे समवतरति।तदपिचतुर्धा-प्रत्यक्षमनुमानमागमउपमानंच, तत्राऽऽगमे। सोऽपिद्विधा-लौकिको लोकोत्तरिकश्च, तत्र लोकोत्तरिके । सोऽपि द्विधा-अङ्गप्रविष्टोऽनङ्गप्रविष्टश्च, तत्रानङ्गप्रविष्टे । सोऽपि द्विधा-कालिक उत्कालिकश्च, तत्र कालिके । नयप्रमाणे तु न समवतरति, कालिकश्रुते नयानां समवताराभावात् । सङ्ख्याप्रमाणे तु कालिकश्रुतपरिमाणसङ्ख्यायां समवतरति॥ [भा.२६८] पज्जव पुव्वुद्दिट्ठा, संघाया पज्जव-ऽक्खराणंच। मुत्तूण पज्जवा खलु, संघायाई उ संखिज्जा ।। वृ- कल्पस्य व्याख्यानेऽनन्ताः पर्यवाः, ते च पूर्वं-नन्द्याम्- “सव्वागासपएसग्गं सव्वागासपएसेहिं अनंतगुणियं पज्जवक्खरं निप्फजइ" इत्यनेनोद्दिष्टाः-कथिताः । सङ्घाता द्विधापर्यवाणामक्षराणां च । तत्र पर्यवसङ्घाता अनन्तास्तान् ‘पर्यवान्' पर्यवसङ्घातान् मुक्त्वा शेषाः खलु ‘संचातादयः' अक्षरसङ्घातादयः सङ्खयेयाः, श्लोकाः, सङ्ख्याता वेष्टका इत्यादि ।। [भा.२६९] उस्सनं सव्वसुयं, ससमयवत्तव्वया समोयरइ। अहिगारो कप्पणाए, समोयारो जो जहिं एस ।। वृ. 'उत्सन्नं' सर्वकालं सर्वश्रुतं स्वसमयवक्तव्यतायां समवतरति । अर्थाधिकारे मूलगुणेषूत्तरगुणेषु चापराधमापन्नानां प्रायश्चित्तकल्पनायाम् ।। सम्प्रति यदुक्तं 'स्वसमयवक्तव्यतायां समवतरति' तदिदानी सिंहावलोकितेनापवदति[भा.२७०] परपक्खं दूसित्ता, जम्हा उ सपक्खसाहणं कुणइ। नोखलु अदूसियम्मी, परे सपक्खंजसा सिद्धी ।। वृ-परसमयवक्तव्यतायामप्यवतरति, यस्मात् परपक्षं दूषयित्वा स्वपक्षसाधनं करोति, न खल्वदूषिते परपक्षे स्वपक्षस्याञ्जसा व्यक्ता प्रधाना वा सिद्धिर्भवति, ततः परसमयवक्तव्यतायामवतारः । तदेवमिदं कल्पाध्ययनमुपक्रमे आनुपूर्व्यादौ यत्र यत्र समवरतरति तत्र तत्रमवतारितारः । तदेवमिदं कल्पाध्ययनमुपक्रमे आनुपूव्यादौ यत्र तत्र समवरतरति तत्र तत्र समवतारितम् ॥ गत उपक्रमः । सम्प्रति निक्षेपमाह[भा.२७१] निक्खेवो होइ तिहा, ओहे नामे य सुत्तनिप्फन्ने । अज्झयणं अज्झीणं, आओ झवणा य तत्थोहे ॥ वृ-निक्षेपस्त्रिविधः-ओधनिप्पन्नोनामनिष्पन्नः सूत्रालापकनिष्पन्नश्च।तत्रौघनिप्पश्चतुर्विधः, तद्यथा-अध्ययनमक्षीणमायः क्षपणा च ॥ [भा.२७२] इक्विक्वंतं चउहा, नामाईयं विभासिउं ताहे । भावे तत्थ उ चउसु वि, कप्पज्झयणं समोयरइ ।। Page #75 -------------------------------------------------------------------------- ________________ ७२ बृहत्कल्प-छेदसूत्रम् -१वृ- “एकैकम्' अध्ययनादिकं यथा अनुयोगद्वारे तथा नामादीनां भेदतश्चतुर्धा विभाष्य चतुर्ध्वपि 'तत्र' तेष्वध्ययनादिषु 'भावे' भावविषये तु कल्पाध्ययनमिदं समवतरति । गत ओघनिष्पन्नो निक्षेपः । सम्प्रति नामनिष्पन्नमाह[भा.२७३] नामे छव्विह कप्पो, दव्वे वासि-परसादिएहिं तु । खेत्ते काले जहुवक्कमम्मि भावे उ पंचविहो । वृ-नामनिष्पन्ने निक्षेपे कल्प इति नाम । स च षोढा, तद्यथा-नामकल्पः स्थापनाकल्पो द्रव्यकल्पः क्षेत्रकल्पः कालकल्पोभावकल्पश्च। तत्र नाम-स्थापने प्रतीते। द्रव्यकल्पोयेन वासीपरश्वादिनाद्रव्येणकल्प्यतेतद्रष्टव्यम् । क्षेत्रकल्पोयथाक्षेत्रोपक्रमः।कालकल्पोयथाकालोपक्रमः। भावकल्पः 'पञ्चविधः पञ्चप्रकारः॥ तमेवाह[भा.२७४] छव्विह सत्तविहे वा, दसविह वीसइविहे य बायाला । जस्स उ नत्थि विभागो, सुव्वत्त जलंधकारो से। वृ-भावतः कल्पः षड्विधः सप्तविधो दशविधो विंशतिविधो द्वाचत्वारिंशद्विधश्च । एते पञ्चापिप्रकाराः पञ्चकल्पे व्याख्यातास्तथा ज्ञातव्याः । यस्य त्वेषः 'विभागः पञ्चप्रकारभावकल्पपरिज्ञानं नास्ति 'से' तस्य सुव्यक्तं जडान्धकारः।। गतो नामनिष्पन्नो निक्षेपः। सम्प्रति सूत्रालापकनिष्पन्नं प्रत्याह[भा.२७५] पत्तो विन निक्खिप्पइ, सुत्तालावस्स इत्थ निक्खेवो। सुत्तानुगमे वुच्छं, इति अत्थे लाघवं होइ । वृ-यद्यपिसूत्रालापकस्य निक्षेपः 'प्राप्तः' प्राप्तावसरस्तथापिसप्राप्तोऽपि अत्र' निक्षेपप्रक्रमे ननिक्षिप्यते, किन्वितोऽस्ति तृतीयमनुयोगद्वारमनुगमइतितत्रसूत्रानुगमे वक्ष्ये । यतः ‘इति’एवं सति अर्थे लाघवं भवति । तथाहि-सूत्रालापकनिक्षेपः सूत्रगतानामालापकानां निक्षेपः, ते च सूत्रगताआलापाःसूत्रेसति सम्भवन्ति, ततः सूत्रानुगम एव तन्निक्षेपोज्यायान्, इहतुतन्निक्षेपकरणे महत्प्रतिपत्तिकष्टम् । अनुगमे च त्रीणि द्वाराणि, तद्यथा-लक्षणं तदर्हा पर्षत् सूत्रार्थश्च । प्रथम लक्षणद्वारमाह[भा.२७६] लक्खणओ खलु सिद्धी, तदभावे तं न साहए अत्थं । सिद्धमिदं सव्वत्थ वि, लक्खणजुत्तं सुयं तेन ॥ वृ-इह लक्षणहीनं सूत्रंन भवति, यतो लक्षणयुक्तस्य सूत्रस्यार्थ लक्षणहीनस्य त्वर्थाभावः, ततो यन्निमित्तमुपनिबद्धं सूत्रं तस्याप्रसिद्धिरेव । तथा चाह-लक्षणतः खलु विवक्षितस्यार्थस्य सिद्धि, 'तदभावे' लक्षणाभावे 'तत्' सूत्रंन साधयति विवक्षितमर्थम् । इदं च ‘सर्वत्रापि' लोके सिद्धम्-यत् किञ्चिन्मण्यादि द्रव्यं लाभार्थं क्रीतं तल्लक्षणहीनं लाभं न साधयति । तेन कारणेन लक्षणयुक्तं सूत्रमिप्यते ॥अथ कीशं लक्षणयुक्तं सूत्रम् ? अत आह[भा.२७७] अप्पग्गंथ महत्थं, बत्तीसादोसविरहियं जं च । ___ लक्खणजुत्तं सुत्तं, अट्ठहि य गुणेहि उववेयं ।। वृ- 'अल्पग्रन्थम्' अल्पाक्षरम् महार्थम्, अत्र चत्वारो भङ्गाः-अल्पाक्षरमल्पार्थम् यथाकार्पासादिकम्, अल्पाक्षरं महार्थम् यथा-सामायिक-कल्प-व्यवहारादि, महाक्षरमल्पार्थम्यथा Page #76 -------------------------------------------------------------------------- ________________ पीठिका- [भा. २७७] ७३ "जीभूते इति वा अञ्जणे इति वा" इत्यादिभिर्बहुभिरक्षरैर्वर्णव्यावर्णनम्, महाक्षरं महार्थम्यथादृष्टिवादः । तत्र यद् अल्पाक्षरं महार्थं तादृशं सूत्रमिष्यते । तथा यद् द्वात्रिंशद्दोषविरहितं तदिष्यते।तेच द्वात्रिंशद्दोषावक्ष्यमाणाः । तथाऽष्टभिर्गुणैर्वक्ष्यमाणैर्यद् उपेतं तदिष्यते । एवम्भूतं सूत्रं लक्षणयुक्तम् । अधुना द्वात्रिंशद्दोषानाह[भा.२७८] अलियमुवघायजणयं, अवत्थग निरत्थयं छलं दुहिलं । निस्सारमहियमूणं, पुनरुत्तं वाहयमजुत्तं ॥ वृ- अलीकं द्विविधम्-अभूतोद्भावनं भूतनिह्नवश्च । तत्राभूतोद्भावनं यथाश्यामाकतन्दुलमात्रो जीव इत्यादि । भूतनिह्नवो यथा-नास्ति जीव इत्यादि १ । 'उपघातजनक' यत् परस्योपघाते वर्तते, यथा-"न मांसभक्षणे दोषः" इत्यादि २ । 'अपार्थकं यस्यावयवेष्वर्थो विद्यते न समुदाये, असम्बद्धमित्यर्थः, यथा-"शङ्खः कदल्यां कदली च भेर्याम्" अथवा॥३॥ वंजुलपुप्फुम्मीसा, उंबर-वडकुसुममालिया सुरभी। वरतुरगस्स विरायइ, ओलइया अग्गसिंगेसु॥ 'निरर्थकं' यस्यावयवेष्वर्थो न विद्यते, यथा-डित्थः डवित्थः वाजनः ४ । छलं यथाअस्त्यात्मा यद्यस्तिआत्मा तर्हि यद्यदस्ति स स आत्मा प्राप्नोति, नवकम्बलो देवदत्त इत्यादि वा ५।द्रोहणशीलंद्रुहिलंयत् पुण्य-पापापलपनादि, यथा-एतावानेव लोकोऽयं,यावानिन्द्रियगोचरः। इत्यादि ६ । 'निस्सारं यत्र सारः-अर्थो न विद्यते, यथा-अस्थि-चर्मशिलापृष्ठं वृद्धाः७। अधिकं' यत् पञ्चानामवयवानामन्यतरेण समधिकम् ८ । 'ऊनम् एषामन्यतमेन हीनम् ९ । पुनरुक्तं त्रिविधम्-अर्थपुनरुक्तं यथा-सैन्धवमानय लवणं सैन्धवमानयेत्यादि, उभयपुनरुक्तं यथा-क्षीरं क्षीरम् १० । 'व्याहतं' यत्र पूर्वमपरेण बाध्यते, यथा-कर्म चास्ति फलं चास्ति, भोक्ता नास्तिच निश्चयः । ११ । 'अयुक्तं' यद् बुध्या विचिन्त्यमानं न युक्ति सहते, यथा तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः । प्रावर्तत नदी घोरा, हस्त्यश्वरथवाहिनी ॥१२॥ [भा.२७९] कमभिन्न वयणभिन्नं, विभत्तिभिन्नं च लिंगभिन्नं च । अनभिहियमपयमेव य, सभावहीणं ववहियं च ॥ वृ-क्रमभिन्नं यथा-धरणीधरेन्द्र-चन्द्र-पद्म-सागरान्गम्भीर-नयन-मुख-बल-स्थैर्यगुणैर्जयति १३। 'वचनभिन्नं' यत्रैकवचनप्रसङ्गे द्विवचन बहुवचनं वा क्रियते, द्विवचन-बहुवचनव्यत्यासो वा १४ । 'विभक्तिभिन्नं' यत्र विभक्तेरन्यथा प्रयोगः १५ । 'लिङ्गभिन्नं' यत्र स्त्रलिङ्गे पुल्लिङ्गं नपुंसकलिङ्गंवा क्रियते, एवं शेषयोरपि द्रष्टव्यम् १६। 'अनभिहितं' नामयत्स्वसमयेऽनुक्तमात्मन इच्छया भण्यते १७ । 'अपदं' नाम यत्र गाथापदे गीतिकापदं वानवासिकापदं वा क्रियते १८। 'स्वाभावहीनं' यस्य यो यत्रात्मीयः सवभावस्तेन तत् शून्यमभिधीयते, यथा-स्थिरो वायुः १९ । 'व्यवहितं' नाम यत्र किञ्चिद् निर्दिश्याऽन्यद् विस्तरेण वर्णयित्वा पुनस्तत्प्रकृतमभिधीयते २०॥ [भा.२८०] काल-जइ-च्छविदोसो, समयविरुद्धं च वयणमित्तं च । ____ अत्थावत्तीदोसो, हवइ य असमासदोसो उ॥ वृ- कालदोषो यत्रातीता-ऽनागत-वर्तमानकालव्यत्यासकरणम् २१ । यति नाम Page #77 -------------------------------------------------------------------------- ________________ ७४ बृहत्कल्प-छेदसूत्रम् -१विश्रामस्तस्यदोषोयतिदोषः, यत्र श्लोके गाथायां वृत्ते वा स्वलक्षणप्राप्तः पच्छेदोन क्रियतेऽस्थाने वा क्रियते, जयति जईणं पवरो, गुणनिगरो नाणकिरणउज्जोओ। लोईसरो मुनिवरो, सिरिवच्छधरो महावीरो ।।२२। छविदोषो नाम यत्र परुषा छवि क्रियते २३ । समयविरुद्धं यथा-वैशेषिको ब्रूते प्रधानं कारणम् जैनो वदति 'नास्ति जीवः' इत्यादि २४॥ वचन मात्रं यथा-कश्चित्कीलकं निहत्य ब्रूयात्इदंलोकमध्यमित्यादि २५।अर्थापति दोषो यथा ब्राह्मणोनहन्तव्यःअर्थादापन्नं शेषजनो हन्तव्या इति २६।असमास दोषः यत्र समासे प्राप्ते समासरहितानि पदानि भण्यन्ते २७। [भा.२८१] उवमा-रूवगदोसो, परप्पवत्तीय संधिदोसोय । एए उ सुत्तदोसा, बत्तीसं हुंति नायव्वा ॥ वृ. उपमा दोषो यथा काजिकमिव ब्राह्मणस्य सुरा पेया २८रुपकदोषो यथा - पर्वतो रूप्यमान आत्मीयैरङ्गैः शून्यो वर्ण्यते २९ । 'परप्रवृत्तिदोषः' यत्र सुबहुमप्यर्थं वर्णयित्वा निर्देशं न करोति ३० । ‘पददोषः' स्याद्यन्ते तिवाद्यन्ते वा स्याधन्तं करोति ३१ । 'सन्धिदोषः' यत्र भवन्नपि सन्धिर्न क्रियते विसर्गलोपं वा कृत्वा पुनः सन्धिं करोति ३२ । एते द्वात्रिंशत्सुत्रदोषा भवन्ति ज्ञातव्याः॥ अष्टभिर्गुणैरुपेतमित्युक्तम् अतस्तानेवाष्टौ गुणानाह[भा.२८२] निद्दोसं सारवंतंच, हेउजुत्तमलंकियं । उवणीयं सोवयारंच, मियं महुरमेव य ।। वृ-निर्दोषं १ सारवत् २ हेतुयुक्तम् ३ अलङ्कतम् ४ उपनीतं ५ सोपचारं ६ मितं ७ मधुरम् ८ इति ।। तत्र निर्दोषादिपदव्याख्यानार्थमाह[भा.२८३] दोसा खलु अलियाई, बहुपज्जायं च सारवंसुत्तं । साहम्मेयरहेऊ, सकारणं वा विहेउजुयं ॥ वृ-दोषाः खल्वलीकादयः प्रागभिहितास्तैर्वर्जितं निर्दोषम् १। सारवद्नाम 'बहुपर्यायम्' एकैकस्मिन्नभिधेये यत्रानेकान्यभिधानानीत्यर्थः २ । हेतुयुक्तं साधम्येण वैधम्येण वा हेतुना युक्तम्, अथवा हेतुःकारणं निमित्तमप्यनर्थान्तरम्, ततोयत्सकारणंतद्हेतुयुक्तमिति, यथा"सुत्तत्तं सेयं जागरियत्तं वा सेयं" इत्यादि ३॥ [भा.२८४] उवमाइ अलंकारो, सोवणयं खलु वयंति उवनीयं । काहलमनोवयारं, दंडगममियं तिहा महुरं ।। वृ-अलङ्कृतं यत्रोपमादिरलङ्कारः। तत्रोपमायुक्तम्, यथा-“सूरेवसेणाइसमत्तमाउहे"। आदिग्रहणेन नियमा अक्खरलंभो, माउक्कमनिट्ठरं छवीजमगं । महुरत्तणमत्थघणत्तणंच सुत्ते अलंकारा॥ इति परिग्रहः ४ । उपनीतं खलु वदन्ति ‘सोपनयं' सोपसंहारम् ५। अनुपचारं नाम यत् 'काहलं' फल्गुप्रायम्, तद् विपरीतं सोपचारम् ६। मितं पदैः श्लोकादिभिर्वा, अमितं दण्डकैः७। ___ Page #78 -------------------------------------------------------------------------- ________________ पीठिका - [भा. २८४] मधुरं त्रिधा [भा. २८५ ] ७५ सूत्रमधुरमर्थमधुरमुभयमधुरम् ८ । एतैरष्टभिर्गुणैरुपेतम् ॥ चशब्दात्अप्पक्खरमसंदिद्धं, सारवं विस्सओमुहं । अत्थोभमणवज्जं च, सुत्तं सव्वन्नुभासियं ।। वृ- अल्पाक्षरमसन्दिग्धं सारवद् विश्वतोमुखं 'अस्तोभं' स्तोभकरितं अनवद्यम् इत्थम्भूतं सूत्रं सर्वज्ञभाषितम् । तत्राल्पाक्षरं प्रतीतम् । असन्दिग्धादिपदव्याख्यानार्थमाह [भा. २८६ ] अत्थेसु दोसु तीसु व, सामन्नभिहाणओ उ संदिद्धं । जह सिंधवं तु आणय, अत्थबहुत्तम्मि संदेहो | वृ- यस्मिन्नर्थेऽभिधीयमाने द्वयोस्त्रषु चार्थेषु सामान्याभिधानतः सन्हेद उपयते तत् सन्दिग्धम्, यथा-सैन्धवमानयेत्युक्ते किं वस्त्रस्य ग्रहणम् ? आहोश्चित्पुरुषस्य ? उताहो लवणस्य ? इत्यर्थः बहुत्वे सन्देहः । सारवत् नवनीतभूतम् । विश्वतोमुखं यत् सर्वतोऽधिकृतमर्थं प्रयच्छति ।। [भा. २८७] उय-वइकारो ह त्ति य, हीकाराई यथोभगा हुंति । वज्र होइ गरहियं, अगरहियं होइ अनवज्जं ॥ वृ. अस्तोभा ऽनवद्ययोव्याखयानमाह - "उय इत्यादि" उत- वै-हा-हिप्रभृतीनामकारणप्रक्षेपाः स्तोभकाः तद्रहितमस्तोभकम् । अवद्यं भवति गर्हितं तत्प्रतिषेधादगर्हितमनवद्यम् एवंगुणजातीयं सूत्रं कथमुच्चरितव्यं पठनीयं वा ? तत आह [भा. २८८ ] अहीनऽक्खरं अनहियमविच्चामेलियं अवाइद्धं । अक्खलियं च अमिलियं, पडिपुन्नं चेव घोसजुयं ॥ वृ- अहीनाक्षरम् । ‘अनधिकम्' अधिकाक्षररहितम् । 'अव्यत्याम्रेडितं' नाम यदस्थानेन पदघटनम्, यथा- प्राप्तराज्यस्य रामस्य, राक्षसाः प्रलयं गताः । इत्यत्र “ प्राप्तराज्यस्य रामस्य राक्षसाः" इत्यादि तद्रहितम्। यदि वाऽन्यान्यदर्शनानुगतशास्त्रन्तरपल्लवप्रक्षेपरहितमव्यत्याम्रेडि तम् । ‘अव्याविद्धं’ यत् तस्य सूत्स्याधस्तनपदमुपरि उपरितनमधो न क्रियते । 'अस्खलितं' यद् उपलाकुलभूमौ हलमिव पदादिभिर्न स्खलितम् । 'अमिलितं' यद् ग्रन्थान्तरवर्त्तिभि पदैरमिश्रितम्, यथा-सामायिकसूत्रे दशवैकालिकोत्तराध्ययनादिपदानि न क्षिपतीति । प्रतिपूर्णं पदादिभि । 'घोषयुतं' यथावस्थितैरुदात्तादिभिर्घोषैर्युक्तम् ॥ तत्र यदुक्तमहीनाक्षरमिति तत्र हीनं द्विधाद्रव्यहीनं भावहीनं च । द्रव्यहीने उदाहरणमाह [भा. २८९ ] तित्त-कडुओसहाई, मा णं पीलिजऊ न ते देइ । पउणइ न तेहि अहिएहि मरइ बालो तहाहारे । वृ- एगाए अविरइयाए पुत्तो गिलाणो । तीए विज्जो पुच्छिओ । तेन ओसहाणि दिन्नाणि । सा चिंतेइ - इमाणि कडु - तित्ताणी मा निपीडिज्जा । तओ नाए अद्धाणि अवनीयाणि । सो तेहिं न पगुणीकओ, ओ ॥ तओ एगा ऊणगं पीहगं देइ, तीसे विमओ ॥ अक्षरगमनिका-तिक्त-कटुकौषधानि माऽमुंबालं पीडयेयुरिति न तानि परिपूर्णानि ददाति किन्त्वर्द्धानि । न च तैरर्द्धितैर्बालः प्रगुणति किन्तु म्रियते । तथा आहारे ऊने म्रियते । एष दृष्टान्तः, अयमर्थोपनयः यथा तौ बालावेकभविकं दुःखं प्राप्तौ एवं यो भावहीनं सूत्रमुच्चरि पठति वाऽक्षरैर्हीनमित्यर्थः तस्य प्रायश्चित्तं मासलघु । आज्ञां तीर्थङ्कराणामतिचरतश्चतुर्गुरु । अनवस्थायां Page #79 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१चतुर्गुरु । मिथ्यात्वे चतुर्लघु । विराधना द्विविधा-आत्मविराधना संयमविराधना च । तत्रात्मविराधना प्रमत्तं देवता छलयेत्, अन्यो वा साधुब्रूयात्-किं विद्रविसूत्रम्?, तत्र कलहप्रसङ्गेऽस्थिभङ्-मरणादिदोषप्रसङ्गः । सूत्रं हीनं कुर्वता संयमो विराधित एव ।। कथम् ? इत्याह- . [भा.२९०] अक्खर-पयाइएहिं, हीनऽइरेगं च तेसुचेव भवे। दोसु वि अत्थविवत्ती, चरणे यअयो य न य मुक्खो॥ वृ-हीनं नाम अक्षर-पदादिभिरूनम् । 'तैरेव' अक्षर-पदादिभि ‘अतिरेकं' साधिकम् । 'द्वयोरपि' हीनाक्षरेऽधिकाक्षरे चेत्यर्थः 'अर्थव्यापत्ति' अर्थस्य विसंवादः । अतश्च' अर्थस्य विसंवादे चरणस्य विसंवादः । चरणविसंवादात् 'न मोक्षः' मोक्षाभावः । नोक्षाभावे सर्वा दीक्षा निरर्थिका । एष भावहीने दोषः।तस्मिन्नेव भावहीने दृष्टान्तमाह[भा.२९१] विज्ञाहर रायगिहे, उप्पय पडणं च हीनदोसेणं। सुणणा सरणा गमणं, पयानुसारिस्स दानं च ॥ वृ-रायगिहे सामी समोसढो । तत्थ एगो विजाहरो वंदिउं पडिनियत्तो विजं आवाहेइ । तस्स तए विजाए कइ वि अक्खराणि विस्सरियाणि । सो उप्पयणं पडणं च करेइ । अभओ तं दळूण तस्स सगासंगओ पुच्छइ । तेन सिटुं । अभएण भणियं-जइ ममं पि देसि तो उज्जुयारेमि । इयरेण पडिवनं। तओअभओ भणइ-तो खायंभण एगंपयं । तेन भणियं । अभएन सुयं । ताहे अभयेन पयानुसारिणा तानि अक्खराणि सरियाणि । विजाहरो उप्पइत्ता गओ अभयस्स विजं दाउं ।।अक्षरगमनिका-राजगृहे विद्याधरः कतिपयविद्याक्षरगलना हीनदोषेणोत्पतनं पतनंच करोति । ततो विद्यापदानामभयस्य श्रवणाद् (णा) । तच्छ्रवणतोऽभयस्य पदानुसारिप्रज्ञया विस्मृतपदानां स्मरणात्। तदनन्तरंपदानुसारिणोऽभयस्य विद्यादानं कृत्वा विद्याधरस्य स्वस्थाने गमनम् ।।अधिकमपि द्विधा-द्रव्ये भावे च। तत्र द्रव्याधिके तथैव द्वे अविरतिके दृष्टान्त औषधैः पीहकेन च । एवं तावदक्षर-पदादिभिरधिके सूत्रे दोषा मासलघुप्रायश्चित्तादयः प्रागुक्ताः । सम्प्रतिभावाधिके एवोदाहरणमाह[भा.२९२] पाडलऽसोग कुणाले, उज्जेनी लेहलिहण सयमेव । अहिय सवत्ती मताहिएण सयमेव वयणया॥ [भा.२९३] मुरियाण अप्पडिहया, आणा सयमंजणं निवेणाणं । गामग सुयस्स जम्म, गंधव्वाऽऽउट्टणा कोइ ।। [भा.२९४] चंदगुत्तपपुत्तो य, बिंदुसारस्स नत्तुओ। असोगसिरिणो पुत्तो, अंधो जायइ कागिणिं॥ वृ-पाडलिपुत्तेनयरेचंदगुत्तपुत्तस्स बिंदुसारस्सपुत्तो असोगो नामराया। तस्सअसोगस्स पुत्तो कुणालो उज्जेनीए । सा से कुमारभुत्तीए दिन्ना । सो खुड्डलओ । अन्नया तस्स रन्नो निवेइयं, जहा-कुमारो सायरेगट्ठवासो जाओ।तओ रना सयमेव लेहो लिहिओ, जहा-अधीयतां कुमारः। कुमारस्स मायसवत्तीए रन्नो पासे ठियाए भणियं-आनेह, पासामि लेहं । रन्ना पणामिओ । ताहे तीए रन्नो अन्नचित्तत्तणओ सलागाप्रान्तेन निष्ठयूतेन तीमित्वा अकारस्योपरि अनुस्वारः कृतः। 'अन्धीयताम्' इति जायं । पडिअप्पिओ रन्नो लेहो । रन्ना वि पमत्तेण न चेव पुनो अनुवाइओ। Page #80 -------------------------------------------------------------------------- ________________ पीठिका - [भा. २९४ ] मुद्दित्ता उज्जेनिं पेसिओ । वाइओ । वाइगा पुच्छिया किं लिहियं ? ति । पुच्छिया न कहिंति । ताहे कुमारेण सयमेव वाइओ । चिंतियं च णेणं- अम्हं मोरिवंसाणं अप्पडिहया आणा, तो कहं अप्पणी पिउणो आणं अइक्कमेमि । तत्तसिलागाए अच्छीणि अंजियाणि । ताहे रन्ना नायं । परितप्पिता उज्जेनी अन्नकुमारस्स दिन्ना । तस्स वि कुमारस्स अन्नो गामो दिन्नो । अन्नया तस्स कुणालस्स अंध तो जाओ । सो अंधकुणालो गंधव्वे अईव कुसलो । अन्नया अन्नायचज्जाए गायंतो हिंडइ । तत्थ रन्नो निवेइयं, जहा - एरिसो तारिसी गंधव्विओ अंधलओ । रन्ना भणियं - आनेह । आनीओ । जवणीअंतरिओ गायइ । ताहे अईव राया असोगो अक्खित्तो । ताहे भणइकिं देमि ? । इत्थ कुणालेण गीयं- "चंदगुत्तपपुत्तो य" इत्यादि गाथा । ताहे रन्ना पुच्छियं को एस तुमं ? । तेन कहियं - तुब्भं पुत्तो । जवणियं अवसारेउं कंठे घेत्तुं अंसूपाओ कओ । भणियं च णेणकिं कागिणीए वि नारिहसि जं कागिणि जायसि ? । अमच्चेहिं भणियं रायपुत्ताणं रज्जं कागिणी । रन्ना भणियं-किं काहिसि अंघगो रज्जेणं ? | कुणालो भणइ-मम पुत्तो अत्थि । कया जाओ ? । संपइ भूओ । आनीओ । संपइ त्ति से नामं कयं । रज्जं दिन्नं ॥ 1 अक्षरगमनिका-'पाटले' पाटलिपुत्रके नगरे अशोको राजा । कुणालस्तस्य पुत्रः । उज्जयिन्यां राज्ञः स्वयमेव तद्योग्यलेखलिखनम् - अधीयतामिति । मात्राधिके सति न वाचकैर्वाच्यते । ततः स्वयमेव वाचना। ततो 'भौर्याणामप्रतिहता आज्ञा' इति विचिन्त्य स्वयं तप्तशिलाकया नेत्रयोरञ्जनम्। ततो नृपे ज्ञानं । ततः परितप्य स राज्ञा ग्रामगतः कृतः । ततः सुतस्य जन्म । गन्धर्वेण समस्तस्यापि लोकस्य ‘आवर्त्तना' आवर्जनं निवेदनम्-कोऽप्यन्धोऽतीव गन्धर्वे कुशल इति । ततस्तस्याऽऽनयनम् । परितोषे याच्ञा गाथा- " चन्द्रगुप्तप्रपौत्र ” इत्यादि । अथाप्युपनयः स एव ॥ अथवा भावाधिके इदं लौकिकमाख्यानम्-कामियसरस्स तडे वंजुलरुक्खो महइमहालओ । तत्थ किर रुक्खे विलग्गिउं जो सरे पडइ सो जइतिरिक्खजोणिओ तो मनूसो भवइ, अह मनूसो पडति तो देवो भवइ, अह बिइयं वारं पडइ तो प्रकृतिमेव गच्छइ । तत्थ वानरो सपत्तिओ पाणियं पाउं ओयरइ । अन्नया पाणीयपायणठ्ठाए आगओ । सो संलावं प्रकृतिगमनविरहितं श्रुत्वा सपत्नीकश्चिन्तयति-रुक्खं विलग्गिउं सरे पडामो जा माणुसजुयलं होमो । इत्थी वारे - को जाणइ इन हुजा ? । पुरिसो भइ-जइ न हुज्जामो किं माणुसत्तणं पि अम्हं नासिहिइ ? । वारिजमाणो वि पडिओ वानरो जाओ । पच्छा रायपुरिसेहिं गहिया सा इत्थी रन्नो भज्जा जाया । इयरो वि मायारएहिं गहिओ खेडाओ सिक्खाविओ । अन्नया ते मायारगा रन्नो पुरओ पेच्छं दिंति । राया देवीए समं पिच्छइ । ताहे सो वानरो देविं निज्झायंतो अभिलसइ । ताहे ताए अनुकंपाए वानरो भणिओ [भा. २९५ ] ७७ जो जहा वट्ट कालो, तं तहा सेव वानरा । मा वंजुलपरिब्भट्ठो, वानरा पडणं सर । वृ- यो यथा वर्त्तते कालः 'तं' कालं तथा सेक्ख वानर ! । वञ्जुलवृक्षादेकवारं परिग्रष्टः पतितः सन् मया तदा भणितः -'मा भूयो वञ्जुलवृक्षात् सरसि पतनं कुरु, प्रकृतिं यास्यसि' इति एतत् स्मर । एवं भावतोऽधिकेऽर्य विसंवाद इत्यादिका विभाषा तथैव ॥ सम्प्रति 'अविच्चामेलियं अव्वाइद्धं' इत्येते द्वे पदे व्याख्यानयति Page #81 -------------------------------------------------------------------------- ________________ ७८ मा ___ बृहत्कल्प-छेदसूत्रम् -१[भा.२९६] विचामेलण अनुन्नसत्थपल्लवविमिस्स पयसो वा । तंचेवय हिटुवरिं, वायद्धे आवली नायं ।। वृ- व्यत्यानेडितं नाम अन्यान्यशास्त्रपल्लवविमिश्रणम् । तत्र द्रव्यतो व्यत्यानेडिते पायसमुदाहरणम्-जहा कोलिया वइयंगया। तत्थ तेहिं ‘परमनं रंधेमो' त्ति दुद्धं आद्रहितं । इत्थ जं जं छुब्मइ तं तं पायसो भवइ त्ति तंदुला चवला मुग्गा तिला कुक्कुसा छूढा । तं सव्वं विनटुं अकिंचिकरंजायं॥एवमेव भावे सूत्रं व्यत्यानेडयति-“सव्वभूयप्पभूयस्स, सम्मं भूयाईपासउ।" अत्रेदमपि घटत इति कृत्वा चैवावधार्यताम् । श्रूयतां धर्मसर्वस्वं, श्रुत्वा चौवावधार्यताम् । आत्मनः प्रतिकूलानि, परेषां न समाचरेत्॥ भावतो व्यत्यानेडितं सूत्रं कुर्वतोऽर्थस्य विसंवाद इत्यादि विभाषा प्रागिव यावद् दीक्षा निरर्थिका । तदेवच सूत्रमध उपरिव्यत्सासेन क्रियमाणं व्याविद्धम्।तच्च द्विधा-द्रव्यतो भावतश्च। तत्र द्रव्यव्याविद्धे आवली 'ज्ञातम्' उदाहरणम्- एगा आभीरी नगरं गया। तीसे वयंसिया वाणिगिणी । सा हारं पोएइ इयरी भणइ-आनेहिं, अहं हारं पोएमि । ताए पणामिओ । इयरीए उप्परिवाडीएपोइओ। वाणिगिणी वक्खित्ताआसि।पच्छाताए दटुंभणिया-हापावे! विनासिओ हारो, महदुष्कर्म कृतम् ॥ भावव्याविद्धमेवम्, यथा अहिंसा संजमो तवो, धम्मो मंगलमुक्कट्ठ। जस्स धम्मे सया मणो, देवा वितं नमसंति॥ वृ-एवं व्याविद्धे भावतोऽर्थस्य विसंवाद इत्यादि विभाषापूर्ववद्यावद्दीक्षा निरर्थिका। तस्मादव्याविद्धमुच्चरितव्यम्।।अधुना स्खलित-मिलिता-ऽप्रतिपूर्णा-ऽघोषयुतानां व्याख्यानमाह[भा.२९७] खलिए पत्थरसीया, मिलिए मिस्साणि धनवावणया। मत्ताइ-बिंदु-वन्ने, घोसाइ उदत्तमाईया॥ वृ-स्खलितं द्विधा-द्रव्यतो भावतश्च। तत्र द्रव्ये 'प्रस्तरसीता' प्रस्तराकुलं क्षेत्रम्, तस्मिन् हि वाह्यमानानि हल-कुलिकादीनि उत्स्फिटयअन्यत्रनिपतन्ति। एवंभावस्खलितं यदन्तराऽन्तरा आलापकान् मुञ्चति, यथा-धम्मो, अहिंसा, देवा वितं नमसंति, पुप्फेसुभमराजहा। पच्छित्तंतं चेव, दोसाय। मिलितमपि द्विधा-द्रव्यतो भावतश्च। तत्र द्रव्यतो मिलितं, बहूनांव्रीहि-यवादीनां धान्यानामेकत्र मिश्रीकृतानांवापनता-वापनम् । भावतोमिलितंयद्अन्यस्यान्यस्योद्देशकस्याध्ययनस्य वाआलापकानेकत्र मीलयति सर्वं जिनवचनमिति कृत्वा । यथा-“सव्वे पाणा पियाउगा" “सव्वजीवा वि इच्छंति, जीविउं न मरिजिउं" इत्थ न नजइ किं कालियं उक्कालियं छेयसुयं वा? । अत्र प्रायश्चित्तं दोषाश्च प्राग्वत् । परिपूर्णं द्विधा-द्रव्यतो भावतश्च । तत्र द्रव्यतः परिपूर्णो घटः । भावेपरिपूर्ण मात्रादिभि-मात्राभिआदिग्रहणात्पदैः बिन्दुभिवर्ग-अक्षरैश्चापरिपूर्णे तदेव प्रायश्चित्तं दोषाश्च । मात्राभिरपरिपूर्णं यथा-"धम्म मंगलमक्कटुं"। पदैरपरिपूर्णं यथा-“धम्म उक्किटुं" इत्यादि।घोषा उदात्तादयः, तत्र उच्चैरुदात्तः,नीचैरनुदात्तः, समाहारः स्वरितः । उच्चैःशब्देन यथा-“उप्पन्ने इवा" इत्यादि।नीचैःशब्देन यथा-"जेभिक्खूहत्थकम्मंकरेइ" इत्यादि।घोषैरयुक्तं कुर्वतस्तदेव प्रायश्चित्तंत एवच दोषाः।।सम्प्रति व्यत्यानेडितादीनांपञ्चानां प्रकारान्तरेणार्थम Page #82 -------------------------------------------------------------------------- ________________ पीठिका- [भा. २९७] भिधातुकाम आह_ [भा.२९८] मुत्तूण पढम-बीए, अक्खर-पय-पाय-बिंदु-मत्ताणं । सव्वेसि समोयारो, सट्ठाणे चेव चरिमस्स ॥ वृ-प्रथम-हीनाक्षरं द्वितीयम्-अधिकाक्षरम् एते द्वे पदे मुक्त्वा शेषाणां पञ्चानां घोषयुतवर्जानाम् अक्षर-पद-पाद-बिन्दु-मात्राणां समवतारः कर्तव्यः । यथा-व्यत्यानेडितं अधस्तनान्युपरि उपरितनन्यधोऽक्षर-पदादीनि यत् करोति । स्खलितं पञ्चभिरेव पदादिभिः । मिलितंयथासामायिकपदे दशवैकालिकोत्तराध्ययनप्रभृतीनामनेकानिपदानिमीलयति।अपरिपूर्ण पञ्चभिरेवाक्षरादिभिस्वगतैः। “सट्ठाणेचेव चरिमस्स" अघोषयुतं घोषैरेवापरिपूर्ण नाक्षरादिभिः।। साम्प्रतमेतेषुहीनाक्षरादिषु प्रायश्चित्तमाह[भा.२९९] खलिय मिलिय वाइद्धं, हीनं अच्चक्खरं वयंतस्स। विच्चामेलिय अप्पडिपुग्ने घोसे य मासलहुं ॥ वृ-स्खलितंमिलितं व्याविद्धंहीनाक्षरमत्यक्षरं व्यत्यानेडितमपरिपूर्णघोषंच वदतः प्रत्येकं प्रायश्चित्तं मासलघु । स्वामिन आज्ञाभङ्गे चतुर्गुरु, यथा स तथाऽन्येऽपि करिष्यन्तीति चतुर्गुरु। यथोक्तकारी न भवतीति मिथ्यातवेचतुर्लघु ।विराधना द्विविधा-आत्मविराधना संयमविराधना च। आत्मविराधना-देवतया छलनम् । संयमविराधना-कोऽपि साधुर्वारयेत् ‘मा स्खलितादीनि कुरु' ततः कलहतोऽस्थिभङ्गाद्यात्मविराधनायां परिताप-महाग्लानाधारोपणा संयमविराधना । सूत्रस्यान्यथोच्चारणेऽर्थविसंवादः, अर्थविसंवादे चरणाभावः, चरणाभावे मोक्षाभाव इति दीक्षा निरर्थिका । लघुग्रहणाद् गुरुकमपि सूचितम्, ह्रस्वोक्त्या यथा दीर्घस्य सूचनम् । तत्र गुरुकमिति वाअनुद्धातीति वाकालकमिति वागुरुकस्यनामानि।लघुकमितिवाउद्धातितमिति वाशुक्लमिति वा लघुकस्य नामानि ।। अत्र गुरु-लघुविशेषविस्तरपरिज्ञानार्थमाचार्यस्त्रिविधं प्रायश्चित्तं दर्शयति, तद्यथादानप्रायश्चित्तं तपःप्रायश्चित्तं कालप्रायश्चित्तं च । तत्र दानप्रायश्चित्तं गुरुकंलघुकंच। एवं तपःकालप्रायश्चित्ते अपि गुरु-लघुके प्रत्येकं वक्तव्ये। तत्र दानप्रायश्चित्तं गुरुकमाह[भा.३००] जंतु निरंतरदानं, जस्स व तस्स तवस्स तं गुरुगं । जंपुन संतरदानं, गुरू वि सो खलु भवे लहुओ।। वृ- यस्य वा तस्य वा तपसो गुरुकस्याष्टमादेरगुरुकसय निर्वृतिकादे (निर्विकृतिकादे] र्यनिरन्तरदानं तद् भवति दानप्रायश्चित्तं गुरु । यत्पुनः सान्तरमष्टमादेर्गुरुकस्य तपसो दानं तद् गुर्वपिखलुभवति लघु, यथा-आपत्तिश्चतुर्लघुकस्य षडलघुकस्य वातत्राष्टम्-दशमानिसान्तराणि दीयन्ते । एष दानप्रायश्चित्ते गुरु-लघुकयोर्विशेषः ।। सम्प्रति तपः-कालयोराह[भा.३०१] काल-तवे आसज्ज व, गुरू वि होइ लहुओ लहू गुरुगो। कालो गिम्हो उ गुरू, अट्ठाइ तवो लहू सेसो।। कृकालंतपश्चासाद्यगुर्वपिलघुभवति, लघ्वपिचगुरु।तत्रकालो ग्रीष्मोगुरु, तपोऽष्टमादि, शेषः कालस्तपश्च लघु । इयमत्र भावना-लघ्वपि य् अष्टमादिना तपसा उह्यते तत् तपोगुरु, यनिर्विकृतिकादिना षष्ठपर्यन्तेनोह्यते तत्तपोलघु: तथा यद् ग्रीष्मे काले उह्यते तत्कालगुरु, Page #83 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१वर्षाराने हेमन्ते वोह्यमानं काललघु।। तदेवं यतः स्खलिताधुच्चारणे प्रायश्चित्तमाज्ञा-ऽनवस्थामिथ्यात्व-विराधनाश्च दोषाः तस्मात् सूत्रं स्खलितादिदोषररहितमुच्चारणीयं पठनीयं च । एवं च पठितस्य सूत्रस्य व्याख्या कर्तव्या । तत्र व्याख्यालक्षणमाह[भा.३०२] संहिया य पयं चेव, पयत्थो पयविग्गहो। चालणा य पसिद्धी य, छव्विहं विद्धि लक्खणं ॥ वृ-संहिता १ पदं २ पदार्थं ३ पदविग्रहः ४ चालना ५ प्रसिद्धिश्च ६ । एवं षड्विधं' षटप्रकारं व्याख्यालक्षणं विद्धि' जानीहि ॥ तत्र संहितेति कोऽर्थः ? इत्याह - [भा.३०३] सन्निकरिसो परो होइ संहिया संहिया व जं अत्था । लोगुत्तर लोगम्मि य, हवइ जहा धूमकेउ ति॥ वृ-यो द्वयोर्बहूनां वा पदानां ‘परः' अस्खलितादिगुणोपेतो विविक्ताक्षरो झटिति मेघाविनामर्थप्रदायी ‘सन्निकर्ष' सम्पर्कः स संहिता। अथवा यद् अर्थासंहिता एषासंहिता। सा द्विधा-लौकिकी लोकोत्तरा च । तत्र लौकिकी 'यथा धूमकेतुः' इति, यथा इति पदं धूम इति पदं केतुरिति पदम्॥ [भा.३०४] तिपयंजह ओवम्मे, धूम अभिभवे केउउस्सए अत्थो । को सुत्ति अग्गि उत्ते, किंलक्खणो दहण-पयणाई। वृ-'यथा धूमकेतुः' इति संहितासूत्रं त्रिपदम् । सम्प्रति पदार्थ उच्यते-यथेत्यौपम्ये, धूम इत्यभिभवे, “धूविघूनने" इतिवचनात्, केतुरित्युच्छ्रये। एषपदार्थःघूमः केतुरस्येतिधूमकेतुरिति पदविग्रहः । कोऽसौ ? इति चेत् अग्नि । एवमुक्ते पुनराह- किंलक्षणः ? । सूरिराह-'दहनपचनादि' दहन-पचन-प्रकाशनसमर्थोऽर्चिष्मान् । अत्र चालनांप्रत्यवस्थानं चाह[भा.३०५] जइ एव सुत्त-सोवीरगाई वि होति अग्गिमक्खेवो । नविते अग्गि पइना, कसिणग्गिगुणनिओ हेऊ॥ [भा.३०६] दिटुंतो घडगारो, न विजे उक्खेवणाइतक्कारी । जम्हा जहुत्तहेऊसमन्निओ निगमणं अग्गी॥ वृ- यदि नाम दहन-पचनादिस्तर्हि शुक्ल-सौवीरकादयोऽपि दहन्ति, करीषादयोऽपि पचन्ति, खद्योत मणिप्रभृतयोऽपि प्रकाशयन्ति ततस्तेऽप्यग्निर्भवितुमर्हन्ति, एषः 'आक्षेपः' चालना ।अत्र प्रत्यवस्थानमाह-"नैव शुक्लादयोऽग्निर्भवन्ति' इति प्रतिज्ञा, 'कृत्स्नगुणसमन्वितत्वात्' इति हेतुः, दृष्टान्तोघटकारः, यथा हिघटकर्ता मृत्पिण्ड-दण्ड-चक्र-सूत्रोदक-प्रयलहेतुकस्य घटस्य कात्स्नपेभिनिर्वर्तकः, अभिनिवृर्तकः, अभिनिवर्तकः । एवमत्रापि यो दहति पचति प्रकाशयति च यथास्वगतेन लक्षणेनासाधारणः स एव यथोक्तहेतुसमन्वितः परिपूर्णोऽग्निर्न शुक्लादय इति निगमनम् ।। सम्प्रति लोकोत्तरे संहितादीनि दर्शयति[भा.३०७] उत्तरिए जह दुमाई, तदत्थहेऊ अविग्गहो चेव । को पुन दुमुत्ति वुत्तो, भण्णइ पत्ताइउववेओ। वृ-लोकोत्तरे “जहा दुमस्स पुप्फेसु, भमरो आवियइ रसं" इति संहिता । अत्र पदानियथा इति द्रुम इति पुष्पेष्विति भ्रमर इति आपिबतीति रसमिति । अधुना पदार्थ उच्यते-'यथा' Page #84 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ३०७] ८१ इत्यौपम्ये । द्रुगतौ, द्रवति-गच्छति अघ उपरिचेति द्रुमः, औणादिको मक्प्रत्ययः, तस्य द्रुमस्य। पुष्प विकसने, पुष्पन्ति-विकसन्तीति पुष्पाणि, अच्, तेषु। भ्रमअनवस्थाने, भ्राम्यति निरन्तरमिति भ्रमरः, औणादिकोअरःप्रत्ययः । पापाने,आङ मर्यादायामभिविधौवा, तस्य तिपिआपिबतीति रूपम् । रस आस्वादने, रस्यते-आस्वादयत इति रसः, कर्मण्यौणादिकः अकारप्रत्ययः, तम् । अत्रव्यस्तपदत्वाद्विग्रहाभावः, तथाचाह-“तदत्यहेऊ अविग्गहोचेव" तेषां-पदानामर्थस्य हेतुः 'अविग्रह एव' न विग्रहद्वारेणात्र पदार्थ इत्यर्थः । अत्र चालना-नोदक आह-'कः' कीग्लक्षणो द्रुम उक्तः? । सूरिराह-भण्यते, पत्राद्युपेतः' पत्र-पुष्प-फलादिसमन्वितः । उक्तञ्छ पत्र पुष्प-फलोपेतो, मूल-स्कन्धसमन्वितः । एष वृक्ष इति ज्ञेयो, विपरीतमतोऽन्यथा ।। [भा.३०८] तदभावे न दुमुत्ति य, तदभावे वि स दुमुत्ति य पइन्ना । तग्गुणलद्धी हेऊ, दिटुंतो होइ रहकारो॥ वृ- यदि पत्राद्युपेतो द्रुमस्तर्हि यदा परिशटितपाण्डुपत्रादिद्रुमो भवति तदा तस्याद्रुमत्वं प्राप्नोति, एषाचालना।अत्र प्रत्यस्थानम्-'तदभावेऽपिस द्रुमः' इति प्रतिज्ञा, 'तद्गुणलब्धित्वात्' इति हेतुः, दृष्टान्तो रथकारः; यथा हि रथकारस्य रथकरणे प्रयत्नमकुर्वाणस्यापि रथकर्तृत्वं तद्गुणलब्धित्वात्, एवं परिशटितपाण्डुपत्रस्यापि द्रुमस्य तद्गुणलब्धेरनिवृत्तत्वादव्याहतं द्रुमत्वमिति । सम्प्रति मतान्तरेणान्यथा व्याख्यालक्षणमाह[भा.३०९] सुत्तं पयं पयत्थो, पयनिक्खेवो य निन्नयपसिद्धी । पंच विगप्पा एए, दो सुत्ते तिन्नि अत्थम्मि। वृ-प्रथमतोऽस्खलितादिगुणोपेतंसूत्रमुच्चारणीयम्।ततः पदं' पदच्छेदो विधेयः । तदनन्तरं पदार्थ कथनीयः। ततः ‘पदनिक्षेपः' पदार्थनोदना। तदनन्तरं निर्णयप्रसिद्धिः' निर्णयविधानम्। पदविग्रहः पदार्थेऽन्तर्भूतः । एवमेते पञ्च 'विकल्पाः' प्रकारा व्याख्यायां भवन्ति । अत्र सूत्रं पदमिति द्वौ विकल्प सूत्रे प्रविष्टौ । 'त्रयः' पदार्थ-तदाक्षेप-निर्णयप्रसिध्यात्मका अर्थ इति ॥ यदुक्तमधस्तात् “सूत्रनिरुक्तमुपरि वक्ष्यामि" इति तद्द्वक्तुकाम आह[भा.३१०] सुत्तं तु सुत्तमेव उ, अहवा सुत्तं तु तं भवे लेसो। अत्थस्स सूयणा वा, सुवुत्तमिइ वा भवे सुत्तं ॥ वृ-अर्थेन अबोधितंसुप्तमिव सुप्तप्राकृतशैल्या सुत्तं । अथवा सूत्रनामतद्भवति 'श्लेषः' तन्तुरूपमित्यर्थः, तथा (यथा) तन्तुना द्वे त्रीणि बहूनि वा वस्तूनि एकत्र संहन्यन्ते एवमेकेनापि सूत्रेण बहवोऽर्था सङ्घात्यन्त इति सूत्रमिव सूत्रम् । अर्थस्य सूचनाद्वा सूत्रम् । सुष्ठु उक्तमिति वा सूक्तम्, प्राकृतशैल्या तु सुत्तमिति ।। सम्प्रति सूत्रशब्दस्यैव निरुक्तान्याह[भा.३११] नेरुत्तिया तस्स उ, सूयइ सिव्वइ तहेव सुवइ त्ति । अनुसरति त्ति य भेया, तस्स उ नामा इमा हुति॥ वृ-'तस्य' सूत्रस्य निरुक्तान्यमूनि-सूचयतीति सूत्रम्, अथवा सीव्यतीति सूत्रम, यदि वासुवतीति सूत्रम्, अथवाऽनुसरतीति सूत्रम् इति निरुक्तस्य भेदाः। नामानि पुनस्तस्य ‘इमानि' | 186 Page #85 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१ सुप्तादीनि वक्ष्यमाणार्थानि भवन्ति ॥ तान्येवार्थतो व्याख्यानयति[भा.३१२] पासुत्तसमं सुत्तं, अत्थेनाबोहियं न तंजाणे । लेससरिसेण तेनं, अत्था संघाइया बहवे॥ वृ-यथा द्वासप्ततिकलापण्डितो मनुष्यः प्रसुप्तः सन् न किञ्चित्तासां कलानां जानाति, एवमर्थेनाबोधितंन किञ्चिदर्थविशेषंजानाति ।यदात्वर्थेन प्रबोधितं भवति तदासर्वेषांतदन्तर्गतानां भावानां ज्ञायकमुपजायते, यथा स एव पुरुषःप्रबोधितस्तासांकलानाम्, अतःप्रसुप्तसमंसूत्रम्। अथवा श्लेषसशंतत् सूत्रं, तथाहि-तेन ‘श्लेषसशेन' तन्तुसहक्षेण बहवोऽर्था सङ्घातितास्ततः श्लेषसध्शम् ।। सम्प्रति 'अर्थस्य सूचनात्' इति व्याख्यानयति[भा.३१३] सूइज्जइ सुत्तेणं, सूई नट्ठा वि तह सुएणऽत्यो । सिव्वइ अत्थपयाणि व, जह सुत्तं कंचुगाईणि॥ वृ-यथा सूची नष्टा ‘सूत्रेण सूच्यते' सूत्रेणैवोपलक्ष्यते तथा श्रुतेनार्थः सूच्यत इति अर्थस्य सूचनात्सूत्रम्। एतेन 'सूचयति' इति निरुक्तंव्याख्यातम्।अधुना ‘सीव्यति' इतिव्याख्यानयतियथासूत्रं कञ्चुकादीनि सीव्यति एवमर्थपदान्यनेकानिसीव्यतीत्यर्थःस्य सीवनात्सूत्रम्। “सुवति त्ति" अस्य व्याख्यानमाह[भा.३१४] सूरमणी जलकंतो, व अत्थमेवं तु पसवई सुत्तं । वणियसुयंध कयवरे, तदनुसरंतो रयं एवं ॥ वृ-यथा सूर्यकान्तोऽग्नौ जलकान्तो जले दीप्ति श्रवति एवं सूत्रमर्थं प्रसवतीति सूत्रम् । अनुसरणं द्विधा-द्रव्यतो भावतश्च। तत्र द्रव्यतो वणिक्सुतोऽन्धः कचवरे दृष्टान्तः एकस्य वणिजः पुत्रोऽन्धः । वणिजा चिन्तितम्-मा एष वराकोऽनिर्विष्टं भक्तं भुङ्काम्, 'परिभवस्थानमन्यथा गाढतरं भविष्यति' इति द्वौ स्तम्भौ निहत्य तत्ररज्जुर्बद्धा । ततः सोऽन्धपुत्रो रज्ज्वनुसारेण कचवरं बहिस्त्याज्यते ।। एष दृष्टान्तोऽयमर्थोपनयः-वणिक्स्थानीय आचार्यः, अन्धस्थानीयाः साधवः, रज्जुस्थानीयं सूत्रम्, कचवरस्थानीयमष्टप्रकारं कर्म । तथा चाह-‘एवं' वणिक्सुतान्धदृष्टान्तप्रकारेण 'तत्' सूत्रमनुसरन् ‘रजः' अष्टप्रकारं कर्मकचवरस्थानीयमपनयति, ततः सरणात् सूत्रम् । सुष्ठुक्तं सूक्तमिति नाम तु सुप्रतीतमिति न व्याख्यातम् ।। अथ तत् सूत्रं कतिविधम् ? इत्यत आह[भा.३१५] सन्नाय कारगे पकरणे यसुत्तं तु तं भवे तिविहं । उस्सग्गे अववाए, अप्पे सेए य बलवंते॥ वृ-सूत्रं त्रिविधम्, तद्यथा-सञ्जज्ञासूत्रकारकसूत्रं प्रकरणसूत्रं च ।अथवा द्विविधं सूत्रम्"उस्सग्गे"त्ति औत्सर्गिकं “अववादि"त्तिआपवादिकम्।तत्र किंउत्सर्गाअल्पे? उतअपवादाः? तथा उत्सर्गोऽपवादो वा स्वस्थाने श्रेयान् बलवाँश्च, अपरस्थानेऽबलवाँश्चाश्रेयाँश्च । एष द्वारगाथासमासार्थः। साम्प्रतमेनामेव विवरीषुः प्रथमतः संज्ञासूत्रमाह[भा.३१६] उवयार अनिदुरया, कज्जित्थीदाणमाहु नित्थक्का । जे छेए आमगंधादि, आरं सन्ना सुयं तेनं ।। वृ- यत् सामयिक्या संज्ञया सूत्रं भण्यते तत् संज्ञासूत्रम् । यथा-"जे छेए से सागारियं Page #86 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ३१६] परियाहरे।" तथा-'आमगंधा' इति “सव्वामगंधंपरिन्नाय निरामगंधो परिव्वए" तथा-'आरं'ति "आरं दुगुणेणं पारं एगगुणेणं' इति । यच्छेकः सः ‘सागारिकं मैथुनं परियाहरे' परिवर्जयति। तथाआमम्-अविशोधिकोटिः, गन्धं-विशोधिकोटिः,परिज्ञा द्विविधा-ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञा च, तत्र ज्ञपरिज्ञया सर्वमामगन्धं परिज्ञाय प्रत्याख्यानपरिज्ञया च प्रत्याख्याय निरामगन्धः सन् परि-समन्तात् व्रजेत्-अप्रतिबद्धो विहरेदित्यर्थः । आरः-संसारस्तं 'द्विगुणेन' रागेण द्वेषेण च परिवर्जयति, पारं' मोक्षस्तमेकेन गुणेन-राग-द्वेषपरिहारलक्षणेन साधयति ।अथकः संज्ञासूत्रेण गुणः ? इत्यत आह-“उवयारे"त्यादि पूर्वार्द्धम् । संज्ञावचनं हि कचिज्जुगुप्सितेऽर्थे प्रयुज्यमानं तद्विषयमुपचारवचनं भवति । उपचारवचनेन च भण्यमाने तस्मिन् जुगुप्सितेऽर्थ न निष्ठुरतेति अनिष्ठुरता।तथाकार्येसमापतिते स्त्रयाः-साध्व्याः सूत्रदानमाहुः, ततस्तस्याः साधुसमीपेपठन्त्याः सुखेनालापको दीयते, अन्यथा व्यक्तमभिधीयमाने कथा भिन्ना भवति, ततः सा 'नित्थक्का' निर्लज्जाजायते।याशेच कार्येसाध्वी साधुसमीपेपठति तदुपरिष्टाद्वक्ष्यते । तेन संज्ञासूत्रमिष्यते।। कारगसूत्रं नाम यथा-आहाकम्मन्नं भुंजमाणे समणे निग्गंथे कइ कम्मपगडीओबंधंति? गोयमा !आउवजाओसत्त कम्मपगडीओ।सेकेणद्वेणं भंते! एवं वुच्चइ? इत्यादिप्रज्ञप्तेरालापकः। ननु सर्वज्ञप्रामाण्यादेवैतच्छ्रद्धीयते-यथाऽऽधाकर्मभुञ्जान आयुर्वर्जानां कर्मप्रकृतीनांबन्धकः, ततः कस्मादुच्यते “केनार्थेन भदन्त! एवमुच्यते" इत्यादि ? तत आह[भा.३१७] सव्वन्नुपमाणाओ, जइ विय उस्सग्गओ सुयपसिद्धी। वित्थरओऽपायाण य, दरिसणमिइ कारगं तम्हा ॥ वृ- यद्यपि सर्वज्ञप्रामाण्यात् 'उत्सर्गतः' एकान्तेन श्रुतस्य सर्वस्यापि प्रसिद्धि तथापि विस्तरतोऽपायानां दर्शनं स्यात् ‘इति' तस्मादधिकृतार्थप्रसिद्धिकारकं “से केणटेण" मित्यादि सूत्रमुपन्यस्यते ।। इदानीं प्रकरणसूत्रमाह[भा.३१८] पगरणओ पुण सुत्तं, जत्थ उ अक्खेव-निन्नयपसिद्धी। नमि-गोयकेसिज्जा, अद्दग-नालंदइज्जा य॥ वृ-प्रकरणतः सूत्रं नाम यत्र स्वसमय एवाक्षेप-निन (ण)यप्रसिद्धिरुपवर्ण्यते, यथानमिप्रव्रज्या गौतमकेशीयं आर्द्रकीयं नालन्दीयमिति॥तदेवमुक्तंसंज्ञादिभेदतस्त्रिप्रकारंसूत्रम्। अधुनोत्सर्गाऽपवादभेदतो द्विविधमुच्यते । तत्रोत्सर्गसूत्रम्-नो कप्पइ निग्गंथाण वा निग्गंथीणं पक्केतालपलंबेभिन्नेऽभिन्नेवापडिगाहित्तए ।अथवा त्रिविधंसूत्रम्-उत्सर्गसूत्रमपवादसूत्रमुत्सपिवादसूत्रं च । तत्रौत्सर्गिकमापवादिकं चोक्तम् । उत्सर्गापवादसूत्रं पुनरिदम्-नो कप्पइ निग्गं थाणवा निग्गंधीण वा अन्नमन्नस्स मोयं आदित्तए वा आयमित्तए वा अन्नत्थागाढेहिं रोगायंकेहि। अथवा चतुर्विधं सूत्रम्-औत्सर्गिकमापवादिकमुत्सर्गापवादमपवादौत्सर्गिकम् । तत्राऽऽद्यानि त्रीण्युक्तानि चतुर्थमपवादौत्सर्गिकमिदम्, यथाचम्मं मंसंच दलाहि मा अट्ठियाणि । आह उत्सर्ग इत्यपवाद इति वा कोऽर्थः? उच्यते[भा.३१९] उज्जयसग्गुस्सग्गो, अववाओ तस्स चेव पडिवक्खो। उस्सग्गा विनिवतियं, धरेइ सालंबमववाओ। वृ-उद्यतः सर्ग-विहार उत्सर्गः । तस्य च' उत्सर्गस्य प्रतिपक्षोऽपवादः । कथम् ? इति Page #87 -------------------------------------------------------------------------- ________________ ८४ बृहत्कल्प-छेदसूत्रम् -१चेद् अत आह-उत्सर्गाद् अध्वा-ऽवमौदर्यादिषु विनिपतितं' प्रच्युतं ज्ञानादिसालम्बमपवादो धारयति॥ ननु स उत्सर्गादपवादं गतः सन् कथं न भग्नव्रतो भवति? उच्यते [भा.३२०] धावंतो उव्वाओ, मग्गन्नू किं न गच्छइ कमेणं । - किं वा मउई किरिया, न कीरये असहुओ तिक्खं ।। वृ-सर्वोऽप्यस्माकं प्रयासो मोक्षसाधननिमित्तम्, स च मोक्षं तथा साधयति नेतरथा । दृष्टान्तोऽयम्-यथा कोऽपि पाटलिपुत्रंगच्छन्धावन् ‘उद्वातः' श्रान्तो भवति तदा किं न ‘क्रमेण' स्वभावगत्यमार्गज्ञः सन् गच्छति? गच्छत्येवेति भावः, केवलं चिरेण तत् पाटलिपुत्रमवाप्नोति, यदि पुनः श्रान्तोऽपि धावति तदा अपान्तराल एव म्रियते; एवमत्राप्यध्वादौ ताशे कार्येऽपवादमप्रतिपद्यमानो विनश्यति। किं वा रोगिणस्तीक्ष्णां क्रियामसहमानस्य मृद्वी क्रिया न क्रियते ? क्रियत एवेत्यर्थः । यथैतद् एवमत्राप्युत्सर्गात् परिभ्रष्टस्यापवादगमनम् ।। ननु किमुत्सर्गादपवादप्रसिद्धि ? उतापवादादुत्सर्गस्य ? तत आह[भा.३२१] उन्नयमविक्ख निन्नस्स पसिद्धी उन्नयस्स निन्नाओ। इय अन्नुन्नपसिद्धा, उस्सग्गऽववायमो तुल्ला ।। वृ- यथोन्नतमपेक्ष्य निम्नस्य प्रसिद्धि निम्नाचोन्नतस्य प्रसिद्धि 'इति' एवम् 'अन्योऽन्यप्रसिद्धौ' उत्सर्गादपवादोऽपवादादुत्सर्ग प्रसिद्ध इति द्वावप्युत्सर्गा-ऽपवादौ तुल्यौ। तदेवमुत्सर्गापवादद्वारमुक्तम् । इदानीमल्पद्वारमुच्यते । शिष्यः पृच्छति-भगवन् ! किमुत्सर्गा अल्पे ? उतापवादाः? उच्यते-तुल्याः । यत आह[भा.३२२] जावइया उस्सग्गा, तावइया चेव हुंति अववाया। जावइया अववाया, उस्सग्गा तत्तिया चेव॥ वृ-यावन्त उत्सर्गास्तावन्तोऽपवादाः, यावन्तोऽपवादास्तावन्त उत्सर्गा। कथम् ? इति चेद् उच्यते-सर्वस्यापि प्रतिषेधस्यानुज्ञाभवाद् द्वयेऽपि तुल्याः॥ सम्प्रति “सेय-बलवंते" इति द्वारद्वयं व्याचिख्यासुराह[भा.३२३] सहाणे सट्ठाणे, सेया बलिणो य हुंति खलु एए। सट्ठाण-परट्ठाणा, य हुंति वत्थूतो निष्फन्ना ।। वृ-शिष्यः पृच्छति-किमुत्सर्ग श्रेयान् बलवाँश्च ? उतापवादः ? । सूरिराह-एते खलु' उत्सर्गा अपवादाश्च स्वस्थाने स्वस्थाने श्रेयांसो बलिनश्च भवन्ति, परस्थाने परस्थानेऽश्रेयांसो दुर्बलाश्च । अथ किं स्वस्थानम् ? किं वा परस्थानम् ? अत आह-स्वस्थान-परस्थाने वस्तुतो निष्पन्ने ।। अथ वस्त्वेव न जानामि, किं तद् वस्तु ? इति उच्यते-पुरुषो वस्तु। तथा चाह[भा.३२४] संथरओ सट्टाणं, उस्सग्गो असहुणो परट्ठाणं । इय सट्ठाण परं वा, न होइ वत्थू विना किंचि ।। वृ-'संस्तरतः' निस्तरत उत्सर्ग स्वस्थानम् अपवादः परस्थानम्, ‘असहस्य' असमर्थस्ययः संस्तरीतुंन शक्नोति तस्यापवादः स्वस्थानमुत्सर्गपरस्थानमिति। एवममुना प्रकारेणपुरुषलक्षणं वस्तु विना न किञ्चत् स्वस्थानं परस्थानं वा, किन्तु पुरुषो वस्तु संस्तरति न वेति अतः पुरुषात् Page #88 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ३२४] स्वस्थानं परस्थानं वा निष्पद्यते । तत उक्तं प्राक् “स्वस्थान-परस्थाने वस्तुतो भवतो निष्पने" गतं सूत्रद्वारम् । अधुना पदद्वारमाह[भा.३२५] नाम निवाउवसग्गं, अक्खाइय मिस्सयं च नायव्वं । पंचविहं होइ पयं, लक्खणकारेहिं निद्दिठं ॥ वृ- ‘पञ्चविधं' पञ्चप्रकारं पदं ‘लक्षणकारैः' पदलक्षणविद्भिः 'निर्दिष्टम् आख्यातम् । तद्यथा-अश्व इति नामिकम्, खलुइति नैपातिकम्, परिइत्यौपसर्गिकम्, पचतिइत्याख्यातिकम्, संयत इति मिश्रम् ॥ उक्तं पदम्। अधुना पदार्थद्वारमाह[भा.३२६] होइ पयत्थो चउहा, सामासिय तद्धिओ य धाउकओ। नेरुत्तिओ चउत्थो, तिण्ह पयाणं पुरिल्लाणं॥ वृ-'त्रयाणांपूर्वाणां पदानां' नाम-निपातौपसर्गिकाणांचतुर्विधः पदार्थो भवति। तद्यथासामासिकः तद्धितो धातुकृतो नैरुक्तश्च चतुर्थः । तत्र सामासिकः सप्तधा दंदे य बहुव्वीही, कम्मधारय दिगूयए चेव । तप्पुरिस अव्वईभावे, एगसेसे य सत्तमे ॥ तत्र द्वन्द्वो यथा-दन्ताश्च औष्ठौ च दन्तोष्ठौ । बहुव्रीहिर्यथा-फुल्ला इमम्मि गिरिम्मि कुडयकयम्बा सो इमो गिरी फुल्लकुडय-कयंबो । कर्मधारयः-श्वेतः पटः श्वेतपटः । द्विगुः-त्रीणि मधुराणि त्रिमधुरम् । तत्पुरुषो-वने हस्ती वनहस्ती । अव्ययीभावः-गङ्गाया समीपं उपगङ्गम् । एकशेषो यथा-पुरुषश्च पुरुषश्च पुरुषश्च पुरुषाः, एवं वृक्षा इत्यादि ॥ . उक्तःसामासिकः । सम्प्रति तद्धित उच्यते-सोऽष्टप्रकारः। उक्तञ्च कम्मे सिप्पे सिलोगेय, संजोग-समीवओ य संजूहे । ईसरियाऽवच्चेण य, तद्धियअत्थो उ अट्ठविहो॥ तत्र कर्मतो यथा-तृणहारकः । शिल्पतो यथा-तन्तुवायः । 'श्लोकतः' श्लाघातो यथाश्रमणः संयत इत्यादि ।संयोगतो यथा-राज्ञः श्वसुरः । समीपेयथा-गिरिसमीपेनगरम् ।संव्यूहतो यथा-मलयवतीकार इत्यादि । ऐश्वर्यतो यथा-राजा युवराज इत्यादि । अपत्यतः-तीर्थकरमाता चक्रवर्त्तिमाता इत्यादि । उक्तस्तद्धितः । सम्प्रति धातुकृत उच्यते-भू सत्तायाम् परस्मैभाषा इत्यादि । नैरुक्तः-मह्यां शेते महिष इत्यादि । आद्यानां त्रयाणां पदानामेष पदार्थः । सम्प्रत्याख्यातिकपदस्य मिश्रपदस्य च पदार्थमाह[भा.३२७] कारगकओ चउत्थे, मिस्सपदे मिस्सओ चउत्थो उ । सामासिओ सत्तविहो, हवइ पयत्थो उ नायव्यो । वृ-'चतुर्थे' आख्यातिके पदे पदार्थ कारककृतः' क्रियाकृतः । मिश्रपदे मिश्रपदार्थः । तत्र यः सामासिकः पदार्थ स सप्तविधो ज्ञातव्यः, सच प्रागेवोपदर्शितः ।। उक्तः पदार्थः । इदानीमाक्षेपं प्रसिद्धिं चाह[भा.३२८] अक्खेवो सुत्तदोसा, पुच्छा वा तत्तो निन्नयपसिद्धी। आयपया दो सुत्ते, उवरिल्ला तिन्नि अत्थम्मि॥ वृ-आक्षेपो नाम यत्सूत्रदोषाउच्यन्ते पृच्छा वा क्रियते । ततः तदनन्तरं निर्णयप्रसिद्धिः Page #89 -------------------------------------------------------------------------- ________________ ८६ बृहत्कल्प-छेदसूत्रम् -१ प्रत्यवस्थानम् । एतेषु च सूत्र - पदादिषु पञ्चसु मध्ये आद्ये द्वे पदे सूत्रेऽन्तर्भवतः, 'उपरितनानि त्रीणि' पदार्थप्रभृतीनि पदानि अर्थे भवन्ति ॥ अथ पदस्य किं परिमाणम् ? अत आह[भा. ३२९] अत्थवसा हवइ पयं, अत्थो इच्छियवसेण विन्नेओ । इच्छा य पकरणवसा, पगरणओ निच्छओ सत्थे ॥ वृ-यत्रार्थोपलब्धिस्तत् पदम्, अतोऽर्थवशाद्भवति पदम् । अर्थस्य किं परिमाणम् ? अत आह-अर्थ ईप्सितवशेन विज्ञेयः, इच्छावशेनेत्यर्थः । इच्छायाः किं प्रमाणम् ? अत आहइच्छा च 'प्रकरणवशात्' प्रकरणानुरोधत इच्छायाः परिमाणम् । प्रकरणस्य च निश्चयः 'शास्त्रे शास्त्रानुसारतः ।। गतं लक्षणद्वारम् । एवंगुणयुक्तस्य सूत्रस्य कोऽर्ह ? इत्यनेन सम्बन्धेन तदर्हद्वारमापतितम् । तत्र सोऽर्ह उण्डिकादिदृष्टान्तस्योपनयभूतस्तत आह [भा. ३३०] उंडिय भूमी पेढिय, पुरिसग्गहणं तु पढमओ काउं । एवं परिक्खियम्मी, दायव्वं वा न वा पुरिसे ॥ वृ- नवे नगरे निवेश्यमाने प्रथमतः 'उण्डिका' या यस्य योग्या भूमिस्तस्य तत्प्रदानार्थं मुद्रा पात्यते, ततो भूमिशोधनम्, तदनन्तरं पीठिका । एवमत्रापि प्रथमतः पुरुषग्रहणं कृत्वा तदनन्तरं परीक्षा कर्त्तव्या किमयमपरिणामकः ? अतिपरिणामकः ? परिणामको वा ? इति । एवं पुरुषे परीक्षिते दातव्यं न वा ? अपरिणामिकेऽतिपरिणामिके वा न दातव्यं परिणामिके दातव्यमिति गाथासङ्क्षेपार्थः । साम्प्रतमेनामेव विवरीषुराह [भा.३३१] अभिनवनगरनिवेसे, समभूमिविरेयणऽक्खरविहन्नू । पाडेइ उंडियाओ, जा जस्स सठाणसोहणया । वृ- अभिनवे नगरे निवेश्यमाने प्रथमतो भूमि परीक्ष्यते । परीक्ष्य च तस्याः समभूमिविरेचनं विधीयते। तदनन्तरमक्षरविधिज्ञो या यस्य योग्या भूमिस्तस्य तस्याः प्रदानार्थं 'उण्डिकाः’ अक्षरसहिता मुद्रिकाः पातयति । ततः स्वस्थानस्य शोधनता-शोधनम् ॥ [भा. ३३२] खणणं कोट्टण ठवणं, पेढं पासाय रयण सुहवासो । इय संजम नगरुंडिय, लिंगं मिच्छत्तसोहणयं ॥ - वृ- ततः स्वस्याः स्वस्याभूमेः खननम् । तदनन्तरं द्रुघणैरिष्टकाशकलानि प्रक्षिप्य तेषां कुट्टनम् । ततस्तस्योपरि इष्टकानां स्थापनम्, तच्च यावत् पीठम् । ततस्तस्य पीठकस्योपरि प्रासादकरणम् । तदनन्तरं तेषां प्रासादानां रत्नैरापूरणम् । ततः सुखेन वासः परिवसनम् । एष दृष्टान्तः, अयमर्थोपनयः-भूमिग्रहणस्थानीयं पुरुषग्रहणम्, शुद्धं पुरुषं परीक्ष्य तस्य प्रव्रज्यादानमित्यर्थः। ततः ‘इति' एवमुक्तप्रकारेण नगरस्थानीये संयमे स्थाप्यते । तत उण्डिकास्थानीयं रजोहरणादि लिङ्गं दीयते । तदनन्तरं मिथ्यात्वस्याज्ञानस्य च कचवरस्थानीयस्य शोधनम् ॥ [भा. ३३३] वय इट्टगठवणनिभा, पेढं पुन होइ जाव सूयगडं । पासाओ जहि पगयं, रयणनिभा हुंति अत्थपया वृ- ततः शोधयित्वा मिथ्यात्वं समूलमुत्खत्य स्थिरीकरणनिमित्तं सम्यक्त्वद्रुघणैर्यच्छेषमवतिष्ठते मिथ्यात्वपुद्गलात्मकं तत् कुट्टयित्वा भस्मच्छन्नाग्निमिव कृत्वा तत उपरि इष्टकास्थापननिभानि व्रतानि दीयन्ते । तत आवश्यकमादिं कृत्वा यावत् सूत्रकृतं तावत् पीठं Page #90 -------------------------------------------------------------------------- ________________ ८७ पीठिका - [भा. ३३३] भवति । ततो यकाभ्यां प्रकृतं तौ कल्प-व्यवहारौ प्रासादस्थानीयौ दीयेते । तत्रार्थपदानि यानि तानि रत्ननिभानि ।। गतं तदर्हद्वारम् । अधुना पर्षद्दारम्, यस्याः कल्प-व्यवहारौ दीयेते सा शैलघनादिभिदृष्टान्तैः परीक्षितव्येति तानेव दृष्टान्तानाह[भा.३३४] सेलघण कुडग चालिणि, परिपूमग हंस महिस मेसे य । मसग जलूग बिराली, जाहग गो मेरि आभीरी।। वृ-प्रथमः शैलघनेन दृष्टान्तः । तत्रशैल इति मुद्गप्रमाणः पाषाणो मुद्गशैलः, घनः पुष्करसंवतको महामेघः। तद्दष्टान्तभावनाएवम्-मुग्गसेलस्स पुक्खलसंवट्टगस्सयमहामेहस्स विसंवाओ । मुद्गसेलगो भणइ-जइ तुमं मम तिलतुसमित्तमवि सक्केसि खंडिउं तो सच्चं तुम पोक्खलसंवट्टउ ति । सो पडिभणइ-जइ तुम एगधारानिवायमवि सक्के सि सहिउं तो सच्चं तुम मुग्गसेलो त्ति । एवं पडिभणित्ता मुट्ठिपमाणमित्ताहिं धाराहिं वरिसिउं पयट्टो । ततो सत्तरत्तं वरिसित्ता चिंतेइ-सो विराओ होज्जा ।तओ ट्ठिओ। तओ मुग्गसेलो चिगचिगंतो अच्छइ।ताहे सो मुग्गसेलओतंगज्जइआगारेइय, जहा-जंतंभणियंतंकहिंगय? ति।मेहो लजिओ विलक्खीभूओ। एवं सेलसमं सिस्समेगो आयरिओ गाहेउं न सक्को । तओ अन्नो भणइ-अहं गाहेमि । सो वि किलिस्सित्ता निविजइ, न सकइ गाहेउं ।। एतदेवाह[भा.३३५] उल्लेऊण न सक्का, गज्जइ इय मुग्गसेलओ रन्ने। तंसंवट्टगमेहो, सोउं तस्सोवरिं पडइ॥ वृ-आर्द्राकर्तुं न शक्यः 'इति' एवं मुद्गशैलकोऽरण्ये गर्जयति । 'तच्च' मुद्गशैलवचनं श्रुत्वा संवर्तकमेघस्तस्योपरि ‘पतति' सप्तरात्रं वर्षतीत्यर्थः ।।। [भा.३३६] रविउत्ति ठिओ मेहो, उल्लो य न व त्ति गज्जइय सेलो। सेलसमं गाहिस्सं, निविजइ गाहगो एवं ॥ वृ-तदनन्तरंद्रावित इति विचिन्त्य स्थितो मेघः ।आज़ेनवा? 'इति' एवं 'शैलः' मुद्गशैलो गर्जयति । एष दृष्टान्तः, उपनयमाह-शैलसमं ग्राहयिष्यामि इति कृतप्रतिज्ञः ‘एवं' पुष्करावर्तकष्टान्तप्रकारेण ग्राहको निर्विद्यते । न केवलं निर्विद्यते किञ्चायमपरो दोषः[भा.३३७] आयरिए सुत्तम्मिय, परिवाओ सुत्त-अत्थपलिमंथो। अन्नेसि पि यहाणी, पुट्ठा वि न दुद्धदा वंझा॥ वृ-आचार्ये परिवादो यथा-अयमयोग्यः शिक्षापयितुम्, कथमन्यथा ईशं शिक्षयति?। सूत्रपरिवादो यथा-नूनमेताद्दशमेवेदं सूत्रं यदेताद्दशः पठति।सूत्रा-ऽर्थपलिमन्त एवम्-यावत्स ग्राह्यते तावदात्मना न गुणयति न चार्थं परिभावयति ततः स्वतः सूत्रा-ऽर्थव्याघातः । तथा 'अन्येषामपि' श्रोतृणां सूत्रा-ऽर्थहानि, निरन्तरं तच्छिक्षणे व्यापृतत्वात् । न च तस्यतथाशिक्षणे कश्चिदुपकारः, केवलं सुबहुरपितत्र क्लेशः क्रियमाणो निरर्थकः । एतदेव प्रतिवस्तूपमयादर्शयतिस्पृष्टाऽपि बन्ध्या गौर्न दुग्धदा भवति, एवं सोऽपि शिष्यमाणो न किञ्चिदवगाहते। शैलघनप्रतिपक्षे च शिष्ये कृष्णभूमकल्पे दातव्यम् । तथा चाह[भा.३३८] वुढे वि दोणमेहे, न कण्हभोमाउ लोट्टए उदयं । Page #91 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१गहण-धरणासमत्थे, इय देयमछित्तिकारिम्मि ।। वृ-कृष्णभूमे प्रदेशेद्रोणमेघेऽपिवृष्टे यद्यत्र पतत्युदकंतत्तथैव प्रविशति, नपुनस्तस्मात् कृष्णभूमादन्यत्र लोटते। 'इति' एवं ग्रहण-धारणासमर्थे अयवच्छित्तिकारिणि देयं सूत्रम्॥ अधुना कुटद्वारमाह[भा.३३९] भाविय इयरे य कुडा, पसत्थ-अपसत्थभाविया दुविहा । पुष्फाईहि पसत्था, सुर-तिल्लाईहि अपसत्था । वृ-'कुटाः' घटाः। ते द्विधा-भाविता इतरे च । तत्र ये भावितास्ते द्विधा-प्रशस्तभाविता अप्रशस्तभाविताश्च । तत्र ये पुष्पादिभिर्भावितास्ते प्रशस्तभाविताः । सुरा-तैलादिभिर्भाविताः 'अप्रशस्ताः' अप्रशस्तभाविताः । पुष्पादिभिरित्यत्राऽऽदिग्रहणात् कर्पूरादिपरिग्रहः । सुरातैलादिभिरित्यत्र वशादिग्रहणम् ।। [भा.३४०] वम्मा य अवम्मा विय, पसत्यवम्मा य हुंति अग्गिज्झा। अपसत्थअवम्मा वि य, तप्पडिवक्खा भवे गिज्झा ।। वृ-तत्रयेप्रशस्तभावितास्ते द्विविधाः-वाम्याअवाम्याश्च।वाम्या नाम येतंभावंच्यावयितुं शक्याः, इतरे अवाम्याः।येऽप्यप्रशस्तभावितास्तेऽपिद्विधा-वाम्या अवाम्याश्च। तत्रयेप्रशस्तभाविता वाम्या ये चाप्रशस्तभाविता अवाम्यास्तेऽग्राह्याः । ये तु 'तप्रतिपक्षाः' प्रशस्तभाविता अवाम्या ये चाप्रशस्तभाविता वाम्यास्ते ग्राह्याः । एते द्रव्यकुटाः । एवं भावकुटाः शिष्या अपि परिभावनीयाः ॥तथा चाह[भा.३४१] कुप्पवयण-ओसन्नेहि भाविया एवमेव भावकुडा। संविग्गेह पसत्था, वम्माऽवम्मा य तह चेव ॥ वृ-'एवमेव' अनेनैव द्रव्यकुटदृष्टान्तप्रकारेण भावकुटा अपि द्रष्टव्याः । तद्यथा-भाविता अभाविताश्च। तत्रभाविता द्विविधाः-प्रशस्तभविताअप्रशस्तभाविताश्च।तत्रये कुप्रवचनैरवसनैश्च भावितास्तेऽप्रशस्तभाविताः, ये संविग्नै वितास्ते प्रशस्ताः' प्रशस्तभाविताः।एकैकेद्विविधाःवाम्या अवाम्याश्च । तत्र ये प्रशस्तभाविता वाम्या ये चाप्रशस्तभाविता अवाम्या एते अग्राह्याः । ये च प्रशस्तभाविता अवाम्या ये चाप्रशस्तभाविता वाम्या एते द्वयेऽपि ग्राह्याः । ये अवाम्यास्ते सुचिरेणापि कालेन तंभावंन परित्यन्ति, ततः पश्चात्ते निश्रापदं लब्ध्वा पापपराजायन्ते । ग्राह्या नाम कथनयोग्याः, अग्राह्या अकथनीयशास्त्राः [भा.३४२] जे पुन अभाविया ते, चउब्विहा अहविमो गमो अन्नो । छिड्डकुड खड बोडे, सगले य परूवणा तेसिं ।। कृयेपुनस्तैलादिभिरमावितास्तेनिर्विवादपरिग्राह्याः। एतदेकेषामाचार्याणांततेनभणितम्। अथवाऽयमन्यो गमः, किमुक्तं भवति? अन्ये आचार्या यदा कुटद्वारं प्राप्तं भवति तदा ते एवं प्ररूपयन्ति-द्विविधाः कुटाः-द्रव्यकुटा भावकुटाश्च । द्रव्यकटाश्चतुर्विधाः, तद्यथा-छिद्रकुटः खण्डकुटो बोडकुटः सकलकुटः । तेषां' चतुर्णामपि प्ररूपणा कर्तव्या, सा चैवम्-छिद्रकुटो नाम यस्याधश्छिद्रम्, तत्र यत् प्रक्षिप्यते तत् सर्वं गलति । खण्डकुटो नाम यस्य कर्णौ बोटौ, स पानीयमूनंगृह्णाति।बोटकुटोयस्यैकपार्वेकपालभेदः, तत्रस्तोकं तिष्ठति। सकलोनाम सम्पूर्णस्तत्तर Page #92 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ३४२] यत् क्षिप्यते तत् सर्वं तिष्ठति । एवं शिष्या अपि चत्वार भवन्ति, तद्यथा-छिद्रकुटसमानः खण्डकुटसमानो भिन्नकुटसमानः सकलकुटसमानश्च । एते भावकुटाः । छिद्रकुटसमानो यावत् कथयतेतावत्स्मरति, उत्थितः किमपि न स्मरति।खण्डकुटसमानऊनंगृह्णाति ।भिन्नकुटसमानः स्तोकम् । सकलकुटसमानः समस्तम् । तथा चास्या एव गाथाया इयं व्याख्यानभूता गाथा जे पुन अभाविया ते, वि गज्झ चउहा कुडा व होतऽन्ने । छिड्डकुड बोड खंडे, सगले य परूवणा तेसिं ।। ततो नाधिकृतव्याख्यानविरोधः । एतेषां सकलकुटसदृशं वर्जयित्वा शेषाणां ये मुद्गशैलसमानस्य दोषास्ते द्रष्टव्याः। सकलकुटसमानस्यत्वव्यवच्छित्तिकारित्वात् कथनीयम्।। सम्प्रति चालनीदृष्टान्तो यथा-चालिन्यामुदकं प्रक्षिप्यमाणमेवाधस्तादपगच्छति । एवं यस्यैकेन कर्णेन प्रविशति द्वितीयेन निर्गच्छति स चालनीसमानस्तस्यापि न कथनीयम्, मुद्गशैलस्येवानेकदोषप्रसङ्गात् ॥ [भा.३४३] सेले य छिद्द चालिणि, मिहो कहा सोउ उठ्ठियाणं तु। छिड्डाऽऽह तत्थ विट्ठो, सरिंसु सुमरामि नेयाणिं ।। वृ-तेषां मुद्गशैल-च्छिद्रकुटःचालनीसमानानांशिष्याणां व्याख्यां श्रुत्वोत्थितानामेवंरूपा मिथः कथा प्रावर्तत-कथयत आर्या ! केन किमवधारितम् ? । तत्रच्छिद्रकुटसमानोब्रूते-यावत् तत्र मण्डल्यामुपविष्ट आसीत् (आसं) तावत् स्मृतवान्, उत्थितस्य सर्वं विस्मृतम् ।। [भा.३४४] एगेण विसइ बीएण नीइ कनेण चालिणी आह । धन्न त्थ आह सेलो, जंपविसइ नीइ वा तुज्झं। वृ-चालनीसमानआह-ममैकेन कर्णेन 'विशति' प्रविशतिद्वितीयेन निर्गच्छति।शैलसमानः प्राह-धन्याः स्थ यूयम् यद् युष्माकं कर्णेषु प्रविशति निर्गच्छति च, ममतु मन्दभागस्य मूलत एव न प्रविशति ॥चालनीप्रतिपक्षस्य कथयितव्यम्, यत आह [भा.३४५/१]तावसखउरकढिणयं, चालणिपडिवक्खु न सवइ दवं पि। वृ-चालिन्याः प्रतिपक्षस्तापसस्य भाजनंखउरम्, बिल्वरस-भल्लातकरसाभ्यां लिप्तत्वात् 'कठिनम्' अतिशयेन घनं तद् 'द्रवमपि' पानीयमपि, आस्तामन्यदित्यपिशब्दार्थ, न श्रवति, ताशस्याव्यवच्छित्तिकारित्वाद् दातव्यम् ॥अधुना परिपूणकदृष्टान्तः [भा.३४५/२] परिपूणगं पिव गुणा, गलंति दोसा य चिट्ठति ॥ वृ-परिपूणको नाम येन घृतपूर्णयोग्यं पानं गाल्यते, तत्र सारो गलति कल्पषं तिष्ठति, एवं यस्य गुणा गलन्ति दोषास्तिष्ठन्ति सपरिपूणकसमानः, तस्मिन्न कथनीयम्, शैलसमानोक्तदोषप्रसङ्गात् ।।आह किं भट्टारकवचनेऽपि दोषाः सन्ति येनोच्यते 'दोषस्तिष्ठन्ति' इति? तत्राह[भा.३४६] सव्वन्नुप्पामन्ना, दोसा उ न हुंति जिनमये के वि। जं अनुवउत्तकहणं, अपत्तमासज्ज व हवंति ।। वृ-सर्वज्ञप्रामाण्यान केचिद् जिनमते दोषा विद्यन्ते । उक्तञ्च वीतरागा हि सर्वज्ञाः, न मिथ्या ब्रुवते वचः । यस्मात् तस्माद् वचस्तेषां, तथ्यं भूतार्थदर्शनम् ।। Page #93 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - १ केवलं यद् अनुपयुक्तस्याचार्यस्य कथनम् अथवा परः श्रोता अपात्रं तद् आसाद्य गुणा अपि सर्पमुखे प्रविष्टं दुगधमिव दोषीभवन्ति ॥ सम्प्रति हंस दृष्टान्तभावनामाह[भा. ३४७] अंबत्तणेन जीहाइ कूइया होई खीरमुदगम्मि । हंसो मोत्तूण जलं, आपियइ पयं तह सुसीसो ॥ ९० वृ- परिपूणकप्रतिपक्षो हंसः । तथाहि - हंसस्य जिह्वा अम्ला, ततो जिह्वाया अम्लत्वेन तत्सम्पर्कतः क्षीरमुदते कूचिका भवन्ति, ततो जलं मुक्त्वा यत् 'पयः' क्षीरं कूचिकाभूतं तद् आपिबति । एवं यो गुणान् गृह्णाति दोषान् त्यजति तस्य हंससमानस्य दातव्यम् ॥ महिषध्ष्टान्तमाह [भा.३४८] सयमवि न पियइ महिसो, न य जूहं पिबइ लोलियं उदयं । विग्गह-विकहाहि तहा, अथक्क पुच्छाहि य कुसीसो ॥ वृ-यथा महिषस्तृषापीडितः पानीयं पास्यामीति बुध्या कञ्चिद् ह्रदमवतीर्णः । स प्रथममेव प्रविष्टः सन् सर्वमुदकं लोलयति-कलुषयति तावद् यावत् कर्दमीभवति । तच्च तथाकर्दमीभूतं नात्मना पिबति नापि यूथं पिबति । एवं यः शिष्यः प्रारब्धे व्याख्याने विग्रहेण यथा अमुको भिक्षायां न गच्छति अमुक एतादृशस्तादृश इति विकथाभिर्नानाप्रकाराभि यदि वा 'अथक्क पृच्छाभि' अप्रस्तावपृच्छाभिराचार्यं तथा परिश्रमयति यथा न तस्य कथयति नाप्यन्यस्य गणस्य स एष कुशिष्यस्तस्मै न कथनीयम् ॥ यस्तु महिषसध्शप्रतिपक्षो मेषसदृशस्तस्मै कथनीयम् । तथा चाह[भा. ३४९] अवि गोपयम्मि वि पिबे, सुढिओ तनुयत्तणेण तुंडस्स । न करेइ कलुस तोयं, मेसो एवं सुसीसो वि ॥ वृ-‘मेषः' एडकः सः ‘अपि’ सम्भावनायां गोष्पदेऽपि 'तोयं' पानीयं जानुभ्यामधो निपत्य "सुढिओ "त्ति सुष्ठातो भूत्वा 'तुण्डस्य' वदनस्य तनुत्वेन पिबति, न च तथा पिबन् तत् तोयं कलुषं करोति । एवं यः सुशिष्य आचार्यमनुत्तेजयन् गृह्णाति स मेषसद्दश इति तस्मै दातव्यम् ॥ सम्प्रति मसकदृष्टान्तमाह [ भा. ३५० / १] मसगो व्व तुदं जच्चाइएहि निच्छुटभई कुसीसो वि । वृ-यथा मसगो लगन्नेव दुःखापयति, ततः पश्चादुड्डाप्यते । एवं यः शिष्यो जात्यादिभिस्तुदतिहीलयति स तुदन् निष्काश्यते, तादृशस्य दानेऽसङ्घडादिदोषप्रसङ्गात् । [भा. ३५०/२] जलुगा व अदूमिंतो, पियइ सुसीसो वि सुयनाणं ।। वृ-मसकप्रतिपक्षो जलौका, यथा सा शरीरे लग्ना अदुःखापयन्ती रुधिरमापिबति, उकतञ्चदंसो तिक्खनिवारण, अफअफणो वहमिच्छई । जलुगा वि तदेवत्थं, मद्दवेणोपसप्पई || एवं यः शिष्य आचार्यम् ‘अदूनयन्' अदुःखापयन् श्रुतज्ञानमापिबति तस्मिन् सुशिष्ये दातव्यम् । अधुना बिडालीष्टान्तमाह [भा. ३५१] छड्डेउं भूमीए, खीरं किल पिवइ मुद्ध मज्जारी । परिसुट्ठियाण पासे, सिक्खइ एवं विनयभंसी ॥ वृ- 'मुग्धा' अपण्डिता मार्जारी किल क्षीरं भूमौ छर्दयित्वा पिबति । एवं यो गौरवमात्मनो Page #94 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ३५१] धारयन् मण्डल्यां न शृणोति, किन्तु यदा पर्षदः श्रोतार उत्थिता भवन्ति तदा तेषामनुभाषमाणानां पार्श्वे उपविश्य शृणोति तस्मै न तादव्यम् ।। अधुना जाहक ष्टान्तमाहपाउं थोवं थोवं, खीरं पासाणि जाहगो लिहइ । एमेव जियं काउं, पुच्छइ मइमं न खेएइ ॥ [भा. ३५२] वृ- जाहकः स्तोकं स्तोकं क्षीरं पीत्वा पार्श्वणि लेढि । एवमेव यो मतिमान् पूर्वगृहीतं जितं कृत्वा पृच्छति न पुनः खेदयति गुरुम्, तस्मिन् जाहकसदृशे दातव्यम् ।। गोध्ष्टान्तमाह[भा. ३५३ ] अन्नो दुज्झिहि कल्लं, निरत्ययं किं वहामि से चारिं । चउचरणगवी य मया, अवण्ण हानी य मरुयाणं ॥ ९१ [भा. ३५४] मा ने हुज्ज अवन्नो, गोवज्झा मा पुणो य न दलिज्जा । वयमवि दोज्झामो पुन, अनुग्गहो अन्नदूढे वि ॥ [भा. ३५५] सीसा पडिच्छगाणं, भरो त्ति ते वि य हु सीसगभरो त्ति । न करिति सुत्तहाणी, अन्नत्थ वि दुल्लहं तेसिं ॥ वृ- एकेनाविरतेन चतुर्णां चरणानां चतुर्वेदब्राह्मणानां गौर्दत्ता । ते तां दिने दिने वारकेण दुहन्ति । तत्र यदा यस्य वारको भवति स तदा चिन्तयति-सुपोषितामप्येनां कल्येऽन्यो धोक्ष्यति, ततः पोषणफलं नैवाहमुपजीविष्यामीति किमिति निरर्थिकामस्य (मस्याः) चारिं वहामि ? | एवं चिन्तयित्वा दुग्ध्वा तां मुञ्चति । तत एवं सा चारिरहिता मृता । तेषां च मरुकाणामवर्णो जातः, यथा -मी गोहन्तार इति । पुनर्दानहानिश्च जाता, मारयन्तीति कृत्वा न कोऽपि तेभ्यः पुनर्गोदानं ददातीत्यर्थः । एवं गोस्थानीया आचार्या, धिग्जातिस्थानीयाः शिष्याः, ते चिन्तयन्तिवयं ध्रुवाः, प्रतीच्छकाः सूत्रार्थं गृहीत्वा गन्तुकामाः, ततस्ते करिष्यन्ति प्रत्युपेक्षण- भिक्षापादधावनानि । प्रतीच्छका अपि चिन्तयन्ति- एष शिष्याणां भारः, वयं सत्रा ऽर्थी गृह्णीमः । एवं शिष्यैः प्रतीच्छकैश्चाचार्यस्याक्रियमाणे स सर्वमात्मनाकरोति । ततो वातिक-पैत्तिक - श्लेष्मिकै रोगातङ्कैर्गृहीतः किं ददातु ?, एवं सूत्रा - ऽर्थहानिर्जाता । अन्यत्रापि च गच्छान्तरे तेषां श्रुतज्ञानं दुर्लभम् । तथैकेनाविरतेन चतुर्णां चतुर्वेदानामेका गौर्दत्ता । तत्र यदा यस्य वारको भवति स तदा धार्य भूयो गां न दद्यात्, अन्यच्च वयं पुनरपि स्ववारके धोक्ष्यामः, अन्यदुग्धेऽपि च मम महाननुग्रहः । एवं चिन्तयित्वा प्रभूतं तृणपानीयं ददाति । ईद्दशेष्वाचार्यभक्तिमत्सुदातव्यम् ॥ सम्प्रति भेरीष्टान्तमाह [ भा. ३५६ ] कोमुइया संगाम्रियया य दुब्भूइया य भेरीओ। कण्हस्स आसि तइया, असिवोवसमी चउत्थी उ॥ वृ- बारवती नगरी । कण्हो वासुदेवो । तस्स तिण्णि भेरीतो कोमुइया संगामया दुब्भूतिया य गोसीसचंदनमईयातो देवयापरिग्गहियातो । चउत्थी असिवोवसमणी, सा जत्थ तालिजइ तत्थ छम्मासे सव्वरोगा पसमंति जो तं सद्दं सुणति ।। अक्षरगमनिका कृष्णस्य तदा तिस्रो भेर्य आसन्, तद्यथा-कौमुदिकी सङ्गामिकी दुर्भूतिका च । चतुर्थी अशिवोपशमनी ॥ तस्या उत्पत्तिमाह[भा. ३५७ ] सक्क पसंसा गुणगाहि केसवा नेमिवंद सुनदंता । आसरयणस्स हरणं, कुमारभंगे य पुययुद्धं ॥ Page #95 -------------------------------------------------------------------------- ________________ ९२ बृहत्कल्प-छेदसूत्रम् -१[भा.३५८] नेहि जितो मि त्ति अहं, असिवोवसमीए संपयाणंच। छम्मासिय घोसणया, पसमेति न जायए अन्नो॥ [भा.३५९] आगंतु वाहिखोभो, महिड्डि मोल्लेण कंथ डंडणया। अट्ठम आराहण अन्न भेरि अन्नस्स ठवणंच ॥ वृ-सक्को सभाए भणति-केसवा सव्वे गुणगाहिणो नीययुद्धं च न करेंति । तत्थ एगो देवो असद्दहंतो भणइ-अहं अगुणेगिण्हावेमिनीययुद्धंचकारेमित्ति।कण्हस्स नेमिवंदगस्ससखंधवारस्स पहिल्लियस्स अंतरा सुणहरूवं कसिणं दुब्भिगंधं मयल्लयं विउव्वियं । दंता से पंडरया अतीव सोभमाना विउव्विया । ताहे सो खंधावारो जाहे तं पएसं पत्तो ताहे उत्तरिजएहिं मुहं ठइत्ता अन्येन प्रदेशेन गया (गयो)।कण्हेणंपच्छाएंतेन पुच्छियं।सुणहो कुहिओत्ति । ताहे सो तेनचेव पएसेण आगतो, मुह न चेव ठइयं, न वि य विरूवं कयं, एयं च पुणो भणियं-अहो ! सुणयस्स पंडुरादंता सोहंति।जाहेनखुभितोताहेपडिइंतस्स आसरयणमणेणअवहरियं । कहियं वासुदेवस्स। संबाइया कुमारा निग्गया । ते युद्धे भग्गा । ततो सयं वासुदेवो निग्गतो । दिट्ठो अनेन आसो निज्जंतो । भणितो अनेनं-किं आसं हरसि ? । देवो भणइ-अमुगो विजाहरो, जुद्धं मग्गामि । वासुदेवो भणइ-बाढं जुज्झामो । 'केरिसेणं?'ति पुच्छितो भणति-पुएहिं । वासुदेवो भणतिनाहमेरिसेणंजुद्धणजुज्झामि, पराजितोहं, नेहि आसं । ताहे देवो सरूवं काउंभणइ-सच्चं सक्को भासइ । कहियमणेण सव्वं । भणइ-वरंमग्गसु । वासुदेवो भणइ-मम असिवोवसमणिं भेरिंदेह, जीएताडियाए जत्थ सद्दो सुव्वइतस्थछम्मासे रोगायंको न भवइ, पुवुप्पण्णा खिप्पामेव उवसमंति। दिन्ना भेरी । गतो देवो ॥ अक्षरगमनिका-शक्रस्य स्वसभायां केशवानां प्रशंसा, यथा-गुणग्राहिणः केशवा इति, उपलक्षणमेतत्, नीचयुद्धाकारिणश्च । ततो नेमिवन्दनार्थं कृष्णेप्रचलितेऽन्तराशुनो विकुर्वणम्, दन्ताश्च शोभनाः कृताः । कृष्णेन तथैव दन्ताः प्रशंसिताः । ततः प्रत्यागच्छतोऽश्वरलहरणम् । तत्र च शम्बप्रभृतीनां कुमाराणां भङ्गे स्वयं वासुदेवे युद्धार्थमुपस्थिते देवः पुतयुद्धमुक्तवान् । ततो वासुदेवो ब्रूते-नय अश्वम्, जितोऽहमस्मीति । ततः ‘षण्मासिकी' षष्ठे षष्ठे मासे तस्या घोषणा । ततः पूर्वोत्पन्नो रोगः प्रशाम्यति, अन्यश्च षण्मासान् यावन्न जायते ॥ तत्थ अन्नदेसीओ महड्डितो वाणिओ सीसवेयणाते गहिओ आगओ । तस्स वेजेणं गोसीसचंदनमुवइडं । अन्नत्थ अलब्भमाणे रहस्सिययं बहुमुलं दाउंततो मेरीए खंडमेगं गहियं। तेन भेरीताडएणं तत्थऽण्णं खंडं लाइयं । एवमन्नन्नखंडप्पयाणेण तेन सा भेरी कंथा कया । पच्छा से तारिसो सद्दो न होइ, न य रोगा उवसमंति । ततो लोगस्स बहू रोगे जाणित्ता सदं च तारिसं असुणमाणेण कण्हेण भेरी जोयाविया जाव कंथा कया।तत्तो सो भेरिपालो सकुलो उच्छादितो। ततो पुनो वि अट्टमेणं भत्तेणं तं देवं आराहित्ता अन्ना भेरी मग्गिया । लद्धा । अन्नो भेरीपालो ठवितो । सो आयरेण रक्खइ । एवं जो सीसो आलावए लद्धे समाणे अन्नं लोइयं लोउत्तरियं वा आलावगं लाएइ सो वि कथं करेइ । तस्मात् तस्यापि न दातव्यम् । अक्षरगमनिका-व्याधिना क्षोभोयस्यासौ व्याधिक्षोभः आगन्तुको महर्द्धिकः, तस्य मूल्येन भेरीखण्डप्रदानम् । एवमन्यान्यदाने सा कन्थाऽभवत् । ततो भेरीपालस्य दण्डनम् । अष्टमेन Page #96 -------------------------------------------------------------------------- ________________ पीठिका- [भा. ३५९] देवस्याराधनम्।अन्यभेरीप्रदानम्।अन्यस्य भेरीपालस्य स्थापनम् । एवं सूत्रा-ऽर्थी कन्थीकुर्वतो न दातव्यम् । इदानीमाभीरीदृष्टान्तमाह[भा.३६०] मुक्कं तया अगहिए, दुपरिग्गहियं कयं तया कलहो । पिट्टणय इयर विक्किय, गएसु चोरेहि ऊणऽग्यो ।। [भा.३६१] ना निण्हव इय दाउं, उवजुंजिय देहि किं विचिंतेसि । विच्चामेलणदाने, किलिस्ससी तं चहं चेव ॥ वृ-एगा आभीरी सगडाणि घयस्स भरित्ता भत्तारेण समं नगरं विक्कया गया अन्नेहिं आभीरेहिं घयविक्क एहिं समं । तत्थ सो आभीरो उवरिं विलग्गओ सगडस्स हेट्ठा आभीरी तीसे आभीरीए घयघडए पणामेति । तत्थ तेन नायं-गहितो । तीए नायं-न ताव मुंचति । ततो घडो पडित्ता भिन्नो । ताहे सा आभीरीभणति-तुमे अगहितो चेवमुक्को।आभीरो भणइ-तुमाए दुग्गहियं कयं । एवं तेसिं 'तुमं तुम'ति भणंताणं कलहो जातो । पच्छा सो आमीरो सगडातो उयरित्ता निसट्ट पिट्टित्ता । जं पि चिट्ठइ घयं तं पिछड्डियल्लयंतं तेसिं भंडताणं सुणएहिं चट्टियं भूमीए वा पविढं । ताव अन्नेहिं घयविक्क एहिं घयं विक्कीयं । ताहे ताई पविक्कीयाई ।जाओ ऊणो अग्यो । तेसु य घयविक्कगेसु सगामं गएसु सायं एकल्लयाईजायाइंचोरेहिं उच्छूढाइं॥ ___अक्षरगमनिका-आभीरी ब्रूते-त्वयाऽगृहीते मुक्तम् । आभीरः प्राह-दुःपरिगृहीतं त्वया कृतम् । एवं तयोर्विवदतोः कलहो जातः । आभीर्या पिट्टनम् । इतरेषु च विक्रायकेषु गतेषु चौरग्रहणंघृतस्यचऊनोऽर्ध। एष द्दष्टान्तः, अयमर्थोपनयः-एवंयः शिष्यआलापकंव्यत्यानेडयन् आचार्यै ‘मा एवं भण' इत्युक्तो ब्रूते-त्वयैवैवमालापको दत्तः । आचार्य प्राह-नाहमेवं दत्तवान् किन्तु त्वया विनाशितः । स प्राह-मा नियुष्व, न वर्तते स्वयमेव दत्त्वाऽन्यथा वक्तुम्, अद्यापिन किमपि विनष्टम्, उपयुज्य देहि, माऽन्य विचिन्तय, व्यत्यानेडनेन हि दाने त्वंचाहंच क्लिश्यावहे इति । एवं यो निष्ठुरं वदति कलहं वा कुरुते तस्मै न दातव्यम् ॥ बिइया आभीरी तहेव नगरं गया। तहेव घयघडो भिन्नो । ताहे आभीरी भणइ-न तुम दोसो, मम एस दोसो। आभीरो भणइ-न तुमं, ममं ति । ताहे सा वालुया गहिया ।उण्होदएण तावित्ता सीयलं काउंसव्वंघयं निरवसेसं गहियं । सथिल्लएहिं समं गया । न य चोरेहिं गहिया। नयघयस्स ऊणो अग्घो जातो ॥ एवं यः शिष्यो ‘मा व्यत्यानेडय' इत्युक्तः सन् मिथ्यादुष्कृतं ददाति ‘मया विनाशितम्' इति । यदि वाऽऽचार्यैरेवानुपयुक्तैस्तदा दत्तं ततस्ते ब्रुवतेमिथ्यादुष्कृतम्, मयैवानुपयुक्तेनान्यथाप्रदत्तमिति।तत एतावता उपशाम्यति। तस्मादेताशस्य दातव्यम् ॥ साम्प्रतमेतेषांमुद्गशैलसदृक्षादीनामाभीरीसध्शपर्यवसानानां दाना-ऽदाने प्रायश्चित्तमाह[भा.३६२] सेल-कुडछिद्द-चालिणि, सुद्धो चउगुरुग घडदुवे होति । परिपूण महिस मसए, विरालि आभीरि एमेव॥ कृ-मुद्गशैल-च्छिद्रकुट-चालनीसमानानांगुणनालक्षणेकार्येसमायतितेसूत्रमर्थंवा प्रयच्छन् शुद्धः, न खलु तत्र स्वस्यान्येषां वा शिष्याणां सूत्रा-ऽर्थहानि ।अकार्ये पुनरेतेषुसूत्रा-ऽर्थौ प्रयच्छतश्चतुर्गुरु । तथा घटद्विके' प्रशस्तवाम्येऽप्रशस्तावाम्येअथवा बोडकुटेभिन्नकुटे व्याख्यानद्वयेन ___ Page #97 -------------------------------------------------------------------------- ________________ ९४ बृहत्कल्प-छेदसूत्रम् -१ सङ्गहतश्चतुर्व्वेतेषु प्रायश्चित्तं प्रत्येकं चतुर्गुरु । परिपूणकसदृशे मशकतुल्ये बिडालीसमाने आभीरीसद्दशऽप्रशस्तगौसमुपलक्षितधिग्जातीयतुल्ये कन्थाकारिमेरीपालकसद्दशे एतेषु सप्तसु सूत्राऽर्थी प्रयच्छतः प्रत्येकं प्रायश्चित्तम् 'एवमेव' चतुर्गुरुकमित्यर्थः ॥ [भा. ३६३] एमेव गोणि भेरी, हंसे मेसे य जाहग जलूगा । चउलहुगमदाणम्मी, पावति एएस आयरितो ।। -S वृ- एतेषां ये प्रतिपक्षा हंसादयो ये च प्रशस्तगो-मेरीद्दष्टान्तसूचितास्तेषां सूत्रा ऽर्थी प्रयच्छन् शुद्धः । यदि पुनर्न ददाति तदा प्रायश्चित्तं प्राप्नोति चतुर्लघु ॥ प्रकारान्तरेण पर्षन्निरूपणार्थमाह [भा. ३६४] जाणंतिया अजाणंतिया य तह दुव्वियाड्ढिया चेव । तिविहाय होइ परिसा, तीसे नाणत्तगं वोच्छं ॥ वृ- अथवा त्रिविध पर्षत्, तद्यथा- जानती अजानती दुर्विदग्धा च । 'तस्याः' त्रिविधाया अपि नानात्वं वक्ष्ये । प्रतिज्ञातमेव करोति [भा.३६५] गुण-दोसविसेसन्नू, अनभिग्गहिया य कुस्सुइमतेसु । सा खलु जाणगपरिसा, गुणतत्तिल्ला अगुणवज्जा ॥ - या गुण-दोषविशेषज्ञा 'कुश्रुतिमतैः' अपरकुतीर्थिकसिद्धान्तमतैरनभिगृहीता, गाथायां सप्तमी तृतीयार्थे, सा खलु “गुणतत्तिल्ला" गुणयत्नवती अगुणवर्जा जानती पर्षत् ॥ सम्प्रति येऽस्याध्ययनस्य योग्यास्तानाह [भा. ३६६ ] खीरमिव रायहंसा, जे घोट्टंति उ गुणे गुणसमिद्धा । दोसे वि य छडुंता, ते वसभा धीरपुरिस त्ति ।। वृ- ये 'गुणसमृद्धाः' विनयादिगुणसमन्विताः क्षीरमिव राजहंसा गुणान् 'घोटयन्ति' आस्वादयन्ति, येऽपि केचनानुपयोगप्रभवा दोषास्तानपि च 'छर्दयन्ति' परित्यजन्ति ते 'वृषभाः ' - निशीथेन गीतार्था धीरपुरुषा अधिकृतस्याध्ययनस्य योग्याः ॥ अजानतीं पर्षदमाह[भा. ३६७] जे होंति पगयमुद्धा, मिगछावग-सीह-कुक्कुरगभूया । रयणमिव असंठविया, सुहसण्णप्पा गुणसमिद्धा ॥ - प्रकृत्या स्वभावेन मुग्धा मृग-सिंह- कुक्कुरशावभूता, गाथायां शावशब्दस्यान्यत्रोपनिपातः प्राकृतत्वात्, भूतशब्द औपम्ये, ततोऽयमर्थ यथा मृगादिशावा अरण्यादानीय यदि रोचते तर्हि भद्रकाः क्रि यन्ते अथवा क्रूराः, एवं ये प्रकृत्या मुग्धाः परतीर्थिकैश्चाभावितास्ते यथा भण्यन्ते तथा कुर्वन्ति । तथा रत्नमिव असंस्थापिताः, यथा रत्नमसंस्थापितं याशोऽभिप्रायस्तादृशं घटित्वा क्रि यते एवमेतेऽपि यथा रोचते तथा क्रि यन्ते । तथा चाह- सुखप्रज्ञापनीयाः 'गुणसमृद्धाः’ विनयादिगुणनिधयः॥ [भा. ३६८] जे खलु अभाविया कुस्सुतीहि न य ससमए गहियसारा । अकिलेसकरा सा खलु, वयरं छक्कोडिसुद्धं वा ॥ वृ- ये खलु 'कुश्रुतिभिः' कुसिद्धान्तैः अभाविता न च स्वसमये गृहीतसारा सा Page #98 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ३६८] खल्वक्लेशषटस्वपि दिक्षु शुद्धम् ।। सम्प्रति दुर्विदग्धां पर्षदमाह[भा.३६९] किंचिम्मत्तग्गाही, पल्लवगाही य तुरियगाही य। दुवियडगा उ एसा, भणिया परिसा भवे तिविहा ।। वृ-किञ्चिन्मात्रग्राहिणः पल्लवग्राहिणः त्वरितग्राहिणः । एवमेषादुर्विदग्धा पर्षत् 'त्रिविधा त्रिप्रकारा भणिता।तत्र किञ्चिन्मात्रग्राहिणीमाह[भा.३७०] नाऊण किंचि अन्नस्स जाणियव्वे नदेति ओगासं । नय निज्जितो वि लज्जइ, इच्छइ य जयं गलरवेण ॥ वृ-ज्ञात्वा किञ्चिद् अन्यस्य ज्ञातव्ये नावकाशं ददाति, न च निर्जितोऽपि लज्जते, केवलं 'गलरवेण' महागलप्रमाणेनारटन् जयमिच्छति ॥ पल्लवग्राहिणीमाह[भा.३७१] न य कत्थइ निम्मातो, न य पुच्छइ परिभवसस दोसेण । वत्थी व वायपुण्णो, फुट्टइ गामिल्लगवियवो॥ वृ-ग्रामेयकेषु विदग्धोग्रामेयकविदग्धोनचकुत्रचिन्निर्मातः, सर्वत्र पल्लवमात्रग्राहित्वात्। न च परं पृच्छति, ‘परिभवो मे भविष्यति' इति परिभवस्य दोषेण । केवलं बस्तिरिव वातपूर्ण 'पण्डितोऽयम्' इति लोकप्रवादगर्वितः 'स्फुटति' स्फुटन्निव तिष्ठति ॥ त्वरितग्राहिणीमाह[भा.३७२] दुरहियविज्जो पच्चंतनिवासो वावदूक कीकाको। खलिकरण भोइपुरतो, लोगुत्तर पेढियागीते । वृ-एकः पुरुषो व्याकरणसूत्राणि किञ्चित् पठितानि कृत्वा प्रत्यन्तं ग्रामं गत्वा ब्रूते-अहं वैयाकरणः । तत्र स ग्रामेयकैराभीरैः परिगृहीतः । वृत्ति पुष्टा कृता । ततः सुखेन तत्र निवसति । अन्यदा तत्र वावदूकश्छात्रैः परिवृतः पुस्तभारेण समागतः । ततस्तैः प्रत्यन्तग्रामवासिभिस्तस्य शिष्याः पृष्टाः-क एष समागतः ? । तैरवादि-वैयाकरणः । ततस्ते प्रयन्तग्रामवासिनो ब्रुवतेअस्माकमप्यस्ति वैयाकरणः, तेन सह शब्दगोष्ठी भवतु। तैः प्रतिश्रुतम् । जात एकत्र मेलापकः । ततो दुरधीतविद्येनोक्तम्-काग इथइखथं भण्यते? ।वैयाकरणेनोक्तम्-काक इति । (एवमुक्ते स मौनमध्यतिष्ठत् ।) दुरधीतविद्येनोक्तम्-अन्योऽपि लोकः काकमेव भणति, को विशेषो व्याकरणस्य ? अहं भणामि “क्रीकाकः' । ततो ग्रामेयकैर्हसितम् उत्कृष्टिश्च कृता 'अस्माकं पण्डितेनैष पराजितः' इति । पश्चात् स वैयाकरणः प्रद्वेषमापन्नो नगरं गत्वा यस्य भोजिकस्य स ग्रामस्तेन कर्षयित्वा तस्य पुरतः लीकृत्य ग्रामान्निष्काशितः । एष दृष्टान्तः । एवं लोकोत्तरेऽपि कोऽपि कस्याप्याचार्यस्य शिष्यः किञ्चित् पीठिकामात्रं शिक्षयित्वा एकाकी प्रत्यन्तनगरं गत्वा तद्गतानन्यानगीतार्थान् द्रावयति, अकरणीयान्यपि च करोति, अप्रायश्चित्तेऽपि च प्रायश्चित्तं ददाति, अन्यं पूजा-सत्कार-गौरवहानिभयतो न च पृच्छति । पश्चादन्ये गीतार्थास्तत्रागतास्तैर्द्रावितः प्रायश्चित्तं च तस्य दत्तं दिक् च तस्यापहृता ।। ___गाथाक्षरयोजना त्वियम्-दुरधीतविद्यः कोऽपि प्रत्यन्तनिवासः । तत्रैको 'वावदूकः' महाविद्वान् वैयाकरणः समागतः । तस्य तेन विवादे 'क्रीकारः कृतः' उपहासपूर्वकमुत्त ष्टिकृता। ततः सवैयाकरणोवावदूकोनगरंगत्वा भोजिकपुरतस्तस्य खलीकरणमकार्षीत् । एवंलोकोत्तरेऽपि 'पीठिकागीते' पीठिकामात्रेण गीतार्थकर्त्तव्यं या करोति सैषा दुर्विदग्धा पर्षत् ॥ Page #99 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१. [भा.३७३] आयरियत्तणतुरितो, पुव्वं सीसत्तणं अकाऊणं । हिंडति चोप्पायरितो, निरंकुसो मत्तहत्थि व्व ।। वृ-कोऽपि शिष्यो दशवैकालिकमात्रं पठित्वा आचार्यत्वत्वरितः प्रत्यन्तं ग्रामं नगरं वा गत्वापीठिकायां निविष्ट आत्मानमाचार्यमभिमन्यते।सएवं शिष्यत्वमकृत्वा निरङ्कुशोमत्तहस्तीव 'चोप्पो' चोक्षो मूर्ख सन् आचार्यो 'हिण्डते' परिभ्रमति ॥कीदृशं तस्य मूर्खत्वम् ? अत आह[भा.३७४] छन्नालयम्मि काऊण कुंडियं अभिमुहंली सुढितो। गेरू पुच्छति पसिणं, किन्नु हु सा वागरे किंचि॥ वृ-'गेरुकः' परिव्राजकः 'षट्नाले त्रिदण्डे कुण्डिकां कृत्वा कृताञ्जलिरभिमुखः ‘स्वाध्तः' पादपतितः पृच्छति' प्रश्नयति, किनुसा कुण्डिका तथाऽऽपृच्छयमाना किञ्चित् परिव्राजकस्य व्यागृणा ति? नैव किञ्चन । याद्दशं तस्याः कुण्डिकाया आचार्यत्वं तादृशमेतस्यापि ॥ [भा.३७५] सीसा वि य तूरंती, आयरिया वि हु लहुं पसीयंति। तेन दरसिक्खियाणं, भरितो लोगो पिसायाणं ।। वृ-शिष्या अप्याचार्यपदपरिपालनाय त्वरन्ते, आचार्या अपि लघु शीघ्रं प्रसीदन्ति, न पुनः परिभावयन्ति, यथा-नाद्यापि परिपूर्णमधीतमिति।तत ईषच्छिक्षितानामत एव 'पिशाचानां' ग्रथिलानां लोको भृतः॥ [भा.३७६] तेगिच्छ मते पुच्छा, अन्नहि वालुंक देवि कहि चिन्ना। तोसत्थेण कहति य, विजनिसिद्धे ततो दंडो॥ वृ- एगो विज्जो राउले ओलग्गइ । सो मतो । रन्ना पुच्छियं-अस्थि से पुत्तो? । कहियं अस्थि, नवरं विजयमसिक्खितो। रन्नाभणियं-वच्च,पढाहि, तदवत्थाचेवते भोगा। ततो अन्नत्थ । गंतुं पढितुमारद्धं । तत्थ अइयाए पुरोहडे चरंतीए गलए वालुंकं लग्गं, चिर्भिटमित्यर्थः । सा विजसमीवमाणिया। विजेण पुच्छियं-कहिं चिन्ना एसा? . कहियं-पुरोहडे । तेन नायं-चिब्भिडं लग्गं ति । पोत्तं गलए बंधिउंतहा वलियं जहा तस त्ति भग्गं, निग्गयं गलयातो। तेन वेजपुत्तेण चिंतियं-एस उवातो विज्जियाए किरियाए। पडिनियत्तोरन्नो अल्लीणो । पुच्छितो रन्ना-सिक्खियं विजयं ? ति । तेन भणियं-सिक्खियं । ततो रन्ना 'सिग्धं सिक्खियं, अहो ! मेहावी'ति सक्कारो कतो । अन्नया रन्नो महादेवीए गलगंडं उद्वितं । सो वाहितो भणइ-कहिं चिण्णेल्लिया? । तेहिं भणियं-पुच्छामो । इयरेण भणियं-भण 'पुरोहडे' । तेहिं चिंतियं-नूनं वेज्जरहस्समेयं । ततो भणियंपुरोहडे चिन्ना पच्छा तेन गलए साडगेण आवेढेत्ता मारिया । पच्छा रन्ना अन्ने विज्जा पुच्छियाकिं सत्थनिद्देसेण कया किरिया? उयाहु ओसत्थेण? । तत्थ विवादे विजेहिं निसेहिओ। पच्छा सारीरेण दंडेन दंडितो॥ _ अक्षरगमनिका-'चिकित्सके' वैद्ये मृते राज्ञः पृच्छा-अस्ति तस्य पुत्रः? कथितम्-अस्ति, परमशिक्षितो वैद्यकस्य । राज्ञा भणितम्-अन्यत्र गत्वा पठ । स गतः । तत्र वालुङ्कमजागले वस्त्रवेष्टनेन भिद्यमानं दृष्ट्वा ‘लब्धं वैद्यरहस्यम्' इति विचिन्त्य प्रतिनिवृत्तः । तत्र देव्या गलगण्डमभवत्। सआकारितः पृष्टवान्-कचीर्णा? । 'तोषार्थेन' तोषनिमित्तं कथयन्तिपुरोहेडे। ततः सा पोतावेष्टनेन मारिता । स विवादे वैद्येन निषिद्धः । ततः शारीरो दण्डस्तस्य राज्ञा कृतः। Page #100 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ३७६] ९७ एष दृष्टान्तः । उपनयमाह[भा.३७७] कारणनिसेवि लहुसग, अगीयपच्चय विसोहि दह्ण । सव्वत्थ एव पच्चंतगमण गीयागते दंडो॥ वृ-आचार्येणान्यस्यकस्यापि साधोः कारणनिषेविणोऽगीतप्रत्ययनिमित्तंकिञ्चिद्यथालघु प्रायश्चित्तं दत्तम्, विशोधि प्रायश्चित्तमित्यनर्थान्तरम्, तद् दृष्ट्वा चिन्तयति-सर्वत्रैवं प्रायश्चित्तं दातव्यम्।ततः प्रत्यन्ते ग्रामेनगरेवा तस्य गमनम्। तत्र गतः सब्रूते-अहमपिजानामिप्रायश्चित्तम्। तत्र निष्कारणं प्रतिसेविते भणति-भण ‘मया कारणे प्रतिसेवितम् तत एवमुक्ते स ब्रूते-त्वं शुद्धस्तथापि किञ्चिदगीतार्थत्वप्रत्ययंप्रायश्चित्तंददामि। एवंकुर्वन् पश्चादन्येषांगीतार्थानामागमनम् एतैरन्यैर्गीतार्थेद्दष्टः । तैावितो दिक् च तस्यापह्वता । ईशा ये पुरुषाः सा दुर्विदग्ध पर्षत् । एतस्या यो ददाति सूत्रमर्थं वा तस्मै प्रायश्चित्तं चतुर्गुरु । जानत्या अजानत्याश्च सूत्रा-ऽर्थाप्रदाने चतुर्लघु ॥ अथवा द्विविधा पर्षत् लौकिकी लोकोत्तराच । तत्र लौकिकी पञ्चविधा, तामेवाह[भा.३७८] पूरंती छत्तंतिय, बुद्धी मंती रहस्सिया चेव । पंचविहा खलु परिसा, लोइय लोउत्तराचेव ।। वृ-पूरयन्ती छत्रवती बुद्धिमन्त्री राहस्यिकी च एवं लौकिकी लोकोत्तराच खलु पञ्चविधा पर्षत् ।। तत्र लौकिकीं पञ्चप्रकारामपि दर्शयति[भा.३७९] पूरंतिया महाणो, छत्तविदिन्ना उईसरा बितिया । समयकुसला उमंती, लोइय तह रोहिणिज्जा या ।। वृ-महाजनः पूरयन्तिकापर्षत् । वितीर्णच्छत्राईश्वरा द्वितीयाछत्रान्तिका ।स्वसमयकुशला तृतीयाबुद्धिपर्षत् । चतुर्थी मन्त्री । पञ्चमी राहस्थिकी रोहिणीयानाम' वर्धिका-अन्तःपुरमहत्तरिका। एषा लौकिकी पञ्चप्रकारा पर्षत् ॥ तत्र पूरयन्तिकामाह[भा.३८०] नीहम्मियम्मि पूरति, रन्नो परिसा न जा घरमतीति । जे पुन छत्तविदिन्ना, अयंति ते बाहिरं सालं ।। वृ-यदा राजा निर्गच्छति तस्मिन् निर्गते यः कोऽपि महान् जनः स सर्वोऽपि राज्ञो ढौकते यावद्गृहं नायाति सापर्षत पूरयन्तिका।ये पुनः 'छत्रवितीर्णा' प्रदत्तच्छत्रा राजानो भटभोजिकाश्च ते बाह्यां शालां यावदागच्छन्ति शेषा वार्यन्ते एषा छत्रान्तिका छत्रवती पर्षत् ।। बुद्धिपर्षदमाह[भा.३८१] जे लोग-वेय-समएहि कोविया तेहि पत्थिवो सहिओ। समयमतीतो परिच्छइ, परप्पवायागमे चेव॥ वृ-ये 'लोक-वेद-समयेषु' लोके वेदे समये चेत्यर्थः ‘कोविदाः' कुशलास्तैः सहितःपार्थिवः 'समयम्' अवसरम् ‘अतीतः' प्राप्तः सन् परप्रवादानामागमाः परप्रवादागमास्तान् परीक्षते एषा बुद्धिपर्षत् ।। मन्त्रिपर्षदमाह[भा.३८२] जे रायसत्थकुसला, अतक्कुलीया हिता परिणया य। मइकुलीया वसिया, मंतेति निवो रहे तेहिं ।। वृ-ये राजशास्त्रेषु' कौटिल्यप्रभृतिषु कुशला राजशास्त्रकुशलाः ‘अतत्कुलीयाः' नराजकुले 187 Page #101 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - १ भवाः न पैतृकेण सम्बन्धेन सम्बद्धा इत्यर्थः 'हिताः' हितान्वेषिणः 'परिणताः' वयसा 'मातृकुलीयाः ' मातृकेण सम्बन्धेन सम्बद्धाः 'वशिकाः' आयत्ताः तैः सह रहसि नृपो मन्त्रयति एषा मन्त्रिपर्षद् ।। रोहिणीयां पर्षदमाह ९८ [भा. ३८३] कुविया तोसेयव्वा, रयस्सला वारअऽन्नमासत्ता । छन्न पगासे य रहे, मंतयते रोहिणिज्जेहिं ॥ वृ- या देवी राज्ञः कुपिता तां रोहिणीया निवेदयन्ति । ते वा दूतत्वेन प्रसादननिमित्तं प्रेष्यन्ते, यथा- युष्माभि सा देवी तोषयितव्या । तथा या 'रजस्वला' ऋतुस्राता तां रोहिणीयाः कथयन्ति । यस्या वा यस्मिन् दिवसे वारकस्तं राज्ञस्तस्याः कथयन्ति । याऽपि कन्या यौनप्राप्ता तामपि परिणयनाय राज्ञे निवेदयन्ति । 'अन्नमासत्त' त्ति अन्यासक्ता - व्यभिचारिणीत्यर्थः तामपि राज्ञः कथयन्ति, यथा-एषा देवी दुश्चारिणीति । अन्यान्यपि यानि च्छन्नानि प्रकाशानि च 'रहांसि' रतिकार्याणि तानि रोहिणीयैः सह राजा मन्त्रयते । एषा पञ्चमी राहस्यिका पर्षत् ॥ तदेवमुक्ता पञ्चप्रकाराऽपि लौकिकी पर्षत् । सम्प्रति लोकोत्तरे पञ्चविधां पर्षदमाह[भा. ३८४ ] आवासगमादी या, सुत्तकड पुरंतिया भवे परिसा । दसमादि उविमसुया, हवति उ छत्तंतिया परिसा ।। वृ- आवश्यकमादिं कृत्वा यावत् सूत्रकृतमङ्गं तावदधीतश्रुता पूरयन्ती पर्षत्, न खल्वत्र कश्चनापि साधुः पठन् निरुध्यते । दशाश्रुतस्कन्धमादि कृत्वा येषामुपरितनानि श्रुतानि सा छत्रान्तिका पर्षत्, तत्र हि ये परिणामिकास्तेन निवार्यन्ते, शेषास्त्वपरिणामिका अतिपरिणामिकाश्च निवार्यन्ते ॥ [भा. ३८५] लोइय- वेइय-सामाइएसु सत्थेसु जे समोगाढा । ससमय-परसमयविसारया य कुसला य बुद्धिमती ॥ वृ- ये च लौकिकेषु वैदिकेषु सामायिकेषुच शास्त्रेषु समवगाढाः स्वसमय-परसमयविशारदाः कुशलाः सा बुद्धिमती पर्षत् ।। आह किं प्रयोजनं बुद्धपर्षदा ? तत आह । [ भा. ३८६ ] आन्नपतीभत्तं, खेयपरिस्समजतो तहा सत्थे । कहमुत्तरं च दाहिसि, अमुगो किर आगतो वादी ॥ वृ- बुद्धिपर्षदा सह श्रमं कुर्वत आसन्नप्रतिभत्मुपजायते । तथा यः शास्त्रे निरन्तरव्याख्याकरणतः खेदपरिश्रमस्तस्य जयो भवति । कदाचित् परिश्रमे जाते ऽपि व्याख्याकरणतस्तं परिश्रममपनयति । तथा सा बद्धिपर्षद् एवं शिक्षयते-अमुकः किल आगतो वादी ततः कथं त्वमुत्तरं दास्यसि ? । एवं बुद्धिपर्षदा सह कृताभ्यासः सुखं परप्रवादिनं निगृह्णाति । उक्ता बुद्धिपर्षद् । मन्त्रिपर्षदमाह [भा. ३८७] पुव्वं पच्छा जेहिं, सिंगणादितविही समनुभूतो । लोए वेदे समए, कयागमा मंतिपरिसा उ ॥ वृ-यैः पूर्वं गृहवासे पश्चात् श्रमणभावे ' शृङ्गनादितविधि' सर्वेषु कार्येषु मध्ये शृङ्गभूतं यत् कार्यं तत् शृ ङ्गनादितमुच्यते तद्विधि समनुभूतः सा लोके वेदे समये च कृतागमा मन्त्रिपर्षद् ।। एतदेव व्याचिख्यासुराह [भा.३८८] गिहवासे अत्थसत्थेहि कोविया केइ समणभावम्मि । Page #102 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ३८८] कज्जेसु सिंगभूयं, तु सिंगनादिं भवे कजं ॥ वृ-पूर्वं गृहवासे अर्थशास्त्रषुपश्चात् श्रमणभावेस्वसमय-परसमयेषुये केचित् कोविदाः सा मन्त्रिपर्षद् । कार्येषु शृङ्गभूतं यत् कार्यं तत् शृङ्गनादितं भवति ।। किंतद् ? इत्याह[भा.३८९] तंपुन चेइयनासे, तद्दव्वविनासणे दुविहभेदे । भत्तोवहिवोच्छेदे, अभिवायण-बंध-घायादी॥ वृ-'तत्' पुनः शृङ्गनादितं कार्यं 'चैत्यविनाशः' लोकोत्तमभवन-प्रतिमाविनाशः, 'तद्रव्यविनाशनं' चैत्यद्रव्यविनाशनं चैत्यद्रव्यविद्रावणम्, तथा द्विविधो भेदः-मरणमुत्प्रव्राजनं वा, यो वा भक्तं' भिक्षां वारयति उपधिं वा, यथा-मा कोऽप्यमीषां भक्तमुपधिं वा दद्यादिति भक्त व्यवच्छेद उपधिव्यवच्छेदो वा, तथा कोऽपि धिग्जातीयो ब्रूते-ब्राह्मणान् भिवादयतवन्दध्वमिति, यो वा बन्धापयति पिट्टयति,आदिग्रहणाद्यो निर्विषयानाज्ञापयतिआक्रोशयति वा प्रद्विष्टो राजादि, तद् अभिवादन-बन्ध-घातादिच श्रङ्गनादितं कार्यम्, तद्विधियं समनुभूतः सा मनिपर्षद् ॥ [भा.३९०] वितहं ववहरमाणं, सत्येण वियाणतो निहोडेइ। अम्हं सपक्खदंडो, न चेरिसो दिक्खिए दंडो॥ कृराजादि वितथंव्यवहरन्तंमन्त्रिपर्षदन्तर्गतो विज्ञायकः' स्वसमय-परसमयशास्त्रकुशलः शास्त्रेण 'निहेठयति' सुखं वारयति, यथा-अस्माकं सपक्षेदण्डोभवति सङ्घो दण्डं करोतीत्यर्थः, न च राजा प्रभवति, वापि प्रपनदीक्षाकस्यैताद्दशो दण्डः । एषामन्त्रिपर्षत्॥ सम्प्रति राहस्मिर्की पर्षदमाह[भा.३९१] सल्लुद्धरणे समणस्स चाउकन्ना रहस्सिया परिसा । अजाणं चउकण्णा, छक्कन्ना अट्ठकन्ना वा। कृ-द्विवधं शल्यम्-द्रव्यशल्यंभावशल्यंचा द्रव्यशल्यंकण्टकादि।भावशल्यंमायानिदानमिथ्यात्वानि, अथवा भावशल्यं मूलोत्तरगुणातिचारः । ततः श्रमणस्य भावशल्योद्धरणे आचार्यसमीपेआलोचयत इत्यर्थः राहस्थिकी पर्षद् भवति। कथम्भूता? इत्यतआह-'चतुष्कर्णा' द्वावाचार्यस्य द्वौ साधोरिति चत्वारः कर्णा यत्र सा। तथा आर्याणां चतुष्कर्णाषट्कर्णावा। तत्र यदा निर्ग्रन्थी निर्ग्रन्थ्याः पुरतआलोचयति तदा चतुष्कर्णा, यथानिर्ग्रन्थस्य निर्ग्रन्थपार्वे आलोचयतः । यदा त्वद्वतीयस्थविरगुरुसमीपे आलोचयति सद्वितीया भिक्षुकी तदा षट्कर्णा । सद्वितीयतरुणगुरुसमीपे सद्वितीयाभिक्षुक्या आलोचयन्त्या अष्टकर्णा ।। तत्र प्रथमतः संयतस्य चतुष्कर्णां भावयति[भा.३९२] आलोयणं पउंजइ, गारवपरिवज्जितो गुरुसगासे । एगंतमणावाए, एगो एगस्स निस्साए॥ वृ-एकान्तेअनापाते 'एकः' अद्वितीयः एकस्य' अद्वितीयस्याचार्यस्य 'निश्रया' तत्पुरत इत्यर्थः ‘गौरवपरिवर्जितः' ऋद्धि-रस-सातगौरवपरित्यक्तः, गौरवाद्धि सम्यगालोचयितव्यं न भवतीतितप्रतिषेधः, 'गुरुसमीपे' आलोचनासिमीपेआलोचनांप्रयुङ्क्ते।कथम्? इत्याह [भा.३९३] विरहम्मि दिसाभिग्गह, उकुडुतो पंजली निसेजा वा। Page #103 -------------------------------------------------------------------------- ________________ १०० बृहत्कल्प-छेदसूत्रम् -१ एस सपक्खे परपक्खे मोत्तु छन्नं निसिजं च ।। वृ- एकान्तेऽपि यत्र कोऽपि न तिष्ठति तत्र 'विरहे' छन्ने प्रदेशे पूर्वं गुरोर्निषद्यां कृत्वा पूर्वामुत्तरांचरन्तिकांवा दिशमभिगृह्य वन्दनकंदत्त्वा उत्कृटुकः प्रबद्धाञ्जलि अथाऽसौ व्याधिमान् प्रभूतं चाऽऽलोचनीयं ततो निषद्यामनुज्ञाप्यालोचयति । एष सपक्षे आलोचनाविधिः । 'परपक्षे' नाम संयती तत्र च्छन्नं मुक्त्वा आलोचना दातव्या, निषद्या च न कार्यते । इयमत्र भावना-यदा संयती संयतस्य पुरतआलोचयतितदाछन्नंवर्जयति, किन्तुयत्र लोकस्यसंलोकस्तत्राऽऽलोचयति, निषद्यां चाऽऽचार्यस्य न करोति, आत्मनाऽप्युत्थिता आलोचयति॥ श्रमणीमधिकृत्यालोचनाविधेश्चतुष्कर्णत्वमाह[भा.३९४] आलोयणं पउंजइ, गारवपरिवज्जिया उ गणिणीए । एगंतमणावाए, एगा एगाए निस्साए । कृश्रमणीगौरवपरिवर्जितागणिन्याः पुरतआलोचनांप्रयुके। क्व? इत्याह-एकान्तेऽनापाते 'एका' अद्वितया 'एकस्याः' अद्वितीयाया गणिन्या निश्रया । ततो गुरुसमीपे श्रमणस्येव श्रमण्या अपि गणिन्याः पुरत आलोचयन्त्याश्चतुष्कर्णा पर्ष भवति ।। षट्कर्णामाह[भा.३९५] आलोयणं पउंजइ, एगंते बहुजनस्स संलोए । __सब्बितियथेरगुरुणो, सबिईया भिक्खुणी निहुया ।। वृ-अद्वितीयस्थविरगुरुसमीपे सद्वितीया भिक्षुकी 'निभृता' निव्यापारा न दिशो नापि विदिशआलोकयति, नापि यत्किञ्चिदुल्लापयतीत्यर्थः । एवम्भूता सती एकान्ते बहुजनस्य संलोके आलोचनां प्रयुङ्क्ते ॥अथ कीशी तस्या द्वितीया भवति? इत्यत आह[भा.३९६] नाण-दंसणसंपन्ना, पोढा वयस परिणया। इंगियागारसंपन्ना, भणिया तीसे बिइज्जिया। वृ-ज्ञान दर्शनसम्पन्ना 'प्रौढा' समर्था या संयतस्य तस्या वा भावं विज्ञाय न मन्त्रणं कर्तु ददाति, किन्तु वदति यद्यालोचितं तर्हि व्रजामो नो चेदालोचनयाऽपि न प्रयोजनमिति । तथा 'वयसा परिणता' परिणतवयाः।तथा 'इङ्गिताकारसम्पन्ना' इङ्गितेनाऽऽकारेण च यस्य यादृशो भावस्तस्य तं जानातीत्यर्थः । एवम्भूता सा तस्य द्वितीया भणिता । सा पुनः कियटूरे तिष्ठति? उच्यते-एके सूरयोवदन्ति-यत्रोभयोराकाराद्दश्यन्तेतावन्मात्रे।अपरेब्रुवते-यत्र श्रवणंशब्दस्येति।। अष्टकर्णामाह[भा.३९७] आलोयणं पउंजइ, एगंते बहुजणस्स संलोए । सब्बितियतरुणगुरुणो, सब्बिइया भिक्खुणी निहुया ।। वृ-एकान्ते बहुजनस्य संलोके सद्वितीयस्य तरुणगुरोः समीपे सद्वितीया भिक्षुकी निभृता आलोचनां प्रयुङ्क्ते । तत्र भिक्षुक्या याशी द्वितीया ताद्दशी प्रागुक्ता॥ सम्प्रति याश आचार्यस्य द्वितीयस्ताशमाह[भा.३९८] नाणेण दंसणेण य, चरित्त-तव-विनय-आलयगुणेहिं । वयपरिणामेण य अभिगमेण इयरो हवइ जुत्तो। वृ-ज्ञानेन दर्शनेन चारित्रेण तपसा विनयेन 'आलयगुणैः' बहिश्चेष्टाभिः प्रतिलेखनादि Page #104 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ३९८] १०१ भिरुपशमगुणेन च तथा वयः परिणामेन ‘अभिगमेन' सम्यकशास्त्रार्थकौशलेन युक्तो भवति आचार्यस्य ‘इतरः' द्वितीयः ।। उक्ता पञ्चप्रकाराऽपि पर्षद् । सम्प्रति ‘कयाऽधिकारः?' इति प्रतिपादयति[भा.३९९] छत्तंतियाए पगयं, जइपुण सा होजिमेहि उववेया। तो देति जेहि पगयं, तदभावे ठाणमादीणि ।। वृ-अत्र च्छत्रान्तिकया पर्षदा 'प्रकृतम्' अधिकारः । शेषाः पर्षद उच्चरितसशा इति प्ररूपिताः । तत्र यदि सा छत्रान्तिका पर्षद् ‘एभिः' वक्ष्यमाणैर्गुणैरुपेता भवति तदा यकाभ्यामत्र प्रकृतं तौ कल्प-व्यवहारौ सूरयो ददति । तदभावे' वक्ष्यमाणगुणाभावे स्थानादीनि आदिग्रहणेन प्रकीर्णकानां परिग्रहः ददति ।। अथ के ते गुणाः ? इत्यत आह[भा.४००] बहुस्सुए चिरपव्वइए, कप्पिए य अचंचले। अवट्ठिए य मेहावी, अपरिस्सावी य जे विऊ ॥ [भा.४०१] पत्ते य अणुन्नाते, भावतो परिणामगे। एयारिसे महाभागे, अनुओगं सोउमरिहइ । वृ-बहुश्रुतश्चिरप्रव्रजितः कल्पिकोऽचञ्चलः अवस्थितो मेघावी अपरिश्रावी यश्च 'विद्' विद्वान् प्रभूताशेषशास्त्रपरिमलितबुद्धि । 'पत्ति'त्ति पात्रं प्राप्तो वा, तथा अनुज्ञातः सन् भावतः परिणामकः, एतादृशो महाभागोऽनुयोगं श्रोतुमर्हति, सामर्थ्यात् कल्प-व्यवहारयोः । एष द्वारगाथाद्वयसक्षेपार्थः । विस्तरार्थः प्रतिद्वारं वक्ष्यते ।। तत्र प्रथमं बहुश्रुतद्वारमाह[भा.४०२]तिविहो बहुस्सुओ खलु, जहण्णओ मज्झिमो उ उक्कोसो। आयारपकप्पे कप्प वम-दसमे य उक्कोसो।। वृ-त्रिविधः खलु बहुश्रुतः, तद्यथा-जघन्यो मध्यम उत्कृष्टश्च । तत्र 'आचारप्रकल्पः' निशीथंतद्धारी जघन्योबहुश्रुतः।मध्यमः कप्पत्तिकल्प-व्यवहारघरः। उत्कृष्टोनवमदशमपूर्वधरः।। सम्प्रति चिरप्रव्रजितद्वारमाह[भा.४०३] चिरपव्वइओ तिविहो, जहन्नओ मज्झिमो य उक्कोसो। तिवरिस पंचग मज्झो, वीसतिवरिसोय उक्कोसो। वृ-चिरप्रव्रजितस्त्रिविधः, तद्यथा-जघन्यो मध्यम उत्कृष्टश्च । तत्र त्रिवर्षप्रव्रजितो जघन्यश्चिरप्रव्रजितः । पञ्चवर्षप्रव्रजितो मध्यमः । विंशतिवर्षप्रव्रजित उत्कृष्टः॥ अथ केन बहुश्रुतेन चिरप्रव्रजितेन चाधिकारः? इत्यत आह[भा.४०४] बहुसुय चिरपव्वइओ, उ एत्थ मज्झेसु होति अहिगारो। __एत्थ उ कमे विभासा, कम्हा उ बहुस्सुओ पढमं ।। वृ-अत्र बहुश्रुतश्चिरप्रव्रजितश्च यो मध्यस्ताभ्यामधिकारः । गाथायां सप्तमी तृतीयार्थे । अत्र ‘क्रमे क्रमविषये विभाषा कर्त्तव्या, सा चैवम्-कस्मात् प्रथमं बहुश्रुत उक्तः? यतः प्रथम प्रव्रज्या बवति, ततः श्रुतम्, ततः प्रथमं चिरप्रव्रजितस्योपादानं युज्यते; नैष दोषः, नियमविशेषप्रदर्शनार्थं ह्येवमुपादानम्-योबहुश्रुतः सनियमाच्चिरप्रव्रजितः, येन त्रिवर्षप्रव्रजितस्य निशीथमुद्दिश्यते, पञ्चवर्षप्रव्रजितस्य कल्प-व्यवहारौ, विंशतिवर्षप्रव्रजितस्य दृष्टिवादः, तेन न Page #105 -------------------------------------------------------------------------- ________________ १०२ बृहत्कल्प-छेदसूत्रम् -१. दोष इति । सम्प्रति कल्पिकद्वारमाह[भा.४०५] सुत्ते अत्थे तदुभय, उव्वट्ठ विचार लेव पिंडे य । सिज्जा वत्थे पाए, उग्गहण विहारकप्पेय॥ वृ-कल्पिको द्वादशविधः, तद्यथा-सूत्रे १ अर्थे २ तदुभयस्मिन्’ सूत्रार्थोभयलक्षणे ३ उपस्थापनायां४ विचारे ५ पात्रलेपे ६पिण्डे तथा शय्यायां ८वस्त्र ९पात्रे १० अवग्रहणे ११ विहारकल्पेच १२ । एष प्रतिद्वारगाथासमासार्थः॥ साम्प्रतमेनामेव विवरीषुः प्रथमतः सूत्रकल्पिकमाह[भा.४०६] सुत्तस्स कप्पितो खलु, आवस्सगमादि जाव आयारो। तेन पर तिवरिसादी, पकप्पमादी य भावेणं॥ वृ-आवश्यकमादिं कृत्वा यावदाचारस्तावत्सर्वोऽपिसूत्रस्य कल्पिको भवति, नखल्वे तावत् सूत्रं यावत् कोऽपि पठन् विनियार्थते । ततः परं त्रिवरषप्रव्रजितमादिं कृत्वा यद् यद् व्यवहारेदशमोद्देशकपर्यन्तेयथा भणितंतत् तथोपदिश्यतेयावद्विंशतिवर्षपर्यायःसर्वश्रुततानुपाती भवति।नवरमाचारप्रकल्पमादिं कृत्वायान्यपवादबहुलान्यध्ययनानियानिचातिशायीन्यरुणोपपातप्रभृतीनि तानि यदा भावे परिणतो भवति तदोद्दिश्यन्ते ।। आह त्रिषु वर्षेष्वपरिपूर्णष्वाचारे पठिते किं कुर्यात् ? अत आह[भा.४०७] सुत्तं कुणति परिजितं, तदत्थगहणं पइन्नगाई वा। इति अंग-ऽज्झयणेसुं, होति कमो जाहगो नायं ।। वृ- यत् पठितं सूत्रं तत् परिजितं कुर्यात् । यदि वा तस्य सूत्रस्यार्थग्रहणं विदध्यात्, प्रकीर्णकादिवा सूत्रतोऽर्थतश्चाधीते।एवमङ्गानामध्ययनानांचातिशायिनांयावत्कल्पिकोभवति तावदेष क्रमो ज्ञातव्यः । जाहकज्ञातं चात्र पूर्वोपन्यस्तमुपन्यसनीयम्, जाहक इव परिजितौ सूत्रा-ऽर्थी कुर्यादिति भावार्थः ।।अर्थकल्पिकमाह[भा.४०८] अत्थस्स कप्पितो खलु, आवासगमादिजाव सूयगडं। मोत्तूणं छेयसुयं, जंजेनऽहियं तदट्ठस्स ॥ वृ-आवश्यकमादिं कृत्वा यावत् सूत्रकृतमङ्गतावद्द्यद्यनाधीतं सतस्यार्थस्य कल्पिको भवति।सूत्रकृताङ्गस्योपर्यपिच्छेदश्रुतंमुक्त्वा यद्येनाधीतंसूत्रसतस्य-सूत्रस्य समस्तस्याप्यर्थस्य कल्पिको भवति।छेदसूत्राणि पुनः पठितान्यपियावदपरिणतस्तावन्न श्राव्यते, यदा तुपरिश्रतो भवति तदा कल्पिकः ।। अधुना तदुभयकल्पिकमाह[भा.४०९] तदुभयकप्पिय जुत्तो, तिगम्मि एगाहिएसु ठाणेसु। पियधम्मऽवज्जभीरू, ओवम्मं अज्जवइरेहिं ।। वृतदुभयं-सूत्रमर्थश्च तस्मिन् कल्पिको युक्तः । किमुक्तं भवति ? -यो द्वावपि सूत्राऽर्थी युगपद् ग्रहीतुं समर्थ स तदुभयकल्पिकः । अथवा तदुभयकल्पिकः 'त्रिक एकाधिकयोः स्थानयोर्युक्तः' त्रिकं नाम सूत्रमर्थस्तदुभयं च, तत्र सूत्रादर्थोऽधिकः, अर्थादधिकमुभयम्, एवमेकस्मादर्थादधिके ये उभे स्थाने सूत्रा-ऽर्थरूपे तत्र युक्तः-योग्यः स तदुभयकल्पिकः । अथवा प्रियधर्मा इति चत्वारो भङ्गाः सूचित्ताः-प्रियधर्मा नामैको न दृढधर्मा १ दृढधर्मा नामैकोन For Pro Page #106 -------------------------------------------------------------------------- ________________ १०३ पीठिका - [भा. ४०९] प्रियधर्मा २ एकः प्रियधर्माऽपि दृढधर्माऽपि ३ एको न प्रियधर्मा नापि ढधर्मा ४ । अत्र चतुर्थभङ्गोऽवस्तु । शेषभङ्गत्रिके यत एकस्मादेकैकगुणयुक्तात् स्थानात् प्रथमभङ्गरूपाद् द्वितीयभङ्गरूपाद् वा येऽधिके स्थाने प्रियधर्मत्व-६ढधर्मत्वलक्षणे तयोर्युक्तः । स च नियमादवद्यभीरुभवति, अवयं-कर्मतस्माद्भीरु, तत आह-“अवजभीरू" सतदुभयकल्पिकः। अत्रौपम्यमार्यवत्रैः, सः बालभावे कर्णाभ्याहृतं सूत्रं कृतवान्, पश्चात् तस्योद्दिष्ठंसमुद्दिष्टमनुज्ञातम् अर्थश्च तदैव द्वितीयपौरुष्यां कथितः। एवमन्यस्यापि द्रष्टव्यम् । तथा चाह[भा.४१०] पुव्वभवे वि अहीयं, कण्णाहडगं व बालभावम्मि। उत्तममेहाविस्स व, दिज्जति सुत्तं पि अत्थो वि।। वृ-यस्य पूर्वभवेऽधीतमागच्छति बालभावे वा कर्णाहृतं कृतं तस्य, उत्तममेघाविनो वा युगपत्सूत्रमप्यर्थोऽपि च दीयते । एष उभयकल्पिकः ।। साम्प्रतमुपस्थापनाकल्पिकमाह[भा.४११]अप्पत्ते अकहित्ता, अनहिगयऽपरिचछणे य चउगुरुगा। दोहि गुरू तवगुरुगा, कालगुरू दोहि वी लहुगा॥ वृ-सूत्रेऽसमाप्ते उपस्थाप्यमाने उपस्थापयितुःप्रायश्चित्तंचत्वारो गुरुकाः कथम्भूताः? इत्याह-द्वाभ्यां गुरवः, तद्यथा-तपसाऽपि गुरुकाः कालेनापि गुरुकाः । अथ सूत्रं प्राप्तस्तथापि तस्यार्थमकथयित्वा यदि तमुपस्थापयति तदा तस्य चत्वारो लघुकाः, नवरं कालेनैकेन लघवः । अथ कथितोऽर्थः परं नाद्याप्यधिगतः अथवाऽधिगतः परमद्यापि न सम्यक् तं श्रद्दधाति तमनधिगतार्थमश्रद्दधानं वा उपस्थापयतश्चत्वारो लघुकाः, नवरमेकेन तपसा लघवः । अथाधिगतार्थमप्यपरीक्ष्योपस्थापयति तदा चत्वारो लघुकाः, तपसाऽपिकालेनापिच लघवः। न केवलमेतत्प्रायश्चित्तं किन्त्वाज्ञादयश्च दोषाः। तथा सर्वत्रषण्णांजीवनिकायानांव विधास्यति तत् सर्वमुपस्थापयन् प्राप्नोति । तस्माद् यत एवं प्रायश्चित्तमाज्ञादयश्च दोषास्तस्मात्रापठिते षड्जीवनिकासूत्रे नाप्यनधिगतेऽर्थेनापि तस्मिन्नपरीक्षिते उपस्थापना कर्तव्या। अथ कियन्तः षड्जीवनिकायामर्थाधिकाराः ? तत आह[भा.४१२] जीवा-ऽजीवाभिगमो, चरित्तधम्मो तहेव जयणाय । उवएसो धम्मफलं, छज्जीवणियाए अहिगारा।। वृ-षडजीवनिकायामिमे पञ्चाधिकाराः, तद्यथा-प्रथमो जीवा-ऽजीवाभिगमः । द्वितीयो महाव्रतसूत्रादारभ्य चारित्रधर्मः। तृतीयो “जयंचरेजयंचिठे" इत्यादिनायतना। तदनन्तरमुपदेशः। ततोधर्मफलम्।एतेच विस्तरतोदशवैकालिकटीकातः परिभावनीयाः। तत्राऽऽस्तामुपस्थापना, कथंसप्रव्राजयितव्यः? इति तदेवोच्यते। तत्र षड्विधो द्रव्यकल्पोवक्तव्य इतितमभिधित्सुराह[भा.४१३]पव्वावण मुंडावण, सिक्खावण उवट्ठ संभुंजणा य संवसणा। एसो उ दवियकप्प, छविहतो होति नायव्यो ।। वृ-प्रव्राजना नाम यो धर्मे कथितेऽकथिते वा प्रव्रजामीत्यभ्युत्थितः सः प्रथमतः पृच्छयतेकस्त्वम् ? कुतो वा समागतः ? किंनिमित्तं वा प्रव्रजिष्यति? । तत्र यदा पृच्छापरिशुद्धो भवति तदा प्रवराजयितुमभ्युपगम्यते, अभ्युपगम्य च प्रशस्तेषुद्रव्यादिष्वाचार्य स्वयमेवाष्टाग्रहणं करोति । एतावता प्रव्राजनाद्वारम् । तदनन्तरं स्थिरहस्तेन लोचे कृते रजोहरणमर्पयित्वा तस्य Page #107 -------------------------------------------------------------------------- ________________ १०४ बृहत्कल्प-छेदसूत्रम् - १ सामायिकसूत्रं दीयते, ततः- “सामायिकं मे दत्तम् इच्छामोऽनुशिष्टिम्" इति सूरयो ब्रुवतेनिस्तारकपारगो भव, क्षमाश्रमणानां गुणैर्वर्धस्व । एषा मुण्डापना । “सिक्खावण”त्ति तदनन्तरं द्विविधामपि शिक्षां ग्राह्यते, तद्यथा - ग्रहणशिक्षामासेवनाशिक्षां च । ग्रहणशिक्षा नाम पाठः, आसेवनाशिक्षा समाचारीशिक्षणम् । यदा द्विविधामपि शिक्षां ग्राहितो भवति तदा स उपस्थाप्यते प्रशस्तेषु द्रव्य-क्षेत्रादिषु । द्रव्यतः शालिकरणे इक्षुकरणे चैत्यवृक्षे वा । क्षेत्रतः पद्मसरसि सानुनादे चैत्यगृहे वा । कालतश्चतुर्थ्यष्टम्यादिवर्जितासु तिथिषु । भावतोऽनुकूले नत्रे, यदि तस्य जन्मनक्षत्रं न ज्ञायते तदाऽऽचार्यस्यानुकूले नक्षत्रे सुन्दरे मुहूर्त्ते यथाजातेन लिङ्गेन; तद्यथा - रजोहरणेन निषद्याद्वयोपेतेन मुखपोतिकया चोलपट्टेन च वामपार्श्वे स्थापयित्वा एकैकं महाव्रतं त्रीन् वारान् उच्चार्यते यावद् रात्रिभोजनम् । अथ द्वौ बहवो वा भवेयुस्ततो यथाक्योवृद्धम्; अथ ते क्षत्रिया राजपुत्राः तत्र यः स्वत एवासन्नतर आचार्यस्य स रत्नाधिकः क्रियते, इतरो लघुः; अथ द्वावप्युभयतः पार्श्वयोः समौ व्यवस्थितौ तदा तौ द्वावपि समरत्नाधिकौ व्रतेषूच्चारितेषु प्रदक्षिणां कारयित्वा पादयोः पात्यते (पात्येते) भाण्यते (भाण्येते) च महाव्रतानि ममारोपितानि, इच्छामोऽनुशिष्टिम्, शेषाणामपि साधूनां निवेदयामि । गुरुर्भणति-निवेदय । इदं च भणति - निस्तारकपारगो भव, क्षमाश्रणानां च गुणैर्वर्धस्व । एवमुपस्थिते द्विविधः सङ्ग्रहः साधोः, यथा अहं तव आचार्य, अमुकस्ते उपाध्यायः । साध्व्यास्त्रीविधः सङ्ग्रहः, त्र तृतीया अमुका ते प्रवर्त्तिनी । एवमुपस्थाप्य केषाञ्चित् पञ्चकल्याणकं केषाञ्चिदभक्तार्थं केषाञ्चिदाचाम्लं केषाञ्चिन्निर्विकृतिकमपरेषां न किञ्चित्, किंबहुना ? यद् यस्य तपः कर्म आवलिकागतं स तद् दत्त्वा तेन सहैकत्र मण्डल्यां सम्भुङ्के, संवसनं च करोति । शैक्षकपरिपालना चेयम्-यावन्नोपस्थाप्यते तावन्न भिक्षां हिण्डापयितव्यः ॥ कथं पुनरुपस्थापनीयः ? इत्यत आह [भा.४१४] पढिए य कहिय अहिगय, परिहर उवठावणाए सो कप्पो । छक्कं तीहि विसुद्धं, परिहर नवगेण भेदेन ॥ वृ- सूत्रं प्रथमतः पाठयित्वा तदनन्तरमर्थं कथयित्वा ततः ‘अधिगतोऽनेनार्थ, सम्यक् श्रद्धानविषयीकृतश्च' इति परीक्ष्य यदा 'षट्कं' षडजीवनिकायान् 'त्रिभि' मनो-वाक्-कायौर्विशुद्धं भावतो न परानुवृत्या परिहरति । कथं परिहरति ? इत्यत आह-नवकभेदेन षटकम्, मनसा स्वयं परिहरति अन्यैः परिहारयति परिहरन्तमन्यं समनुजानाति, एवं वाचा कायेन च प्रत्येकं त्रयस्त्रयो भेदा द्रष्टव्याः ।। एष उपस्थापनायाः कल्पः । सम्प्रति विचारकल्पमाह - [भा. ४१५] अप्पत्ते अकहित्ता, अनहिगयऽ परिच्छनम्मि चउगुरुगा । दोह गुरु तवगुरुगा, कालगुरू दोहि वी लहुगा ।। वृ- सूत्रे सप्तसप्तकलक्षणे ओधनिर्युक्तिलक्षणे वा अप्राप्ते यदि विचारभूमावेकाकिनं प्रस्थापयति तदा तस्य प्रायश्चित्तं चत्वारो गुरुकाः । ते च द्वाभ्यां गुरुकाः, तद्यथा-तपोगुरुकाः कालगुरुकाश्च । अथ प्राप्तेऽपि श्रुते तदर्थमकथयित्वा कथनेऽपि 'अधिगतस्तदर्थो न वा ?" इत्यपरिज्ञाय अधिगतमपि 'सम्यक् श्रद्दधाति न वा ?' इत्यपरीक्ष्य यदि प्रेषयति तदा प्रत्येकमकथनेऽनधिगमेऽपरीक्षणे च तस्य प्रायश्चित्तं चत्वारो लघुकाः । ते च विचाराधिकारात् Page #108 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ४१५] सर्वत्रापि च द्वाभ्यां लघवः, तद्यथा - तपोलघुकाः काललघुकाश्च । न केवलमेतत् प्रायश्चित्तं किन्त्वाज्ञादयश्च दोषाः । संयमविराधना त्वेवम् - सोऽप्राप्तश्रुतादित्वादेकाकी प्रस्थापितः षट्सु जीवनिकायेषु संज्ञां व्युत्सृजेत्, उड्डाहं चाऽस्थण्डिले व्युत्सृजन् कुर्यात् । विरुद्धदिगादिषु व्युत्सर्जनेनाऽऽयुषोऽपगमत आत्मविराधना ।। तस्माद् [भा. ४१६] पढिते य कहिय अहिगय, परिहरति वियारकप्पितो सो उ । तिविहं तीहि विसुद्धं, परिहर नवगेन भेदेनं ॥ वृ. यदा सूत्रं सप्तसप्तकादिरूपं पठितं भवति तस्य चार्थ कथितोऽधिगतोऽदिगम्य च सम्यक् श्रद्धानविषयीकृतस्ततो निशीथोक्तेन प्रकारेण परीक्ष्यमाणः 'त्रिविधं' सचित्तमचित्तं मिश्रं च स्थण्डिलं परिहारविषयेण नवकभेदेन 'त्रिभि' मनो- वाक्- कायैर्विशुद्धं परिहरति, तद्यथासचित्तं स्थण्डिलं तद् मनसा स्वयं न गच्छति नाप्यन्यान् गमयति न चाप्यन्यं गच्छन्तमनुजानाति । एवंवाचा ३ कायेनापि ३ । एवं मिश्रमचित्तं चापातसंलोकादिदोषदुष्टम् । सभवति विचारकल्पिकः।। विचारभूमौ गतेन स्थण्डिले उपवेष्टव्यम्, अतः स्थण्डिले वक्तव्ये येऽर्थाधिकारास्तानभिधितसुर्द्वारगाथामाह [ भा. ४१७] भेया सोहि अवाया, वज्रणया खलु तहा अणुन्ना य । कारणविहीय जयणा, थंडिल्ले होंति अहिगारा ॥ १०५ वृ- प्रथमतो भेदाः स्थण्डिलस्य वक्तव्याः । तदनन्तरं स्थण्डिले व्युत्सृजतः ‘शोधि’ प्रायश्चित्तम्। ततोऽपायाः। तदनन्तरं वर्जनद्वारम् । ततः परमनुज्ञा । ततः कारणविधि । तदनन्तरं यतना । एते वक्ष्यमाणाः स्थण्डिले अधिकाराः ।। तत्र प्रथमतो भेदद्वारप्रतिपादनार्थमाह[ भा. ४१८] अच्चित्तेण अचित्तं, मीसेण अचित्त छक्कमीसेणं । सच्चित्त छक्कएणं, अचित्त चउभंग एक्केक्के ॥ वृ- अचित्ते स्थण्डिले पन्थानमधिकृत्य त्रयो भेदाः अचित्तं स्थण्डिलमचित्तेन पथा गम्यते १; अचित्तं मिश्रेण पथा २, केन मिश्रेण ? इत्यत आह-षटकायमिश्रेण; तथा अचित्तं 'सचित्तेन पथा' स पन्थाः सचित्तः, कथम् ? इत्याह- 'षट्केन' षडभिर्जीवनिकायैः ३; एवमचित्ते स्थण्डिले त्रयो भेदाः । एवं मिश्रे ३ सचित्ते ३ च । एतेषां अचित्त-मिश्र सचित्तानामेकैकस्मिन् भङ्गे चतुर्भङ्गी ।। तामेवोपदर्शयति [भा. ४१९] अनवायमसंलोए, अनवाए चेव होति संलोए । आवायमसंलोए, आवाए चेवसंलोए ।। वृ- अनापातमसंलोकमिति प्रथमो भङ्गः, अनापातं संलोकवदिति द्वितीयः, आपातवदसंलोकमिति तृतीयः, आपातवत् संलोकवदिति चतुर्थः । गाथायां मत्वर्थीयप्रत्ययस्य लोपः प्राकृतत्वात्, अम्रादित्वाद्वा अकारप्रत्ययः । अमीषां चतुर्णां भङ्गानां प्रथमो भङ्गोऽनुज्ञातः, शेषाः प्रतिक्रुष्टाः । निर्ग्रन्धीनां तृतीयोऽनुज्ञातः ।। चतुर्थं स्थण्डिलं व्याख्यानयति [भा.४२०] तत्थाऽऽवायं दुविहं, सपक्ख-परपक्खतो उ नायव्वं । दुविहं होइ सपक्खे, संजय तह संजतीणं च ॥ वृ-‘तत्र' आपातवत्-संलोकवतोर्मध्ये 'आपातम्' आपातवद् द्विविधं ज्ञातव्यम्, तद्यथा Page #109 -------------------------------------------------------------------------- ________________ १०६ बृहत्कल्प-छेदसूत्रम् -१'स्वपक्षतः परपक्षतश्च' स्वपक्षापातवत् परपक्षापातवच्चेत्यर्थः । तत्र ‘स्वपक्षे' स्वपक्षविषये द्विविधमापातवत्, तद्यथा-'संयतानां संयतीनांच' संयतापातवत् संयत्यापातवच्चेति भावः॥ [भा.४२१] संविग्गमसंविग्गा, संविग्ग मणुन्न एतरा चेव । असंविग्गा विय दुविहा, तप्पक्खिय एयरा चेव ।। वृ-संयताअपिद्विविधाः-संविग्नाअसंविग्नाश्च । संविग्ना उद्यतविहारिणः, असंविग्नाः शिथिलाः पार्श्वस्थादयः । संविग्ना अपि द्विविधाः-'तत्पाक्षिकाः' संविग्नपाक्षिकाः 'इतरे' असंविग्नपाक्षिकाः ।। उक्तं स्वपक्षापातवत् । सम्प्रति परपक्षापातवत् प्राह[भा.४२२] परपक्खे विय दुविहं, माणुस तेरिच्छगं च नायव्वं । एकेकं पिय तिविहं, पुरिसिस्थि नपुंसगंचेव । वृ- 'परपक्षेऽपि' परपक्षविषयेऽप्यापातवद् द्विविधं ज्ञातव्यम्-'मानुषं तैरश्चं च' मनुष्यापातवत् तिर्यगापातवच्चेत्यर्थः । “एकैकमपि' मानुषं तैरश्चं च त्रिविधम्, तद्यथा-पुरुषवत् स्त्रीवद् नपुंसकच्च, पुरुषापातवत् रुयापातवद् नपुंसकापातवच्चेति भावः ।। [भा.४२३] पुरिसावायं तिविहं, दंडिय कोडुबिए य पागइए। तेसोयऽ-सोयवादी, एमेव नपुंस-इत्थीसु॥ वृ- 'पुरुषापातं' पुरुषापातवत् त्रिविधम्, तद्यथा-'दण्डिके कौटुम्बिके प्राकृते च' दण्डिकपुरुषापातवत् कौटुम्बिकपुरुषापातवत् प्राकृतपुरुषापातवच्चेत्यर्थः । दण्डिका राजकुलानुगताः, कौटुम्बिकाःशेषामहर्द्धिकाः, इतरे प्राकृताः। तेच' त्रयोऽपिप्रत्येकंद्विविधाःशौचवादिनोऽशौचवादिनश्च । एवमेव' अनेनैवप्रकारेण नपुंसक-स्त्रयोरपिवक्तव्यम्। किमुक्तं भवति ?-नपुंसकापातवत् रुयापातवच्च प्रत्येकं प्रथमतो दण्डिकादिभेदतस्त्रिविधम् । ततः शौचवाद्यशौचवादिभेदतः पुनरेकैकं द्विविधम् ।। उक्तं मनुष्यापातवद् । अधुना तिर्यगापातवदाह[भा.४२४] दित्तमदित्ता तिरिया, जहन्नमुक्कोस मज्झिमा तिविहा। एमेवेत्थि-नपुंसा, दुगुंछिय-ऽदुगुंछिया नवरं ।। वृ-तिर्यञ्चो द्विविधाः-हप्ताअध्प्ताश्च । हप्तादर्पवन्तः, अप्ताः शान्ताः ।तेप्रत्येकंत्रिविधाःजघन्या उत्कृष्टा मध्यमाश्च । जघन्या एडकादयः, मध्यमा महिषादयः, उत्कृष्टा ,हस्त्यादयः। एते किल पुरुषा उक्ताः । एवमेव स्त्री-नपुंसका अपि वक्तव्याः । नवरं ते प्ता अध्याश्च प्रत्येक द्विविधा विज्ञेयाः, तद्यथा-जुगुप्सिताअजुगुप्सिताश्च। जुगुप्सितागर्दभ्यादयः, इतरे अजुगुप्सिताः। उक्तमापातवत् । संलोकवद् मनुष्येष्वेव द्रष्टव्यम् । ते च मनुष्यास्त्रीविधाः, तद्यथा-पुरुषाः स्त्रयो नपुंसकाश्च । एकैके प्रत्येकं त्रिविधाः-प्राकृताः कौटुम्बिकादम्डिकाश्च । पुनरेकैकेद्विविधाःशौचवादिनोऽशौचवादिनश्च । उक्तञ्च आलोगो मनुएसुं, पुरिसित्थि-नपुंसगाण बोधव्वो। पायय कुडुबि दंडिय, असोय तह सोयवादीणं ॥ तदेवमापात-संलोकौ चरमभङ्गे, द्वितीयेऽऽपातः, तृतीयेसंलोकः। उक्ता भेदप्रभेदयुक्ता एते स्थण्डिलभेदाः ।। गतं भेदद्वारम् । अधुना शोधिद्वारमाह Page #110 -------------------------------------------------------------------------- ________________ १०७ पीठिका- [भा. ४२५]] [भा.४२५] मनुय-तिरिएसु लहुगा, चउरो गुरुगा य दित्ततिरिएसु। तिरियनपुंसित्थीसुय, मनुयत्थि-नपुंसगे गुरुगा ।। वृ-मनुष्याणांशौचवादिनांपुरुषाणांतिरश्चांचपुरुषाणामहप्तानामापातेगाथायां सप्तमी षष्ठ्यर्थे संज्ञां व्युत्सृजतः प्रायश्चित्तं चत्वारो लघुकाः । “गुरुगा य दित्ततिरिएसु" इति ध्यानां तिरश्चामापाते चत्वारो गुरुकाः । तथा 'तिर्यङ्नपुंसक-स्त्रीषु' तिर्यग्योनीनां नपुंसक-स्त्रीणां मानामापाते “मणुस्सत्थी (मनुयस्थि) नपुंसगे" इतिमनुष्याणां स्त्री-नपुंसकानांशौचवादिनामापाते प्रत्येकं प्रायश्चित्तं चत्वारो गुरुकाः । तथा 'तिर्यङनपुंसक-स्त्रषु' तिर्यग्योनीनां नपुंसक-स्त्रीणां सानामापाते “मनुस्सत्थी (मनुयत्थि) नपुंसगे" इति मनुष्याणांस्त्री-नपुंसकानांशौचवादिनामापाते प्रत्येकं प्रायश्चित्तं चत्वारो गुरुकाः॥ [भा.४२६] मनुय-तिरियपुंसेसुं, दोसु वि लहुगा तवेण कालेण । कालगुरू तवगुरुगा, दोहि गुरू अद्धोकंती वा ।। वृ-मनुष्याणामशौचवादिनांपुरुषाणांतिरश्चामद्दप्तानांपुरुषाणामापातेद्वयानामपिपृथक् पृथक् प्रायश्चित्तं चत्वारो लघुकास्तपसा कालेन च लघवः । मनुष्यस्त्री-नपुंसकानामशौचवादिनामापातेचत्वारोगुरुकाःद्वाभ्यांगुरुकाः, तद्यथा-कालगुरुकास्तपोगुरुकाः।अर्धपक्रान्तिर्वा द्रष्टव्या । सा चैवम्-तिरश्चां हप्तानां पुरुषाणामापाते मनुष्याणां गृहिणां पाषण्डिनां वा पुरुषाणामशौवादिनामापाते चत्वारो लघुकाः कालगुरुकाः, तिर्यकस्त्र-नपुंसकानमध्प्तानामजुगुप्सितानामापाते कालगुरुकाः चत्वारो लघुकाः, तेषामेव तिर्यकस्त्री-नपुंसकानां सानां जुगुप्सितानां चापाते चत्वारो लघुकास्तपोगुरवः, मनुष्यस्त्री-नपुंसकानामशौचवादिनामपि त एव तपोगुरवश्चत्वारो लघुकाः ॥ इयमेकेषामाचार्याणां मतेनार्धावक्रान्तिरुपदर्शिता । सम्प्रति भाष्यकारोऽन्यथाऽर्द्धावक्रान्तिमाह[भा.४२७] पागय कोडुंबिय दंडिए य अस्सोय-सोयवादीसु। चउगुरुगा जमलपया, अहवा चउछच्च गुरु-लहुगा। वृ-प्राकृतेकौटुम्बिके दण्डिनिच प्रत्येकमशौचवादिनिशौचवादिनिचा‘वक्रान्तिरवसेया। सा चैवम्-प्राकृतानामशौचवादिनां पुरुषाणामापाते चत्वारो लघुकास्तपसा कालेन च लघवः, तेषामेव शौचवादिनां प्राकृतपुरुषाणामापाते त एव चत्वारो लघवः कालगुरुकाः; कौटुम्बिकानामशौचवादिनां पुरुषाणामापाते कालगुरुकाश्चत्वारो लघवः, तेषामेव कौटुम्बिकपुरुषाणांशौचवादिनामापातेचत्वारोलघवस्तपोगुरुकाः; दण्डिकपुरुषाणामशौचवादिनामापाते तपोगुरुकाश्चतुर्लघवः, तेषामेव शौचवादिनामापाते चतुर्लघवो द्वाभ्यां गुरुकास्तपसा कालेन च ।उक्तश्च पागइयऽसोयवादी, पुरिसाणं लहुग दोहि वी लहुगा। तेचेव य कालगुरू, तेसिं चिय सोयवादीणं ॥ . ते च्चिय लहु कालगुरू, कोडुंबीणं असोयवादीणं । तेसिं चिय ते चेव उ, तवगुरुगा सोयवादीणं ॥ दंडिय असोय ति च्चिय, सोयम्मि य दोहि गुरुग चउलहुगा । Page #111 -------------------------------------------------------------------------- ________________ १०८ बृहत्कल्प-छेदसूत्रम् -१एस पुरिसाण भणिओ, इत्थि-नपुंसाण वी एवं ॥ "चउगुरुगाजमलपदा" इति 'यमलपदानि' स्त्री-नपुंसकलक्षणानिचतुर्गुरुकानि वक्तव्यानि।तानि चैवम्-प्राकृतस्त्रीणामशौचवादिनीनामापातेचत्वारो गुरुकाः द्वाभ्यां लघवः, तद्यथातपसा कालेन च, तासामेव शोचवादिनीनां चत्वारो गुरुकाः कालगुरवः; कौटुम्बिकस्त्रणामशौचवादिनीनामापाते कालगुरवश्चत्वारो गुरुकाः, तासामेव शौचवादिनीनामापाते तपोगुरुकाश्चत्वारो गुरवः; एवमेव दण्डिकस्त्रीणामशौचवादिनीनामपि, शौचवादिनीनां च चत्वारो गुरुका द्वाभ्यांगुरुवस्तपसा कालेनच; एवमेव नपुंसकानामप्यापातेवक्तव्यम्। अत्रैव मतान्तरमाहअथवा स्त्रीणामापाते चतुर्गुरुका उक्तप्रकारेण तपसा कालेनच विशेषिताः। नपुंसकानामापाते षडलघवो यथोक्तक्रमेण तपः-कालविशेषिताः। सम्प्रति तिर्यगापातमधिकृत्याआँपक्रान्तिमाह[भा.४२८] तिरिएसु वि एवं चिय, अदुगुंछ-दुगुंछ-दित्त-ऽदित्तेसु। अमणुन्नेयर लहुगो, संजतिवग्गम्मिचउगुरुगा। वृ-'एवमेव' अनेनैवप्रकारेण तिर्यक्ष्वजुगुप्सित-जुगुप्सित-हप्ता-ऽप्तेष्व पक्रान्तिरवसेया, तद्यथा-प्राकृतपुरुषगृहीतानामद्दतानां तिर्यक्पुरुषाणामापाते चत्वारोलघवोद्वाभ्यां लघुकास्तपसा कालेन च, तेषामेव च हप्तानां त एव चत्वारो लघवः कालगुरुकाः; कौटुम्बिकपरिगृहीतानामपि तिर्यक्पुरुषाणामध्तानामापाते च त एव कालगुरुकाश्चत्वारो लघवः, तेषामेव प्तानां तपोगुरुवश्चत्वारो लघुकाः; दण्डिकपरिगृहीतानां तिर्यक्पुरुषाणामध्प्तानामापाते त एव चत्वारो लघवस्तपोगुरुकाः, तेषामेव हप्तानामापाते चतुर्लघुका द्वाभ्यां गुरवस्तपसा कालेन च; तथा प्राकृतपरिगृहीतानां स्त्रीणां नपुंसकानां च तिरश्चामजुगुप्सितानामापाते चत्वारो गुरुका द्वाभ्यां लघवस्तपसा कालेन च, तेषामेव जुगुप्सितानामापाते चत्वारो गुरुकाः कालगुरवः; कोटुम्बिकपरिगृहीतानां तिर्यकस्त्री-नपुंसकानामापातेतएव कालगुरुकाश्चत्वारो गुरवः, तेषामेव जुगुप्सितानामापाते चत्वारो गुरुकास्तपोगुरवः; एत एव दण्डिकपरिगृहीतानामपि तिर्यकस्त्रीनपुंसकानामहप्तानामापाते द्रष्टव्याः, हप्तानामापाते चत्वारो गुरुका द्वाभ्यां गुरवः कालेन तपसा च। उक्ता तिर्यक्ष्वप्य‘पक्रान्ति, सम्प्रतिस्वपक्षापाते शोधिमाहअमनोज्ञानाम्-असाम्भोगिकानां संविग्नानाम् इतरेषां च-असंविग्नानामापाते प्रायश्चित्तं लघुको मासः । “संयतीवर्गे समापतति' संयतीनामापाते चत्वारो गुरुकाः ॥ सम्प्रति प्रागुक्तमेवार्थमुपदिदर्शयिषुराह[भा.४२९] भद्दतिरी पासंडे, मनुयाऽसोएहि दोहि लहु लहुगा। ____ कालगुरू तवगुरुगा, दोहि गरू अड्डोकंति दुगे॥ वृ- भद्रेषु-अध्प्तेषु तिर्यक्षु पुरुषेषु मनुष्येषु गृहस्थेषु पाषण्डिषु चाऽशौचवादिष्वापतत्सु चत्वारो लघुकाः द्वाभ्यां लघवः । मनुष्यस्त्र-नपुंसकानांशौचवादिनामापाते चत्वारो गुरुका द्वाभ्यां गुरवः, तद्यथा-तपोगुरुकाः कालगुरुकाश्च। शेषेषुतु तिर्यग्-मनुष्यभेदेषु द्विके' तपः-काललक्षणे 'अर्धपक्रान्ति' कचित्तपोगुरुका कचित् कालगुरुकेत्येवंरूपाऽवसातव्या ।साचप्राक्प्रदर्शिता।। गतं शोधिद्वारम् । इदानीमपायद्वारमाह[भा.४३०] अमणुन्नेयरगमणे, वितहायरणम्मि होइ अहिगरणं । पउरदवकरण दटुं, कुसील सेहादिगमनं च ॥ Page #112 -------------------------------------------------------------------------- ________________ ठिका- [भा. ४३०] १०९ वृ-अमनोज्ञानाम्-असाम्भोगिकानां संविग्नानाम इतरेषांच-असंविग्नानांगमने-आपाते सतिवितथाचरणे दृश्यमाने भवति परस्परमधिकरणम्। इयमत्र भावना-आचार्याणांपरस्परमन्यथा सामाचार्य, ततोऽसाम्भोगिकानां सामाचारीवितथाचरणदर्शने 'नैषा सामाचारी' इति परस्परमधिकरणंप्रवर्तते । इतरे कुशीलाः पार्श्वस्थादयस्तेप्रचुरेण वारिणापुतप्रक्षालनं कुर्वन्ति, वितस्तेषां कुशीलानां प्रचुरद्रवेण पुनर्निर्लेपकरणं दृष्ट्वा शैक्षकाणाम् आदिशब्दात् शौचवादिनां मन्दधर्मिणां च गमनं तेषां समीपे भवति॥ [भा.४३१] निग्गंथाणं पढम, सेसा खलु होति तेसि पडिकुट्ठा । दव अप्प कलुस असती, अवण्ण पुरिसेसुपडिसेहो । कृयतएवमापाते दोषास्तस्मानिर्ग्रन्थानांप्रथमस्थण्डिलम्-अनापातमसलोकमित्येवंरूपम्, शेषाणि त्रीणि खलु ‘तेषां' निर्ग्रन्थानां प्रतिक्रुष्टानि' प्रतिषिद्धानि । अथ परपक्षापातं तत्रापि पुरुषापातं व्रजति तदा नियमतो द्रवमकलुषं परिपूर्णं च नेतव्यम्, अन्यथा 'द्रवे' पानीये अल्पे कलुषे वा यदि वा 'असति' विना पानीयेन गतो भवेत् ततस्ते द्दष्टवा 'अवर्णम्' अश्लाघां कुर्युः, यथा-अशुचयोऽमी, न केवलमवर्णं कुर्युः किन्तु प्रतिषेधोऽपि तैः क्रियते, यथा-मा कोऽप्यमीषामशुचीनां भक्तं पानं वा दद्यात् । एष पुरुषेषु-पुरुषापाते दोषः॥ सम्प्रति स्त्री-नपुंसकापाते दोषानाह[भा.४३२] आय पर तदुभए वा, संकाईया हवंति दोसाओ। पंडिस्थिसंगगहिते, उड्डाहो पडिगमनमादी ।। वृ-स्त्रीणां नपुंसकानां चापाते आत्मनि परे तदुभयस्मिन् वा शङ्कादयो दोषा भवन्ति । तत्रात्मनि साधुः शङ्काविषयीक्रियते, यथा-एषकिमप्युद्भामयति?; परैः स्त्र नपुंसको वा शङ्कयते, यथा-एते पापकर्माण एनं साधुं कामयन्ते इति; तदुभयस्मिन् यथा-द्वावप्येतौ परस्परमत्र मैथुनार्थमागतौ।तदेवमुक्ताशङ्का । आदिशब्दादवर्णादिदोषपरिग्रहः । तथा स्त्र्यापातेनपुंसकापाते वाससाधुरात्म-परोभयसमुत्थेनदोषेणस्त्र्यापण्डकेन वासार्द्धसङ्ग-मैथुनकुर्यात्, तत्र केनचिदगारेण दृष्ट्वा गृहीतः स्यात्ततःप्रवचनस्योड्डाहः। तथास उड्डाहितइति कृत्वा प्रतिगमनादीनि कुर्यात्।। अस्मिन्नेव चतुर्थे स्थण्डिले तिर्यगापाते दोषानाह[भा.४३३] आहननादी दित्ते, गरहियतिरिएसुसंकमादीया। एमेव य संलोए, तिरिए वज्जित्तु मनुएसु॥ वृ-'दप्ते' प्ततिर्यगापाते आहननादयो दोषाः।आहननंश्रङ्गादिभिस्ताडनम्, आदिशब्दाद् मूर्छागमन-मारणादिपरिग्रहः । 'गर्हितेषु तिर्यक्षु' गर्हिततिर्यकस्त्र-नपुंसकापाते शङ्का मैथुने, आदिशब्दात् प्रतिसेवेतापीत्यादयो दोषाः । यथा आपाते दोषा उक्ता एवमेव संलोकेऽपि तिर्यग्योनिकान् वर्जयित्वा मनुष्येषु द्रष्टव्याः । किमुक्तं भवति ?-एषां संलोके नास्ति कश्चिदनन्तरोदितो दोषः, मनुष्याणांतुस्त्री-पुरुष-नपुंसकानांसंलोकेयेआपातेदोषास्ते देवितव्याः॥ यद्यपि कदाचिदात्म-परोभयसमुत्था मैथुने दोषा न भवेयुस्तथाप्यमी सम्भाव्यन्ते[भा.४३४] जत्थऽम्हे पासामो, जत्थ य आयरइ नातिवग्गोणे। परिभव कामेमाणो, संकेयगदिन्नको वा वि ॥ Page #113 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१ वृ- यत्र वयममुमागच्छन्तं पश्यामो यत्र चाऽस्माकं ज्ञातिवर्गो निरन्तरम् 'आचरति' विचारार्थमागच्छति तत्रास्माकं परिभवं कामयमानो दत्तसङ्केतो वा समागच्छति ॥ किञ्च[भा. ४३५] कलुस दवे असतीय व, पुरिसालोए हवंति दोसाओ । ११० पंडित्थी विय तहा, खद्धे वेउव्विए मुच्छा ॥ कृ- 'द्रवे' पानीये कलुषे 'असति' अविद्यमाने वा पुरुषालोके 'दोषाः ' प्रागुक्ता अवर्णादयो भवन्ति । तथा पण्डः - नपुंसकः, पण्डेषु स्त्रीषु च संलोकमानेषु खद्धे वैकुर्विके वा सागारिके दृष्टे मूर्च्छा भवेत् । इयमत्र भावना - नपुंसकः स्त्री वा सागारिकं स्वभावत एवातिस्थूलं लम्बं च यदि वा कषायितम् अथवा वातदोषेण वैकुर्विकं दृष्ट्वा तद्विषयाभिलाषमूर्च्छामापन्ना तं साधुमुपसर्गयेत् तस्मात् त्रयाणामपि संलोको वर्जनीयः ॥ गतं चतुर्थं स्थण्डिलम्, इदानीं तृतीयमापातवदसंलोकमधिकृत्य दोषानाह[भा. ४३६] आयसमुत्था तिरिए, पुरिसे दव कलुस असति उड्डाहो । आयोभय इत्थीसुं, अतिंति निंते य आसंका ॥ वृ-तिर्यगापाते आत्मसमुत्था दोषाः, तद्यथा- स्त्रीणां नपुंसकानां चापाते मैथुनाशङ्कादयो दोषाः । प्तानां तिर्यक्पुरुषाणामापाते आत्मन उपघातः । तथा 'पुरुषे' मनुष्यपुरुषापाते द्रवे कलुषे असति वा प्रवचनस्योड्डाहः । तथा स्त्रीषु चशब्दान्नपुंसकेष्वागच्छत्सु गच्छत्सु च ‘आत्मोभयविषया' आत्मोभयग्रहणं परस्योपलक्षणं आत्म-परोभयविषया आशङ्का । साच प्रागेव भाविता । [भा. ४३७] आवायदोस तइए, बिइए संलोयतो भवे दोसा । ते दो विनत्थि पढमे, तहि गमणं तत्थिमा मेरा ॥ वृ- तृतीये स्थण्डिले आपातदोषः, द्वितीये च संलोकतो दोषा भवन्ति ते वेदितव्याः । तेच 'द्वयेऽपि' आपातदोषाः संलोकदोषाश्च प्रथमे स्थण्डिले न सन्ति ततस्तत्र गमनं विधेयम् । तत्रेयं मर्यादा ॥ तामेवाह [भा. ४३८] कालमकाले सन्ना, कालो तइयाए सेसगमकालो । पढमा पोरिसि आपुच्छ पानगमपुप्फिअन्नदिसिं ।। वृ- द्विविधा संज्ञा, तद्यथा - कालेऽकाले च । तत्र काले तृतीयस्यां पौरुष्याम्, 'शेषकं' सर्वमपि प्रातः प्रभृतिकमकालः । तत्र तावदकालसंज्ञायां विधिरुच्यते 'कथं गन्तव्यम् ? ' -तत्र यदि प्रथमायां पौरुष्यां भवेत् तदा पात्रमुद्राह्य पानकनिमित्तं व्रजति; अथ नोद्राहयति पात्रं ततो लोक जानीयात्, यथा- एष बहिर्गमनिमित्तं पानीयं गृह्णाति, ततश्चतुर्थरसिकं न दद्यात् । अपि चोद्राहिते पात्रेऽयमधिको गुणः कोऽपि श्राद्ध ग्रामान्तरं नगरान्तरं वा गन्तुकामः प्रधावितः श्रद्धायामुत्पन्नायां तं प्रतिलाभयेत्, सोऽपि लाभो भवति शङ्काऽपि च नोपजायते, यथा- एष बहिर्गमनाय पानकनिमित्तं हिण्डते । स पुनः कीदृशं पानीयं गृह्णीयाद् ? अत आह- 'अपुष्पितं’ अच्छं सुगन्धं चतुर्थरसिकम्, न भवति ताद्दशं त उष्णोदकादि गृह्णीयात् । “अन्नदिसिमिति यस्यां दिशि संज्ञाभूमि तस्यां पानकस्य न गन्तव्यम्, यदि पुनस्तस्यां गच्छति ततोऽतिरिक्तं ग्रहीतव्यम् । यदि द्वौ जनौ तदा तथा गृह्णाति यथा तृतीयस्याप्युद्धरति, किं बहुना ? यावन्तो Page #114 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ४३८] व्रजन्ति तावतां योग्यमरिक्तं तथा गृह्णाति यथैकस्योद्धरति । एवं पानीयं गृहीत्वा समागतो बहि प्रतिश्रयस्य पादौ प्रमार्ण्य दण्डकं स्थापयित्वा ऐर्यापथिकी प्रतिक्रम्य आलोच्य गुरोः पानकं दर्शयित्वाऽऽपृच्छति । गुरुमापृच्छ्य संज्ञाभूमिं व्रजामि' इति गच्छति । तत्र यद्यन्योऽपि कश्चिद्व्रजति तर्हि यथैकस्योद्धरति तावप्रमाणं मात्रके पानकं गृह्णाति । तच्चोद्ग्राहितं पात्रमन्यस्य समर्प्य दण्डकं प्रमार्ण्य आवश्यकीं कृत्वा व्रजति । यथोक्तविधेरकरणे सर्वत्र प्रायश्चित्तं मासलघु ॥ उक्तमेवार्थं स्पष्टतरमुपदर्शयति [भा.४३९] अतिरेगगहणमुग्गाहियम्मि आलोय पुच्छियं गच्छे । एसा उ अकालम्मी, अणहिंडिय हिंडिए काले ॥ 999 वृ- पात्रे उद्राहिते एकजनातिरेकेण पानीयस्य ग्रहणं कर्त्तव्यम् । कृत्वा च गुरोः पुरत आलोच्य गुरुमापृच्छय संज्ञाभूमिं गच्छेत् । एषाऽकाले संज्ञा उक्ता । सम्प्रति कालसंज्ञा वक्तव्या'काले' कालसंज्ञा अहिण्डिते हिण्डिते वा । इयमत्र भावना - तृतीयस्यां पौरुष्यां कालस्य प्रतिक्रमणे कृते यावन्नाद्यापि भिक्षावेला भवति तावत् संज्ञाभूमिं व्रजति; अथवा हिण्डिते समुद्दिष्टे भाजनेषु च प्रदत्तकल्पेषु यावन्नावगाहते चतुर्थपौरुषीकालस्तावद्गच्छति; अथोरसूरे भिक्षावेला चिरं वा हिण्डितस्ततोऽवगाढायामपि चरमपौरुष्यां गच्छति । तत्र को विधिः ? इत्याह [ भा. ४४० ] कप्पेऊणं पाए, एक्केक्कस्स उ दुवे पडिग्गहगे । दाउंदो दो गच्छे, तिण्हट्ठ दवं च घेत्तूणं ॥ वृ- 'पात्राणि कल्पयित्वा' त्रीन् कल्पान् पात्राणां निर्लेपनाय दत्त्वा 'एकैकस्य' आत्मीयात्मीयसङ्घाटकस्य द्वौ द्वौ पतद्ग्रहको दत्त्वा द्वौ द्वौ । संज्ञाभूमिं गच्छेयाताम् । कथम् ? इत्याह-त्रयाणामर्थाय द्रवं गृहीत्वा । पानकं हि तावत्प्रमाणं ग्रहीतव्यं यावत् पश्चादेकस्योद्धरति । इयमत्र भावना ये ये सङ्घाटवन्तस्तेषां तेषामेको द्वौ पतद्रहौ धारयति, द्वितीयश्चान्येन समं याति, तेषु चागतेषु ये प्रागितरे स्थितास्ते व्रजन्ति, इतरे चागताः पात्राणि धारयन्ति, यावन्तश्च गच्छन्ति तावतां योग्यमेकातिरिक्तं पानकं मात्रके गृह्णन्ति ॥ कथं पुनस्ते गच्छन्ति ? इत्यत आह [भा.४४१] अजुयलिया अतुरिया, विगहारहिया वयंति पढमं तु । निसिइत्तु डगलगहणं, आवडणं वच्चमासज्जा ॥ वृ- 'अयुगलिताः' न समश्रेणीकयुगलरूपतया स्थिताः ‘अत्वरिताः’ त्वरिरहिताः 'विकथारहिताः ' स्त्री भक्तदिकथा अकुर्वाणाः 'प्रथमम्' अनापातासंलोकलक्षणं स्थण्डिलं व्रजन्ति । तत्र 'निषद्य' उपविश्य नोर्द्धस्थिता इत्यर्थः, ऊद्धर्वस्थितानां सम्यक्प्रत्युपेक्षणाऽसम्भवात् 'डगलग्रहणं कुर्वन्ति' ये भूमावसम्बद्धाः पुतनिर्लेपनाय लेष्टुकास्ते डगलकास्तानाददते, आदाय चैतेषां भूमावापतनं कुर्वन्ति येन वृश्चिकादिस्ततोऽपसरति । उक्तञ्च - "ते डगले टिट्टिवेइ ततो जो तत्थ विच्छुगादी सो ऽवसरति" त्ति । तेषां च डगलकानां प्रमाणं 'वर्च' पुरीषमासाद्य प्रतिपत्तव्यम् । यो भिन्नवर्चा सत्रीन् डगलकान् गृह्णाति, अन्यो द्वावेकं वा ॥ [भा.४४२ ] आलोइऊण य दिसा, संडासगमेव संपमजित्ता । पेहिय पमज्जिएसु य, जयणाए थंडिले निसिरे ॥ वृ- स्थण्डिलं गत्वा तत्र दिशामापात-संलोकवर्जनार्थमालोकं कुर्यात् । दिश आलोक्य Page #115 -------------------------------------------------------------------------- ________________ ११२ बृहत्कल्प-छेदसूत्रम् -१ तदनन्तरं सण्डासकं सम्प्रमार्ण्य प्रेक्षितेषु प्रमार्जितेषु च भूप्रदेशेषु स्थण्डिले पुरीषं 'निसृजेत्' व्युत्सृजेत् । कथम् ? इत्याह- 'यतनया' “दिसि पवन गाम सूरिए" त्यादिवक्ष्यमाणलक्षणया । तत् पुनरनापातासंलोकं स्थण्डिलमेभिर्वक्ष्यमाणैर्दशभि स्थानैर्विशुद्धं ज्ञातव्यम् ॥ तान्येवाह[भा. ४४३] अनावायमसंलोए, परस्स अनुवघातिए । समे अज्झसिरे यावि, अचिरकालकयम्मिय ॥ विच्छिन्ने दूरमोगाढेऽनासन्ने बिलवज्जिए । तसपाण - बीयरहिए, उच्चारादीणि वोसिरे । [भा. ४४४] वृ- अनापातमसंलोकं १ परस्यानौपघातिकं २ समं ३ अशुषिरं ४ अचिरकालकृतं ५ विस्तीर्णं ६ दूरमवगाढं ६ अनासन्नं ८ बिलवर्जितं ९ त्रसप्राण - बीजरहितं १० यत् स्थण्डिलं तत्र ‘उच्चारादीनि’ उच्चार-प्रश्रवणप्रभृतीनि व्युत्सृजेत् ॥ एष एककः संयोगो दर्शितः । सम्प्रति द्विकादिसंयोगानुपदर्शयति[भा.४४५] एग-दु-ती-चउ-पंचग-छग-सत्तग-अट्ठ-नवग- दसगेहिं । संजोगा कायव्वा, भंगसहस्सं चउव्वीसं ॥ वृ-अमीषामनन्तरोदितानां दशानां पदानामेक-द्वि-त्रि- चतुः पञ्च षट्- सप्ताऽष्ट-नव- दशकैः संयोगाः कर्त्तव्याः । तेषु च भङ्गाः स्वसङ्ख्यया 'चतुर्विंशं' चतुर्विंशत्यधिकं सहस्रम् । अथ कस्मिन् संयोगे कियन्तो भङ्गकाः ? उच्यते-इह भङ्गानामानयनाय करणमिदम्दशादयोऽङ्का एकैकेन हीनास्तावत् स्थाप्यन्ते यावत् पर्यन्त एकः । ततस्ते यथाक्रममेमी राशिभिर्गुणयितव्याः, तद्यथा-दशक एककेन, नवकः पञ्चभि, अष्टकः पञ्चदशभिः, सप्तकस्त्रींशता, षट्को द्वाचत्वारिंशता, पञ्चकोऽपि द्वाचत्वारिंशता चतुष्कस्त्रशता, त्रिकः पञ्चदशभि, द्विकः पञ्चकेन, एकक एककेन । अमीषां चामीभिर्गुणाकारैर्गुणने जाता एककादिसंयोगेष्वियं भङ्गसङ्ख्या, तद्यथा-एककसंयोगे दश, द्विकसंयोगे पञ्चचत्वारिंशत्, त्रिकसंयोगे विंशं शतम्, चतुष्कसंयोगे द्वे शते दशोत्तरे, पञ्चकसंयोगे द्वे शते द्विपञ्चाशदधिके, षट्कसंयोगे द्वे शते दशोत्तरे, सप्तकसंयोगे विंशं शतं, अष्टकसंयोगे पञ्चचत्वारिंशत्, नवकसंयोगे दश दशकसंयोगे एकः; एकं च वसत्यादषु विविक्ते प्रदेशे स्थण्डिलमिति । सर्वभङ्गसङ्ख्या एकत्र मीलयित्वा रूपाधिका क्रियते ततश्चतुर्विंशं भङ्गसहस्रं भवति । भंगानयने करणं, दसगातो ओसरंतो जावेक्को । एए उ गुणेयव्वा, इमेहिं रासीहिं जहकमसो ॥ एक्कग पंचग पन्नर, तीसा बायाल पंच जा ठाणा । परतो बायालीसा. पडिलोममवेहि जावेक्को | एक्कगसंजोगादी, गुणिया लद्धा हवंति एमेते मिलिया रूवाहिकया, भंगसहस्सं चउव्वीसं ॥ सम्प्रत्येतानि दश शुद्धानि पदानि व्याख्यातव्यानि । ये च यत्र दोषास्ते तत्र कथनीयाः । तत्राऽऽपातवत् संलोकवच्च पूर्वं व्याख्यातम् । इदानीं परस्योपघातिकमाह [भा. ४४६ ] आया पवयण संजम, तिविहं उवघातियं मुणेयत्वं । Page #116 -------------------------------------------------------------------------- ________________ पीठिका- [भा. ४४६] ११३ __ आराम वच्च अगनी, घायादऽसुती य अन्नत्थ ॥ वृ-इह पूर्वार्द्धपदानां पश्चार्द्धपदानां च यथाक्रम योजना । सा चैवम्- 'औपघातिकम्' उपघातप्रयोजनकंस्थण्डिलं त्रिविधं ज्ञातव्यम्, तद्यथा-आत्मोपघातिप्रवचनोपघाति संयमोपघाति च। तत्राऽऽत्मोपघाति आरामः, तत्र हि संज्ञां व्युत्सृजतो 'घातादि' पिट्टनादि । प्रवचनोपघाति 'वर्च' वक़गृहम्, तद्धि जुगुप्तिसमशुच्यात्मकत्वात्, ततस्तत्र संज्ञाव्युत्सर्गे ईद्दशा एते इति प्रवचनोपघातः । संयमोपघाति ‘अग्नि' अग्निस्थानम्, तत्र हि संज्ञाव्युत्सर्गे तेऽग्न्यारम्भिणः 'अन्यत्र' अस्थण्डिलेऽग्निस्थानं कुर्वन्ति त्यजन्ति वा तां संज्ञामस्थण्डिले ॥ सम्प्रति विषमे स्थण्डिले दोषानाह[भा.४४७] विसम पलोट्टणि आया, इयरस्स पलोट्टणम्मिछक्काया। झुसिरम्मि विच्छुगादी, उभयक्कमणे तसादीया॥ वृ-विषमेस्थण्डिले साधुः प्रलोटेत-पतेदिति भावः, तत्रचाऽऽत्मा विराध्येत। 'इतरस्य' पुरीषस्य प्रश्रवणस्य च प्रलोटने षट् काया विराध्यन्ते, तथाहि प्रतीतमेतत्-पुरीषं प्रश्रवणं वा प्रलोटत्षटकाया विराधयति, एषा संयमविराधना । झुषिरे दोषानाह-झुषिरे संज्ञादिव्युत्सृजतो वृश्चिकादिभिरात्मनोविराधना, आदिशब्दात्सदिपरिग्रहः । उभयं-संज्ञाप्रश्रवणतेनाऽऽक्रमणे 'त्रसादयः' त्रस-स्थावरप्राणा विराध्यन्ते, एषा संयमविराधना ।। अथ कीशं चिरकालकृतं स्थण्डिलम् ? अत आह[भा.४४८] जे जम्मि उउम्मि कया, पयावणादीहि थंडिला तेउ । होंति इयरे चिरकया, वासावुत्थे य बारसगं ।। वृ-यानि स्थण्डिलानि यस्मिन् ऋतौ प्रतापनादिभि कृतानि तानितस्मिन्नचिरकालकृतानि भवन्ति । यथा-हेमन्ते कृतानि हेमन्त एवाचिरकालकृतानि । 'इतराणि तु'ऋत्वन्तरव्यवहितानि चिरकालकृतानि, अस्थण्डिलानि तानीति भावः। यत्र पुनरेकवर्षारात्रंसगोधनोग्राम उषितस्तत्र 'द्वादशकं' द्वादश संवत्सराणि स्थण्डिलम्, ततः परमस्थण्डिलं भवति ॥सम्प्रति विस्तीर्णमाह[भा.४४९] हत्थायामंचउरस, जहन्न उक्कोस जोयणबिछक्कं । चउरंगुलप्पमाणं, जहण्णयं दूरमोगाढं । वृ-जघन्यं विस्तीर्णं चतुरस्रं चतसृष्वपि दिक्षु हस्तायामम्, उत्कृष्टं 'योजनद्विषटकं' द्वादश योजनानि, तच्च चक्रवर्तिस्कन्धावारनिवेशे प्रतिपत्तव्यम् । दूरावगाढमाह-यत्राधस्तात् 'चतुरङ्गुलप्रमाणमचित्तं' चत्वार्यकुलान्यचित्ता भूमि तद् जघन्यं दूरमवगाढम्, अर्थात् पञ्चाङ्गुलप्रभृतिकमचित्तं यस्याधस्तात् तद् उत्कृष्टं दूरमवगाढम् ।। साम्प्रतमासनमाह[भा.४५०] दव्वासनं भवणाइयाण तहियं तु संजमा-ऽऽयाए। आया-पवयण-संजमदोसा पुण भावमासन्ने ॥ कृ-आसन्नं द्विविधम्-द्रव्यतोभावतश्च। तत्रद्रव्यासन्नं भवनादीनांनिकटम, हस्तिपदप्रमाणः स्कन्धस्तस्य समन्ततो हस्तोवर्जयितव्यः । तत्र यदि द्रव्यासन्ने व्युत्सृजति ततः संयमे आत्मनिच विराधना । तत्रयद्गृहादीनामासन्नं तत्स्थण्डिलंपरित्यज्यान्यत्रस्थण्डिलं कुर्युः,अथवा पानीयेन Page #117 -------------------------------------------------------------------------- ________________ ११४ बृहत्कल्प - छेदसूत्रम् - १ तत् प्रक्षालयेयुः ततः संयमविराधना । आत्मविराधना पिट्टनादिभावात् । भावासन्नं नाम तावत् तिष्ठति यावत् संज्ञा मनाग् नागच्छति, ततोऽनघिसहः स्थण्डिलं गन्तुमशक्नुवन् अस्थण्डिले भवनादीनां वा प्रत्यासन्ने व्युत्सृजेत्, तत्र चाऽऽत्मविराधना संयमविराधना च प्राग्वत् । अथास्थण्डिलमिति कृत्वा सागारिको वा तिष्ठतीति संज्ञां धारयत्यात्मविराधना, मरणस्य ग्लानत्वस्य वाऽवश्यम्भावात्; अनधिसहेन च सता तेन लोकपुरतोऽस्थाने संज्ञाव्युत्सर्गे पुनर्जङ्घादिलेपने वा प्रवचनोपघातः । सबिले त्रसप्राण - बीजोपेते दोषानाह [ भा. ४५१] होंति बिले दो दोसा, तसेसु बीएस वा वि ते चेव । संजोगतोय दोसा, मूलगमा होंति सविसेसा ॥ वृ-बिले संज्ञां व्युत्सृजतो द्वौ दोषी, तद्यथा- आत्मविराधना संयमविराधना च । तत्र यदा बिले प्रविशन्त्या संज्ञया प्रश्रवणेन तद्गता जीवा बाध्यन्ते तदा संयमविराधना, सर्पादिभक्षणे आत्मविराधना । त्रसेषु बीजेषु च ' तावेव' द्वौ दोषी संयमा-ऽऽत्मविरादनालक्षणौ । तत्र त्रसेषु बीजेषु च प्राणव्यरोपणात् संयमविराधना सुप्रतीता । त्रसेष्वात्मविराधना तेभ्य उपद्रवसम्भवात्, बीजेष्वात्मविराधना बीजकोशावयवानामतितीक्ष्णानां पदेषु लग्नतः (लगनतः) पादप्रलोटनतः पतनतो वा । तदेवमेकैकस्मिन् वर्जनीये स्थण्डिले दोषा उक्ताः । अस्माच्च 'मूलगमाद्' एककसंयोगरूपाद् द्विक-त्रिकादिपदानां संयोगतः 'सविशेषाः ' बहुबहुतरका दोषाः भवन्ति ज्ञातव्याःद्विकसंयोगे द्विगुणाः त्रिकसंयोगे त्रिगुणा यावद् दशसंयोगे दशगुणा इति ॥ सम्प्रति प्रागुक्तमपि प्रायश्चित्तमन्याचार्यपरिपाट्या मनाग् विशेषप्रदर्शनार्थतया च पुनराह [भा. ४५२] पंथम्मिय आलोए, झुसिरग्मि तसेसु चेव चउलहुगा । पुरिसावाए य तहा, तिरियावाए य ते चेव ॥ वृ-पथ आसने पुरुषाणामालोके झुषिरे त्रससङ्कुले च संज्ञां व्युत्सृजतः प्रायश्चित्तं चत्वारो लघुकाः । तथा सर्वमनुष्यपुरुषापाते सर्वतिर्यक्पुरुषापाते च प्रत्येकं 'त एव' चत्वारो लघवः । सर्वग्रहणं मनुष्येषु कौटुम्बिकादिभेदपरिग्रहार्थम् ॥ तिर्यक्षूत्कृष्टादिभेदसङ्ग्रहार्थमाह [ भा. ४५३ ] इत्थि - नपुंसावाए, भावासत्रे बिले य चउगुरुगा । पनगं लहुयं गुरुगं, बीए सेसेसु मासलहुं ॥ वृ- सर्वासां प्राकृतादिभेदभिन्नानां स्त्रीणामापाते सर्वनपुंसकापाते च तथा भावासने बिलसहिते च स्थण्डिले व्युत्सृजतः प्रत्येकं चत्वारो गुरुकाः । प्रत्येकबीजसङ्कुले स्थण्डिले लघूनि पञ्चरात्रिन्दिवानि, अनन्तबीजसङ्कले गुरुकाणि । 'शेषेषु' अशुद्धेषु स्थण्डिलेषु मासलघु । यच्चान्यदापद्यते तदपि सर्वमाप्नोति । यत्रासामाचारीकरणं तत्रापि मासलघु ॥ [भा. ४५४] अपमज्जणा अपडिलेहणा य दुपमज्जणा दुपडिलेहा । तिय मासिय तिय पनगं, लहु काल तवे चरिम सुद्धो ॥ कृ-संज्ञां व्युत्त्रष्टुकामो न प्रत्युपेक्षते न प्रमार्जयति प्रत्युपेक्षते तपोगुरु काललघु, न प्रत्युपेक्षते प्रमार्जयति मासलघु कालगुरु तपोलघु, न प्रमार्जयति प्रत्युपेक्षते मासलघु द्वाभ्यां लघु । एवं 'त्रिके' त्रिषु स्थानेषु मासिकं लघु कालेन तपसा चोक्तप्रकारेण विशेषितम् । अथ प्रत्युपेक्षते प्रमार्जयति तत्र दुष्प्रत्युपेक्षिते दुष्प्रमार्जिते रात्रिन्दिवपञ्चकं लघु तपोगुरु काललघु, दुष्प्रत्युपेक्षिते Page #118 -------------------------------------------------------------------------- ________________ पीठिका- [भा.४५४] ११५ सुप्रमार्जिते रात्रिन्दिवपञ्चकं लघु तपोलघु कालगुरु, सुप्रत्युपेक्षिते दुष्प्रमार्जिते रात्रिन्दिवपञ्चकं लघुद्वाभ्यां लघुकम्। एवं 'त्रिके त्रिषुस्थानेषु पञ्चकं कालेन तपसा चोक्तप्रकारेण विशेषितम्। 'चरमे' सुप्रत्युपेक्षितं सुप्रमार्जितमित्येवं रूपे भङ्गे 'शुद्धः' न प्रायश्चित्तभाक् ॥ [भा.४५५] खुड्डो धावण झुसिरे, तिक्खुत्तो अपडिलेहणा लहुगो। घर-वावि-वच्च-गोवय-ठिय-मल्लगछड्डुणे लहुगा ।। वृ- इयमपि गाथाऽन्याचार्यपरिपाटिसूचिका ततो न पुनरुक्तता नाऽपि विरोधः, मतान्तरत्वात् । 'क्षुल्लकं' स्तोकं यदि 'धावनं प्रलोठनमित्यर्थः तत्र, तथा झुषिरे स्थण्डिले, तथा त्रिकृत्वोऽप्रत्युपेक्षणायांप्रत्येकंप्रायश्चित्तं लघुकोमासः। तथायदिगृहेसंज्ञांव्युत्सृजति, वाप्याम्, वक़गृहे वर्चस उपरिवा, गोष्पदे वा, ऊर्द्धस्थितो वा, तथा मल्लके व्युत्सृज्य यदि परिष्ठापयति तदा सर्वेष्वेतेषु स्थानेषु प्रायश्चित्तं प्रत्येकं चत्वारो लघवः ।। गतमपायद्वारम् । इदानीं वर्जनाद्वारमाह[भा.४५६]दिसि-पवन-गाम-सूरिय-छायाए पमजिऊण तिक्खुत्तो। जस्सुग्गहो त्ति काऊण वोसिरे आयमे वा वि ।। वृ-उत्तरदिक्पूर्वदिक्च लोके पूज्या, ततस्तस्याः पृष्ठप्रदाने लोकमध्येऽवर्णवादो भवति, वानमन्तरंवा किञ्चिन्मिथ्याष्टि कुप्येत्, तथा च सतिजीवितव्यस्य विनाशः; तस्माद् दिवा रात्री च पृष्ठं पूर्वस्याम्, उत्तरस्यां तु दिवा, दक्षिणस्यां दिशि रात्रौ निशाचराः सञ्चरन्ति ततस्तस्यां पृष्ठं रात्रौ वर्जयेत् । उक्तश्च उभे मूत्र-पुरीषेतु, दिवा कुर्यादुदङ्मुखः । रात्रौ दक्षिणतश्चैव, तथा चाऽऽयुर्न हीयते ।। तथा यतः पवनस्ततः पृष्ठं न कुर्यात्, मा लोको ब्रूयात्-अर्धन्त्येतदेत इति नाशिकायां चाऑसिमा भूवन् । तथा ग्रामस्य सूर्यस्य चपृष्ठं न दातव्यम, लोकेऽवर्णवादसम्मवात्। तथाहिसूर्यस्य ग्रामस्य वा पृष्ठदाने लोको ब्रूते-न किञ्चिज्ञानन्त्येतेयल्लोकोद्दयोतकरस्यापिसूर्यस्य यस्मिन् ग्रामेस्थीयतेतस्यापिचपृष्ठंददतीति।तथा संसक्तग्रहणिश्छायायांव्युत्सृजेयेन द्वीन्द्रियविनाशो न भवति । तथा 'त्रिकृत्वः' त्रीन् वारान् प्रमाM उपलक्षणमेतत् प्रत्युपेक्ष्य च व्युत्सृजेत् । तत्राप्रत्युपेक्षणेऽप्रमार्जने दुष्प्रत्युपेक्षणे दुष्प्रमार्जने च प्रायश्चित्तं प्रागुक्तम् । तथा “यस्यावग्रहः सोऽनुजानीयात्" इति अनुज्ञाय व्युत्सृजे आचमेद्वा । एष गाथार्थः । साम्प्रतमेनामेव विवरीषुराह[भा.४५७] उत्तर पुव्वा पुजा, जम्माए निसीयरा अभिवडंति । घाणारसा य पवने, सरिय गामे अवन्नो उ॥ वृ-उत्तरा पूर्वा च लोके पूज्या, ततो दिवा रात्रौ च पूर्वस्यामुत्तरस्यां वा पृष्ठं न दद्यात् । तथा याम्या-दक्षिणा तस्यां रात्रौ 'निशाचराः' देवाः 'अभिपतन्ति' समागच्छन्ति, ततस्तस्यां रात्रौपृष्ठंनदद्यात्।तथायतः पवनस्ततः पृष्ठकरणेऽशुभगन्धध्राणिनाशिकायांचाास्युपजायन्ते, तस्मात्पवनस्यापिपृष्ठंनकर्तव्यम्।सूर्यस्यग्रामस्य च पृष्ठकरणेअवर्णोलोकमध्ये यथाऽभिहितः प्राक्, ततस्तयोरपि न दातव्यं पृष्ठमिति ।। “छायाए" इतिव्याखयानार्थमाह Page #119 -------------------------------------------------------------------------- ________________ ११६ बृहत्कल्प-छेदसूत्रम् -१ [ भा. ४५८] संसत्तग्गहणी पुण, छायाए निग्गयाए वोसिरइ । छायाऽसति उण्हम्मि वि, वोसिरिय मुहुत्तगं चिट्ठे । वृ- संसक्ता द्वीन्द्रियैर्ग्रहणि-कुक्षिर्यस्यासौ संसक्तग्रहणि, स द्वीन्द्रियरक्षणार्थं छायायां वृक्षादेर्निर्गतायां व्युत्सृजति । अथ च्छायाऽद्यापि न निर्गच्छति मध्याह्ने एव संज्ञाप्रवृत्तेः, ततश्छायायाः असति -अभावे उष्णेऽपि स्वशरीरच्छायां पुरीषस्य कृत्वा व्युत्सृजति, व्युत्सृज्य च 'मुहूर्तकम्' अल्पं मुहूर्त तथैव तिष्ठति, येनैतावता कालेन स्वयोगतः परिणमन्ति । अन्यथोष्णेन महती परितापना स्यात् ।। अथ व्युत्सृजन् स्वोपकरणं कथं धरति ? इत्यत आहउवगरणं वामगऊरुगम्मि मत्तो य दाहिणे हत्थे । [भा. ४५९] तत्थऽण्णत्थ व पुंसे, तिहि आयमणं अदूरम्मि ।। वृ- ‘उपकरणं' दण्डकं रजोहरणं च वामे ऊरौ स्थापयति, मात्रकं दक्षिणहस्ते क्रियते, डगलकानि च वामहस्तेन धरणीयानि । ततः संज्ञां व्युत्सृज्य तत्रान्यत्र वा प्रदेशे डगलकैः पुतं 'पुंसयति' रूक्षयति । पुंसयित्वा त्रिभि नावापूरकैः चुलुकैरित्यर्थः 'आचमनं' निर्लेपनं करोति । उक्तञ्च - तिहिं नावाए पूरएहिं आयमइ निल्लेवेति वा । नावापूरओ नाम पसती इति । तदपि चाचमनमदूरे करोति । यदि पुनदूर आचमति तत उड्डाहः । कश्चिद् दृष्ट्वा चिन्तयेत्अनिर्लेप्य पुते गत एष इति । सम्प्रत्यालोके प्रायश्चित्तविधिमाह [भा.४६०] आलोगं पि यतिविहं, पुरिसि-त्थि-नपुंसकं च बोधव्वं । लहुगा पुरिसालोए, गुरुगा य नपुंस- इत्थीसु ॥ व- आलोकमपि च 'त्रिविधं त्रिप्रकारम्, तद्यथा- पुरुषालोकं स्त्र्यालोकं नपुंसकालोकम् । गाथायां पदैकदेशे पदसमुदायोपलक्षणानि । तत्र पुरुषालोके प्रायश्चित्तं चत्वारो लघुकाः, स्त्र्यालोके नपुंसकालोके च चत्वारो गुरुकाः । तदेवमचित्तं स्थण्डिलमचित्तेन पथा भणितम् । अथ सचित्तेन मिश्रेण वा यदा तद् गच्छति तदेदं प्रायश्चित्तम् [भा.४६१] छक्का चउसु लहुगा, परित्त लहुगा य गुरुग साहारे । संघट्टण परियावण, लहु गुरुगऽतिवायणे मूलं ।। वृ- ‘षट्कायाः’ पृथिव्यप्तेजोवायुवनस्पतित्रसरूपाः । तेषां मध्ये 'चतुर्षु' पृथिव्यप्तेजोवायुरूपेषु सङ्घट्टनादिषु लघुकाः प्रायश्चित्तम्, 'परित्ते' प्रत्येकवनस्पतिकायेऽपि च लघुकाः, “साहारे” अनन्तवनस्पतिकायिके सङ्घट्टनादिषु गुरुकाः, तथा द्वीन्द्रियादीनां सङ्घट्टने परितापने च यथायोगं लघुका गुरुकाश्च प्रायश्चित्तम् 'अतिपातने' विनाशे मूलम् । इयमत्र भावना- पृथिवीकायं सङ्घट्टयति मासलघु, परितापयति मासगुरु, अपद्रावयति जीविताद् व्यपरोपयतीत्यर्थः चतुर्लघु । एवमकाये तेजस्काये वायुकाये प्रत्येकवनस्पतिकाये च द्रष्टव्यम् । उक्तञ्च छक्कायादिमचउसू, तह य परित्तम्मि होति वणकाए । लहु-गुरुमासो चउलहु, घट्टण परिताव उद्दवणे ॥ एतत् प्रायश्चित्तमेकैकस्मिन् दिवसे सङ्घट्टनादिकरणे । यदि पुनर्द्वी दिवसौ पृथिव्यादि सङ्घट्टयति तदा मासगुरु, परितापयति चतुर्लघु, जीविताद् व्यपरोपयति चतुर्गुरु । त्रीन् दिवसान् निरन्तरं चतुरो दिवसान् सङ्घट्टने चतुर्गुरु, परितापने षड्लघु, अपद्रावणे षड्गुरु । पञ्च दिवसान् Page #120 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ४६१] ११७ निरन्तरंपृथिव्यादीनां सङ्घट्टनेषड्लघु, परितापनेषड्गुरु, अपद्रावणेमासिकच्छेदः षड्दिवसान् निरन्तरं सट्टने षड्गुर, परितापने मासिकच्छेदः, अपद्रावणे चतुर्मासच्छेदः । सप्त दिवसान् निरन्तरंपृथिव्यादीनां सङ्घट्टने मासिकच्छेदः, परितापने चतुर्मासिकः, अपद्रावणेषाण्णासिकः। अष्ौ दिवसान्निरन्तरंपृथिव्यादीनांसफट्टनेचातुर्मासिकच्छेदः, परितापनेषाण्मासिकः,अपद्रावणे मूलम् । उक्तञ्च-दोहिं दिवसेहिं मासगुरुए आढवेत्ता चउगुरुए ठाति जाव अट्ठहिं सपयं ति। अनन्तवनस्पतिकं यदि सट्टयति तदा मासगुरु, परितापयति चतुर्लघु, अपद्रावयति चतुर्गुरु। द्विदिवसादिनिरन्तरसङ्घट्टनादिषूत्तरैकैकस्थानवृद्धितः सप्तभिर्दिनैर्मूलम्। द्वीन्द्रियं सङ्घटयति चतुर्लघु, परितापयति चतुर्गुरु, जीविताद् व्यपरोपयति षड्लघु । अत्र द्वयादिदिवसनिरन्तरसट्ट- नादिषु षडिदिवसैर्मूलम् । त्रीन्द्रियं सङ्घयतश्चतुर्गुरु परितापयतः षड्लघु, जीविताद्यपरोपयतः षड्गुरु, अत्रपञ्चभिर्दिवसैर्मूलम्, चतुरिन्द्रियं सचट्टयतः षड्लघु, परितापयतः षड्गुरु,जीविताद्यपरोपयतोमासिकच्छेदः,अत्रचतुर्भिर्दिवसैद्लम्, । पञ्चेन्द्रियंसट्टयतः षड्गुरु, परितापयतःछेदः, अपद्रावयतोमूलम्, अत्रद्वयोर्दिवसयोरनवस्थाप्यम्, त्रिषुदिवसेषुपाराञ्चितम्।। गतं वर्जनाद्वारम्, अधुनाऽनुज्ञाद्वारमाह[भा.४६२] पढमिल्लुगस्स असती, वाघातो वा इमेहि ठाणेहिं। ___ पडिणीय तेन वाले, खेत्तुदग निविट्ठ थी अपुमं ॥ कृ-प्रथममेवप्रथमिल्लुकम्, प्राकृतत्वात्स्वार्थेइल्लुकप्रत्ययः ।प्रथमम्-अनापातासंलोकलक्षणं स्थण्डिलं तत् नास्ति ततस्तस्य प्रथमस्याभावे । अथवा सतोऽप्येभि स्थानैरव्याघातो भवेत् । तान्येव स्थानान्याह-“पडिनीय" इत्यादि । प्रत्यनीकस्तत्र तिष्ठति । स्तेना वा पथि द्विविधाः, तद्यथा-उपकरणस्तेनाः शरीरस्तेना वा । 'व्याला वा' तत्र सदियो विद्यन्ते।क्षेत्रं वा तत्र जातम्। उदकेन वा तत्स्थण्डिलमास्तृतम् । ग्रामोवजिका स्कन्धावारोवा तत्र निविष्टः । स्त्री नपुंसकोवा तत्र मैथुनार्थी संयतानागच्छतः प्रतीक्षते॥ [भा.४६३] पढमासति वाघाए, पुरिसालोगम्मि होति जयणाए। ___मत्तग अपमज्जण डगल कुरुअतिविहे दुविहभेदो ।। वृ-एवं प्रथमस्य स्थण्डिलस्याभावे व्याघाते वा द्वितीयं स्थण्डिलमनापातसंलोकवद् - गन्तव्यम् । तत्रसंयतानां साम्भोगिकानांसंविग्नामालोकेगन्तव्यम्, तदभावेअसाम्भोगिकानामपि। तत्रापरिणताः पूर्वमेव ग्राहयितव्याः, यथा-केषाञ्चिदाचार्याणां विसदृश्यः सामाचार्य ततो यूयं मा तान् वितथसामाचारीकान् द्दष्टवा प्रतिनोदयेत, तेऽपियदि नोदयन्ति तादासीनाः तिष्ठथ। एवमसङ्खडादयो दोषाः परिहृता भवन्ति । असाम्भोगिकानामप्यापातस्यासम्भवे यत्र पार्श्वस्थादीनामालोकस्तत्र गच्छन्ति । तस्याप्यभावे यत्र पार्श्वस्थादीनामापातस्तत्र व्रजन्ति । तत्र क्षुल्लकादयोऽपरिणताः पूर्वं ग्राहयितव्याः, यथा-एते निर्धर्माणो जिनाज्ञाप्रकोपिनो वितथमाचरन्ति, तमा यूयमेतेषांचेष्टितं चित्ते कुरुत यथा “एतत्सुन्दरम्' इति । संयत्यापातवच्च सर्वप्रयत्नेन परिहरेत्, अन्यथा कृतसङ्केतकाअत्र समागच्छन्तीतिशङ्कादयः आत्म-परोभयसमुत्थाश्च दोषाः सम्भवन्ति । एषा स्वपक्षे यतना। ____ सम्प्रति परपक्षेऽभिधीयते । तत्र-पार्श्वस्थाद्यापातवतोऽसम्भवे “पुरिसालोगम्मि होति Page #121 -------------------------------------------------------------------------- ________________ ११८ बृहत्कल्प-छेदसूत्रम् -१जयणाए" इति पुरुषालोके पुरुषालोकवतिगन्तव्यम्, तत्र यतनयाभवतिकर्तव्यमाचमनादि। तामेव यतनामाह-“मत्तग अपमज्जण डगल कुरुग" त्ति प्रत्येकं मात्रकं ग्रहीतव्यम्, प्रत्येकं च प्रचुरं द्रवम्, डगलकानां चाप्रमार्जनम्-न तानि डगलकानि प्रमाय॑न्ते हीलादोषसम्भवात्, कुरुकुचाश्चाचमनान्तरं कर्तव्या । “तिविहे दुविहभेओ" इति, त्रिविधे प्रत्येकं द्विविधो भेदो द्रष्टव्यः । इयमत्र भावना-त्रिविधः परपक्षः, तद्यथा-पुरुषः स्त्री नपुंसकः । एकैकः पुनर्द्विधाशौचवादीअशौचवादी च, अथवाऽन्यथा प्रत्येकं द्विभेदत्ता-श्रोवकोऽश्रावकश्च।अथवा त्रिविधो भेदो नाम स्थविरो मध्यमस्तरुणश्च, यदि वा प्राकृतः कौटुम्बिको दण्डिकश्च । एते च त्रयो भेदा यथा पुरुषस्य तथा स्त्री-नपुंसकयोरपिद्रष्टव्याः। तेषुयतनया गन्तव्यम्॥कथम्? इत्यतआह[भा.४६४] तेन परंपुरिसाणं, असोयवादीण वच्च आवायं । इत्थि-नपुंसालोए, परम्मुहो कुरुकुया साय॥ वृ-'ततः' पुरुषालोकवतः स्थण्डिलात् 'परतः' पुरुषालोकवतः स्थण्डिलस्यासति पुरुषाणामशौचवादिनाम् 'आपातम्' आपातवत्स्थण्डिलंव्रजेत्।तत्रचयतनाप्रागुक्ताद्रष्टव्या। तस्याप्यसम्भवे शौचवादिनामप्यापातवद् गन्तव्यम् । तस्यासम्भवे स्त्र्यालोके नपुंसकालोके वा गन्तव्यम् । इयमत्र भावना-प्रथमतोऽशौचवादिनीनां स्त्रीणामालोके गन्तव्यम्, तत्र गतः सन् तासां पराङ्मुख उपविशेत्, यतना च सा कुरुकुचादिका कर्तव्या । तस्याप्यसम्भवे शौचवादिनीनामप्यालोके गन्तव्यम् । तदभावे नपुंसकानामशौचवादिनामालोके । तस्यासम्भवे शौचवादिनामप्यालोके । यतना सर्वत्र सैव॥ [भा.४६५] तेन परं आवायं, पुरिसेयर-इत्थियाण तिरियाणं । तत्थ विय परिहरेज्जा, दुगुंछिए दित्तऽदित्ते य॥ वृ-'ततः परं शौचवादिनामपि नपुंसकानामालोकस्यासम्भवे 'पुरुषेतरस्त्रीणां पुरुषनपुंसस्त्रीणां तिरश्चामापाते व्रजेत्, तत्रापिद्दप्तानद्दतांश्च जुगुप्सितान्परिहरेत्, अपरिहारे यतनां कुर्यात् । अयमत्रभावार्थ-शौचवादिनां नपुंसकानामालोकासम्भवेतिर्यक्पुरुषाणामदुष्टानामापाते व्रजेत्, तस्यासम्भवे दुष्टानामापाते व्रजेत, तत्रेयं यतना-दण्ड-हस्ता वारंवारेण व्युत्सृजन्ति । उक्तञ्च तेन परं पुरिसाणं, असोयवादीण वच्च आवायं । पच्छित्थि-नपुंसाणं, आलोय परम्मुहा कुरुया॥ पच्छा तिरिपुरिसाणमदुट्ठ-दुट्ठाण वच्च आवायं। दुढेसुदंड-हत्था, वारंवारेण वोसिरणं ।। तस्याप्यभावे तिर्यकस्त्रीणामजुगुप्सितानामापातं व्रजेत् । तदसम्भवे जुगुप्सितानामप्यापातम् । तदभावे तिर्यग्नपुंसकानामजुगुप्सितानामापातम् । तदभावे जुगुप्सितानामप्यापातम्, केवलंतत्र तथोपविशन्ति यथा परस्परं सर्वेसर्वं प्रेक्षन्ते ।। [भा.४६६] तत्तो इत्थि-नपुंसा, तिविहा तत्थ वि असोयवाईणं । ___ तहियं च सद्दकरणं, आउलगमणं कुरुकुया य॥ वृ-ततः स्त्री-नपुंसकानामापातेगन्तव्यम्।तेचस्त्री-नपुंसकास्त्रीविधाः, तद्यथा-प्राकृताः Page #122 -------------------------------------------------------------------------- ________________ पीठिका-[मा. ४६६] ११९ कौटुम्बिका दाण्डिकाच । ते च प्रत्येकं द्विधा-शौचवादिनोऽशौचवादिनश्च । तत्र प्रथमतोऽशौचवादिनामापाते व्रजनीयम् । तत्र च शब्दकरणमाकुलगमनं कुरुकुचा च कार्या । इयमत्र भावना-जुगुप्सितानामपिनपुंसकानामापातवतोऽसम्भवे मनुष्यस्त्रीणामशौचवादिनीनामापाते गन्तव्यम्, केवलं स्थविरसहितैः प्रविशद्भिश्च परस्परं महान्तः शब्दा उच्चारणीया येन तास्तान् शब्दान् श्रुत्वा निर्ग्रच्छन्ति, आकुलीभूताश्च तत्र प्रविशन्ति येन 'व्याकुला अमी' इति ता धथिविक्षेपादिकंनकुर्वन्ति,अगादिषुचस्थानेषुसंज्ञांव्युत्सृजन्तियथाशेषोऽपिलोको दूरस्थः प्रेक्षते, तेऽपिच साधवस्तथा उपविशन्ति यथा परस्परं प्रेक्षन्ते । तत एवमात्मपरोभयदोषान सम्भवन्ति। उक्तंच तत्थ पुन थेरसहिया, आउलसई करिति पविसंता। जह सद्देणं ताओ, निति ततो अगत्तमादीसु॥ ठाणेसुवोसिरंती, पेच्छंति यजह परोप्परंसव्वे । __ आय-परोभयदोसा, तेवं वज्जिया होति ।। कृआचमनानन्तरंचकुरुकुचाकर्तव्या, चशब्दान्मृत्तिकयाहस्त-पुतप्रक्षालनंबहित्रिकस्य कल्प इति परिग्रहः । तदसम्भवे शौचवादिनीनामपि मनुष्यस्त्रीणामापाते, तस्याभावे नपुंसकानामशौचवादिनामप्यापाते, तदसम्भवे शौचवादिनामप्यापाते गन्तव्यम् । सर्वत्रापि यतनाऽनन्तरोक्तैव॥ [भा.४६७] इस्थि-नपुंसावाते, जाउणजयणा उ मत्तगादीया। पुरिसावाए जयणा, सञ्चैव उमत्तगादीया।। कृस्त्र्यापातेनपुंसकापातेचयापुनर्यतनामात्रकादिका अनन्तरमुक्तासैवपुरुषापातेऽपि प्रागमात्रकादिकायतना द्रष्टव्या।एवंतावदचित्तंस्थण्डिलंचतुःप्रकारमचित्तेनपथा गम्यमुक्तम्। तदमावेमिश्रेणापि पथातदपवादेनगच्छेत्, तदमावेसचित्तेनापि, तत्रापि यतनासैव प्रागुक्ता। उक्तंच एवं अचित्तेणं, पहेण जयणाओ भणिय चउभंगो। मीस-सचित्तपहेसुय, एस चियभंग-जयणाओ। सम्प्रति मिश्रवक्तव्यम्, यतोऽचित्तस्थण्डिलसम्भवेऽपवादतो मिश्रमपिगम्यते। तदपि चानापातसंलोकादिभेदतश्चतुष्प्रकारम्,तस्यापिचत्रयः पन्थानः, तद्यथा-अचित्तोमिश्रः सचित्तश्च।। तानेवाह[भा.४६८] अच्चित्तेणं मीसं, मीसं मीसेण छक्कमीसेणं। सचित्तछक्कएणं, मीसेचउमंगिग पदेसे॥ तृ-मिश्र स्थण्डिलमचित्तेन पथा गम्यम् । तदभावे मिश्रेण, केन मिश्रेण? इत्यत आह'षट्कमिश्रेण' षड्जीवनिकायमिश्रेण।तदभावेमिश्रेस्थण्डिलेषटकायसचित्तेनपथागन्तव्यम्। उक्तञ्च पढममचित्तपहेणं, मीसं मीसेण छक्कमीसेणं। सचित्तछक्कएणं, मीसंतूथंडिलं गच्छे। Page #123 -------------------------------------------------------------------------- ________________ १२० बृहत्कल्प-छेदसूत्रम् -१तञ्च मिश्रंस्थण्डिलमध्वनिग्रामानुग्रामंपथि व्रजतोद्रष्टव्यम् । तत्रमात्रकैर्यतनाकर्त्तव्या। अथमात्रकाणिन विद्यन्तेव्युत्सृजतां परिष्ठायतांच सागारिकसम्पातस्तदा धर्मास्तिकायादिप्रदेशान् निश्रीकृत्य व्युत्स्रष्टव्यम् । उक्तञ्च जहियंपुन सागारिय, धम्मादिपएस तहिय निस्साए। वोसिरइ एय मीसं, भणिय समासेण थंडिल्लं ।। उक्तं मिश्रं स्थण्डिलम् । तदभावेऽपवादतः सचित्तमपि गन्तव्यम् । तदप्यनापातासंलोकादिभेदतश्चतुःप्रकारम् । तस्यापि च त्रयः पन्थानः, तद्यथा-अचित्तो मिश्रः सचित्तश्च ।। तत्र येन क्रमेण गन्तव्यं तं क्रममाह[भा.४६९] अच्चित्तेण सचित्तं, मीसेण सचित्त छक्कमीसेण। सच्चित्त छक्कएणं, सचित्त चउभंगिय पदेसे ।। वृ-सचित्तमपि स्थण्डिलंचतुर्भङ्गिकम्। तत्र प्रथमतोऽनापातासंलोकंगन्तव्यम्, तदभावे द्वितीयम्, तदभावेतृतीयम्, तदभावेचतुर्थमपि।तत्रयतनाप्रागेवोक्ता।तत्रचप्रथमतोऽचित्तेन पथागन्तव्यम्।तदभावेतत्सचित्तं मिश्रेण पथा गम्यम्, केन मिश्रेण? इत्यतआह-'षट्कमिश्रेण' षडजीवनिकायमिश्रेण । तस्यासम्भवेसचित्तेनपथा सचिततं गन्तव्यम्, केन सचित्तेन? 'षट्केन' षडजीवनिकायैः । अत्रापि मात्रकैर्यतना कर्तव्या । मात्रकाणामभावे व्युत्सर्गे परिष्ठापने वा सागारिकसम्भवे धर्मास्तिकायादिप्रदेशानां निश्रा कर्तव्या । उक्तञ्च ज च्चिय मीसे जयणा, सेव सचित्ते विहोइ कायव्वा । ____ मत्तादि अपरिसेसा, जा धम्मादीपएसा उ॥ तदेवमुक्तं स्थण्डिलम् । इदानीमेतस्य यः कल्पिकस्तमभिधित्सुराह[भा.४७०]पढिय सुय गुणियमगुणिय, धारमधार उवउत्तो परिहरति । आलोयाऽऽयरियादी, आयरिओ विसोहिकारो से । वृ-यस्मादजानतः प्रायश्चित्तं तस्माद् येन सप्तसप्तकादिसूत्रं पठितं पाठतः श्रुतमर्थतः तच्च ‘गुणितम्' अभ्यस्तं वा स्यादगुणितं वाधारितं वा स्यादनवधारितं वा तथापि यः उपयुक्तः सन् स्थण्डिलं 'परिहरति' उक्तप्रकारेणोपयुक्तः परिभोगयति स विचारे कल्पिकः । तथा तेन स्थण्डिलसूत्रेण पठितेन वा श्रुतेन वा गुणितेन वा अगुणितेन वा धारितेन वा अधारितेन वा उपयुक्तो वाऽनुपयुक्तो वा यां विराधनां करोति तामाचायदिरालोचयति । प्रथमत आचार्यस्य पुरत आलोचयति, तदभावेऽन्यस्याप्युपाध्यायादेरालोचिते च ‘से' तस्य 'विशोधिकारः' प्रायश्चित्तप्रदानेन शुद्धिकर्ता आचार्याः । किमुक्तं भवति?-यद् आचार्या प्रायश्चित्तं ददति तेन स शुद्धिमापद्यते ॥गतं विचारद्वारम् । अधुना लेपद्वारमाह[भा.४७१]अप्पत्ते अकहित्ता, अणहिगयऽपरिच्छणे य चउगुरुका। दोहि गुरू तवगुरुगा, कालगुरू दोहि वी लहुगा॥ वृ-'सूत्रे' पात्रैषणालक्षणे अप्राप्ते यदि लेपस्याऽऽनयनाय प्रेषयति तदा तस्य प्रायश्चित्तं चत्वारो गुरुकाः द्वाभ्यां गुरुकाः, तद्यथा-तपोगुरुकाः कालगुरुकाश्च । अथ प्राप्तेऽपि श्रुते तदर्थमकथयित्वाकथनेऽपि अधिगतस्तदर्थोनवा' इत्यपरिज्ञायअधिगतमपि 'सम्यक्श्रद्दधाति Page #124 -------------------------------------------------------------------------- ________________ पीठिका- [भा. ४७१] १२१ नवा' इत्यपरीक्ष्ययदिप्रेषयतितदा प्रत्येकमकथनेऽनधिगतेऽपरीक्षणेच तस्य प्रायश्चित्तंच्यारो लघुका द्वाभ्यां लघवः, तद्यथा-तपोलघुकाः काललघुकाश्च । यत एवं प्रायश्चित्तमाज्ञादयश्च दोषास्तस्मात् सूत्रे प्राप्ते तत्रापि कथिते तत्राप्यधिगते स परीक्ष्य लेपस्यानयनाय प्रेषणीयः । एष लेपस्य कल्पिकः॥ [भा.४७२] अज्जक्कालिय लेवं, वयंति अवियाणिऊण सब्मावं । ते वत्तव्वा लेवो, दिट्ठो तेलोक्कदंसीहिं॥ वृ-केचित्प्रवचनस्य सद्भाव रहस्यम् ‘अविज्ञाय' अविदित्वा अद्यकालिकं लेपंपात्रस्य वदन्ति-न एष पात्रस्य लेपः सर्वज्ञैरुक्तः किन्त्वद्य कल्येऽधुनातनसूरिभिप्रवर्तितः; ते वक्तव्याःदृष्टः खलुपात्रस्यलेपस्त्रैलोक्यदर्शिभि॥ एनामेवगाथांव्याचिख्यासुःप्रथमतः पूर्वार्धव्याख्यानयन् लेपस्य जिनानुपदिष्टत्वं भावयति[भा.४७३] आया पवयण संजम, उवघाओ दिस्सए जओ तिविहो । तम्हा वयंति केई, न लेवगहणं जिना बेंति॥ वृ-यस्माल्लेपे गृह्यमाणे त्रिविध उपघातो द्दश्यते, तद्यथा-आत्मनः प्रवचनस्य संयमस्य च; तस्मात् केचिद् वदन्ति-न लेपग्रहणं जिनाब्रुवते; न खलु भगवन्तः सावधं वचनमुच्चरन्ति । कथं पुनरात्म-प्रवचन-संयमोपघातः? इत्यत आह[भा.४७४] रहपडण उत्तमंगादिभंजणा घट्टणे य करघातो। अह आयविराधन, जक्खुल्लिहणे पवयणम्मि ॥ वृ-रथस्य-शकटस्य पतने उत्तमाङ्गादेः शरीरावयवस्य भङ्गः, तथा भाजनस्य लेपे दत्ते घट्टकेन तद्दत्तलेपंपात्रं घट्टयतः 'करघातः' करस्यपीडा, एषा आत्मविराधना । यक्षाः-श्वानस्तैः शकटस्याक्षोऽनेकधा जिह्वयोल्लिखितः, साधुरपि च तत्र लेपं गृह्णह्वाति, तमपि च भोजनयोग्ये पात्रे दास्यति ततो 'यक्षोल्लिखने' यक्षोल्लिखितलेपग्रहणे 'परवचने' प्रवचनस्योपघातः॥ [भा.४७५] गमनाऽऽगमने गहणे, तिहाणे संजमे विराहणया। महि सरि उम्मुग हरिया, कुंथू वासं रयो व सिया।। वृतथा 'त्रिस्थाने' त्रिषु स्थानेषु च 'संयमे' संयमस्य विराधना, तद्यथा-लेपग्रहणाय गमने लेपं गृहीत्वा पुनर्वसतावागमने लेपग्रहणे च । तथाहि-गच्छतामागच्छतां तत्र वा मह्याःसचित्तपृथिवीकायस्य विराधना, सरित्-नदी तत्र गमने आगमने चाऽकायविराधना, तथा कदाचित् तैः शाकटिकैरग्निकाय उद्दीपितो भवेत् तत्र कथमप्यनुपयोगत उल्मुकचालनेऽग्नि कायविराधना, यत्राग्निस्तत्रवायुरितिवायुविराधना, हरितकायाक्रमणे वनस्पतिकायविराधना, तथा लेपे कुन्थ्वादयः प्राणा लग्ना भवेयुस्ततस्तद्ग्रहणे त्रसकायविराधना, तथा गमने आगमने तत्र वा वर्षं पतेत् रजो वा सचित्तवातोद्भूतमापतितं स्यात् ततस्तद्विराधनाऽपि तत्रावसेया । तदेवं यत आत्म-प्रवचन-संयमानामुपघातो नच यथा पिण्डैषणा पात्रैषणा वा जिनैर्भणिता तथा लेपैषणाऽपि तस्मान्न जिनोपदिष्टः पात्रस्य लेपः । तदेतदसमीचीनम्, पात्रलेपस्य जिनैरर्थत उक्तत्वात् । पात्रैषणायां हि त्रिविधं पात्रमुक्तम्, तद्यथा-यथाकृतमल्पपरिकर्म सपरिकर्म च । तत्राल्पपरिकर्मणः सपरिकर्मणश्चावश्यं लेपेन कार्यमिति सामथ्या?क्तो जिनैः पात्रस्य लेपः । Page #125 -------------------------------------------------------------------------- ________________ १२२ बृहत्कल्प-छेदसूत्रम् -१ अन्यच्चौघनिर्युक्तौ प्रपञ्चेन लेपैषणाऽप्यभिहिता । तस्माद् दृष्टस्त्रैलोक्यदर्शिभिर्लेपः ॥ यच्च वदसि आत्मोपघातादयो दोषा इति तत्र प्रत्युत्तरमाह[भा. ४७६ ] दोसाणं परिहारो, चोयग जयणाए कीरए तेसिं । पाते उ अलिप्यंते, ते दोसा होंतऽनेगगुणा ॥ वृ- हे नोदक ! ये दोषास्त्वया प्रागात्मोपघातादय उक्तास्तेषां परिहारो यतनया क्रियते, यतनया गच्छत आगच्छतो लेपग्रहणं च कुर्वतो न कश्चिदात्मोपघातादिको दोष इति भावः । पात्रे तु अलिप्यमाने ते आत्मोपघातादयो दोषाः 'अनेकगुणाः' अनेकप्रकारा भवन्ति ॥ कथम् ? इति चेद् अत आह [भा.४७७] उड्डादीणि उ विरसम्मि भुंजमाणस्स होति आयाए । दुग्गंधि भायणं ति य, गरहति लोगो पवयणम्मि ।। वृ- अलेपितं किल पात्रमतीव विरसं भवति, तस्मिन् भुञ्जानस्य विरसगन्धाघ्राणत ऊद्धर्वादीनि भवन्ति । ऊर्ध्वं वमनम्, आदिशब्दादरुचि-मान्द्यादिपरिग्रहः । एते आत्मनि दोषाः । तथा लोको भिक्षां ददानो दुर्गन्धि भाजनं दृष्ट्वा 'गर्हयति' ईशा एवामी पापोपचिता इति । एष प्रवचनेउपघातः। यदप्युक्तम् “यक्षोल्लिखितलेपग्रहणे प्रवचनोपघातः” तदेतत् तावदतिसूक्ष्मम्, अन्येऽपि खलु महान्तः प्रवचनोपघाता अवश्यकर्त्तव्यतया यतनया परिह्रियन्ते किं पुनर्नैषः ? इति प्रतिपादयन्नाह [भा. ४७८ ] पवयणघाया अन्ने, वि अत्थि ते उ जयणाए कीरंति । आयमभोयणाई, लेवे तव मच्छरो को नु ॥ वृ- अन्येऽपि खलु 'आचमन भोजनादयः' काञ्जिकेनाचमनं कायिक्या आचमनमनाचमनं वा पात्रे भोजनं मण्डल्यां भोजनमित्येवमादयः 'प्रवचनघाताः ' प्रवचनोपघाताः सन्ति परं तेऽप्यवश्यकर्त्तव्यतया 'यतनया' सागारिकरक्षणादिरूपया क्रियन्ते । एवमवश्यग्रहीतव्ये लेपे यतनया तत्कालध्ष्टदोषपरिहारादिलक्षणया गृह्यमाणे को नु तव मत्सरः ? नैवासौ युक्त इति ॥ सम्प्रत्यन्यानपि पात्रालेपे दोषानाह [भा. ४७९] खंडम्मि मग्गियम्मी, लोणे दिन्नम्मि अवयवविनासो । अणुकंपादी पाणम्मि होति उदगस्स उ विनासो ॥ वृ- अलेपिते पात्रे कस्मिंश्चित् प्रयोजने समापतिते खण्डं याचितम्, तया चाऽविरत्या खण्डमिति भ्रान्त्याऽनाभोगेन सैन्धवादि लवणं दत्तम्, तस्मिंश्चालेपिते भाजने केचिदवयवा अद्याप्यम्लाः सन्ति, ततस्तैरवयवैस्तस्य लवणस्य पृथिवीकायस्य विनाशः । तथा पानके याचिते कयाचिदविरत्या एते उदकस्य स्वादं न जानन्तीत्यनुकम्पया आदिशब्दादनाभोगेन वा उदकं दीयते तत एवमुदकस्याम्लावयवसंस्पर्शतो विनाशः ॥ [ भा. ४८० ] पूयलियलग्ग अगणी, पलीवणं गाममादिणं होज्जा । ट्टपणा तरुम्मिं, भिगु-कुंथादी य छट्ठम्मि ॥ वृ- कयाचिदविरत्याऽनाभोगतः साङ्गारा पूपलिका दत्ता भवेत् तत्राम्लावयवसंस्पर्शतस्तस्य विध्वंसः; यद्वा स पूपलिकालग्नोऽग्निर्दहेत्, सच साधुर्न चेतयते ततः प्रदीप्ते पात्रे परितापलगनतः Page #126 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ४८० ] १२३ सहसा तत् पात्रं त्यजेत्, तच्च कण्टकवृत्यादिमध्ये पतितमिति कृत्वा तद्दाहप्रसङ्गतो 'ग्रामादीनां ' ग्रामस्य नगरस्य पाटकस्य वा प्रदीपनं भवेत्, ततो महती अग्निकायस्य विराधना । यत्राग्निस्तत्र वायुरिति वायुविराधना । वनस्पतिविराधनामाह-"रुट्टे" त्यादि । कयाचिदविरत्या 'रोट्टः' लोट्टो दत्तः, सोऽम्लावयवसंस्पर्शतः प्राणविपत्तिमाप्नोति । तथा भृगुर्नाम श्लक्ष्णा राजिस्तासु पनकः सम्मूर्च्छति, सोऽन्न-पानग्रहणतो विध्वंसमापद्यते । एषा 'तरौ' वनस्पतिकाये विराधना । भृगुषु पनके सम्मूर्च्छिते कुन्थ्वादयोऽपि सम्मूर्च्छन्ति, तेऽवयवानामल्मभावेनान्न-पानग्रहणतो वा विराध्यन्ते । एषा 'षष्ठे' त्रसकाये विराधना । एवं षण्णामपि कायानां पात्रस्यालेपने विराधना ॥ यदप्युक्तम् "लेपैषणा भगवद्भिर्नोक्ता" इति तत्र प्रतिविधानमाह [ भा. ४८१] पायग्गहणम्मि उ देसियम्मि लेवेसणा वि खलु वृत्ता । तम्हा उ आणणा लिंपणा य लेवस्स जयणाए । वृ-पात्रग्रहणे देशिते खलु लेपैषणाऽप्युक्ता द्रष्टव्या, लेपमन्तरेणावश्यं षडजीवनिकायविराधनात्, यथोक्तमनन्तरम् । तस्माज्जिनोपदिष्टत्वाल्लेपस्य यतनया आनयनम्, तेन च पात्रस्य लेपनं कर्त्तव्यम् ।। पर आह-यतनया लेपस्यानयनादि कर्त्तव्यं तत एवं क्रियताम् [ भा. ४८२ ] हत्थोवधाय गंतून लिंपणा सोसणा य हत्यम्मि । सगारिए पभू घिणा य छक्कायजयणाए ॥ वृ- 'यस्माल्लेपस्यानयने भारेण हस्तोपघातः तस्मात् तत्र गत्वा पात्रस्य लेपनं कर्त्तव्यम्' इति नोदकवचनम् । इदमपि नोदकवचः - लिप्तस्य पात्रस्य हस्ते धरणतः शोषणा कर्त्तव्या । अत्रोभयत्रापि प्रत्युत्तरमग्रे दास्यते । तथा व्रजता प्रत्यासन्नं शय्यातरशकटमवलोक्य ‘सागारिकपिण्डएषः' इति कृत्वा न वर्जनीयम् किन्तु तत्रैव लेपग्रहणं कार्यम्, तथा तस्य शकटस्य यः प्रभुः प्रभउशनअधइष्टो वा तमनुज्ञापयेत्, अनुज्ञाप्य च कटुगन्धपरिज्ञानाय नाशामसंस्पर्शयन् तं पं जिघ्रेत्, तदनन्तरं लेपस्य ग्रहणं षट्काययतनया कर्त्तव्यमित्येष द्वारगाथासङ्क्षेपार्थं ॥ साम्प्रतमेनामेव विवरीषुः प्रथमतः “गंतूण लिंपणे "ति द्वारं व्याख्यानयति [भा. ४८३ ] चोयगवयणं गंतूण लिंपणा आनने बहू दोसा । संपातिमादिघातो, अहिउस्सग्गो य गहियम्मि || वृ- नोदकवचनम्-तत्र शकटसमीपे गत्वा पात्रस्य लेपनं कर्त्तव्यम्, यतो लेपस्यानयेन बहवो दोषाः; तथाहि भारेण हस्तोपघातः पूर्ववत्, तथा सम्पातिमानाम् आदिशब्दादसम्पातिमानां च जीवानां तत्र पतितानामुपघातः, स च कदाचिदधिको लेपो गृहीतो भवेत् ततस्तस्मिन्नधिके गृहीते 'उत्सर्गः' परिषठापनिकादोषः सम्पद्यते । उक्तञ्च भारे हत्थुवघातो, तत्थ य संपादिणो पडते य । पारिट्ठावणिदोसो, अहिगम्मि य हो आणीए ।। एवमुक्ते आचार्य प्राह- नोदक ! तत्र पात्रे लिप्यमाने सविशेषतरा आत्मोपघातादयो दोषाः ।। तथा चाह [भा.४८४] एवं पि भाणभेदो, वियावडे अत्तणो उ उवघाओ । निस्संकियं च पायम्मि गिण्हणे इयरहा संका ॥ Page #127 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१ वृ- 'एवमपि' तत्र गत्वा पात्रलेपनेऽपि ऊर्द्धस्थितो लेपं गृहीत्वा भाजने प्रक्षिपति, तत्र व्यापृतस्य सतः कदाचिद् हस्ताद् भाजनं पतेत्, तत एवं व्यापृते भाजनभेदः । तथा कथमपि शकटस्य पतनत आत्मनश्चोपघातः । किञ्च पात्रे लेपस्य ग्रहणे गृहीत्वा च तत्रैव पात्रस्य लेपने क्रियमाणे तेषां साक्षात् पश्यतामेवं निशङ्कितं भवति, यथा- एतेनाशुचिना लेपेन भोजनपात्रममी लिम्पन्ति ततो महान् प्रवचनोपघातः । 'इतरथा' तत्र पात्रालेपने रावे च लेपस्य ग्रहणे शङ्कोपजायतेकिं पात्रस्य लेपनाय उत दुःखयतः पादस्य पिण्डीबन्धनाय लेपमाददते ? ततो न प्रवचनोपघातः ॥ यदप्युक्तं "भारेण हस्तोपघातः" इति तत्रापि प्रत्युत्तरमाह [भा. ४८५ ] जइ वा हत्थुवघाओ, आणिजंतम्मि होइ लेवम्मि । पडिलेहणादि चेट्ठा, तम्हा उ न काइ कायव्वा ॥ वृ- यदि लेपे आनीयमाने भारेण हस्तोपघात इति नानयनं क्रियते तर्हि न कदाचिदपि प्रतिलेखनादिका क्रिया कर्त्तव्या, तत्रापि यथायोगं हस्त-पादादेरुपघातसम्भवात् । तस्माद्यथा प्रतिलेखनादिका क्रियाऽवश्यं कर्त्तव्या तत्करणे गुणसम्भवाद् एवं लेपानयनमपि ॥ तदेवं 'हत्थोवघाय गंतूण लिंपणा” इति व्याख्यातम् । अधुना "सोसणा य हत्थम्मि" इति व्याख्यानयति[भा. ४८६] जति नेवं तो पुनरवि, आनेउं लिंपिऊण हत्थम्मि । अच्छति धारेमाणो, सद्दवनिक्खेवपरिहारी ॥ वृ- यदि नाम तत्र गत्वा पात्रं लेपनीयमिति नैवमिष्यते अनन्तरोदितानेकदोषप्रसङ्गात् ततः पुनरपि किञ्चिद् वक्तव्यम्-लेपमानीय पात्रं लिप्तवा 'सद्रवनिक्षेपपरिहारी' सद्रवनिक्षेपपरिहारमिच्छन् हस्ते पात्रं धारयन् तावत् तिष्ठति यावल्लेपस्य शोषो भवति एवं क्रियताम् ॥ अत्राऽऽचार्य प्राह १२४ [भा. ४८७] एवं पि हु उवघातो, आयाए संजमे पवयणे य । मुच्छादी पवडते, तम्हा उ न सोसए हत्थे । वृ- 'एवमपि' हस्ते धृत्वा पात्रलेपस्य शोषणेऽपि 'हुः' निश्चितमुपघातः आत्मनः संयमस्य प्रवचनस्य च । तत्राऽऽत्मोपघातो मूर्च्छया आदिशब्दात् पात्रभारेण च प्रतिपतति वेदितव्यः । संयमोपघातः षट्कायानामुपरि पतनात् । प्रवचनोपघातः पतन्तं दृष्ट्वा लोको ब्रूयात् 'दुर्द्दष्टधर्माणोऽमी' इति । उक्तञ्च कायाणमुवरि पडणे, आयाए संजमे पवयणे य । उहेण व भारेण व, मुच्छा पवडंति आयाए । कायोवरि पवडते, अह होही संजमे विराधनया । पवयणे अदिट्ठधम्मा, पडंत दङ्कं वए लोगो ॥ यस्मादेते दोषास्तस्मान्न हस्ते पात्रं शोषयितव्यम् । अत्र सर्वत्र नोदकस्यैवं ब्रुवतो यथाच्छन्द इति कृत्वा चतुर्गुरुकं प्रायश्चित्तम्। एवमाचार्यो नोदकं प्रतिहत्य साम्प्रतमात्मना यतनासामाचारीमाह[भा. ४८८ ] दुविहाय होंति पाता, जुण्णा य नवा यजे उ लिप्पंति । दाऊणं, लिंपति पुच्छा य इयरेसिं ॥ वृ- यानि पात्राणि लिप्यन्ते तानि द्विविधानि भवन्ति । तद्यथा जीर्णानि नवानि च । तत्र Page #128 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ४८८] यानि जीर्णानि तानि नियमत आचार्याणां दर्शनीयानि, यथा-ईशो लेपः क्षमाश्रमणाः ! पात्राणामग्रेतनो वर्त्तते ततः सम्प्रति लिम्पामि न वा ? । तत्रैवं दर्शयित्वा यद्यनुज्ञा जाता तत स्तानि जीर्णानिं लिम्पति नेतरथा । अदर्शयित्वा लेपने प्रायश्चित्तं मासलघु । यानि पुनर्नवानि तान्यवश्यं लेपनीयानीति कृत्वा आचार्यस्यापृच्छयाऽपि तेषाम् 'इतरेषां' नवानां लेपनं कर्त्तव्यम्।। अथ जीर्णानामदर्शने को दोषः ? इत्यत आह [भा. ४८९ ] पाडिच्छग-सेहाणं, नाऊणं कोइ आगमन मायी । दढलेवे वि उ पाए, लिंपति मा तेसि दिजिज्जा ।। वृ- कश्चिन्मायी शिष्याणां प्रातीच्छिकानां चाऽऽगमनं ज्ञात्वा 'मा तेषां दद्याद्' इति कृत्वा ढलेपान्यपि पात्राणि भूयो लिम्पति ॥ [भा.४९०] अहवा वि विभूसाए, लिंपति जा सेसगाण परिहाणी । अपडिच्छणे य दोसा, सेहे काए यतोऽदाए ॥ वृ- अथवा 'न शोभनोऽग्रेतनो लेपः' इति विभूषानिमित्तमजीर्णलेपमपि पात्रं भूयः कोऽपि लिम्पति । एवं मायया विभूषानिमित्तं वा भाजनेषु तेषु लिप्तेषु या 'शेषकाणां साधूनां प्रातीच्छिकानां शिष्याणां च परिहाणिस्तां स मायी विभूषार्थी वा प्राप्नोति । तमेव दर्शयति- “अपडिच्छणे य" इत्यादि । केचित् प्रातीच्छिकाः समागतास्तद्योग्यानि च पात्राणि न सन्ति लिप्तानि तिष्ठन्तीति कृत्वा तत एवं पात्रैर्विना तेषां प्रातीच्छिकानामप्रतीच्छने ज्ञान - दर्शनचारित्रपरिहाणि । “सेहे का "त्ति तथा शैक्षः कश्चिदुपस्थितोऽथ च भाजनं न विद्यते लिप्तमस्तीति कृत्वा, ततो भाजनं विना कथं स प्रव्राज्यते इति सोऽप्रव्राजितः कायविराधनां कुर्यात्, सा च तन्निमित्तेति ज्ञानदर्शन-चारित्रपरिहाणिप्रत्ययं कायविराधनाप्रत्ययं च प्रायश्चित्तं प्राप्नोति । यत एवमदर्शिते दोषास्तस्माद् जीर्णानि दर्शयेत् ।। अथ केन विधिना लेपस्य ग्रहणादि कर्त्तव्यम् ? अत आह[ भा. ४९१] पुव्वण्हे लेवगमं, लेवग्गहणं सुसंवरं काउं । लेवस्स आनना लिंपणा य जयणाए कायव्वा ॥ वृ- पूर्वाह्णे लेपनिमित्तं गर्म-गमनं कृत्वा तत्र च यतनया लेपग्रहणं च कृत्वा ततः सुसंवरं यथा भवत्येवं लेपस्य यतनयाऽऽनयनं कर्त्तव्यम् । आनीते च यतनया पात्रस्य लेपना ।। एनामेव गाथां व्याचिख्यासुराह [भा. ४९२ ] पुव्वण्हे लेपगहणं, काहं ति चउत्थगं करेजाहि । असहू वासियभत्तं, अकारऽलंभे व दिंतियरे ॥ १२५ वृ- साधुना प्रतिक्रमचरमकायोत्सर्गस्थितेन चिन्तनीयम् - किमद्य भाजनानि लेपनीयानि नवा ?, तत्र यदि लेपनीयानि ततः पूर्वाह्णे लेपग्रहणमहं करिष्यामीति विचिन्त्य 'चतुर्थकम्' अभक्तकं कुर्याद् । अथ 'असहः' असमर्थश्चतुर्थभक्तं कर्त्तु तर्हि पर्युषितं गृह्णाति भक्तम् । अथ पर्युषितम् 'अकारकम्' अपथ्यं यदि वा न लभ्यते ततः पौरुषीं न करोति किन्त्वितरे साधवो मध्याह्ने हिण्डित्वा तस्मै भक्तं ददति ॥ [भा. ४९३] कयकिइकम्मो छंदेण छंदितो भणति लेव धिच्छामि । तुब्भं वियाणिमट्टो, आमं तं कित्तियं किं वा ।। Page #129 -------------------------------------------------------------------------- ________________ १२६ बृहत्कल्प-छेदसूत्रम् - १ [भा.४९४] सेसे वि पुच्छिऊणं, कयउस्सग्गो गुरूण नमिऊण । मल्लग-रूए गेण्हइ, जति तेसिं कप्पितो होति ।। वृ- कृतं कृतिकर्म-वन्दनं येन स कृतकृतिकर्मा । किमुक्तं भवति ? - स लेपानयनाय गन्ता प्रथममाचार्याणां वन्दनकं ददाति, दत्त्वा ब्रूते - इच्छाकारेण सन्दिशत । एवमुक्ते सूरयोऽभिदधति“छन्देण” छन्दसाविज्ञपयेति भावः । एवं छन्दसा 'छन्दितः' निमन्त्रितः सन् भणति - गत्वा लेपं ग्रहीष्यामि । एवमुक्त्वाऽऽचार्यान् शेषसाधूँश्च वक्ति-युष्माकमप्यस्ति लेपेन प्रयोजनमानीयताम्। तत्र यो वक्ति आमं तं प्रति ब्रूते - कियन्तमानयामि ? किं वा लेपम् ? । तत्र यद् भणति तद् इच्छामीति प्रतिपद्य 'कृतोत्सर्ग' उपयोगकायोत्सर्गं कृत्वा गुरून् नमस्कृत्य आवश्यिकीं कृत्वा यदि तेषां पात्र-वस्त्राणां कल्पिकस्ततो गृहेषु गत्वा मल्लकं रूतं च गृह्णह्णाति ॥ अथाकल्पिकस्तत आह [भा. ४९५ ] गीयत्थपरिग्गहिते, अयाणओ रूय-मल्लए घेत्तुं । छारं च तत्थ वच्चति, गहिए तसपणरक्खट्ठा ॥ वृ-यः 'ज्ञायकः' अगीतार्थः स गीतार्थेन परिगृहीतानि रूत-मल्लकानि 'गृहीत्वा' गृहीते सति लेपे सम्पातिमत्रसप्राणरक्षार्थं तत्र मल्लकेषु क्षारं च गृहीत्वा व्रजति ॥ सम्प्रति यदधस्ताद् भणितं "सागारिय" त्ति तद्याख्यानार्तमाह [भा. ४९६] वच्चंतेन य दिट्टं, सागारिदुचक्कगं तु अब्भासे । तत्व होइ गहणं, न होति सो सागरियपिंडो । वृ-तेन गृहीतरूत- मल्लक-क्षारेण व्रजता यदि सागारिकस्य शय्यातरस्य द्विचक्रकं शकटम् 'अभ्यासे' निकटे प्रदेशे दृष्टम् ततस्तत्रैव तस्य लेपग्रहणं भवति । यतः स न भवति सागारिकपिण्ड इति ।। सम्प्रति प्रभुद्वारमाह [भा.४९७] गंतुं दुचक्कमूलं, अणुन्नविज्जा पभुं तु साहीणं । एत्थ य पभुत्ति भणिए, कोई गच्छे निवसमीवं ॥ वृ- गत्वा द्विचक्रमूलं शकटस्य 'स्वाधीनं ' प्रत्यासन्नं प्रभुमनुज्ञापयेत्, अननुज्ञापने प्रायश्चित्तं मासलघु, तस्मात् प्रायश्चित्तभीरुणा नियमतः प्रभोरनुज्ञापना कर्त्तव्या । अत्र प्रभुरित्युक्ते कश्चिच्चिन्तयति-राजानं मुक्त्वा कोऽन्यः प्रभुः ? इति राजाऽनुज्ञापनीय उक्तः, एवं चिन्तयित्वा नृपसमीपं गच्छेत्, गत्वा च तं राजानं धर्मलाभयेत् ॥ [भा. ४९८] किं देमित्ति नरवई, तुब्धं खरमक्खिया दुचक्कि त्ति । सोय सत्थो लेवो, एत्थ य भद्देयरे दोसा ॥ वृ- तत्र स नरपतिर्ब्रूयात्- किं ददामि ? । साधुर्वदति-युष्माकं 'द्विचक्राणि' शकटानि खरेणतैलेन प्रक्षितानि सन्ति, तत्र च यो लेपः स प्रशस्त इति तमनुजानीत । अत्र 'भद्रेतरदोषाः ' भद्रकदोषाः प्रान्तदोषाश्च । तत्र भद्रकदोषा इमे स राजाऽनुज्ञापितः सन् ब्रूयाद्-अहो ! निर्ममत्वा भगवन्त एतदप्ययाचितं न गृह्णन्ति, ततः स आज्ञापयेत् - यानि कानिचन्मम विषये शकटानि तानि सर्वाण्यपि तैलेन प्रक्षणीयानि । प्रान्तः पुनरवं चिन्तयेत् - अहो ! अमी अशुचयो यदेतन्मां याचन्ते, नूनं सर्वमिदं नगरममीभिर्धर्षयितव्यमिति प्रद्वेषं यायात्, प्रद्विष्टश्च घोषापयेत्, यथा Page #130 -------------------------------------------------------------------------- ________________ पीठिका- [भा. ४९८] १२७ मम राज्येन कोऽपि शकटं तैलेन म्रक्षयेत् किन्तुघृतेनान्येन वा ।। [मा.४९९] तम्हा दुचक्कपतिणा, तस्संदिटेण वा अणुन्नाते। कटुगंधजाणणट्ठा, जिंघे नासं अघटुंतो॥ कृ-यस्मादेवं भद्रक-प्रान्तदोषास्तस्माद्राजा नानुज्ञापयितव्यः? इति चेद् उच्यते-यस्तस्य द्विचक्रस्य-शकटस्य पति-स्वामीयोवातेन-शकटपतिना सन्दिष्टः, तेन द्विचक्रपतिना तत्सन्दिष्टेन वाऽनुज्ञातेतैलस्यकिल कटुको गन्ध इति 'कटुगन्धज्ञानार्थं' कटुगन्धोऽस्तिन वेति परिज्ञानार्थं नासाम् 'अघट्टयन् असंस्पृशन्तं लेपं दूरस्थो जिघ्रति । घ्राते च यदि कटुको गन्धः समायाति ततस्तैललेप इति कृत्वातं समादत्ते॥सम्प्रति “छक्कायजयणाए" इति व्याख्यानयति. [भा.५००] हरिए बीए चले जुत्ते, वच्छे साणे जलट्ठिए। पुढवी संपातिमा सामा, महावाते महियाऽमिते॥ कृ-हरिते बीजे वा साधौ शकटे वा प्रतिष्ठिते, तथा चले बलीवाभ्यां युक्ते वा शकटे, तथाशकटेनसह बद्धे वत्से, शकटस्याधः स्थिते शुनि वा, तथा जलस्योपरि स्थिते, पृथिव्यां वासचित्तपृथिवीकायस्योपरि प्रतिष्ठिते शकटे, तथा सम्पातिमेषु-त्रसगणेषु सत्सु, तथा 'श्यामा' रात्रिस्तस्याम्, महावाते वा वाति, महिकायां निपतन्त्यां लेपग्रहणं नानुज्ञातम् । नाप्यमितस्य लेपस्य ग्रहणम् । एष द्वारगाथासक्षेपार्थः । व्यासार्थस्तु प्रतिद्वारं वक्ष्यते ।। तत्र यद्यप्यनन्तरं प्रायश्चित्तगाथाद्वयं तथापि नाव्याख्यातेषु द्वारेषु तद् व्याख्यातुं शक्यमिति प्रथमतो द्वाराणि व्याख्यायन्ते । तत्र हरितद्वारं बीजद्वारं चाधिकृत्याह[भा.५०१] हरिए बीए पतिट्ठिय, अनंतर परंपरे यबोधव्वे। परितानंते यतहा, चउभंगो होति नायव्वो॥ कृ-हरितेबीजेच साधौ शकटे वाअनन्तरं परम्परके वा प्रतिष्ठिते प्रत्येकं चतुर्भङ्गी भवति ज्ञातव्या । गाथायां पुंस्त्वं प्राकृतत्वात् । तथा हरिते बीजेच प्रत्येकं परीत्तेऽनन्ते च साधौ शकटे वाऽनन्तर-परम्परप्रतिष्ठिते प्रत्येकं चतुर्भङ्गी । इयमत्र भावना-हरितेषु साधुरनन्तरप्रतिष्ठितो नो परम्परप्रतिष्ठितः१परम्परप्रतिष्ठितो नानन्तरप्रतिष्ठितः २ अनन्तरप्रतिष्ठितोऽपि परम्परप्रतिष्ठितोऽपि३नानन्तरप्रतिष्ठितो नापि परम्परप्रतिष्ठितः। एवं बीजेष्वपिसाधुमधिकृत्य चतुर्भङ्गः। एवं गन्त्रीमप्यधिकृत्य हरितेषुबीजेषु च प्रत्येकं चतुर्भङ्गी द्रष्टव्या-हरितेष्वनन्तरं प्रतिष्ठिता गन्त्री नोपरम्पप्रतिष्ठिता इत्यादि । एवं सर्वसङ्कलनया चतुर्भङ्गी चतुष्टयं जातम् । चतुर्भङ्गीद्विकंतु साधुगन्त्रीसंयोगतोद्रष्टव्यम्।तद्यथा-हरितेषुसाधुर्गन्त्रीवाऽनन्तरप्रतिष्ठितानोपरम्परप्रतिष्ठिता इत्यादि भङ्गचतुष्टयं प्राग्वत् । एवं बीजेष्वपि । सर्वसङ्ख्यया षट्चतुर्भङ्गयः । एतच्च चतुर्भङ्गीषट्कं किल प्रत्येकेषु हरित बीजेषूक्तम्। एवमनन्तेष्वपिद्रष्टव्यम्। एवं मिश्रेष्वपि।।साम्प्रतमत्रैव प्रायश्चित्तमुच्यते[भा.५०२]चउरो लहुगा गुरुगा, मासो लहु गुरु य पनग लहु गुरुयं । छसुपरितऽनंत मीसे, बीजेय अणंतर परे य॥ वृ-हरितेचशब्दसंसूचिते प्रत्येकेऽनन्तर-परम्परभेदतस्त्रिष्वाद्येषु भङ्गेषु चत्वारो लघुका वक्तव्याः।इयमत्र भावना प्रत्येकेषुहरितेषु साधावनन्तरप्रतिष्ठितेप्रथमे भङ्गेप्रायश्चित्तंचतुर्लघु, द्वितीयेपरम्परप्रतिष्ठितेचतुर्लघु, तृतीये भङ्गेऽनन्तरपरम्परप्रतिष्ठिते द्वेचतुर्लघुके, चरेभङ्गे शुद्धः। Page #131 -------------------------------------------------------------------------- ________________ - १२८ बृहत्कल्प-छेदसूत्रम् -१तथा प्रत्येकहरितेषु साधौ गन्त्रयां चानन्तरप्रतिष्ठितायां द्वे चतुर्लघुनी, द्वितीयभङ्गेऽपि परम्परप्रतिष्ठितायां द्वे चतुर्लधुके, तृतीये भङ्गे उभयोरुभयत्र प्रतिष्ठितयोश्चत्वारि चतुर्लघुकानि, चरमे भङ्गेशुद्धः।तथा हरितेष्वनन्तेषु साधावनन्तरप्रतिष्ठितेप्रायश्चित्तं चतुर्गुरुकम्, द्वितीयेऽपि परम्परप्रतिष्ठिते चतुर्गुरु, तृतीयेऽनन्तरपरम्परप्रतिष्ठिते द्वे चतुर्गुरुके, चरमे शुद्धः । गन्त्र्यामप्यनन्तहरितेऽनन्तरप्रतिष्ठितायां चतुर्गुरु, परम्परप्रतिष्ठितायामपि चतुर्गुरु, उभयप्रतिष्ठितायां द्वे चतुर्गुरुके, चरमेशुद्धः । अनन्तहरितेषु साधौ गध्यांचानन्तरप्रतिष्ठिताया द्वे चतुर्गुरुके, परम्परप्रतिष्ठितायामपि द्वे चतुर्गुरुके, उभयप्रतिष्ठितायां चत्वारि चतुर्गुरुकाणि, चरमे शुद्धः । तथा मिश्रेषुप्रत्येकहरितेषुसाधावनन्तरप्रतिष्ठितेमासलघु, परम्परप्रतिष्ठितेऽपिमासलघु, उभयप्रतिष्ठिते द्वेमासलघुके, चरमे भङ्गेशुद्धः । गन्त्र्यामप्यनन्तरप्रतिष्ठितायां मासलघु, परम्परप्रतिष्ठितायामपि मासलघु, उभयप्रतिष्ठितायांद्वे मासलघुके, चरमे भङ्गेशुद्धः साधौगन्त्रयांचाऽनन्तरप्रतिष्ठितायां द्वे मासलघुके, परम्परप्रतिष्ठितायामपि द्वे मासलघुके, उभयप्रतिष्ठितायां चत्वारि मासलघुनि, चरमे भङ्गे शुद्धः। तथा मिश्रेष्वनन्तहरितेषु साधावनन्तरप्रतिष्ठिते मासगुरु, परम्परप्रतिष्ठितेऽपि मासगुरु, उभयप्रतिष्ठिते द्वेमासगुरुके, चतुर्थे शुद्धः। __गन्त्र्यामपि अनन्तप्रतिष्ठितायां मासगुरु, परम्पर प्रतिष्ठितायामपि मासगुरु, उभयप्रतिष्ठितायां द्वे मासगुरुके, चरमे शुद्धः । साधौ गन्त्र्यां चानन्तरप्रतिष्ठितायां द्वे मासगुरुके, परम्पर-प्रतिष्ठितायामपि द्वे मासगुरुके, उभयप्रतिष्ठितायां चत्वारि मासगुरुकाणि, चरमभङ्गे शुद्धः । “पणगलहुगुरुग"मिति बीजेषुप्रत्येकेषुसचित्तेषुमिश्रेषुवाप्रत्येकं साधावनन्तरप्रतिष्ठिते द्वेलघुपञ्चके, चमभङ्गेशुद्धः। तथागन्त्र्यामनन्तरप्रतिष्ठितायांलघुपञ्चकम्, परम्परप्रतिष्ठितायामपि लघुपञ्चकम्, उभयप्रतिष्ठितायांद्वेलघुपञ्चके, चरमभङ्गे शुद्धः ।साधौगन्त्रयां चानन्तरप्रतिष्ठितायां द्वे लघुपञ्चके, परम्परप्रतिष्ठितायामपि द्वे लघुपञ्चके, उभयप्रतिष्ठितायां चत्वारि लघुपञ्चकानि, चरमभङ्गेशुद्धः । एवमनन्तेषुरात्रिन्दिवपञ्चकं गुरुकंद्रष्टव्यम् । एवं बीजेचशब्दाद्धरितेच प्रत्येके सचित्तेऽनन्ते सचित्ते मि चानन्तरे परम्परे च 'षट्सु' षट्सु भङ्गेषु यथायोगं प्रायश्चित्तमवगन्तव्यम्। इदानीं चलादिद्वारप्रतिपादनार्थमाह[भा.५०३] दब्बे भावे य चलं, दव्वम्मी दुट्ठियं तुजं दुपयं । आयाए संजमम्मि य, दुविहा उ विराहणा तत्थ ।। वृ-चलं नाम द्विविधम्, तद्यथा-द्रव्यतो भावतश्च । तत्र द्रव्यतश्चलं यद् ‘द्विपदं' शकटं दुस्थितम्, तत्र लेपं गृह्णतश्चतुर्गुरुकम् । यतस्ततो द्विविधा विराधना-आत्मनि संयमे च । तत्रात्मविराधना शकटेन पतताऽभिधातसम्भवात् । संयमविराधना शकटे सञ्चाल्यमाने प्राणजात्युपमर्दनात्॥ [भा.५०४] भावचल गंतुकामं, गोणाईअंतराइयं तत्थ । जुत्ते वि अंतरायं, वित्तसचलणे य आयाए। वृ-भावचलं नाम ‘गन्तुकामं' योज्यमानमित्यर्थः, तत्र यावद्लेपोगृह्यतेतावबलीवर्दानां चारि-पानीयनिरोधनम्, आदिशब्दान्मनुष्याणामप्यन्तरायम्।ततोभावचलेऽपिलेपंगृह्णतश्चत्वारो Page #132 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ५०४] १२९ लघुकाः । गतं चलद्वारम् । अधुना युक्तद्वारमाह-"जुत्ते वी"त्यादि, युक्तं नाम-योक्रितबलीबर्दै तत् स्थापयित्वायदि लेपंगृह्णाति ततः प्रायश्चित्तं चत्वारोगुरुकाः, यतस्तत्रापिस एवान्तरायदोषः। अन्यश्चायम्-ते बलीवर्दा वित्रस्येयुः, तत्र गन्त्रया चलन्त्या चरणाक्रमणे आत्मविराधना, संयमविराधना त्रसादिनिपातः ।। सम्प्रति वत्सद्वारं श्वद्वारं चाह' [भा.५०५] वच्छो भएण नासति, भंडिक्खोभे य आयवावत्ती। आया वयण साणे, काया य भएण नासते॥ वृ-यत्र शकटे वत्सो बद्धः श्वा वा यस्याधस्तात् तिष्ठति बद्धो वा वर्तते, तत्र वत्से लेपं गृह्णतश्चत्वारो लघुकाः शुनिचत्वारो गुरुकाः; यतो वत्सोभयेन नश्यति, तस्मिंश्चनश्यति गन्त्र्याः 'क्षोभे' चलने आत्मव्यापत्ति; तथा श्वा समागच्छन्तमपूर्वं दृष्ट्वा दशति तत्रात्मोपघातः, शुना लीढं लेपममी गृह्णन्तीति प्रवचनोपघातः, भयेन नश्यति शुनि “कायाः' पृथिवीकायादयो विनाशमापद्यन्ते ततः संयमोपघातश्च ।। सम्प्रति जलस्थितद्वारं पृथिवीस्थितद्वारं चाह [भा.५०६/१]जे चेव य हरिएसुं, सो चेव गमो उ उदग पुढवीए। वृ-य एव गमः प्राग् हरितेषूक्तः स एवोदके पृथिव्यां च वेदितव्यः । इयमत्र भावनासचित्ते उदके साधुरनन्तरप्रतिष्ठितो न परम्परप्रतिष्टित इत्यादि चतुर्भङ्गी, गव्यामप्येवं चतुर्भङ्गी, उभयोरपि चतुर्भङ्गी, तदेवं चतुर्भङ्गीत्रयं सचित्ताप्काये । एवं मिश्राफ्कायेऽपि चतुर्भङ्गीत्रयमवसातव्यम् । उभयमीलने चतुर्भङ्गीषट्कम् । एवं चतुर्भङ्गीषट्कं पृथिवीकायेऽपि भावनीयम् । तत्र सचित्तेऽप्काये साधावनन्तरप्रतिष्ठिते प्रायश्चित्तं चतुर्लघु, परम्परप्रतिष्ठितेऽपि चतुर्लघु, उभयप्रतिष्ठिते द्वे चतुर्लघुके, चरमभङ्गे शुद्धः । गन्त्र्यामप्यनन्तरप्रतिष्ठितायां चतुर्लघु, परम्परप्रतिष्ठितामपिचतुर्लघु, उभयप्रतिष्ठितायांद्वेचतुर्लधुके, चरमेशुद्धः ।साधु-गन्त्र्योरनन्तरप्रतिष्ठितयोढे चतुर्लघुके, परम्परप्रतिष्ठितयोरपि द्वे चतुर्लघुके, उभयोरुभयत्रप्रतिष्ठितयोश्चत्वारि चतुर्लघुकानि, चरमभङ्गे शुद्धः । मिश्रेऽप्काये साधावनन्तरप्रतिष्ठिते मासलघु, परम्परप्रतिष्ठितेऽपि मासलघु, उभयप्रतिष्ठिते द्वे मासलघुके, चरमे शुद्धः । एवं गन्त्र्यामपि भङ्गचतुष्टये वक्तव्यम् । साधुगन्त्र्योरनन्तरप्रतिष्ठितयोद्वैमासलघुके, उभयोरुभयत्र प्रतिष्ठितयोरपिवेमासलघुके, उभयोरुभयत्र प्रतिष्ठितयोश्चत्वारि मासलघुकानि, चरमभङ्गे शुद्धः । एवं पृथिवीकायेऽपि चतुर्भङ्गीषट्के प्रायश्चित्तमवगन्तव्यम् ॥ सम्प्रति सम्पातिमद्वारं श्यामाद्वारं चाह [भा.५०६/२] संपाइमा तसगणा, सामाए होइ चउभंगो॥ वृ-“संपातिमा" इत्यादि । अथ के नामसम्पातिम येषुपतत्सु लेपोन गृह्यते?, किंत्रसाः स्थावरावा? तत्राह-सम्पातिमास्त्रसगणा न स्थावराः । तेषु सम्पातिमेषुपतत्सु यदि लेपं गृह्णाति तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः । श्यामा-रात्रिस्तत्र चतुर्भङ्गी, तद्यथा-रात्रौ लेपं गृह्णाति रात्रावेव च भाजनस्य लेपं ददाति, अत्र प्रायश्चित्तं चत्वारो लघुकास्तपसा कालेन च गुरवः, रात्रौ लेपं गृहीत्वा दिवसे भाजनस्य ददाति चत्वारो लघुकास्तपोगुरुकाः काललघवः, दिवसे लेपं गृहीत्वा रात्री भाजनस्य ददाति चत्वारो लघुकास्तपोलघवः कालगुरुकाः, दिवसे गृहीत्वा दिवस एव ददाति शुद्धः ।। महावातादिद्वारत्रयमाह189 Page #133 -------------------------------------------------------------------------- ________________ १३० बृहत्कल्प-छेदसूत्रम् -१[भा.५०७] वायम्मि वायमाणे, महियाए चेव पवडमानीए। नाणुन्नायं गहणं, अभियस्सयमा विगिचणया। वृ- 'वाते' महावाते वाति तथा महिकायां प्रपतन्त्यां लेपस्य ग्रहणं नानुज्ञातं तीर्थकरगणधरैः, महावाते वाति तदुद्ध तानांत्रस-स्थावराणां लेपसम्पर्कतो विनाशसम्भवात् महिकायां निपतन्त्यामप्कायविराधनात्। तत्र महावातेवाति लेपंगृह्णतःप्रायश्चित्तं चतुर्लघु । महिकायामपि निपतन्त्यां चतुर्लघु । अमितग्रहणे मासलघु ॥ एतदेव प्रायश्चित्तं प्रतिपादयन्नाह[भा.५०८] चल-जुत्त-वच्छ-महिया-तसेसु सामाए चेव चतुलहुगा । दव्वचल साण गुरुगा, मासो लहुओ उ अमियम्मि ॥ वृ-भावतश्चले बलीवर्दयुक्त वत्से निबद्ध तथा महिकायां निपतन्त्यां त्रसेषु सम्पातिमेषु निपतत्सु श्यामायां च लेपं गृह्णतः प्रत्येकं प्रायश्चित्तं चत्वारो लघुकाः । द्रव्यचले शुनि वा स्थिते चत्वारो गुरुकाः । अमिते गृहीते लघुको मासः । विशेषभावना तु प्रतिद्वारं प्रागेव कृता ।। [भा.५०९] एतद्दोसविमुक्कं, घेत्तुंछारेण अक्कमित्ताणं । चीरेण बंधिऊणं, गुरुमूल पडिक्कमाऽऽलोए । वृ-ये एते हरितादयोऽनन्तरं दोषा उक्तास्तैर्मुक्तं लेपं गृहीत्वा ‘मा सम्पातिमानां वधो भूयात्' इतितं क्षारेण भस्मनाआक्रम्यचीवरेणबद्धवागुरुपादमूलमागच्छति, आगम्य चैर्यापथिकीं प्रतिक्रम्यालोचयति॥ [भा.५१०] दंसिय छंदिय गुरु सेसए य ओमत्थियस्स भाणस्स। काउंचीरं उवरिं, स्यं चछुभेज तो लेवं ।। वृ- आलोच्य लेपं गुरोर्दर्शयति । दर्शयित्वा गुरुं लेपेन 'छन्दयति' निमन्त्रयति । गुरुनिमन्त्रणानन्तरं शेषकानपि साधून निमन्त्रयति । ततो यावता यस्यार्थस्तस्य तावन्तं दत्वा एकस्य भाजनस्य अवमन्थितस्य अवाङ्मुखीकृतस्योपरि चीवरंकृत्वा तत्र लेपंरूतंचप्रक्षिपेत्॥ सम्प्रति लेपदानविधिमाह[भा.५११] अंगुट्ठ-पएसिणि-मज्झिमाहि घेत्तुं धनं ततो चीरं। आलिंपिऊण भाणं, एक्कं दो तिन्नि वा घट्टे॥ वृ- अङ्गुष्ठेन प्रदेशिन्या मध्यमया चाङ्गुल्या लेपं गृहीत्वा धनं च चीवरमादाय तत्र लेपं प्रक्षिप्य निष्पीडयेत्, निष्पीडय च एकैकभाजनमेकं द्वौ त्रीन् वा वारान् लेपयेत् । अधिकं तु लेपमट्टकनिमित्तं सरूतकं पेषयेत् । अथ न दातव्योऽट्टको यदि वा तत्राप्युद्धरितः ततः सरूतकं तंक्षारे परिष्ठापयेत् ।अन्यच्चान्यच्च भाजनंलिप्तवाऽन्यदन्यद्वारंवारेण घट्टणपाषाणेनघट्टयति।। तथा चाह[भा.५१२] अन्नोन्ने अंकम्मी, अन्नं घट्टेति वारवारेण । आनेइ तमेव दिने, दवं रएउं अभत्तट्ठी॥ वृ-अन्यस्मिन् भाजने घट्टिते अन्यद् अन्यद्भाजनमङ्के स्थापयित्वा वारंवारेण घट्टयति । तत्रयदि उद्वानोलेपोयदिच तस्यद्रवेणकार्यसमुत्पन्नंसचाऽऽत्मनाऽभक्तार्थीततः सोऽभक्तार्थी तस्मिन्नेव दिने पात्रं लेपेनोपरज्य उद्वाने लेपे तेन 'द्रवं' पानीयमानयति । अथ Page #134 -------------------------------------------------------------------------- ________________ पीठिका- [भा. ५१२] १३१ नोद्वानस्ततोऽन्येषामभक्तार्थिनामहिण्डमानानां वा तत् पात्रं समप्यानयेन पानीयमानयेत् ॥ [भा.५१३] अभतट्ठीणं दाउं, अन्नेसिंवा अहिंडमाणाणं । हिंडेज्ज असंथरणे, असती घेत्तुंअरइयंतु॥ वृ-यदि स भक्तार्थी न च पात्रस्य लेपोऽद्यापि शुष्कस्ततः ‘असंस्तरणे' भोजनमन्तरेण संस्तरीतुमशक्तौ अभक्तार्थिनामन्येषांवा साधूनामहिण्डमानानांतत् पात्रं समर्प्य हिण्डेतअसति अन्येषामभक्तांर्थिनामहिण्डमानानां वा अभावे तद् ‘अरञ्जितम्' अद्याप्यपरिणतलेपं गृहीत्वा हिण्डेत ।। [भा.५१४] न तरिजा जति तिन्नि उ, हिंडावेउं ततो नु छारेण । ओयत्तेउं हिंडइ, अन्ने व दवं से गिण्हंति॥ वृ- यदि त्रीणि पात्राणि हिण्डापयितुं न शक्नोति ततः 'नु' निश्चितं तत् पात्रमुपाश्रये क्षारेण 'अवनम्य' स्थगयित्वा हिण्डते। यदि वा 'से' तस्ययोग्यं द्रवमन्ये गृह्णन्तिततोरिक्तपात्रवहने न कश्चिद्भार इत्यदोषः॥ [भा.५१५] लित्थारियाणि जाणि उ, घट्गमादीणि तत्थ लेवेण । संजमभूतिनिमित्तं, ताई भूईए लिंपिज्जा ।। . वृ-'तत्र' पात्रलेपने तानि लेपेन घट्टकादीनि ‘लेत्यारियाणि' देशीपदमेतत् खरण्टितानि 'संजमभूतिनिमित्तं' संयमविभूतिहेतोः 'भूत्या' क्षारेण तानि लिम्पेद् येन तत्संस्पर्शतस्त्रसानां स्थावराणां वा विनाशो न भवति ॥ [भा.५१६] एवं लेवग्गहणं, आनयणं लिंपणाय जयणा य । भणियाणि अतो वोच्छं, परिकम्मविहिं तु लित्तस्स ।। वृ-‘एवम्' उक्तेन प्रकारेण लेपस्य ग्रहणम्आ नयनंपात्रस्य लेपनाय सर्वत्र यतना एतानि भणितानि । अत ऊर्ध्वं पुनर्लिप्तस्य परिकर्मविधिं वक्ष्यामि ।। तमेवाभिधातुकाम आह[भा.५१७] लित्ते छाणिय छारो, घनेन चीरेण बंधिउं उण्हे । उव्वत्तण परियत्तण, अंछिय घोए पुणो लेवो ।। वृ-पात्रे लिप्ते सति यः ‘क्षाणितः' गालितः क्षारः' भस्म स तत्र प्रक्षिप्यते, ततो घनेन चीरेण बद्धवा उष्णे ध्रियते, तत्र च पात्रस्योद्वर्तनं परिवर्तनं च तावत् कर्तव्यं यावद् लेपः शुष्को भवति, ततः पात्रम् 'अञ्झ्यते' आकृष्यते, आकृष्य पानीयेन प्रक्षाल्यते, ततः प्रक्षालिते सति पुनरपि लेपो दीयते ॥ [भा.५१८] काउंसरयत्ताणं, पत्ताबंधं अबंधगं कुजा । साणाइरक्खणट्ठा, पमज्ज छाउण्हसंकमणा ।। वृ-पात्रेभूयो लिप्ते सति तस्योपरि 'सरजस्त्राणं' रजस्त्राणसहितंपात्राबन्धम् 'अबन्धकम्' अग्रन्थिकं कुर्यात् । कस्मादबन्धकं कुर्याद् ? अत आह-श्वादिरक्षणार्थं' शुन आदिशब्दान्मर्कटमार्जारादिभ्योऽपि रक्षणार्थम्, अन्यथा हि ग्रन्थौ दत्ते सपात्रबन्धं पात्रं श्वादिभिर्नीयते । तथा छायायामुष्णे च पात्रस्य सङ्कमणे(णा)' प्रमृज्य तत् पात्रं स्थापयितव्यम्॥ [भा.५१९] तद्दिवसं पडिलेहा, कुंभमुहादीण होइ कायव्वा । Page #135 -------------------------------------------------------------------------- ________________ १३२ बृहत्कल्प-छदसूत्रम् -१. छन्ने य निसिं कुजा, कयकज्जाणं विवेगो उ । वृ-यस्मिदिने पात्रलेपनंतस्मिन्नेवदिवसे 'कुम्भमुखादीनां' घटकण्ठादीनाम्आदिशब्दात् स्थालीकण्ठादिपरिग्रहः 'प्रत्युपेक्षा भवति कर्त्तव्या कुटकण्ठादीनितस्मिन् दिनेआनेतव्यानीत्यर्थः। किमर्थम्? इत्यत आह-निशि' रात्रौ तेषामुपरिछन्ने प्रदेशे लिप्तानि पात्राणि कुर्यादित्येवमर्थम्। तदनन्तरं तेषां घटमुखादीनां कृतकार्याणां 'विवेकः' परिष्ठापनिका ।। [भा.५२०] अट्टगहेउं लेवाहिगंतु सेसं सरूयगं पीसे। अहवा वि न दायव्वो, सरूयगं छारे तो उज्झे॥ वृ-'शेषम्' अधिकंपम् ‘अट्टकहेतोः' अट्टकनिमित्तं सरूतकं पेषयेत् । अथवाऽपि न दातव्योऽट्टकस्ततस्मधिकं सरूतकं लेपं क्षारे' भस्मनि ‘उज्झेत्' परिष्ठापयेत् । अयं चार्थो यत्र भणितुमुचितस्तत्र प्रागेवोपदर्शितः । सम्प्रति तु गाथाक्रमानुलोमत उक्तः ॥ [भा.५२१] पढम-चरिमाउ सिसिरे, गिम्हे अद्धं तु तासि वज्जित्ता। पायं ठवे सिणेहादिरक्खणट्ठा पवेसे वा।। वृ-'शिशिरे' शीतकाले प्रथमचरमे पौरुष्यौ वर्जयित्वा ‘ग्रीष्मे' उष्णकाले 'तयोः' प्रथमचरमपौरुष्योरर्द्धमर्द्ध वर्जयित्वा पात्रमुष्णे स्थापयेत् । प्रथमचरमपौरुष्यादिकाले तु मध्ये प्रवेशयेत् । किमर्थम् ? इत्याह-'स्नेहादिरक्षार्थ' स्नेहः-अवश्यायः आदिशब्दाद् महिकाहिमवर्षादिपरिग्रहःतद्रक्षणार्थम् । इयमत्र भावना-शिशिरकालेप्रथमायां पौरुष्यामतिक्रान्तायामुष्णे ददाति, चरमायांतुपौरुष्यामनवगाढायांमध्ये प्रवेशयति, अन्यथाशिशिरकाले कालस्य स्निग्धतया प्रथमायांचरमायांच पौरुष्यामवश्यायादिपतनभावतोलेपविनाशप्रसङ्गात्।उष्णकाले तुप्रथमायाः पौरुष्या अर्धेऽपक्रान्तेपात्रमुष्णे दद्यात्, चरमायास्तुपौरुष्याः पश्चिमेऽ.ऽनवगाढेमध्ये प्रवेशयेत्, कालस्य रूक्षतया तत ऊद्धर्वं पश्चाच्चावश्यायादिसम्भवात् ॥ [भा.५२२] उवयोगं च अभिक्खं, करेति वासादि-साणरक्खट्ठा। वावारेति व अन्ने, गिलाणमादीसु कञ्जेसु ॥ वृ- उष्णे च पात्रेदत्ते सति स वर्षादिभ्यो रक्षणार्थम्, वर्ष-वृष्टिः आदिशब्दाद् हिमप्रपातादिपरिग्रहः, श्वा-कुक्कुरस्तद्रक्षणार्थम् ‘अभीक्ष्णम्' अनवरतमुपयोगं करोति । यदि वा ग्लानादिप्रयोजनेषु समापतितेष्वन्यान् साधून् व्यापारयति, स तु तत्रैव रक्षयन् तिष्ठति ॥ अथ कियन्तः पात्रस्य लेपा दीयन्ते? इत्याह[भा.५२३] एक्को य जहन्नेणं, बिय तिय चत्तारिपंच उक्कोसा। संजमहेउं लेवो, वज्जित्ता गारव विभूसं ॥ वृ-पात्रस्य संयमहेतोर्जघन्येनैको लेपो दातव्यः, मध्यमतो द्वौ त्रयो वा, उत्कर्षतश्चत्वारः पञ्च वा वर्जयित्वा गौरवंविभूषां च । गौरवेणात्मनो महर्द्धिकत्वमननलक्षणेन विभूषया वा न लेपो दातव्यः, किन्तु संयमस्फातिनिमित्तमिति ॥ [भा.५२४] अणवट्टते तह वि उ, सव्वं अवनेत्तु तो पुणो लिंपे। तज्जाय सचोप्पडयं, घट्ट रएउं ततो धोवे। वृ-उत्कर्षतः पञ्चस्वपि लेपेषु यदि स लेपः नावतिष्ठते-न पात्रेण सह लोलीभवति ‘ततः' Page #136 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ५२४] १३३ तस्मिन्ननवतिष्ठमाने सर्वं लेपमपनीय ततः पुनर्मूलतः पात्रं लिम्पेत् यथा स लेपोऽवतिष्ते । “तजाए"त्यादि । इह यद् अलाब्वादिपात्रं तैलादिना ‘सचोप्पडं' सस्नेहं तत्र च धूलि प्रभूता लग्नातंलेपंघट्टकपाषाणेन घट्टयित्वा तद्गतेनैव चलेपेन भूयस्तत्पात्रंरञ्जयित्वा ततःप्रक्षालयति एष तज्जातो नाम लेपः ॥ सम्प्रति लेपस्यैव भेदानाह[भा.५२५] तज्जायजुत्तिलेवो, दुचक्कलेवो य होइ नायव्यो । मुद्दियनावाबंधो, तेनगबंधो य पडिकुट्ठो । वृत्रिविधोलेपोभवतिज्ञातव्यः, तद्यथा-तज्जातलेपो युक्तिलेपोद्विचक्रलेपश्च। द्विचक्रलेपो नाम शकटलेपः । तत्र लिप्यमानं लिप्तं वा यदि पात्रं कथमपि भङ्गमाप्नुयात् ततोऽन्यस्याभावे मुद्रितनौबन्धेन बनीयात्न स्तेनकबन्धेन, यतो मुद्रितनौबन्धएवतीर्थकरैरनुज्ञातःस्तेनकबन्धस्तु प्रतिक्रुष्टः॥साम्प्रतमेनामेवगाथांविवरीषुस्तज्जातलेपस्यप्राग्व्याख्यातत्वात्शेषपदव्याख्यानार्थमाह[भा.५२६] जुत्ती उ पत्थरायी, पडिकुट्ठा सा उ सन्निही काउं। दय सुकुमाल असन्निहि, दुचक्कलेवो अतो इट्ठो॥ वृ- 'युक्ति' पदैकदेशे पदसमुदायोपचाराद् युक्तिलेपः ‘प्रस्तरादि' प्रस्तरादिकृतः, आदिशब्दाच्छर्करा-लोहकिट्ट-केदारमृत्तिकादिपरिग्रहः, सा च युक्ति सन्निधिरिति कृत्वा तीर्थकरगणधरैः 'प्रतिक्रुष्टा' निराकृता । तज्जातलेपश्च कदाचिदवाप्यते । तत एतेषु लेपेषु मध्ये शकटलेपः सुन्दरः, यतस्तस्मिन् सुकुमारतया पानजातयो जन्तवः स्पष्टा द्दश्यन्ते, दृश्यमानेषुच तेषु दयां कर्तुं शक्यते, न च तत्र सन्निधिदोषः, अतः सुन्दरत्वात् स एव द्विचक्रलेप इष्टः ।। [भा.५२७] संजमहेउं लेवो, न विभूसाए वयंति तित्थयरा। सति-असतीदिटुंतो, विभूसाए सहोंति चउगुरुगा॥ वृ-लेपः पात्रस्य दातव्यः संयमहेतो न विभूस्षया, उपलक्षणमेतत्, नापि गौरवेणइति भगवन्तस्तीर्थकरावदन्ती। संयमहेतोः पुनर्दीयमानेलेपेयदिविभूषा भवति तथापिसासंयमहेतुरेव। अत्र सत्या असत्याश्च दृष्टान्तः । तथाहि-सत्यप्यात्मानं विभूषयति असत्यपि, केवलं सती कुलाचारनिमित्तमात्मानंविभूषयतीति तुल्यमपि तद्विभूषणमदुष्टम्, इतरा जारतोषणनिमित्तमिति दोषवत्। एवं यथा सत्यसत्यौ तथा साधू, यथा विभूषणं तथा लेपः, यथा कुलाचारस्तथा संयमः, यथाजारतोषणंतथा असंयमः । विभूषया लेपंददतःप्रायश्चित्तंचत्वारो गुरुकाः, उपलक्षणमेतत्, तेन गौरवेणापि ददत एतत् प्रायश्चित्तमवसातव्यम् । उक्तञ्च[भा.५२७] संजमहेऊ लेवो, न विभूसा गारवेण वा देयो। चउगुरुग विभूसाए, लिंपिते गारवेणं वा ॥ . [भा.५२८] भिजिज्ज लिप्पमाणं, लित्तं वा असइए पुणो बंधे । ___मुद्दियनावाबंधे, न तेनबंधेण बंधेजा ।। वृ-तत् पात्रं लिप्यमानं लिप्तं वा कथमपि हस्तपतनादिना भिद्येत न चान्यत् पात्रं विद्यते ततस्तत् पात्रं भूयो मुद्रितनौबन्धेन बध्नीयात् न स्तेनकबन्धेन । सम्प्रति लेपस्य जघन्यादिभेदानाह[भा.५२९]खर अयसि-कुसुंभ सरिसव, कमेण उक्कोस मज्झिम जहन्नो । Page #137 -------------------------------------------------------------------------- ________________ १३४ बृहत्कल्प-छेदसूत्रम् - १ नवनीए सप्पि वसा, गुले य लोणे अलेवो उ ॥ वृ- खरसंज्ञकेन तिलतैलेन यो लेपः स उत्कृष्टः, अतसीतैलेन कुसुम्भतैलेन च मध्यमः, सर्षपतैलेन जघन्यः । उक्तञ्च सो पुन लेवो खरसन्हएण उक्कोसओ मुनेयव्वो । अयसि कुसुंभिय मज्झो, सरिसवतिल्लेण य जहन्नो ॥ 'नवनीतेन' म्रक्षणेन ‘सर्पिषा' घृतेन वसया च निर्वृत्तो लेपोऽलेपो ज्ञातव्यः, तस्यपात्रे सम्यग् लगनाभावाद् जुगुप्सितत्वाच्च । तता गुडभृतेषु लवणभृतेषु वा शकटेषु तिलतैलम्रक्षितेष्वपि यो लेपः सोऽप्यलेपः, तस्यापि लवणाद्यवयवयोगतोऽप्रशस्तत्वात् ॥ तदेवमुक्तो लेपस्य विधि | साम्प्रतं लेपकल्पिकमाह [भा. ५३०] पढिय सुय गुणियमगुणिय, धारमधार उवउत्तो परिहरति । आलोयायरियादी, आयरओ विसोहिकारो से ।। वृ-यस्मादजानतः प्रायश्चित्तं तस्माद् येन ओघनिर्युक्तिसूत्रम् इयं वा कल्पपीठिका पठिता स्यात् श्रुता वा 'गुणिता' अत्यन्तस्वभ्यस्तीकृता स्याद् अगुणिता वा सा धारिता वा स्याद् अधारिता वा तथापि चेदुपयुक्तः सन् सूत्रोक्तप्रकारेण लेपं 'परिहरति' परिभोगयति स लेपकल्पिकः । तेन चलेपसूत्रेण पठितेनापठितेन वा गुणितेनागुणितेन वा धारितेनाधारितेन वा उपयुक्ते वाऽनुपयुक्ते वायां विराधनामापद्यते तामाचार्यादेः पुरत आलोचयति, प्रथमत आचार्यस्य, तदभावे उपाध्यायादेरपि । आलोचिते च "से" तस्य प्रायश्चित्तप्रदानेन विशोधिकारक आचार्यः ॥ उक्तो लेपकल्पिकः । सम्प्रति पिण्डकल्पिकमाह[भा.५३१]अप्पत्ते अकहित्ता, अणहिगयऽपरिच्छणे य चउगुरुगा । दोहि गुरु तवगुरुगा, कालगुरू दोहि लहुगा ॥ वृ- सूत्रं नाम प्रागासीदाचारगतं पिण्डैषणाध्ययनम्, इदानीं तु दशवैकालिकगतं पिण्डैषणाध्ययनम्, तस्मिन् ‘अप्राप्ते' अपठिते यदि पिण्डस्यानयनाय तं प्रेषयति तदा तस्य प्रायश्चित्तं चत्वारो गुरुकाः । अथ सूत्रं प्राप्तस्तथापि यदि तस्यार्थमकथयित्वा प्रेषयति तदा चत्वारो लघुकाः, नवरमेकेन कालेन लघवः । अथ कथितोऽर्थ परं नाद्याप्यधिगतः अथवाऽधिगतः परमद्यापि न तं सम्यक् श्रद्दधाति तमनधिगतार्थमश्रद्दधानं वा प्रेषयतश्चत्वारो लघुकास्तपसैकेन लघवः । अथाधिगतार्थमप्यपरीक्ष्य प्रेषयति तदा चत्वारो लघुका द्वाभ्यां लघवः, तद्यथा-तपसा कालेन च ॥ यत एवं प्रायश्चित्तमतः [भा. ५३२] पढिए य कहिय अहिगय, परिहरती पिंडकप्पितो एसो । तिविहं तीहि विसुद्धं, परिहरनवगेण भेदेनं ॥ वृ-पिण्डैषणाध्ययने पठिते तस्यार्थे कथिते तेन चाधिगते उपलक्षणमेतत् सम्यक् श्रद्धिते चयः 'त्रिविधम्' उद्गशुद्धमुत्पादनाशुद्धमेषणाशुद्धं 'त्रिभि' मनोवाक्कायैर्विशुद्धं परिहारविषयेण नवेन भेदेन परिहरति, तद्यथा - मनसा न गृह्णाति नाप्यन्यैर्ग्राहयति न च गृह्यन्तमनुजानीते, एवं वाचा कायेनापि प्रत्येकं त्रिकं त्रिकमवसातव्यम्, एष पिण्डकल्पिकः । अत्र पिण्डनिर्युक्तिः सर्वा वक्तव्या, सा च ग्रन्थान्तरत्वात् स्वस्थाने एव स्थिता प्रतिपत्तव्या ॥ Page #138 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ५३२] इह तु षोडशानामुद्गमदोषाणां प्रायश्चित्तमभिधित्सुराह [भा. ५३३ ] गुरुगा अहे य चरमतिग मीस बायर सपच्चवायहडे । कड पूइए य गुरुगो, अज्झोयरए य चरमदुगे । १३५ वृ- " -"अहे य"त्ति आधाकर्म गृह्णतः प्रायश्चित्तं चत्वारो गुरुकाः । “चरमतिय”त्ति औद्देशिकं द्विविधम्-ओघेन विभागेन च तत्र विभागतो द्वादशविधम्, तद्यथा- उद्दिष्टं कृतं कर्म च उद्दिष्टं चतुर्विधम्-औद्देशिकं समुद्देशिकमादेशिकं समादेशिकं च; कृतमपि चतुर्विधम्, तद्यथा- उद्देशकृतं समुद्देशकृतमादेशकृतं समादेशकृतं च; कर्मापि चतुःप्रकारम्, तद्यथा उद्देशकर्म समुद्देशकर्म आदेशकर्म समादेशकर्म च; त्रयश्चतुष्कका द्वादश । इह यावन्तः केचन भिक्षाचराः समागच्छन्ति तावतः सर्वान् उद्दिश्य यत् क्रियते तद् उद्देशिकमुच्यते, पाषण्डिन उद्दिश्य क्रियमाणं समुद्देशम्, श्रमणानुद्दिश्याऽऽदेशम्, निर्ग्रन्थानधिकृत्य समादेशम् । उक्तञ्च जावंतिय उद्देसो, पासंडीणं भवे समुद्देसो । समणाणं आदेसो, निग्गंथाणं समादेसो ॥ एतस्मिन् द्वादशविधे विभागोद्देशिके यत् चरमं त्रिकं- समुद्देशकर्म आदेशकर्म समादेशकर्म च तत्र गृह्यमाणे प्रत्येकं चत्वारो गुरुकाः तपः कालविशेषिताः । "मीस"त्ति मिश्रजातं त्रिविधम्यावन्तिकमिश्रं पाषण्डिकमिश्रं स्वगृहमिश्रं च तत्र पाषण्डिमिश्रे स्वगृहमिश्रे च प्रत्येकं चत्वारो गुरुकाः तपः-कालगुरवः । “सपच्चवायहडे" त्ति यत्र यत्र ग्रामादौ सप्रत्यपायमभ्याहृतं तत्र तत्र चत्वारो गुरुकाः । तदेवं येषूद्गमभेदेषु गुरुकास्ते उक्ताः, सम्प्रति येषु मासगुरु तान् प्रतिपादयति"कड पूइए य" इत्यादि । कृते उद्देशिके चतुःप्रकारेऽपि प्रत्येकं मासगुरुकं तपः- कालविशेषितम्, तद्यथा-यावन्तिके मासगुरु, समुद्देशकृते तपोगुरुकं मासगुरु, आदेशकृते कालगुरुकं मासगुरु, समादेशकृते मासगुरु द्वाभ्यां गुरुकं तपोगुरुकं कालगुरुकं च । “पूतिए”त्ति भावपूतिकं द्विविधम्सूक्ष्मं बादरं च; तत्र सूक्ष्मे नास्ति प्रायश्चित्तम्; बादरं द्विविधम्-उपकरणे भक्तपाने च; अत्र भक्तपानपूतिके मासगुरु । “अज्झोयरए य चरमदुगे” त्ति अध्यवपूरकं त्रिविधम्, तद्यथा- यावन्तिकमध्यवपूरकं पाषण्डाध्यवपूरकं स्वगृहाध्यवपूरकंच; तत्र पाषण्डाध्यवपूरके स्वगृहाध्यवपूरके च प्रत्येकं मासगुरु ।। उक्तानि गुरुकप्रायश्चित्तानि । अधुना लघुकप्रायश्चित्तान्यभिधित्सुराह[भा. ५३४] ओह - विभागुद्देसे, चिरठविए पागडे य उवगरणे । लोगुत्तर पामिचे, परियट्टिय कीय परभावे ॥ [भा.५३५] सग्गामभिहडि गंठी, जहन्न जावंति ओयरे लहुओ । इत्तरठविए सुहुमा, पनगं लहुगा य सेसेसु ॥ वृ- ओधौद्देशिके मासलघु । विभागौद्देशिके उद्देशे मासलघु, समुद्देशे मासलघु तपोगुरु, आदेशे मासलघु कालगुरु, समादेशे मासलघु द्वाभ्यां गुरु । स्थापितं द्विविधम्- चिरस्थापितमित्वस्थापितं च; तत्र चिरस्थापिते मासलघु । प्रादुष्करणं द्विविधम्-प्रकटकरणं प्रकाशकरणं च; तत्र प्रकटकरणे मासलघु । उपकरणपूतिके मासलघु । प्रामित्यं द्विविधम्-लौकिकं लोकोत्तरिकं च; लोकोत्तरिके मासलघु । परिवर्त्तितमपि द्विधा - लौकिकं लोकोत्तरिकं च; तत्र लोकोत्तरिके परिवर्त्तिते मासलघु । क्रीतं द्विविधम्-द्रव्यक्रीतं भावक्रीतंच; तत्र द्रव्यक्रीतं द्विविधम्-आत्मद्रव्यक्रीतं Page #139 -------------------------------------------------------------------------- ________________ १३६ बृहत्कल्प-छेदसूत्रम् -१परद्रव्यक्रीतं च; भावक्रीतमपि द्विधा-आत्मभावक्रीतं परभावक्रीतं च; परभावक्रीते मासलघु स्वग्रामाभ्याह्यते मासलघु । “गंठि"त्ति ग्रन्थिपिहितमुच्यते, यत्र गुड-घृतादिभाजनमुखे पोतेन चर्मणा वा स्थगयित्वा दवरकेणोपरि ग्रन्थिीयते, ग्रन्थिसहिता मुद्रा वा तदुपचाराद् ग्रन्थिरित्यर्थः, तस्मिन्नुद्भिद्यमाने मासलघु । मालापहृतं द्विविधम्-जघन्यमुत्कृष्टं च; तत्र जघन्ये मालापहृते मासलघु तथा यावन्तिकेऽध्यवपूरके मासलघु । तदेवं यत्र ग्र मासलघु तत् तत् स्थानमुक्तम्, इदानीं ययोः पञ्च रात्रिन्दिवानिते वदति- “इत्तरठविए" इत्यादि। __ इत्वरस्थापिते पञ्च रात्रिन्दिवानि । सूक्ष्मप्राभृतिकायामपि पञ्च रात्रिन्दिवानि । “लघुका य सेसेसु"त्ति येऽन्ये उद्गमदोषास्तेषु सर्वेष्वपि प्रत्येकं चत्वारो लघुकाः, तद्यथा-औद्देशिके करमणि १ यावन्तिकेमिश्रजाते२ प्रकाशकरणे ३आत्मद्रव्यक्रीते४परद्रव्य क्रीते५आत्मभावक्रीते ६लौकिकेऽपमित्ये७लौकिके परिवर्तिते ८परग्रामाभ्याहृते निष्प्रत्यपाये ९पिहितोद्भिन्ने १० कपाटोद्भिन्ने ११ उत्कृष्टे मालापहृते १२ आच्छेद्ये १३ अनिसृष्टे १४ एतेषु चतुर्दशसु स्थानेषु चत्वारोलघुकाः॥तदेवमुक्तमुद्गमदोषेषुप्रायश्चित्तम्। इदानीमुत्पादनादोषेषु तदभिधिसुराह[भा.५३६] दुविह निमित्ते लोभे, गुरुगा मायाए मासियं गुरुयं। सुहुमे वयणे लहुओ, सेसे लहुगा य मूलं च ॥ वृ-निमित्तं त्रिविधम्-अतीतविषयंप्रत्युत्पन्नविषयमनागतविष्यच; तत्र 'द्विविधेनिमित्ते' प्रत्युत्पन्नविषयेऽनागतविषयेचतथा लोभेचप्रत्येकंचत्वारोगुरुकाः।मायायांमासगुरु । सूक्ष्मे' सूक्ष्मचैकित्स्ये वचनसंस्तवे च प्रत्येकं लघुको मासः । शेषेषु तु समस्तेषूत्पादनादो षेषु प्रत्येक चत्वारो लघवः, नवरं मूलकर्मणि मूलम् ।।सम्प्रति दशस्वेषणादोषेषु प्राश्चित्तमाह[भा.५३७] ससरक्खे ससिणिद्धे, पनगं लहुगा दुगुंछ संसत्ते। उक्कुट्टऽनंते गुरुगो, सेसे सव्वेसु मासलहू ॥ वृ-शङ्किते-पञ्चविंशतेर्दोषाणां मध्ये यत् शङ्कितं तन्निष्पन्नमापद्यते प्रायश्चित्तम् । मेक्षिते'सरजस्केन' सचित्त-मिश्रपृथिवीकायरजोम्रक्षितेन हस्तेन मात्रकेण वा भिक्षां गृह्णतः पञ्च रात्रिन्दिवानि; अचित्तेन जुगुप्सितेन-विष्टा-मूत्र-मांस-लशुन-पलाण्डुप्रभृतिना म्रक्षिते गृह्यमाणे चत्वारो लघुकाः; गुड-घृत-तैलादिभिरपि कीटिकासंसक्तैर्मक्षितमाददानस्य चत्वारो लघवः; पुरःकर्मणि पश्चात्कर्मणि च चतुर्लघुकाः, अन्ये मासलघु प्रतिपन्नवन्तः; उत्कुट्टितेऽनन्ते सचित्ते वनस्पतिकायिके मासगुरु; चूर्णेऽप्यनन्ते सचित्तेमासगुरु; “सेसे सव्वेसु मासलहू" परीत्ते प्रत्येक कुट्टिते चूर्णेवाप्रत्येकंमासलघु; मिश्रेपरीत्तेसर्वत्रमासलघु; अनन्तेमासगुरु; तथा मृत्तिकालिप्तहस्ते यावन्तः सेटिकादयो मृत्तिकाया भेदास्तेषु सर्वेषु मासलघु ॥ निक्षिप्ते प्रायश्चित्तमाह[भा.५३८]चउलहुगा चउगुरुगा, मासो लहु गुरु य पनग लहु गुरुगं । छसुपरितऽनंत मीसे, बीए य अणंतर परे य॥ वृ. प्रत्येकसचित्तानन्तरप्रतिष्ठितमाददानस्य चत्वारो लघुकाः, प्रत्येकसचित्तपरस्परप्रतिष्ठितमपि चत्वारो लघवः । अनन्तसचित्तानन्तप्रतिष्ठितमाददानस्य चत्वारो गुरुकाः, अनन्तसचित्तपरम्पप्रतिष्ठितमपि गृह्णतश्चत्वारो गुरुकाः । प्रत्येकमिश्रेऽनन्तरप्रतिष्ठितं परम्परप्रतिष्ठितं वा गृह्णतो मासलघु । अनन्तमिश्रेऽन्तरं परम्परया वा प्रतिष्ठितमाददानस्य मासगुरु । Page #140 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ५३८] १३७ बीजेषु परीत्तेष्वनन्तरं परम्परंवा प्रतिष्ठितंगृह्णतः पञ्च रात्रिन्दिवानि लघुकानि, अनन्तेषुगुरुकाणि। अन्ये तु ब्रुवते-प्रत्येकमिश्रेऽनन्तरं परम्परं वा प्रतिष्ठितमाददानस्य लघु रात्रिन्दिवपञ्चकम्, अनन्तमिश्रेऽनन्तरंपरम्परंवा प्रतिष्ठितंगृह्णतोगुरुकमिति।तथाऽपरे-प्रत्येकेसचित्तमनन्तरप्रतिष्ठितं गृह्णतश्चतुर्लघवः, परम्परप्रतिष्ठितंमासलघुः तथा प्रत्येके मिश्रेऽनन्तरप्रतिष्ठितमाददानस्य लघुको मासः, परम्परप्रतिष्ठितं गृह्णतो लघु रात्रिन्दिवपञ्चकम् अनन्ते मिश्रेऽनन्तरप्रतिष्ठिते मासगुरु, परम्परप्रतिष्ठिते गुरु रात्रिन्दिवपञ्चकमिति । उक्तञ्च पुढवी आऊ तेऊ, परित्ते चेव तह य वणकाये । चउलहुअनंतरम्मी, सच्चित्ते परंपरे मासो । मीसानंतर लहुगो, लहुपनग परंपरे परित्तेसु । एए चेव य गुरुगा, होंति अनंते पइट्ठाणे ॥ इति । वृ-त्रसकायेऽनन्तरप्रतिष्ठितं गृह्णतश्चतुर्लघुकम्, परम्परप्रतिष्ठितं गृह्णतो मासलघु; "तसकाये चतुलहुगा, अनंतरपरंपरट्ठिए लहुओ" इति वचनात् ।। एवं षड्जीवनिकायेषु प्रत्येकेऽनन्तेमिश्रेचपृथिव्यादौबीजेच प्रत्येकेऽनन्ते मिश्रेचानन्तरं परम्परंचप्रतिष्ठितमाददानस्य प्रायश्चित्तमिति । अधुना पिहितं संहरणं चाधिकृत्य प्रायश्चित्तमाह [भा.५३९/१]एमेव य पिहियम्मी, लहुगा दव्वम्मि चेव अपरिणए। “एवमेव' अनेनैव प्रकारेण पिहितेऽपि प्रायश्चित्तं वक्तव्यम् । किमुक्तं भवति?-यथा निक्षिप्ते प्रायश्चित्तुक्तमेवं येन द्रव्येण सचित्तेनाचित्तेन मिश्रेण वाऽनन्तरं परम्परकं वा पिधीयते तत्रापि द्रष्टव्यम्, नवरमचित्तेन गुरुकेण पिहिते गृह्णतश्चतुर्गुरुकम् । संहरणे-येनमात्रकेण भिक्षां दातुकामस्तत्र यदि किञ्चित् प्रक्षिप्तं वर्त्तते तदन्यत्र संहृत्य ददाति तच्च संहियमाणमद्याप्यपरिणतं तस्मिन्नपरिणते द्रव्ये संहते गृह्वतश्चत्वारो लघुकाः । दायके-प्रगलिते नपुंसके चत्वारो गुरुकाः, पिञ्जन-कर्तन-श्लक्ष्णखण्डकरण-प्रमर्दनप्रवृत्तेषु प्रत्येकं मासलघु, शेषेषु दायकदोषेषु चत्वारो लघुकाः । उन्मिश्रे-सचित्तानन्तमिश्रेचतुर्तेषुप्रत्येकंमासलघु, शेषेषुदायकदोषेषुचत्वारोलघुकाः। उन्मिश्रे-सचित्तानन्तमिश्रे चतुर्गुरु, मिश्रानन्तमिश्रे मासगुरु, सचित्तप्रत्येकमि चतुर्लघु, प्रत्येकमिश्रमिग्रेमासलघु ।। [भा.५३९/२] विसुम्मीसे पनगं, अनंतबीए य पनग गुरू ॥ वृ- ‘विष्वगुन्मिश्रे' प्रत्येकबीजोन्मिश्रे लघु रात्रिन्दिवपञ्चकम्, अनन्तबीजोन्मिश्रे गुरु रात्रिन्दिवपञ्चकम् । अपरिणते-द्रव्यापरिणते कायनिष्पन्नम्, ये कायाः प्रत्येकरूपा अनन्तरूपा वा अपरिणतास्तन्निष्पन्नमित्यर्थः; तत्र पृथिव्यादिष्वपरिणतेषु चतुर्लघुकम्, अनन्तेष्वपरिणतेषु चतुर्गुरु । उक्तञ्च- दव्वापरिणते चउलहु, पुढवादी चउगुरू अनंतेसु । “भावापरिणते दोण्हंतु भुंजमाणाणमेगो तत्थ निमंतए" इत्येवंरूपे लघुको मासः, “भावापरिणते लघुगो" इति वचनात्। लिप्ते-आधेषु त्रिषु भङ्गेषु चत्वारो लघुकाः, चरमभङ्गेऽनेषणायां चतुर्गुरवः । छर्दिते-आयेषु त्रिषु भङ्गेषु प्रत्येकं चतुर्लघुकम्, चरमभङ्गेऽनाचीर्णम् ।। [भा.५४०] संजोग सइंगाले, अनंतमीसे वि चउगुरू होति । वीसुम्मीसे मासो, सेसे लघुका उ सव्वेसु ॥ Page #141 -------------------------------------------------------------------------- ________________ १३८ बृहत्कल्प-छेदसूत्रम् -१वृ-संयोजना द्विविधा-अन्तर्बहिश्च; तत्रान्तःसंयोजनायांचत्वारो लघवः, बहिसंयोजनायां चत्वारो गुरुकाः । अन्ये त्वन्तर्बहिर्वा संयोजनायां चत्वारो गुरुका इति प्रतिपन्नाः । प्रमाणातिरिक्तमाहारयति चत्वारो लघवः । “सइंगाले"त्ति साङ्गारे आहार्यमाणे चत्वारो गुरुकाः।सधूमे चतुर्लघु । निष्कारणे चतुर्लघु।सचित्तानन्तमिश्रेचतुर्गुरुकम्; एतच्च प्रागेव स्वस्थानेऽभिहितम्। तथा विष्वगुन्मिश्रे' पृथिवीकायादिभिप्रत्येकैर्मिघैरुन्मिश्रेलघुकोमासः,अनन्तैरुन्मिश्रे गुरुकः। "सेसे लहुगा उसव्वेसु' 'शेषेषु सर्वेष्वपि' ग्रहणैषणाभेदेषु ग्रासैषणाभेदेषु च चत्वारो लघुकाः, तेच तथैव योजिताः । गतः पिण्डकल्पिकः । सम्प्रति शय्याकल्पिकमाह[भा.५४१] दुविहा हवंति सेज्जा, दव्वे भावे यदव्व खायाती। साहहि परिग्गहिया, ते चेव उभावओ सेजा। वृ-द्विविधा भवन्ति शय्याः-द्रव्यतो भावतश्च । तत्र द्रव्यतः 'खातादयः' खातमुच्छ्रितं खातोच्छ्रितं च । एता द्रव्यशय्याः साधुभिः परिगृहीता भावतः शय्या भवन्ति। [भा.५४२] रक्खण गहणे तुतहा, सेज्जाकप्पो उ होइ दुविहो उ। सुन्ने बाल गिलाणे, अव्वत्ताऽऽरोवणा भणिया॥ कृ-शय्यायांकल्पतेइतिशय्याकल्पः शय्याकल्पिकइत्यर्थः। सद्विविधः-तस्याभावशय्याया रक्षणेग्रहणेच।तत्र रक्षणेप्रोच्यते-वसतिनिर्यमतस्तावद्क्षयितव्या, यदि पुनर्भिक्षादिप्रयोजनतो गच्छन्तः शून्यां वसतिं कुर्वन्ति बालं ग्लानमव्यंक्तं वा वसतिपालं स्थापयन्ति तदा ‘आरोपणा' प्रायश्चत्तं भणिता ॥तामेवोपदर्शयति__ [भा.५४३] पढमम्मि य चउलहुया, सेसेसुं मासियं मुनेयव्वं । दोहि गुरू इक्केणं, चउथपए दोहि वी लहुयं ॥ वृ-प्रथममिह गाथाक्रमप्रामाण्यात् शून्यमुच्यते । यदि शून्यां वसतिं वसतिं कुर्वन्ति तदाऽऽरोपणा चत्वारो लघुका द्वाभ्यां गुरवः, तद्यथा-तपोगुरुकाः कालगुरुकाश्च । अथ बालं स्थापयन्ति तदा मासलघु तपोगुरु काललघु । ग्लानं स्थापयन्ति मासलघु तपोलघु कालगुरु । 'चतुर्थपदे' अव्यक्तस्थापनलक्षणे मासलघु द्वाभ्यामपि लघुकम्, तद्यथा-तपसा कालेन च ।। उक्ताऽऽरोपणा । साम्प्रतमेतेष्वेव दोषा वक्तव्याः, तत्र प्रथमं तावच्छून्ये दोषानाह[भा.५४४] मिच्छत्त बडुग चारण, भडाण मरणं तिरिक्ख-मनुयाणं। आदेस वाल निक्केयणे य सुन्ने भवे दोसा॥ वृ-शून्यायां वसतौ कृतायां कदाचित् शय्यातरस्य मिथ्यात्वगमनम्, बटुकप्रवेशः, चारणप्रवेशः, भटप्रवेशः, तिरश्चां मनुष्याणां वा तत्र मरणम्, 'आदेशाः' प्राधूर्णकास्तप्रवेशः, व्यालप्रवेशः। एतेशून्ये उपाश्रये कृते दोषा भवन्ति । तथा निकेतने प्रसूतायाः स्त्रियास्तिरक्ष्या वा निष्कासने दोषाः । तत्र प्रथमं मिथ्यात्वद्वारमाह[भा.५४५] सोच्चा पत्तिमपत्तिय, अकयन्नु अदक्खिणा दुविह छेदो। भरियभागमनिच्छुभ, गरिहा न लभंति वऽन्नत्थ ।।. [भा.५४६] भेदो य मासकप्पे, जदलंभे विहारादि पावते अन्नं । बहिभुत्त निसागमने, गरिहविनासा य सविसेसा ।। Page #142 -------------------------------------------------------------------------- ________________ १३९ पीठिका- [भा. ५४६] वृ-ते साधवो भिक्षादिनिमित्तं सर्वमात्मीयं भाण्डमादाय शून्यां वसतिं कृत्वा गताः, शय्यातरश्चागतः, दृष्टातेन शून्या वसति, पृष्टंकस्यापिपार्वे-क्व गताः साधवः?,गृहमानुषैरुक्तम्दृश्यते शून्या वसतिस्तस्मादवश्यमन्यत्र गताः । इदं तेषां वचः श्रुत्वा यदि प्रीतिकमुपजायते यथा-यदि 'गता गता नाम' इति तदाऽऽरोपणा चत्वारो लघुकाः । अथ तस्याप्रीतिकमुत्पद्यते यथा-'अकृतज्ञाः एते एनमप्युपचारंनजानन्ति यथा 'आपृच्छय गन्तव्यम्' अथवा 'अदाक्षिण्याः' निस्नेहास्ततोऽनापृच्छया गता इति तदा चतुर्गुरुकम् । तथा द्विविधश्छेदः, तथाहि स प्रद्विष्टस्तेषामन्येषां वा साधूनां तद्रव्यस्य वसतिलक्षणस्यान्यद्रव्याणां वा भक्तपानादीनांव्यवच्छेदं कुर्यात् । “भरियभरागमनिच्छुभ"त्ति ततः स कषायितः शय्यातरो यदा ते साधवो भरितभाजनभरेणावनमन्त आगच्छन्ति तदा स्थानं न दद्यात् । तत्र यदि दिवा निष्कासयति तदा चत्वारो लघवः । तथा तैभरितैर्भाजनैः सहान्यांवसतिं याचमाना आगाढादिपरितापनामाप्नुवन्ति तन्निष्पन्नमपि तेषां प्रायश्चित्तं चतुर्लघु । तथा जनमध्ये गर्हामाप्नुवन्ति-किं यूयमकाण्डे एवं निष्कासिताः?।ततः 'न भव्या एते' इत्यन्यत्रापितेवसतिंन लभन्ते । अन्यत्रच वसतिमलभमाना ग्रामादौव्रजन्तिततोमासकल्पभेदः। तत्रचविहारक्रमेया विराधना तन्निष्पन्नाऽपितेषामारोपणा।तथाऽन्येसाधवोविहारादिनिर्गतास्तत्र समागताः, ततर चान्या वसतिर्न विद्यते, स च शय्यातरस्तेषां दोषेणान्येषामपि न ददाति, ततो विहाराद्यागता वसतेरलाभेयत्तेश्वापद-स्तेनादिभ्योऽनर्थमाप्नुवन्ति तन्निष्पन्नमपितेषांप्रायश्चित्तम्। एवं तावत् कृतभिक्षाटनमात्राणामुक्ता दोषाः । अथ बहिरेव भुक्त्वा रात्रावागता वसतिं न लभन्ते तदाऽऽरोपणा चतुर्गुरु, सविशेषतराश्च गर्हादयोदोषाः, विनाशश्च श्वापदादिभ्यः । अथवा सशय्यातरः प्रथमं सम्यग्दृष्टिभूतः पश्चाद् ‘अनापृच्छया गताः' इति भावविपरिणामतो मिथ्यात्वं यायात् ।। गतं मिथ्यात्वद्वारम् । अधुना बटुकद्वारमाह[भा.५४७] सुनंदटुं बडुगा, उभासिते ठाह जइ गया समणा । आगम पवेसऽसंखड, सागरि दिन्नं ति य दियाणं॥ [भा.५४८] संभिच्चेण व अच्छह, अलियं न करेमऽहं तु अप्पाणं । उहुंचग अहिगरणं, उभयपयोसंच निच्छूढा ।। [भा.५४९] सागरिय-संजयाणं, निच्छूढा तेन-अगनिमाईहिं। जंकाहिंति पदुट्ठा, उभयस्स वि ते तमावजे ।। वृ-शून्यांवसतिं दृष्टवा बटुकाः' चाटाः सागारिकम् अवभाषन्ते याचन्ते-अस्माकमुपाश्रयं प्रयच्छत । शय्यातरो ब्रूते-तत्र श्रमणास्तिष्ठन्ति । बटुकैरुक्तम्-गतास्ते । शय्यातरः प्राहतर्हि तिष्ठत यूयं यदि गताः श्रमणाः ।तेस्थिताः ।आगताः साधवः प्रवेष्टुप्रवृत्ता वसत बटुकैर्निवारिताःमाऽत्र प्रविशथ, वयमग्रे तिष्ठामः । ततः ‘असङ्खडं' कलहः परस्परमुपजायते । बटुका ब्रुवतेवसतिरस्माकं स्वामिना दत्ता, किमत्र युष्माकम् ? । इतरेऽपि वदन्तिस्वामिनैवास्माकमपि वसतिरदायिततः साधवः शय्यातरसकाशंगच्छन्ति।सब्रूते-यूयमनापृच्छयाशून्यं कृत्वा गताः, मया ज्ञातम्-गता यूयं येन शून्यीकृता दृश्यते वसति, अतो मया 'द्विजानां' बटुकानां दत्ता वसति 'इति' तस्मात् ‘संवृत्येन' परस्पसञ्चिन्त्या यूयं बटुकाश्चैकत्र स्थाने तिष्ठत, नाहमास्मानलीकं Page #143 -------------------------------------------------------------------------- ________________ १४० बृहत्कल्प-छेदसूत्रम् -१ करोमि । तत्र यदि संवृत्येन तिष्ठन्ति तत्रपठतां प्रतिलेखनां च कुर्वतां संयतभाषाभिश्च 'उड्डुञ्चकान्' देशीपदमेतद् उपहासान् कुर्यु, ततः 'अधिकरणं' संयतप्रयोगेण वयं निष्काशिताः तस्मान् बटुकान् निष्काशयेत्, तथा च सति 'अधिकरणं' संयतप्रयोगेण वयं निष्काशिताः तस्माद् ज्ञातव्यं संयतानाम् । अथवा ‘निच्छूढाः’निष्काशिताः सन्त उभयेषामपि सागारिकस्य संयतानां चोपरि प्रद्वेष गच्छेयुः । ततस्ते एवं 'निक्षिप्ताः' निष्काशिताः सन्तः प्रद्विष्टाः स्तेनप्रयोगतोऽभ्यादिप्रक्षेपतश्च 'उभयस्यापि ' सागारिकस्य संयतानां च यद् अनर्थजातं च यद् अनर्थजातं करिष्यन्ति 'तदपि ' तन्निष्पन्नमपि प्रायश्चित्तं 'ते' संयताः शून्यवसतिकारिण आपद्यन्ते । गतं बटुकद्वारम् । इदानीं चारणद्वारं भटद्वारं चाह [भा. ५५० ] एमेव चारण भडे, चारण उहुंचगा उ अहिगतरा । निच्छूढा व पदोसं, तेना-ऽ गणिमाइ जह बडुया || वृ- 'एवमेव' बटुकगतेनैव प्रकारेण चारणे भटे च दोषा वक्तव्याः । किमुक्तं भवति ? - ये बटुकेषु दोषा उक्तास्ते चारणे भटेच प्रत्येकमवसातव्याः । नवरंचारणा (णे] बटुकेभ्योऽधिकतराः, यतस्ते ‘उदञ्चकाः’ याचकाः । इयमत्र भावना - ते चारणाः प्रपञ्चबहुलाः, ततः संयतान् प्रपञ्चय तेभ्यो याचन्ते, ततस्तैः सहैकनिवासेऽधिकतरा दोषाः । तथा चारणा भटाश्च निष्काशिताः प्रद्वेषमापन्नाः स्तेनाग्न्यादिभिरुभयेषामप्यनर्थं कुर्युर्यथा बटुका इति ॥ इदानीं तिर्यङ्मरणद्वारं मनुष्यमरणद्वारमादेशद्वारं चाह [भा. ५५१] छड्डुणिका उड्डाहो, घाणारिस सुत्तऽवन्न अच्छंते । इति उभयमरणदोसा, आएस जहा बडुगमाई ॥ वृ-शून्यां वसतिं दृष्ट्वा गवादिस्तिर्यङ अनाथमनुष्योवा प्रविश्य म्रियते त यदि गृहस्थैरसंयतैः परिष्ठापयन्ति तदा 'छर्दने' परिष्ठापने षण्णां कायानां पृथिव्यादीनां विराधना । अथाऽऽत्मना परिष्ठापयन्ति तदा प्रवचनस्योड्डाहः 'उचिता एतेऽस्य कर्मणः' इति । अथवा कोऽप्येवं शङ्केत, यथा-एतैरेवायंमारितः। अथवा जुगुप्सा भवेत् - अशुचयोऽमी यद् मृतकमाकर्षन्ति । अथैतद्दोषभयान्न ते स्वयं परिष्ठापयन्ति नाप्यन्यैस्त्याजयन्ति तर्हि मृतकगन्धेन संयतानां नासाशासि जायेरन् । तथाऽस्वाध्यायिकमिति कृत्वा सूत्रपौरुषीं न कुर्वन्ति मासलघु, अर्थपौरुषीं न कुर्वन्ति मासगुरु । सूत्रपौरुषीमर्थपौरुषीं चाकुर्वतां यदि सूत्रं नश्यति चतुर्लघु, अर्थो नश्यति चतुर्गुरु । अवर्णश्च लोकेषूपजायते-ग्राममध्येऽपि वसन्तः स्मशाने तिष्ठन्ति । 'इति' उपप्रदर्शने, एवम् 'उभयस्य' तिरश्चो मनुष्यस्य वा मरणे दोषाः । गतं तिर्यग्-मनुष्यमरणद्वारम् । अधुनाऽऽ देशद्वारमाह“आदेस जहा बडुगमादी” । 'आदेशाः ' प्राधूर्णकास्ते केचन शय्यातरस्य समागताः, शून्यां च वसतिं दृष्ट्वा शय्यातरेण तत्र मुक्ताः, ततो बटुक- चारण-भटेषु ये दोषास्तेऽत्रापि योजनीयाः ॥ गतमादेशद्वारम् । अधुना व्यालद्वारं निष्केतनद्वारं चाह [भा. ५५२] अहिगरण मारणाऽणीणियम्मि अच्छंते वालि आयवहो । तिरितीय जहा वाले, सूतिमणुस्सीए उड्डाहो । वृ- ‘व्यालः' नाम सर्प शून्यं दृष्ट्वा वसतौ प्रविशेत्, तत आगताः सन्तः श्रमणा यदि तं निष्काशयन्ति तदऽधिकरणम्, हरितकायादीनां मध्येन तस्य गमनात् । अथवा स निष्काश्यमानः Page #144 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ५५२] १४१ प्रद्वेषगमनतो दशेत् ततो मरणम् । अथवा निष्काशने जनसम्मिलनतः स सर्पो लोकेन मार्येत । अथैतद्दोषभीतानसंसर्प निष्काशयन्ति ततस्तस्मिन व्याले तिष्ठतिआत्मविराधना, तेन भक्षणात्। एते च व्याले दोषाः । अथ निष्केतने तानाह-“तिरितीए" इत्यादि । यदि तिर्यकस्त्री प्रसूता निष्काश्यते ततः सा यथा व्यालस्तथैव नियमत इतस्ततो गच्छन्ती हरितकायादीन् व्यापादयेत्, बालकानां च तत्सम्बन्धिनां तां विना तया चानीयमानानां मरणसम्भवः । अथैवं दोषभयात् सा न निष्काश्यते तदा सा तिष्ठन्ती यदा तदा वा साधूनामनर्थं कुर्यात्, तत आत्मविराधना । अथ प्रसूता मानुषी निष्काश्यतेतथा (तदा) “एतेषामियम्' इतिप्रवचनोड्डाहः ।साऽपिचनिष्काश्यमाना कायान् विराधयेत्।लोको वा ब्रूयात्-निरनुकम्पा एते यद् बालसहितामिमां निष्काशयन्ति । सा वा निष्काश्यमाना प्रद्वेषतः साधूनामालं दद्यात् चेटरूपं वा मारयेत् ॥ [भा.५५३] छड्डेउं वजइ गया, उज्झमनुज्झति होति दोसा उ। एवंता सुनाए, बाले ठविते इमे दोसा ।। वृ-अथवा सातत्रप्रसूतासतीतंचेटरूपं त्यक्त्वा गच्छेत्ततस्तं यदि ‘उज्झन्ति' परित्यजन्ति तदा निरनुकम्पतादोषः । अथ नोज्झन्ति तदा उड्डाहः । एवमेते तावत् शून्यायां वसतौ दोषाः । बाले स्थाप्यमाने पुनरिमे ।। [भा.५५४]बलि धम्मकहा किड्डा, पमज्जणाऽऽवरिसणा य पाहुडिया । खंधार अगनि भंगे, मालव-तेना य नाती य॥ वृ- बलिद्वारं धर्मकथाद्वार क्रीडाद्वारं प्रमार्जनद्वारम् आवर्षणद्वारं प्राभृतिकाद्वारं स्कन्धावारद्वारम्अग्निद्वारंभङ्गद्वारं मालवद्वारस्तेनद्वारंज्ञातिद्वारंच । एतैरिर्बाले रक्षके स्थाप्यमाने दोषा वक्तव्याः ।। तत्र प्रथमं बलिद्नवारमधिकृत्य दोषानाह[भा.५५५] साभाविय तन्नीसाए आगया भंडगं अवहरंति। नीनेमि त्ति व बाहिं, जा पविसइ ता हरंतऽन्ने ।। वृ-साधवः कदाचनापि कारणवशतः सप्राभृतिकायां शय्यायां स्थिताः, सप्राभृतिका नाम सार्वजनिका यत्राऽऽगत्य बलि प्रक्षिप्यते, तत्र ये बलिकारकास्ते द्विधा तत्र समागच्छेयुः, तद्यथा-स्वभावेन वा 'उपकरणं वा हरिष्यामि' इति कैतवेन वा। तत्रये बलिकरकाः स्वाभाविका नोपकरणहरणप्रवृत्तास्ते 'तन्निश्रया' बलिनिश्रयाऽऽगताः सन्तो बलिं कुर्वन्तो बालमेकाकिनं दृष्ट्वा सञ्जातहरणबुद्धयो भाण्डकमपहरन्ति । अथवा बलिना प्रक्षिप्यमाणेनोपकरणं लेपयुक्तं क्रियते ततः स बालो वक्ति-बहिर्नयाम्युपकरणं येन न लेपयुक्तं क्रियते, ततः स बालो यावद् बहिर्निर्गतः प्रविशति तावदत्रान्तरेऽपहरन्युपकरणमन्ये ।। स्वभावत इति गतम् । कैतवमधिकृत्याह[भा.५५६] एमेव कइयवा ते, निच्छूढं तं हरंति से उवहिं। बाहिं च तुमं अच्छसु, अवणेहुवहिं व जा कुणिमो॥ वृ-'एवमेव' अनेनैव प्रकारेण कैतवात् 'ते' समागता उपधिमहपहरेयुः, तथाहि-केचन धूर्ता उपधिं हर्तुकामाः कैतवात् समागत्य क्षुल्लकंब्रुवते-क्षुल्लक ! एष बलिः समागच्छति ततस्त्वं बहिर्निच्छ, एवंतंबहिर्निष्काश्य से' तस्योपधिमपहरन्ति।अथवेदंवदन्ति-वयंबलिं करिष्यामः, Page #145 -------------------------------------------------------------------------- ________________ १४२ बृहत्कल्प-छेदसूत्रम् - १ ततो यावद् वयं बलिं कुर्मस्तावत् त्वं बहिस्तिष्ठ, मा कूरेण खरण्टयिष्यते (ष्यसे), एवं तं निष्काश्य तस्योपधिमपहरन्ति।यदिवा ते एवं ब्रूयुः यावद् वयं बलिं कुर्मस्तावदभ्यन्तरादात्मीयमुपधिमुपनय, स च बालस्तत्कार्यमजानन् एकवारं च सर्वमुपकरणं नेतुमशक्नुवन् स्तोकं गृहीत्वा निर्गत्य बहिः स्थापयित्वा यावदन्यस्य प्रविशति तावत् तदुपकरणमभ्यन्तरस्थितं धूर्तेरपहियते ॥ तदेवं बलिद्वारं गतम् । अधुना धर्मकथाद्वारमाह [भा. ५५७] कतिएण सभावेण व, कहापमत्ते हरंति से अन्ने । किड्डा सयं व रिंखा, पासति व तहेव किड्डदुगं ।। वृ- केचन पुरुषाः 'धर्मं श्रणुमः' इति कैतवेन वा स्वभावेन वा समागच्छेयुः । तत्र स्वभावत आगतानां बालमेकाकिनं दृष्ट्वा हरणबुद्धिरुपजायते । इतरे तु प्रथमत एव हरणबुधैव समागतास्ते क्षुल्लकं ब्रुवते कथय धर्मकथामस्माकमिति; ततः स कथां कथयितुं प्रवृत्तः प्रबन्धेन च कथयति, कथाप्रमत्ते केचिदग्रत उपविष्टाः श्र ण्वन्ति, अन्ये तस्योपकरणमपहरन्ति । गतं धर्मकथाद्वारम् । क्रीडाद्वारमाह-“किड्डा" इत्यादि । क्रीडायामपि द्विकं वक्तव्यम् । किमुक्तं भवति ? - क्रीडानिमित्तमपि केचन स्वभावत आगच्छेयुः कैतवेन वा । स्वभावतोऽ प्यागतानां बालमेकाकिनं दृष्ट्वा हरणबुद्धिरुल्लसति, तत्र स स्वयं बालः क्रीडति गोलादिना । अथ कदाचित् स क्षुल्लको ब्रूयात्-न वर्त्ततेऽस्माकं क्रीडा; ततस्ते वदन्ति-यद्येवं तर्हि रिङ्खाः कुरु, कः कियन्तो वारान् रिङ्खति ? एवं स बालो रिङ्ङ्खाः करोति; अथ ब्रूते-न कल्पन्ते संयतानां रिङ्खा अपि कर्त्तुमिति; ततस्ते वदन्तियद्येवमस्मान् क्रीडतः पश्य, ततः स कौतुकेन क्रीडतः पश्यति; एवं स्वयं क्रीडया रिङ्खाभिर्वा पश्यन् वा क्रीडाप्रमत्त उपजायते; ततस्तथैवान्ये तेन सह क्रीडन्ति, अन्ये हरन्त्युपकरणमिति ॥ सम्प्रति प्रमार्जनद्वारमावर्षणद्वारं च युगपदाह [भा. ५५८/१]जो चेव बलीए गमो, पमजणाSSवरिसणे वि सो चेव । वृ-य एव बलिद्वारे गम उक्तः स एव प्रमार्जने आवर्षणे च द्रष्टव्यः । किमुक्तं भवति ? - प्रमार्जननिमित्तमावर्षणनिमित्तं वा केचित् स्वभावेन अपरे कैतवेन समागच्छन्ति, समागत्य च बलिद्वारोक्तेन प्रकारेणोपकरणमपहरन्तीति । इदानीं प्राभृतिकाद्वारमाह [ भा. ५५८/२ ] पाहुडियं वा गेण्हसु, परिसाडणियं व जा कुणिमो ॥ वृ- 'प्राभृतिका' भिक्षाऽपि भण्यते अर्चनिकाऽपि । तत्रोभयमप्यधिकृत्य दोषानाह- कैतवेन स्वभावेन वा केचन ब्रूयुः क्षुल्लक ! भिक्षां गृहाण, अथवा द्वारे निर्गच्छ यावद् वयं 'परिशाटनिकाम्' अर्चनिकां कुर्मः । एवमुक्तः स यावद् भिक्षामाददाति बहिर्वा निर्गच्छति तावत् तस्योपकरणं हरन्तीति ।। गतं प्राभृतिकाद्वारम् । अधुना स्कन्धावारद्वारमग्निद्वारं चाह [ भा. ५५९ ] खंधारभया नासति, एस व एइ त्ति कइयवे नस्स । अगनिभया व पलायति, नस्ससु अगन व एति त्ति ॥ वृ- कोऽपि स्वभावतः स्कन्धवाराभयान्नश्यति ब्रूते च एष सराजकः स्कन्धावारः समागच्छति, स च तथा स्वभावतो नश्यन् बालमेकाकिनं द्दष्टवाऽपहरेत् । अपरः कैतवेन ब्रूतेएव क्षुल्लक ! स्कन्धावारः समायाति तस्माल्लघु पलायस्व पलायस्व, ततः स बालो नश्यति; इतरे उपधिमपहरन्ति । अग्निभयादपि कोऽपि स्वभावतः पलायते, स च पलायमानो वक्ति Page #146 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ५५९ ] १४३ वहिरागच्छति नश्यतामिति । केचित् पुनः कैतवेन ब्रूयुः मन्दभाग्याः ! नश्यत नश्यत, अग्नि समागच्छति ॥ ततः किम् ? इत्याह [भा.५६०] उवहीलोभ भया वा, न नीति न य तत्थ किंचि नीनेइ । गुत्तो व सयं डज्झइ, उवहिं च विणा उ जा हानी । वृ- ‘उपधिलोभात्’ ‘उपधिर्मध्ये तिष्ठति तं मुक्त्वा कथमहं यामि ? मा कश्चिदपहरेत्' इत्युपधेर्लोभतोऽग्निभयाद् वा स बालो बहिर्न निर्गच्छति, न च तत्र बहि किञ्चिद् निष्काशयति, ततः कथमप्यग्निसमागमने स मध्ये गुप्तः सन् स्वयं दह्यते । कैतवेनाग्न्यागमं कथयित्वा बालं विप्रलम्भ्योपधिमपहरन्ति । उपधिं च विना या हानिस्तां साधवः प्राप्नुवन्ति ॥ गतं स्कन्धावारद्वारमग्निद्वारं च । सम्प्रति मालवद्वारं स्तेनद्वारं चाह [ भा. ५६१] मालवतेना पडिया, इयरे वा नासती जनेन समं । न य गेण्हइ सारुवहिं, तप्पडिबद्धो व हीरेज्जा ।। वृ- मालवा ए स्तेना मालवस्तेनाः, ते मालवग्रहणेन द्वारगाथायां सूचिताः 'इतरे' अन्ये स्तेनाः स्तेनग्रहणेन । केचित्तु कैतवेन स्वभावेन वा ब्रूयुः मालवस्तेना इतरस्तेना वा पतिताः, 1 तत्र ये कैतवेन ब्रुवते ते पत्तनस्य ग्रामस्य वा भङ्गे जाते उपधिमपहरन्ति । स्वभावेन कथने स बालो भयान्न सारमुपधिं गृह्णह्वाति, अग्रहणे च तदभावे महती हानि । अथवा स तस्मिन्नुपधौ प्रतिबद्धः सन् मालवस्तेनैरितरैर्वा सोपधिरपह्रियेत ॥ गतं मालवद्वारं स्तेनद्वारं च । सम्प्रति ज्ञातिद्वारमाह [ भा. ५६२] सन्नायगेहि नीते, एंति व नीय त्ति नद्वे जं उवहिं । कहिं नीय त्ति कइयवे, कहिए अन्नस्स सो कहए । वृ-स्वज्ञातिकाः स्वभावत आगताः, तैरेकाकी दृष्टः क्षुल्लकः, तैर्नीतेऽन्ये पश्चादुपधिमपहरेयुः, ततस्तन्निष्पन्नं तेषां साधूनां प्रायश्चित्तम् । अथवाऽन्येन केनापि ते स्वज्ञातय आगच्छन्तो दृष्टाः, तेनाऽऽगत्य क्षुल्लकस्य कथितम् - निजकास्तव समागच्छन्तीति, ततः स पलायितः, तस्मिन्नष्टे युमपर्धि जघन्यं मध्यमुत्कृष्टं वाऽपहरन्ति तन्निष्पन्नं तेषां प्रायश्चित्तम् । एवं तावत् स्वभावतः स्वातीनामागमने दोषा उक्ताः, अधुना कैतवेन तदागमनकथनतो दोषानाह- कोऽपि कैतवेनागत्य धूर्तो ब्रूते क्षुल्क ! क्व ते निजकाः सन्ति ? । तेन कथितम् अमुके ग्रामे नगरे वा । तेनान्यस्य धूर्तस्य कथितं 'मा स्वयमहं ब्रुवाणो लक्ष्ये' इति ॥ [भा. ५६३ ] चिंधेहिं आगमेउं, सो वि य साहेइ तुह निया पत्ता । मो उवहिग्गहणं, तेहिं व हं पेसितो हरइ ।। वृ- सोऽपि अन्यो धूर्त्तस्तेषां स्वज्ञातीनां चिह्नानि नामानि चागम्य तस्य क्षुल्लकस्य समीपमागच्छति, आगत्य ब्रूते स त्वममुकानां निजकः; क्षुल्लको वक्ति कुतस्त्वं जानासि ? ; इतरो ब्रूते-किं न जानामि ते मातरममुकनामिकां पितरं चामुकमी शेन वर्णेन रूपेण वा ? | एवं संवादे कृते स क्षुल्लकोवदति-सत्यमहं तेषां निजकः; ततः स धूर्त्तो भाषते ते निजकास्तव कृते समागता मयाऽमुकप्रदेशे दृष्टाः, सम्प्रति अन्ये प्रविशन्ति वदन्ति च ते-तमात्मीयं नेष्याम इति; ततः स पलायते, इतरे उपधिमपहरन्ति । अथवा वक्ति-तैरहं तवोदन्तवाहकः प्रेषितः; ततः स, Page #147 -------------------------------------------------------------------------- ________________ १४४ बृहत्कल्प-छेदसूत्रम् -१विश्वासं गच्छति, विश्वस्तस्यचोपधिमपहरेत्।अथवा वदेत्-तवाऽऽनयननिमित्तमहंतैः प्रेषितः; एवमुक्ते स बालः पलायते, इतरे तूपधिमपहरन्ति॥ [भा.५६४] एते पदे न रक्खति, बाल गिलाणे तहेव अव्वत्ते। निद्दा-कहापमत्ते, वत्तेविय जे भवे भिक्खू ।। वृ- ‘एतानि' बलिप्रभृतीनि ‘पदानि' स्थानानि बालो न रक्षति, स्वाभाविकेषु कैतवेषु वैतेषु स्थानेषु बालो विपरतार्यते इति भावः । तथा ग्लानः 'अव्यक्तो वा' अगीतार्थो यद्वा 'व्यक्तः' गीतार्थोऽपि च यो भवेद् भिक्षुर्निद्रा-कथाप्रमत्तः सोऽप्येतानि पदानि न रक्षति । कथास्तरङ्गवत्यादयो द्रष्टव्याः॥ग्लानद्वारमव्यक्तद्वारं चाधिकृत्यैतदेव विशेषत आह[भा.५६५] एमेव गिलाणे वी, सयकिड्ड-कहा-पलायणे मोत्तुं। अव्वत्तो उ अगीतो. रक्खणकप्पे परोक्खो उ॥ वृ-'एवमेव' अनेनैवप्रकारेणग्लानेऽपिदोषा वक्तव्याः, नवरंस्वयंक्रीडा-कथा-पलायनानि मुक्त्वा । इयमत्रभावना-ये बाले दोषास्तेग्लानेऽपि, नवरंयस्तस्यात्मसमुत्थो दोषः स्वयंक्रीडात्मकः कथादोषोभयेन पलायनदोषश्चसन भवति, किन्तु स वारयितुमसमर्थ, नवातंकोऽपिगणयति, ग्लानत्वात् । अन्यच्च स क्षुधा पिपासयाऽन्यया वा वेदनया परिताप्यमानः सन् कूजेत्, ततो लोको ब्रूयात्-अहो! निरनुकम्पाः साधवोयदमुत्यक्त्वा हिण्डन्ते; अपथ्यंवा लोकानीतमकल्पिक स प्रतिसेवेतेति । तथा अव्यक्तो नाम 'अगीतः' अगीतार्थ स रक्षणकल्पे परोक्षः । किमुक्तं भवति ?-सः 'स्वाभाविकेकैतवेवाकथमुपकरणंरक्षणीयम्?' इतिनजानाति, नवा 'स्वाभाविकेषु ग्लानत्वादिषु केन प्रकारेणात्मा निस्तारयितव्यः ?, कथं वा उपकरणम् ?' अतः प्रागुक्तं "ग्लानोऽव्यक्तश्चैतानि पदानि न रक्षति" । योऽपि च व्यक्तः सोऽपि यदि निद्रालुर्भवति तरङ्गवत्यादिकथाकथनव्यसनी वा तदा न रक्षति, प्रमादबहुलत्वात्॥ [भा.५६६] तम्हा खलु अब्बाले, अगिलाणे वत्तमप्पमत्ते य। कप्पइय वसहिपालो, धिइमं तह वीरियसमत्थो । वृ- यस्माद् बालादीनामेते दोषास्तस्माद् यः खल्वबालोऽग्लानो व्यक्तो निद्राकथादिभिरप्रमत्तः, पुनः कथम्भूतः ? इत्याह-'धृतिमान्' यस्तृषा क्षुधा वा परितापितोऽपि न शून्यांवसतिं कृत्वा भक्तपानाय गच्छतिस इति भावः, 'वीर्यसम्पन्नः' बलवान्, यः स्तेनानापततो निरोद्धं समर्थ अग्न्यादिसम्भवे तूपधिमात्मानं च निस्तारयति ईद्दशः कल्पते वसतिपालः॥ . अथ कियन्त ईशा वसतिपालाःस्थापयितव्याः? तत आह[भा.५६७]सति लंभम्मि अनियया, पनगंजा ताव होति अच्छित्ती। जहनेण गुरू चिट्ठइ, तस्संदिट्ठो विमा जयणा ॥ वृ-सति भैक्षस्य लाभे अनियता वसतिपालाः स्थापयितव्याः । अयमत्र भावः-यत्रैकः सङ्घाटको भैक्षस्य प्रचुरस्य लाभतोऽन्येषां त्रयाणां चतुर्णां चात्मनश्च पर्याप्तमानयति तत्र यावद्भिस्तिष्ठद्भिर्गच्छस्य पर्याप्त भवति तावन्तस्तिष्ठन्ति; अथवा आचार्यादयः पञ्च तिष्ठन्ति यैर्गच्छः समस्तोऽपि सङ्ग हीतो वर्तते; अथवा यो ज्ञायते 'एष सूत्रा-ऽर्थग्रहण-धारणासमर्थोऽव्यवच्छित्तिं करिष्यति' सआचार्यस्य सहायस्तिष्ठति।अथैवमपिननिस्तरन्तिततो जघन्यतो Page #148 -------------------------------------------------------------------------- ________________ १४५ पीठिका - [भा. ५६७ ] गुरुरेककस्तिष्ठति शेषाः सर्वे हिण्डन्ते । अथाऽऽचार्योऽपि कुलादिकार्येषु निर्गच्छति ततो य आचार्येण सन्दिष्टः 'मयि निर्गते सर्वमेतस्य पुरत आलोचनादि कार्यम्' स तिष्ठति । ततोयत्र तानि बलिप्रभृतीनि पदानि स्वभावतः कैतवेन वा प्राप्तानि भवन्ति तत्र तेन वसतिपालेनेयं यतना कर्त्तव्या ॥ तत्र बलिपाते तावदाह [भा.५६८] अप्पुव्वमतिहिकरणे, गाहा न य अन्नभंडगं छिविमो । भणइ व अठायमाणे, जं नासइ तुज्झ तं उवरिं ।। वृ-साधवो हि कारणेन सप्राभृतिकायामपि शय्यायां स्थिता भवेयुः । साधूनां चेयं सामाचारीऋतुबद्धे काले बद्ध उपधिस्तिष्ठति वर्षास्वबद्धः, तत्र सप्राभृतिकायां वसती वर्षास्वपि समस्तं भाण्डकमेकायोगं प्रकुर्वन्ति, ततो यदि बलिकाराः समागच्छन्ति तथापि न कश्चिद् दोषः । अथ ते कथमपहरणं कर्त्तुकामा ज्ञातव्याः ? उच्यते - अपूर्वान् दृष्ट्वा, ये स्वाभाविकास्ते प्रतिदिवसमागच्छन्तः परिचिताः, येत्वपूर्वास्ते हर्तुकामा विज्ञेयाः । ये वा अतिथौ विशिष्टतिथ्यभावे बलिकरणाय समागतास्तेऽपि हर्तुकामा द्रष्टव्याः । तेऽपि यदि ब्रूयुः निर्गच्छत वयं बलिं करिष्यामः, तदा गाथा वक्तव्या न वि लोणं लोणिजइ, न वि तुप्पिज्जइ घयं व तेल्लं वा । किह नाम लोगडंभग !, वट्टम्मि ठविज्जए वट्टो ? ॥ अन्नं भंडेहि वणं, वणकुट्टग ! जत्थ ते वहइ चंचू । भंगुरवणवुग्गाहित!, इमे हु खदिरा बइरसारा ।। ततो जानते ‘वयं प्रत्यभिज्ञाताः' इति । अथवा वक्तव्यम् - येषामेतदुपकरणं ते मैक्षस्यानयनाय गताः, वयं तु 'अन्यभाण्डकम् ' अन्येषामुपकरणं न स्पृशामः । ततो यदि न तिष्ठन्ति ततो भूयो भणति शृणुत, अस्मभिर्वारिता यूयं न तिष्ठथ ततो यदत्र नश्यति तद् युष्माकमुपरि; एवमुक्ते ते तिष्ठन्ति ॥ [भा. ५६९] कारणे सपाहुडि ठिया, वासे वि करेति एगमायोगं । सन्नाविय दिट्ठा वा, भणाइ जा सारवेमुवहिं ॥ वृ- कारणे सप्राभृतिकायां वसतौ स्थिता वर्षास्वपि समस्तस्यापि भाण्डकस्यैकमायोगं कुर्वन्ति ततो न किञ्चित् पलायते तत्र ये कैतवेन बलिकारकाः समागच्छन्ति तेषु यतनाविधिरुक्तः । सम्प्रति स्वाभाविकेष्वाह - " सन्नाविय" इत्यादि । ये शय्यातरेणान्येन वा बलिकाराः संज्ञापिता ष्टा वा स्वयमन्यदाऽपि बलिं कुर्वाणास्तान् प्रति भणति वसतिपालः- तावत् प्रतीक्षध्वं यावदुपधिं सारयामि; एवमुक्ते ते प्रतीक्षन्ते ॥ [भा. ५७०] उव्वरए कोणे वा, काऊण भणाति मा हु लेवाडे । बहु पेल्लणसारविए, तहेव जं नासती तुज्झं ॥ वृ- ततो वसतिपालो यदि कश्चिदस्त्यपवरकस्तत्र तदुपकरणं प्रक्षिपति, अथ नास्त्यपवरकस्तत एकस्मिन् कोणे सर्वमुपकरणं स्थलीकरोति भणति च-शनैर्बलिविधानं कुरुत, मा उपकरणं कूरसिक्थैः खरण्टयत । अथ ते बहवोऽगारा उन्मत्तकाः सहसैव प्रेर्य प्रविष्टा नैव 18 10 Page #149 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - १ सार्यमाणमुपधि प्रतीक्षन्ते ततस्तथैव वक्तव्यं यथोक्तं प्राक्, यथा-यदत्र नश्यति तद् युष्माकमुपरीति ॥ धर्मकथाद्वारे यतनामाह [भा. ५७१] १४६ नत्थि कहालद्धी मे, पुव्वं दिट्ठे व बेति गेलन्नं । दाणादि असंकाण व, आउज्जतो परिकहेइ ॥ वृ-यदि ते कैतवेन स्वभावेन वा समागत्य धर्मकथामापृच्छन्ति तदा वक्तव्यम्-नास्ति मे कथालब्धिः । अथ धर्म कथयन् स पूर्वं दृष्टः ततो वदति - 'ग्लानत्वं' शिरो मे दुःखयति गलको वेति । अथ ते धर्मकथाप्रष्टारो दानश्राद्धा आदिशब्दादभिगमसम्यक्त्वादयश्च सम्यग्ज्ञाता वर्त्तन्ते ततस्तेषां दानादिश्रावकाणाम् 'अशङ्कानां' शङ्काया अविषयाणां द्वारमूले स्थित्वा 'आयोजयन्' भाण्डकविषयमुपयोगं ददानः परिकथयति, मा कथाप्रमत्ते मयि कोऽपि हरेदिति हेतोः ॥ सम्प्रति क्रीडाद्वारे यतनामाह [भा. ५७२] दडुं पिने न लब्मामो, मा किड्डुह मा हरिज्जिहं को वि । संमजणाSS वरिसणे, पाहुडिया चैव बलिसरिसा ॥ वृ- यदि केचित् तत्र कैतवेन स्वभावेन वाऽऽगत्य क्रीडन्ति तदा तान् प्रति वक्तव्यम्वयमाचार्यादिपार्श्वतो द्रष्टुमपि क्रीतो न लभामहे तस्मादत्र मा क्रीडत, एतच्चैवमुच्यते 'मा कश्चिद् हरेत्' इति कृत्वा । प्रमार्जने आवर्षणे प्राभृतिकायां च यथा बलिद्वारे तथा यतना कर्त्तव्या ।। [भा. ५७३] खमणं निमंतिते ऊ, खंधारे कइयवे इमं भणति । किं ने निरागसाणं, गुत्तिकरो काहिई राया ॥ वृ- भिक्षां यदि कोऽपि निमन्त्रयति तदा वक्तव्यम्-ममाद्य क्षपणमिति । कैतवे च स्कन्धावारे इदं भणति - किं “ने” अस्माकं 'निरागसां' निरपराधानां 'गुप्तिकरः' रक्षाकरो राजा करिष्यति ? यत्र तु स्वाभाविकः स्कन्धावारः समागच्छति तत्रेयं यतना [भा. ५७४ ] पभु अनुपभुनो व निवेयणं तु पेल्लंति जाव नीणेमि । तह वि य अठायमाणे, पासे जं वा तरति नेउं ॥ वृ- प्रभुः नाम राजा, अनुप्रभुः सेनाधिपतिप्रभृतिकः, तं गत्वा धर्मलाभयति- विविक्तमस्माकमुपाश्रयं कुरुत । ततः स मनुष्यान् ददाति ते प्रेरयन्ति समस्तानपि लोकानुपाश्रयप्रविष्टानिति । अथ स्कन्धावारो न व्रजति किन्तु तथैव स्थितवान्, तत्र यदि कोऽपि वसतिं स्थाननिमित्तं प्रेरयेद् अत्रापि प्रभोरनुप्रभोर्वा निवेदनं कर्त्तव्यं येन स वारयति । अथ प्रभुरनुप्रभुर्वा न वारयति अस्वाधीना वा ते पुरुषास्ततो ब्रूते- यावदुपकरणं नयामि तावत् प्रतीक्षस्व (क्षध्वम् ] । ततः कल्पं विस्तार्य सर्वमुपकरणं तत्र प्रक्षिप्योपरि बद्धवा निष्काशयति । अथ प्रभूतमुपकरणं न शक्नोति सर्वमेकवारं नेतुं तदा त्रिषु चतुर्षु वा कल्पेषु बद्धवा कोल्लुकपरम्परकेण महाराष्ट्रप्रसिद्धकोलुल्लु-कचक्रपरम्परन्यायेन निष्काशयति । अथ ते हरन्त्युपकरणं ततो यत् पार्श्वे सारभाण्डमक्षादि यद्वा नेतुं शक्नोति तद् नयति ॥ सम्प्रति स्वाभाविकाग्नौ यतनामाह [भा. ५७५] कोल्लुपरंपर संकलि, आगासं नेइ वायपडिलोमं । अच्छुल्लूढा जलणे, अक्खाई सारभंडं तु ॥ वृ- ज्वलने प्रवर्द्धमाने सर्वमुपकरणमेकवारमशक्नुवन् कल्पेषु चतुर्षु पञ्चसु वा बघ्नाति, Page #150 -------------------------------------------------------------------------- ________________ पीठिका- [भा. ५७५] १४७ - बद्ध्वा च कोल्लुकचक्रन्यायेन परम्परया “संकलि"त्ति तान् पोट्टलकान् दवरकेण सङ्कलय्य यत्र न तृणादिसम्भवस्तत आकाशं तदपि वातप्रतिलोमं तत्र नयति । अथ ज्वलनेनातिप्रसरता ते 'अच्छुल्लूढाः' स्वस्थानं त्याजितास्ततो यत् सारं भाण्डमक्षादि तद् निष्काशयन्ति ॥ मालव-स्तेनेषु यतनामाह[भा.५७६] असरीरतेमभंगे, पवलाए जने उ जंतरति नेउं । न विधूमो न वि बोलो, न द्दवति जनो कइयवेसुं॥ वृ-'अशरीरस्तेनभङ्गे येशरीरं नापहरन्ति तैः स्तेनैभङ्गे-प्रपलायमानेजने यद्नेतुं शक्नेति तद् नयति। यदि पुनः कैतवेन केचन ब्रुवते 'अग्नि' समुच्छलितःस्तेना वा द्वेविधाः समापतिताः तदा ते वक्तव्याः-न वै धूमो दृश्यते "न वि बोलो"त्ति नापि जनस्य प्रपलायमानस्य बोलः तस्मान् द्रवति जनो विदग्धः कैतवेष्विति ।। स्वज्ञातिद्वारे यतनामाह[भा.५७७] अन्नकुल-गोत्तकहणं, पत्तेसु वि भीयपरिस पेल्लेइ । पुव्वं अभीयपरिसे, भणाति लज्जाए न भणामि ॥ [भा.५७८] जा ताव ठवेमि वए, पत्ते कुड्डादिछेय संगारो। मा सि हीरे उवहिं, अच्छह जा सिं निवेएमि ।। -यदि केचनस्वज्ञातयआगता वर्तन्तेनचतेतंप्रत्यभिजानतेतदा अन्यकुल-गोत्रकथनं' कर्त्तव्यम् अन्यत् कुलमन्यच्च गोत्रमात्मनः कथयति । अथ ते सम्यग्ज्ञातारः समागतास्तत्र यदि ते भीतपर्षदस्तदा तान् प्रेरयति-ईशास्ताद्दशा यूयम्, बन्धयामि युष्मान् राजकुलेनेति । अथैवमुक्तास्तेन बिभ्यति तर्हि तान्अभीतपर्षदो वक्ति-ममाप्येतदभिप्रेतमुनिष्क्रमणं परं लज्जया न भणामि युष्मान्, यथा-अहमुनिष्क्रमामीति, न वा शक्नोमि लज्जया युष्माकं समीपमागन्तुम्, तभव्यं कृतं यद् यूयमागताः किन्तु तिष्ठत क्षणमात्रं यावदागच्छन्ति साधवः, ततस्तेषां समीपे व्रतानि निक्षिपामि; मा वा तेषां भट्टारकाणामुपकरणं शून्ये उपाश्रये केनापि ह्रियेत, यावच्च तेषां निवेदयामि; मावा तेषांभट्टारकाणामुपकरणंशून्ये उपाश्रये केनापिहियेत, यावच्चतेषां निवेदयामि यथा-'अहं गमिष्यामि' इति तावत् तिष्ठत । एतावतोपायेन तावत् तिष्ठति यावत् साधवः प्राप्ता भवन्ति, तत उपाश्रयकुड्यस्य च्छिद्रंपातयित्वानश्यतिसङ्केतंचकरोति-अमुकस्थानेमांगवेषयत, आगत्य वा मम मिलितव्यमिति॥ [भा.५७९] खंधारादी नाउं, इयरे वितहिं दुयं समभिएंति। अप्पाहेई तेसिं, अमुगं कज्जं दुयं एह ॥ वृ-'इतरेऽपि' भिक्षार्थमटन्तः साधवः स्कन्धावारमग्नि-मालव-स्तेनपतनवाज्ञात्वा द्रुतं' सत्वरं 'समभियन्ति' समागच्छन्ति । स वा वसतिपालो भिक्षार्थं गतानां सन्देशं कथयति, यथाअमुकं कार्यमापतितमिति द्रुतमागच्छत । गतंरक्षणद्वारम् । इदानीं ग्रहणकल्पिकमाह[भा.५८०] दुविहकरणोवघाया, संसत्ता पच्चवाय सिजविही । जो जाणति परिहरिउं, सो गहणे कप्पितो होति ।। वृ-वसतेद्विविधं करणम्-मूलकरणमुत्तरकरणंच, तेन द्विविधेन करणेनोपघातो यस्याः सा द्विविधकरणोपघाता, मूलकरणोपहता उत्तरकरणोपहता चेत्यर्थः । तथा पृथिव्युदक-तेजो Page #151 -------------------------------------------------------------------------- ________________ १४८ बृहत्कल्प-छेदसूत्रम् -१हरितत्रसप्राण-सागारिकसंयुक्ता संसक्ता । ब्रह्मव्रतादिविराधनाकारिणी प्रत्यवाया । तथा विधिविधानं भेदः प्रकार इत्यनर्थान्तरम, शय्याया विधिर्वक्ष्यमाणा नव शय्याया भेदाः । एतैर्मूलकरणादिदोषैर्य सम्यक् परिहर्तुजानाति स शय्याग्रहणे कल्पिको भवति ।। अथ कतिविधं मूलकरणमुत्तरकरणं वा शोधनीयम् ? अत आह[भा.५८१] सत्तेव य मूलगुणे, सोही सत्तेव उत्तरगुणेसु । संसत्तम्मिय छक्कं, लहु-गुरु-लहुगा चरम जाव ॥ वृ- ‘सप्तैव' सप्तप्रकारैव शोधिमूलगुणेषु, गाथायामेकवचनमार्षत्वात्, ‘सप्तैव' सप्तप्रकारैवोत्तरगुणेषुशोधि । किमुक्तं भवति? -मूलकरणं सप्तभेदं शोधनीयं वसतेः साधुभि, उत्तरकरणमपि सप्तविधमिति । तथा संसक्ते उपाश्रये 'षट्कं' पृथिव्यप्तेजो-वनस्पति-त्रसायसागारिकलक्षणं शोधनीयम् । किमुक्तं भवति ? -यथोक्तरूपेण षट्केन संसक्तायामपि न स्थातव्यम् । यदि तिष्ठति ततो लघु-गुरु-लघुका यावत 'चरमं' पाराञ्चितं तावत् प्रायश्चित्तम् । तद्यथा-पृथिव्यादिभिः कायैः संसक्तायां तिष्ठन्ति चत्वारो लघुकाः, हरितैरनन्तैश्चत्वारो गुरुकाः, प्रत्येकबीजैः पञ्च रात्रिन्दिवानि लघुकानि, अनन्तबीजैस्तान्येव गुरुकाणि, मित्रैः पृथिव्यादिभिर्मासलघु, मित्रैरनन्तैर्मासगुरु, बीजैःप्रत्येकैरनन्तैश्चमित्रैः सचित्तैरिव, त्रसैः संसक्तायांचतुर्गुरु, एवं तिष्ठतः प्रायश्चित्तम् । अथ तिष्ठन् पृथिवीकायादिसट्टनादि करोति तदा लघुक-गुरुकादि प्रायश्चित्तम् “छक्कायचउसुलहुगा" इत्यादि गाथयाप्रागुक्तप्रकारेणाभिहितंतावदवसेयंयावच्चरमं पाराञ्चितमिति ।। “सप्तविधं मूलकरणं शोधनीयम्" इत्युक्तम् अतः सप्त मूलभेदानाह[भा.५८२] पट्टीवंसो दो धारणाउ चत्तारि मूलवेलीतो। मूलगुणेहि उवहया, जा सा आहाकडा वसही ।। वृ-उपरितनस्तिर्यक्पाती पृष्ठवंशः, द्वौ मूलधारणौ ययोरुपरि पृष्ठवंशस्तिर्यग् निपात्यते, चत+श्च मूलवेलय उभयोर्धारणयोरुभयतो द्विद्विवेलिसम्भवात् । एते वसतेः सप्त मूलभेदाः । एतैर्मूलगुणैः सप्तभिरुपहता या वसति सा आधाकृता भवति । साधून् आधाय-सम्प्रधार्य कृता आधाकृता, पृषोदरादित्वादिष्टरूपनिष्पत्ति ॥ उत्तरकरणं पुनरिदं सप्तविधम्[भा.५८३] वंसग कडणोक्कंचण, छावण लेवण दुवार भूमी य। - सप्परिकम्मा वसही, एसा मूलोत्तरगुणेसु॥ वृ-वंशका ये वेलीनामुपरिस्थाप्यन्ते, पृष्ठवंशस्योपरि तिर्यक् ‘कटनं' कटादिभिसमन्ततः पाश्र्वानामाच्छादनम्, 'उत्कञ्चनम्' उपरि कम्बिकानांबन्धनम्, 'छादनं' दर्भादिभिराच्छादनम्, 'लेपन' कुड्यानांकर्दमेनगोमयेन च लेपप्रदानम्, “दुवार"त्तिसंयनिमित्मन्यतोवसतेभरकरणम्, "भूमि"त्तिसमभूमिकरणम् । एतत् सप्तविधमुत्तरकरणम्। एषा सपरिकर्मा वसतिर्मूलगुणैरुत्तरगुणैश्च । एषा नियमेनाविशोधिकोटि।अन्येऽपि चोत्तरगुणा वसतेर्विद्यन्तेतैः कृता विशोधिकोटि।। के तेऽन्ये उत्तरगुणाः ? इत्यत आह[भा.५८४] दूमिय धूविय वासिय, उज्जोविय बलिकडा अवत्ता य। सित्ता सम्मट्ठा वि य, विसोहिकोडी कया वसही ॥ वृ- ‘दूमिया' नाम सुकुमारलेपेन सुकुमारीकृतकुडया सेटिकया धवलीकृतकुडया च, Page #152 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ५८४] धूपिता अगुरुप्रभृतिभि, वासिता पटवास-कुसुमादिभि, उद्दयोतिता' अन्धकारेऽग्निकायेन कृतोश्योता, 'बलिकृता' यत्र संयतनिमित्तं बलिविधानं कृतम्, 'अवात्ता' नाम यत्र भूमिरुपलिप्ता, सिक्ता आवर्षणकरणतः, सम्मृष्टा सम्मार्जन्या संयतनिमित्तम् । एवमुत्तरगुणैः कृता वसतिर्विशोधिकोटिर्भवति ॥अत्रैव प्रायश्चित्तविधिमाह[भा.५८५] अप्फासुएण देसे, सव्वे वा दूमियादि चउलहुगा । अफासु धूमजोती, देसम्मि वि चउलहू होंति ।। वृ-यत्रदेशतः सर्वतोवा अप्राशुकेन दूमितादि आदिशब्दात्समस्तान्यपि पदानिगृहीतानि तत्र तिष्ठतः प्रत्येकं प्रायश्चित्तं चत्वारो लघुकाः। यत्र पुनरगुरुप्रभृतिभिधूपनमन्धकारेऽग्निकायेनोश्योतनंतत्र नियमादप्राशुकः-सचित्तोऽग्निकायइतिदेशेऽपिचत्वारोलघुकाः किमुत सर्वतः? । [भा.५८६] सेसेसु फासुएणं, देसे लहु सव्वहिं भवे लहुगा । सम्मज्जण साह-कुसादि छिन्नमेत्तं तु सच्चित्तं ॥ वृ-'शेषेषु' धूपितमुद्दयोतितंचमुक्त्वाअन्येषुदूमित-वासित-बलिकृता-ऽवात्त-सिक्तसम्मृष्टरूपेषु भेदेषुप्राशुकेन देशतः करणे मासलघु, सर्वतश्चत्वारो लघवः । तथा यद् माय॑ते तत्र सचित्तं शाखा-कुशादि च्छिन्नमात्रं तद यदि देशतः सर्वतो वा सम्मापते तदा चतुर्लघु ॥ [भा.५८७] मूलुत्तरचउभंगो, पढमे बीए य गुरुग सविसेसा । तइयम्मि होइ भयणा, अत्तट्टकडो चरम सुद्धो॥ वृ-मूलगुणाः पृष्ठवंशादयः उत्तरगुणा वंशकादयः तेषु मूलोत्तरगुणेषु चतुर्भङ्गी । गाथायां पुंस्त्वं प्राकृतत्वात् । मूलगुणाअपिपृष्ठवंशादयः संयतनिमित्तमुत्तरगुणा अप्यविशोधिकोटिगता वंशकादयः संयतनिमित्तमिति प्रथमो भङ्गः, अत्र प्रायश्चित्तं चत्वारो गुरुका, द्वाभ्यां गुरवः, तद्यथा-तपसा कालेनच।मूलगुणाः संयतार्थमुत्तरगुणा अविशोधिकोटिगताः स्वार्थमिति द्वितीयः, अत्र चत्वारो गुरुकास्तपोगुरवः काललघुकाः । “तइयम्मि होति भयण"त्ति मूलगुणाः स्वार्थमुत्तरगुणाः संयतार्थमिति तृतीयो भङ्गस्तस्मिन् भजना । सा चेयम्-येऽत्रोत्तरगुणास्ते यद्यविशोधिकोटिगतास्तदा चतुर्गुरवस्तपोलघवः कालगुरवः, अथ विशोधिकोटिगतास्ते ततोऽप्राशुकेन देशेसर्वस्मिन्वा परिकर्मणिचत्वारोलघवः, प्राशुकेन देशतोमासलघु, सर्वतश्चत्वारो लघुकाः । आत्मार्थं मूलगुणा आत्मार्थमेव चोत्तरगुणा इत्येवमात्मार्थकृतश्चरमभङ्गः शुद्धः ।। तदेवं द्विविधकरणोपघातेति द्वारं व्याख्यातम् । अधुना संसक्तद्वारमाह[भा.५८८]पुढवि दगअगनि हरियग, तसपाण सागारियादि संसत्ता। वंभवयआदि-दंसणविराहिगा पच्चवाया उ॥ वृ-पृथिव्या उदकेनाग्निना हरितकेन त्रसपाणैः 'सागारिकादिभिश्च सागारिकः-शय्यातरः आदिशब्दादन्यस्त्र-पुरुषगृहस्थैः ‘संसक्ता' सम्मिश्रा । तथा प्रत्यपाययति-प्रत्यपाये पातयतीति प्रत्यपाया ब्रह्मव्रतादीनां दर्शनस्य-सम्यक्त्वस्य विराधिका, यत्र ब्रह्मव्रतादीनां विराधनोपजायते सा सप्रत्यवाया शय्या इत्यर्थः ।। अत्रोभयत्रापि प्रायश्चित्तविधिमाह[भा.५८९] काएसु उ संसत्ते, सचित्त-मीसेसु होइ सट्ठाणं। सागारियसंसत्ते, लहुगा गुरुगा यजे जत्थ ।। Page #153 -------------------------------------------------------------------------- ________________ १५० बृहत्कल्प-छेदसूत्रम् -- वृ-'कायैः' पृथिवीकायादिभिसचित्तैर्मित्रैश्चससक्तेउपाश्रये तिष्ठतःप्रायश्चित्तं 'स्वस्थानं' स्वस्थाननिष्पन्नं भवति ।द्यथा-सचित्तैः पृथिवीकायादिभि संसक्ते चतुर्लघु, हरितैरनन्तैश्चतुर्गुरु, प्रत्येकबीजै रात्रिन्दिवपञ्चकं लघु, अननतबीजैर्गुरुकम्, मित्रैः पृथिव्यादिभिर्मासलघु, हरितैरनन्तैर्मिसिगुरु, बीजैः प्रत्येकैरनन्तैश्च मित्रैः सचित्तैरिव, सकायैश्चत्वारो गुरुकाः। “सागारिय" इत्यादि पश्चिमार्द्धम् । निर्ग्रन्थानां पुरुषसंसक्ते उपाश्रये तिष्ठतां चत्वारो लघुकाः, स्त्रीसंसक्ते चत्वारो गुरुका- । निर्ग्रन्थीनां स्त्रीभिः संसक्ते चतुर्लघु, पुरुषसंसक्ते चतुर्गुरु । ये च यत्राऽऽज्ञाभङ्गादयो दोषास्ते च तत्र सप्रायश्चित्ता वक्तव्याः ॥ [भा.५९०] गुरुगा बंभावाए, आयाए चेव दंसणे लहुगा। आणादिणो विराधन, भवंति एक्केक्कगपयाओ ।। वृ-'ब्रह्मापाये' ब्रह्मप्रत्यवाये 'आत्मनि चैव' आत्मप्रत्यपाये 'गुरुकाः' चत्वारो गुरवः । 'दर्शने' दर्शनप्रत्यपाये चत्वारो लघवः । 'आज्ञादयश्च' आज्ञाभङ्गादयो विराधना एकैकपदाद् भवन्ति ज्ञातव्याः, द्विविधकरणोपघातादिषु सर्वेष्वपि पदेषु यथायोगमाज्ञाभङ्गादयो विराधनाः सप्रायश्चित्ता योजनीया इत्यर्थः ॥अथ के ब्रह्मप्रत्यवाया आत्मप्रत्यवाया दर्शनप्रत्यवायावा? तत आह[भा.५९१] तिरिय-मनुइत्थियातो, बंभावातो उ तिविह पडिमातो। अहिबिल-चलंतकुड्डादि एवमादी उ आयाए । वृ-यत्र तिर्यकिस्त्रयो मनुष्यस्त्रियो वा यदि वा यत्र 'त्रिविधाः प्रतिमाः' तिर्यक्स्त्रीप्रतिमा मनुष्यस्त्रीप्रतिमा देवस्त्रीप्रतिमा वा सा 'ब्रह्मापाया' ब्रह्मप्रत्यपाया, तस्यां स्थितानां ब्रह्मव्रतविनाशसम्भवात् । यत्र पुनरहबिलानि चलन्ति-चलानि कुड्यानि आदिशब्दाचलवेलीधारणादिपरिग्रहः, एवमादिका ‘आत्मनि' आत्मप्रत्यवाया। [भा.५९२] आगाढमिच्छदिट्ठी, सव्वातिहि मरुग बहुजनट्ठाणा । पासंडा य बहुविहा, एसा खलु दंसणावाया। वृतथा यत्राऽऽगाढमिथ्याद्दष्टि, यत्र च सर्वेऽतिथयः समागच्छन्ति सङ्गमित्यर्थः, यत्र 'मरुकाः' बटुकास्तिष्ठन्ति चट्टशाला इति भावः, यच्च बहूनामागन्तुकानां जनानां स्थानं देशिककुटीत्यर्थः, यत्र च बहुविधाः पाषण्डाः, एषा एवंरूपा वसति- खलु ‘दर्शनापाया' दर्शनप्रत्यपाया ।। सम्प्रति शय्याविधिद्वारमाह[भा.५९३] कालातिकतोवट्ठाण अभिकंत अनभिकंता य । वजा य महावज्जा, सावज महऽप्पकिरिया य॥ वृ-शय्या नवप्रकारा भवन्ति, तद्यथा-कालातिक्रान्ता १ उपस्थापना २ अभिक्रान्ता ३ अनभिक्रान्ता ४ वा ५ महावा ६सावद्या ७महासावद्या ८ अल्पक्रिया ९ च ॥ तत्र कालातिक्रान्तादिषु प्रायश्चित्तविधिमाह[भा.५९४] कालातीते लहुगो, चउरो लहुगा य चउसु ठाणेसु । ___ गुरुगा तिसुजमलपया, अप्पकिरियाए सुद्धो उ॥ वृ-ऋतुबद्धे काले कालातिक्रान्तं तिष्ठति मासलघु, वर्षाकाले चत्वारो लघवः । 'चतुर्दा Page #154 -------------------------------------------------------------------------- ________________ पीठिका- [भा. ५९४] १५१ स्थानेषु' पस्थापनायामभिक्रान्तायामनभिक्रान्तायां वज्यार्या चेत्यर्थः तिष्ठतः प्रत्येकं चत्वारो लघुकाः । तथा 'त्रिषु' स्थानेषु महावज्या सावद्यायां महासावद्यायां चेत्यर्थः प्तयेकं चत्वारो गुरवः, परंतपः- कालविशेषिताः। तद्यथा-महावाया चत्वारो गुरुकाः अतपोगुरवः, साद्यायां तपोगुरवः, महासावद्यायां तपसा कालेन च गुरवः । “जमलपया" इति तपःकालयोः संज्ञा, ततोऽयमर्थ-त्रिषु स्थानेषु गुरुकाः 'यमलपदाः' यमलपदवन्तस्तपः-कालविशेषिता द्रष्टव्याः । अल्पक्रियायांतु तिष्ठन् शुद्धः ।। साम्प्रतमेतासामेव कालातिक्रान्तादीनां व्याख्यानमभिधित्सुराह[भा.५९५] उउ-वासा समतता, कालातीया उ सा भवे सेज्जा । सच्चेव उवट्ठाणा, दुगुमा दुगुणं अवजेत्ता ।। वृ-ऋतुबद्ध काले वर्षाकालेच यत्र स्थितास्तस्यामृतुबद्धे काले मासे पूर्णेवर्षाकाले चतुर्मासे पूर्णे यत् तिष्ठति सा कालातिक्रान्ता सति । “सच्चैव" इत्यादि । या कालमर्यादाऽनन्तरमुक्ता 'ऋतुबद्धे मासोवर्षासुचत्वारोमासाः' इति तामेव द्विगुणां द्विगुणामवर्जयित्वा यत्र भूयः समागत्य तिष्ठन्ति सा उपस्थाना । किमुक्तं भवति? -ऋतुबद्धे काले द्वौ मासौ वर्षास्वष्टमासान् अपरिहृत्य यदि पुनरागच्छति तस्यां वसतौ ततः सा उपस्थानाभवति, उपसामीप्येन स्थानम्-अवस्थानं यस्यां सा उपस्थानेति व्युत्पत्तेः । अन्ये पुनरिदमाचक्षते-यस्यां वसतौ वर्षावासं स्थितास्तस्यां द्वौ वर्षाराचावन्यत्र कृत्वा यदि समागच्छन्तिततः सा उपस्थानान भवति अतिष्ठतांपुनरुपस्थापना॥ [भा.५९६] जावंतिया उ सेजा, अन्नेहिं निसेविया अभिक्कंता । अन्नेहि अपरिभत्ता. अनभिकंता उपविसंते॥ वृ-या शय्या आचण्डालेभ्यो यावन्तिकी सा यदाऽन्यैश्चरकादिभि पाषण्डस्थैर्गृहस्थैर्वा निषेविता पश्चात् संयतास्तिष्ठन्ति सा अभिक्रान्ता । सैव यावन्तिकी अन्यैः पाषण्डस्थैर्गृहस्थैर्वा अपरिमुक्ता तस्यां यदि संयताः प्रविशन्ति ततः साऽनभिक्रान्ता ।। [भा.५९७] अत्तट्टकडं दाउं, जतीण अन्नं करेंति वज्जा उ। जम्हा तं पुव्वकयं, वजंति ततो भवे वजा ।। वृ-आत्मार्थकृतां वसतिं यतिभ्यो दत्वा पुनरन्यात्मार्थं कुर्वन्ति यदि ततः सा यतिदत्ता इत्यत आह-यस्मात् तां पूर्वकृतां वसतिं गृहस्था वर्जयन्ति, यतिभ्यः किल दत्तत्वात्। ततो वय॑त इति वा भवति सा पूर्वकृतेति ॥ [भा.५९८] पासंडकारणा खलु, आरंभो अभिनवो महावज्जा । समणट्ठा सावज्जा, महसावज्जा उ साहूणं ।। वृ-यत्र बहूनां श्रमण-ब्राह्मणप्रभृतीनां पाषण्डानां कारणात्-कारणेन खल्वारम्भोऽभिनवः क्रियते सा महावा । 'श्रमणार्था' पञ्चानां श्रमणानामर्थाय कृता सावद्या । या पुनरमीषामेव साधूनामर्थाय कृता सा महासावद्या॥ [भा.५९९] जा खलु जुहुत्तदोसेहि वज्जिया कारिया सअट्ठाए । परिकम्मविप्पमुक्का, सा वसही अप्पकिरिया उ॥ वृ-यापुनः ‘यथोक्तदोषैः' कालातिक्रान्तादिलक्षणैर्वर्जिता केवलं स्वस्य-आत्मनोऽर्थाय Page #155 -------------------------------------------------------------------------- ________________ १५२ बृहत्कल्प-छेदसूत्रम् -१ कारितापरिकर्मणाचविप्रमुक्तासर्वस्यापिपरिकर्मणः स्वतएवाप्रवर्त्तितत्वात्सावसतिरल्पक्रिया वेदितव्या । सम्प्रति यतनां दर्शयितुकाम इदमाह[भा.६००] हिछिल्ला उवरिल्लाहि बाहिया न उ लभंति पाहन्नं । पुव्वाणुन्नाऽभिनवं, च चउसु भय पच्छिमाऽभिनवा॥ वृ-अधस्तन्य उपरितनीभिर्बाध्यन्ते, बाधिताश्च सत्यः 'न तु' नैव लभन्ते प्राधान्यम् । इयमत्र भावना-नवापि वसतयः क्रमेण स्थाप्यन्ते, तत्राप्यल्पक्रिया निर्दोषेति प्रथमम् । त्यथाअल्पक्रिया कालातिक्रान्ता उपस्थाना अभिक्रान्ता अनभिक्रान्ता वा महावा सावद्या महासावद्याच। अत्राधस्तनीअल्पक्रिया, अयांयद्यतिरिक्तंकालं तिष्ठति ततः साकालातिक्रानतया बाध्यते, सा कालातिक्रान्ता भवतीति भावः । कालातिक्रान्तामपि यदि प्रागभिहितस्वरूपां कालमर्यादां द्विगुणां द्विगुणामपरिहत्योपागच्छन्ति ततः सा उपस्तानया बाध्यते, उपस्थाना सा भवतीतिभावः। एवं यथासम्भवमुपयुज्य वक्तव्यम् । “पुव्वाणुन्न"त्ति आसांचनवानां शय्यानां मध्ये पूर्वस्याः पूर्वस्याः अनुज्ञा वेदितव्या । किमुक्तं भवति? नवानां शय्यानां मध्ये या पूर्वा अल्पक्रिया सा तावत् प्रथममनुज्ञाता, लेशतऽपि सावद्याभावात्; तस्या अभावे शेषाणां मध्ये कालातिक्रान्ता पूर्वा सा अनुज्ञाता, अल्पक्रियाया अलाभेसा आश्रयणीया इति भावः; तस्या अप्यलाभेशेषाणांपूर्वा उपस्थानासा अनुज्ञाता; एवं या या पूर्वा सा सा अनुज्ञाता तावद्वक्तव्या यावत् सावद्या महासावद्यायाः पूर्वा सा अनुज्ञाता। एवंपूर्वस्याः पूर्वस्या अलाभे उत्तरस्या उत्तरस्याअनुज्ञावेदितव्या। “अभिनवंचचउसु भय"त्ति चतसृषु वसतिषु अभिनवेति दोषः सम्बध्यते अभिनवं दोषं 'भज' विकल्पय, कदाचिद् भवति कदाचिन्न भवतीति जानीहीत्यर्थः । अत्रापीयं भावना-अनभिक्रान्तायामपरिमुक्तेति कृत्वा चिरकृतायामप्यभिनवदोषोभवति, वज्यार्दिषुपुनर्यापरिभुक्तास्तासु नाभिनवदोषः, एषा भजना। “पच्छिमाऽभिनव"त्तिपश्चिमोनाममहासावद्योपाश्रयःतस्मिन्नभिनवकृतेवा चिरकृतेवा परिभुक्ते वा अभिनवदोषा भवन्ति, एकपक्षनिर्धारणात् । एतैर्मूलगुणादि दोषैर्य परिहर्तुजानाति स ग्रहणे कल्पिकः॥ कथं पुनर्जानाति परिहर्तुम् ? इति चेद् अत आह[भा.६०१] उग्गम-उप्पायण-एसणाहि सुद्धं गवेसए वसहिं । तिविहं तीहिं विसुद्धं, परिहर नवगेण भेदेणं ।। वृ-उद्गमेनोत्पादनया एषणया शुद्धां वसतिं गवेषयति । तत्रत्रयाणां पदानामष्टौ भङ्गाः। तेषु च उपरितनेषु सप्तसु भनेष्वशुद्धां परिहर्तुं यो जानाति स ग्रहणे कल्पिकः । कथम्भूतां वसतिमुद्गमादिशुद्धांगवेषयति? इत्यत आह-'त्रिविधा खातादिभेदतस्त्रीप्रकारांतथा त्रिभिः' मनसा वाचा कायेन च विशुद्धां गवेषयति । तथा खातादीस्तिस्रोऽपि वसतीरुद्गमाद्यशुद्धा नवकेन भेदेन परिहरति । तद्यथा-मनसा न गृह्णाति नापि ग्राहयति नापि गृह्णन्तमनुजानीते, एवं चा कायेन च वक्तव्यमिति ॥ [भा.६०२]पढिय सुय गुणियमगुणिय, धारमधार उवउत्तो परिहरति । ___आलोयणमायरिये, आयरिओ विसोहिकारो से॥ Page #156 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ६०२] १५३ वृ-अस्या व्याख्या प्राग्वत् उक्तः शय्याकल्पिकः । सम्प्रति वस्त्रकल्पिकमभिधित्सुराह[भा.६०३] नामंठवणा वत्थं, दव्वे भावे य होइ नायव्वं । एसो खलु वत्थस्स उ, निक्खेवो चउव्विहो होइ ।। वृ-वस्त्रं खलु चतुर्विधम् । तद्यथा-नामवस्त्र स्थापनावस्त्रं द्रव्यवस्त्रं भाववस्त्र च । एष खलु वस्त्रस्य निक्षेपश्चतुर्विधो भवति । तत्र नाम-स्थापने प्रतीते, द्रव्यवस्त्रमाह[भा.६०४] दव्वे तिविहं एगिदि-विगल-पंचेंदिएहिं निप्फन्नं । सीलंगाइँ भावे, दव्वे पगयं तदट्ठाए॥ वृ-द्रव्यवस्त्रं त्रिविधम् । तद्यथा-एकेन्द्रियनिष्पन्नं विकलेन्द्रियनिष्पन्नं पञ्चेन्द्रियनिष्पन्नं च । तत्रैकेन्द्रियनिष्पन्नं कार्पासिकादि, विकलेन्द्रियनिष्पन्नं कौशेयकादि, पञ्चेन्द्रियनिष्पन्नमौर्णिकौष्ट्रिकादि । 'भावे' भाववस्त्रमष्टादश शीलाङ्गसहस्त्राणि । अथकान्यष्टादश शीलाङ्गसहस्राणि? इति चेद् उच्यते करणे जोगे सण्णा, इंदिय भोमादि समणधम्मे य । सीलंगसहस्साणं, एताउ भवे समुप्पत्ती।। अस्या अक्षरगमनिका-करणं त्रिविधम्, तद्यता-करणं कारापणमनुमोदनं च । त्रिविधी योगः-मनोयोगो वाग्योगः काययोगश्च। संज्ञाश्चतस्रः, तद्यथा-आहारसंज्ञा भयसंज्ञा मैथुनसंज्ञा परिग्रहसंज्ञा च । इन्द्रियाणि पञ्च, तद्यथा-श्रोत्रेन्द्रियं चक्षुरिन्द्रियंध्राणेन्द्रियं जिह्वेन्द्रियंस्पर्शनेन्द्रियं च । 'भोमादि'त्ति भौमः पृथिवीकायविषयः समारम्भः, आदिशब्दादप्कायसमारम्भस्तेजः कायसमारम्भो वायुकायसमारम्भो वनस्पतिकायसमारम्भो द्वीन्द्रियसमारम्भस्त्रीन्द्रियसमारम्भश्चतुरिन्द्रियसमारम्भः पञ्चेन्द्रियसमारम्भोऽजीवकायसमारम्भश्च । श्रमणधर्मोऽपि दशधाक्षान्तिर्दिवमार्जवमलोभता तपः सत्यंसंयमस्त्यागोऽकिञ्चनता ब्रह्मचर्यच । एतैः स्थानैरष्टादशानां शीलाङ्गसहस्राणामुत्पत्ति ।। तद्यथा न करेइ सयं साहू, मनसा आहारसन्नउवउत्तो । सोइंदियसंवरणो, पुढविजिए खंतिसंपन्नो ॥ न करेइ सयं साहू, मनसा आहारसन्नउवउत्तो । सोइंदियसंवरणो, पुढविजिए मद्दवपवनो । एवं तावद् वक्तव्यं यावद्दशम्यां गाथायां "बंभचेरगए" इति । एते दश भङ्गाः पृथिवीकायसमारम्भपरिहारेण लब्धाः, एवमकायादिपरिहारेणापि प्रत्येकं दश दश लभ्यन्ते इतिसर्वसङ्कलनया जातं शतम् । एतच्च श्रोत्रेन्द्रियेण लब्धम्, एवं शेषैरपीन्द्रियैः प्रत्येकं शतं शतं लभ्यतेइतिजातानिपञ्चशतानि । एतानि चाहारसंज्ञोपयुक्तेन लब्धानि, एवं शेषामिरपि संज्ञाभिः प्रत्येकं पञ्च शतानीति सर्वसङ्घयया जाते द्वे सहने । एते च न करोति' इत्यनेन पदेन लब्धे, एवं “न कारवेइ" इत्यनेन “नो अनुमन्नइ" इत्यनेन च प्रत्येकं लभ्य(भ्ये) ते इति स्वमीलने जातानि षट् सहस्राणि । एतानि लब्धानि मनोयोगेन, एवं वाग्योगेन काययोगेनापीति सर्वसङ्ख्यया जातान्यष्टादश सहस्राणि ।। एतैरष्टादशभिः शीलाङ्गसहनैनित्यप्रावृता साधवोऽवतिष्ठन्ते तत एतानि भाववस्त्रम् । “दव्वे पगय"मित्यादि । अत्र द्रव्यवस्त्रेणाधिकारः, यतस्तद् द्रव्यवस्त्रं ___ Page #157 -------------------------------------------------------------------------- ________________ १५४ बृहत्कल्प-छेदसूत्रम् - १ ‘तदर्थाय’ भाववस्त्राय भवति, भाववस्त्रस्योपग्रहं करोतीत्यर्थः । ततः प्रकृतमत्र द्रव्यवस्त्रेण ॥ [भा. ६०५ ] पुनरवि दव्वे तिविहं, जहन्नगं मज्झिमं च उक्कोसं । एक्क्कं तत्थ तिहा, अहाकड-Sप्पं- सपरिकम्मं ॥ वृ-यद् द्रव्यवस्त्रमेकेन्द्रियादिनिष्पन्नतया त्रिविधमुक्तं तत् पुनरपि प्रत्येकं त्रिधा, तद्यथाजघन्यं मध्यममुत्कृष्टं च । तत्र कार्पासिकं जघन्यं मुखपोतिकादि, मध्यमं पटलकादि, उत्कृष्टं कल्पादि । एवं शेषे अपि कौशेयकादिके यथायोगं भावनीये । एतेषामेकैकं 'त्रिधा' त्रिप्रकारम्, तद्यथा-यथाकृतमल्पपरिकर्म सपरिकर्म च । एषामुत्पादने यथोक्तविध्यकरणे प्रायश्चित्तमाह[भा.६०६ ] चाउम्मासुक्कोसे, मासिय मज्झे य पंच य जहन्ने । वोच्चत्थगहण करणे, तत्थ वि सट्ठाणपच्छित्तं ॥ वृ- ‘उत्कृष्टे’ उत्कृष्टवस्त्रविषये विपर्यस्तग्रहणे - विपर्यासेन ग्रहणे प्रायश्चित्तं चतुर्मासम्, मध्यमे मासिकम्, जघन्ये पञ्च रात्रिन्दिवानि । इयमत्र भावना - उत्कृष्टस्य यथाकृतस्य वस्त्रस्योत्पादनाय निर्गतस्तस्य विषये योगमकृत्वा यद्यल्पपरिकर्मोत्कृष्टं गृह्णाति तदा तस्य प्रायश्चित्तं चतुर्लघु, यदा किल यथाकृतं योगे कृतेऽपि न लभ्यते तदाऽल्पपरिकर्म ग्रहीतव्यम् नान्यदा, अत्र तु विपर्यय इत्युक्तरूपं प्रायश्चित्तम् । अथोत्कृष्टमेवसपरिकर्म गृह्णाति तदाऽपि चतुर्लघु । अथ यथाकृतमुत्कृष्टं वस्त्र कृतेऽपि योगे न लब्धं तत उत्कृष्टस्याल्पपरिकर्मणो मार्गणं कर्त्तव्यमेव । तत्करणाय निर्गतस्तस्य योगमकृत्वा सपरिकर्मोत्कृष्टं वस्त्रमाददानस्य चतुर्लघु । एवमुत्कृष्टविषये त्रीणि चतुर्लघुकानि । तथा मध्यमस्य यथाकृतस्य वस्त्रस्योत्पादनाय निर्गतस्य योगमकृत्वाऽल्पपरिकर्म मध्यमं गृह्णाति मासलघु । अथ सपरिकर्म मध्यमं गृह्णाति तदाऽपि मासलघु । “यदा यथाकृतं न लभ्यते तदाऽल्पपरिकर्म मध्यमं याचनीयम्” इति वचनतो यथाकृतस्य योगे कृतेऽप्यलाभेऽल्पपरिकर्मण उत्पादनाय निर्गतस्तस्य विषये योगमकृत्वा यदि सपरिकर्म मध्यमं गृह्णाति तदाऽपि मासलघु । एवं मध्यमविषये त्रीणि मासिकानि । तथा जघन्यस्य यथाकृतस्योत्पादनाय निर्गतस्य योगमकृत्वाऽल्पपरिकर्म जघन् गृह्णाति तदा रात्रिन्दिवपञ्चकम्। अथ सपरिकर्म जघन्यमाददाति तदाऽपि पञ्चकम् । यदा तु योगे कृतेऽपि यथाकृतं न लभ्यते तदाऽल्पपरिकर्ममार्गयितव्यमिति तस्योत्पादनाय निर्गतस्तद्विषये योगमकृत्वा सपरिकर्म गृह्णानस्य पञ्चकम् । एवं जघन्यविषये त्रीणि पञ्चकानि । एतच्च प्रायश्चित्तमधिकृतविषये योगाकरणे । योगे तु कृते लाभाभावतस्तथाग्रहणेऽपि दोषाभावः। तथाहि-यथाकृतस्य निर्गतः तच्च योगे कृतेऽपि न लब्धं ततोऽल्पपरिकर्मापि‍ गृह्णानः शुद्धः । अल्पपरिकर्मणो वा निर्गतस्तद्योगे कृतेऽप्यलभमानः सपरिकर्म गृह्णन् शुद्धः । न केवलमेतद् विपर्यस्तग्रहणे प्रायश्चित्तं किन्तूत्कृष्टादिविपरयस्तग्रहणे स्वस्थानमपि । तद्यथा उत्कृष्टस्योत्पादनाय निर्गतो मध्यमं गृह्णाति मासिकम् जघन्यं गृह्णाति रात्रिन्दिवपञ्चकम्; मध्यमस्य निर्गत उत्कृष्टं गृह्णाति चतुर्लघु, जघन्यं गृह्णाति पञ्चकम्; जघन्यस्य निर्गत उत्कृष्टं गृह्णाति चतुर्लघु, मध्यमं गृह्णाति मासलघु; सर्वत्र चाऽऽज्ञादयो दोषाः । तदेवं ग्रहणे प्रायश्चित्तस्वस्थानमुक्तम् । एवं 'करणेऽपि' उत्कृष्टादिकरणेऽपि स्वस्थानप्रायश्चित्तमवसातव्यम् । तद्यथा- उत्कृष्टं वस्त्रं छित्त्वा सीवित्वा च मध्यमकं करोति मासलघु, जघन्यं करोति रात्रिन्दिवपञ्चकम्; मध्यमं छित्वा सीवित्वा Page #158 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ६०६] १५५ वा उत्कृष्टं करोति चतुर्लघु, जघन्यं करोति रात्रिन्दिवपञ्चकम्; जघन्यं छित्वा सीवित्वा वा उत्कृष्टं करोति चतुर्लघु, मध्यमं करोति मासिकम् । यत एवं स्वसथानप्रायश्चित्तं ततो विपर्यस्तग्रहणकरणे न विधेये॥ मुनि दीपरत्नसागरेण संशोधिता सम्पादिता बृहतकल्पसूत्रे पीठिकायाः भाष्यस्य मलयगिरि आचार्येण विरचिता टीका परिसमाप्ता। |-अथ क्षेमकीर्ति आचार्येण विरचिता पीठिकावृत्तिः॥१॥ नतमघवमौलिमण्डलमणिमुकुटमयूखधौतपदकमलम् । सर्वज्ञममृतवाचं, श्रीवीरं नौमि जिनराजम् ।। ॥२॥ चरमचतुर्दशपूर्वी, कृतपूर्वी कल्पनामकाध्ययनम् । सुविहितहितैकरसिको, जयति श्रीभद्रबाहुगुरु ॥ ॥३॥ कल्पेऽनल्पमन), प्रतिपदमर्पयति योऽर्थनिकुरुम्बम् । श्रीसङ्घदासगणये, चिन्तामणये नमस्तस्मै॥ ॥४॥ शिवपदपुरपथकल्पं, कल्पं विषममपि दुःषमारात्रौ । सुगमीकरोति यच्चूर्णिदीपिका स जयति यतीन्द्रः ।। ॥५॥ आगमदुर्गमपदसंशयादिपातो विलीयते विदुषाम्। यद्वचनचन्दनरसैर्मलयगिरिः स जयति यथार्थः ॥ ॥६॥ श्रुतलोचनमुपनीय, व्यपनीय ममापि जडिमजन्मान्ध्यम् । यैरदर्शि शिवमार्ग, स्वगुरूनपितानहं वन्दे । ॥७॥ ऋजुपदपद्धतिरचनां, बालशिरःशेखरोऽप्यहं कुर्वे। यस्याः प्रसादवशतः,श्रुतदेवी साऽस्तु मे वरदा ।। ॥८॥ श्रीमलयगिरिप्रभवो, यां कर्तुमुपाक्रमन्त मतिमन्तः। सा कल्पशास्त्रटीका, मयाऽनुसन्धीयतेऽल्पधिया॥ इह श्रीमदआवश्यकादिसिद्धान्तप्रतिबद्धनियुक्तिशास्त्रसंसूत्रणसूत्रधारः परोपकारकरणैकदीक्षादीक्षितः सुगृहीतनामधेयः श्रीभद्रबाहुस्वामी सकर्णकर्णपुटपीयमान-पीयूषायमान ललितपदकलितपेशलालापकं साधु-साध्वीगतकल्प्या-ऽकल्प्यपदार्थसार्थविधि-प्रतिषेधप्ररूपकं यथायोगमुत्सर्गा-ऽपवादपदपदवीसूत्रकवचनरचनागर्भं परस्परमनुस्यूताभि-सम्बन्धबन्धुरपूर्वापरसूत्रसन्दर्भ प्रत्याख्यानाख्यनवमपूर्वान्तर्गताऽऽचारनामकतृतीय-वस्तुरहस्यनिष्यन्दकल्पं कल्पनामधेयमध्ययनं नियुक्तियुक्तं नियूंढवान् । अस्य च स्वल्प-ग्रन्थमहार्थतया प्रतिसमयमपसर्पदवसर्पिणीपरिणतिपरिहीयमानमति-मेघा-धारणादिगुण-ग्रामाणामैदंयुगीनसाधूनां दुरवबोधतया च सकलत्रिलोकीसुभगङ्करणक्षमाश्रमणनामधेयाभिधेयैः श्रीसङ्घदासगणिपूज्यैः प्रतिपदप्रकटितसर्वज्ञाज्ञाविराधनासमुद्भूतप्रभूतप्रत्यपायजालं निपुणचरण-करणपरिपालनोपायगोचरविचारवाचालं सर्वथादूषणकरणेनाप्यदूष्यं भाष्यं विरचयाञ्चक्रे । इदमप्यतिगम्भीरतया मन्दमेधसां दुरवगममवगम्य यद्यप्यनुपकृतपरोपकृतिकृता चूर्णिकृता चूर्णि- रासूत्रिता तथापि Page #159 -------------------------------------------------------------------------- ________________ १५६ बृहत्कल्प-छेदसूत्रम् -१सा निबिडजडिमजम्बालजालजटालानामस्माद्दशांजन्तूनांन तथाविधमव-बोधनिबन्धनमुपजायत इति परिभाव्य शब्दानुशासनादिविश्वविद्यामयज्योति पुञ्ज- परमाणुघटितमूर्तिभि श्रीमलयगिरिमुनीन्द्रर्षिपादैर्विवरणकरणमुपचक्रमे । तदपि कुतोऽपि हेतोरिदानी परिपूर्ण नावलोक्यत इति परिभाव्य मन्दमतिमौलिमणिनाऽपि मया गुरूपदेशं निश्रीकृत्य श्रीमलयगिरिविरचितविवरणादूर्द्ध विवरीतुमारभ्यते । कृतं विस्तरेण, प्रकृतं प्रस्तूयते इहायं कल्प-व्यवहारयोरनुयोगः प्रक्रान्तः । स च कतिभिरैः प्ररूपणीयः ? इति स्वरूपनिरूपणायामनुयोगवक्तव्यताप्रतिबद्धद्वारकलापसूचिका तावदियं मूलगाथा निक्खेवेगट्ठ निरुत्ति विहि पवत्ती य केण वा कस्स। तद्दार भेय लक्खण, तयरिह परिसा य सुत्तत्थो । अस्याश्च निक्षेपादीनि तदर्हपर्यन्तान्येकादश द्वाराणि व्याख्यातानि । सम्प्रति पर्षदिति द्वारमनुवर्तते । तत् चेदं द्वारश्लोकयुगलम् बहुस्सुए चिरपव्वइए, कप्पिए अअचंचले । अवट्ठिए अमेहावी, अपरिस्साई अजे विऊ ।। पत्ते य अणुनाए, भावओ परिणामगे। एयारिसे महाभागे, अनुओगं सोउमरिहइ॥ अत्र च बहुश्रुत-चिरप्रव्रजिते द्वारे व्याख्याते, कल्पिकद्वारं व्याख्यायमानमस्ति। सोऽपि कल्पिको द्वादशविधः, तद्यथा सुत्ते अत्थे तदुभय, उवट्ठ वीयार लेव पिंडे य । सिज्जा वत्थे पत्ते, उग्गहण विहारकप्पे य॥ तत्र सूत्रकल्पिकादयः शय्याकल्पिकान्ता भाविताः । साम्प्रतं वस्त्रकल्पिको भाव्यते । तत्रापि गाथाचतुष्टयं श्रीमलयगिरिशैव व्याख्यातम्, इतः प्रभृति विव्रियते । तत्र यदुक्तमनन्तरगाथायां “वोच्चत्थगहण-करणे, तत्थ वि सट्टाणपच्छित्तं"ति तदेतद् भावयति[भा.६०७] जोगमकाउमहागडे, जो गिण्हइ दोन्नि तेसु वा चरिमं । लहुगा उ तिन्नि मज्झम्मि मासिआ अंतिमे पंच ॥ वृ. 'योग' व्यापारमुद्यममकृत्वा 'यथाकृते' यथाकृतवस्त्रविषयं यः साधुः 'द्वे' अल्पपरिकर्मसपरिकर्मणी गृह्णाति । तद्यथा-यथाकृतस्यार्थाय निर्गतस्तस्य योगमकृत्वा प्रथममेवाल्पपरिकर्म सपरिकर्म वा गृह्णाति । यथाकृतालाभे वा अल्पपरिकर्मणो योगमकृत्वा परथमत एव तयोः' अल्पपरिकर्म-सपरिकर्मणोर्मध्ये चरमम्' अन्त्यं सपरिकर्मगृह्णाति । तस्यैतेषु त्रिषुस्थानेषूत्कृष्ट-मध्यम-जघन्यान्यधिकृत्य यथाक्रमंप्रायश्चित्तम।तद्यथा-उत्कृष्टे त्रिषुस्थानकेषु त्रयश्चुर्लघवः, मध्यमे त्रीणि मासिकानि, 'अन्तिमे' जघन्ये त्रीणि पञ्चरात्रिन्दिवानि । अत्र च भावना पूर्वगाथायां कृतेति न भूयो भाव्यते । उक्तं यथाकृतादिविपर्यासग्रहणे प्रायश्चित्तम् । सम्प्रत्युत्कृष्टादिविषये विपर्यासेन ग्रहणे करणे च तदाह[भा.६०८] एगयरनिग्गो वा, अन्नं गिव्हिज्ज तत्थ सट्टाणं । छित्तूण सिव्विऊण व, जं कुणइ तगं नजं छिंदे ।। Page #160 -------------------------------------------------------------------------- ________________ पीठिका- [भा. ६०८] १५७ वृ-जघन्यादीनामेकतरस्यार्थाय निर्गतो वाशब्दो वैपरीत्यस्य प्रकारान्तरद्योतने 'अन्यत्' येन न प्रयोजनं तद् गृह्णीयात् तत्र स्वस्थानप्रायश्चित्तम् । तद्यथा-उत्कृष्टस्य निर्गतो मध्यमं गृह्णाति मासिकम्, जघन्यं गृह्णह्वाति पञ्चकम्; मध्यमस्य निर्गत उत्कृष्टं गृह्णाति मासलघु; तथाऽऽज्ञाभङ्गादयश्च दोषाः । यत् तेन विवक्षितवस्त्रेण कार्यं तस्यान्येनाप्रतिपूरणम् । जघन्येन प्रयोजने समापतिते मध्यमोत्कृष्टयोर्गृह्यमाणयोरतिरिक्तोपकरणदोषः । तथोत्कृष्टादिकं छित्वासीवित्वा वा यद् मध्यमादिकं करोति “तगं'"ति तन्निष्पन्नं प्रायश्चित्तम्, न पुनर्यच्छिनत्ति तन्निष्पन्नम् । तथाहि-उत्कृष्टं छित्वा ,मध्यमं करोतिमासलघु, जघन्यं करोति पञ्चकम्: मध्यमंछित्वा सीवित्वा चोत्कृष्टं करोति चतुर्लघु, जघन्यं करोति पञ्चकम्: जघन्यं सीवित्वा उत्कृष्टं करोति चतुर्लघु, मध्यमं करोतिमासलघुइति। एवं यत् करोति तन्निष्पन्नमेव प्रायश्चित्तमापद्यते, न पुनश्छिद्यमानसीव्यमानवस्त्रंनिष्पन्नम्।अत्राप्याज्ञाभङ्गादयोदोषाद्रष्टव्याः।नवरं विराधना द्विधा-संयमविराधना आत्मविराधना च । संयमविराधना वस्त्र छिद्यमाने सीव्यमाने वा तद्गताः षट्पदिकादयो विनाशमापद्यन्ते।आत्मविराधना हस्तोपघातादिका । तथा यावद्वस्त्र छिद्यते सीव्यते वा तावत् सूत्रा-ऽर्थपरिमन्थ इत्यादयोदोषाअभ्यह्य वक्तव्याः ।यत एवंदोषजालमुपढौकतेततः कारणाभावे छेदन-सीवनादि न कर्त्तव्यम् । कारणे तु यतनया कुर्वाणः शुद्धः ॥अथ वस्त्रस्य गवेषणे कति प्रतिमा गच्छवासिनाम् ? कति गच्छनिर्गतानाम् ? इत्यत आह[भा.६०९] उद्दिसिय पेह अंतर, उज्झियधम्मे चउत्थए होइ । चउपडिमा गच्छ जिने, दोण्हऽग्गहऽभिग्गहऽन्नयरा ॥ वृ-इह यद् वस्त्र गुरुसमक्षम् ‘उद्दिष्टं' प्रतिज्ञातं यथा 'अमुकं जघन्यं मध्यममुत्कृष्टं वा आनेष्ये' तदेवगृहिभ्यो याचमानस्योद्दिष्टवस्त्रमितिप्रथमाप्रतिमा।तथा “पेह"तिप्रेक्षाअवलोकनं तत्पुरस्सरं यद् वस्त्र याच्यते तत् प्रेक्षावस्त्रम् । तथाऽभिनवं वस्त्रयुगलं परिघाय प्रावृत्य च पुरातनं स्थापयितुकामो न तावदद्यापि स्थापयति इत्यत्र अन्तराले यद् वाच्यते तदन्तरावस्त्रम्। तथा उज्झनम्-उज्झितं परित्याग इत्यर्थः, धर्मशब्दश्च यद्यपि "धर्मो पमोपमा-पुण्य-स्वभावा-ऽऽचार-धन्वसु ॥ सत्सङ्गेऽर्हत्यहिंसादौ, न्यायोपनिषदोरपि।" इति वचनादनेकेष्वर्थेषु रूढः तथाऽपीह प्रकमात् स्वभावार्थो द्रष्टव्यः, तत उज्झितमेव धर्म-स्वभावो यस्य तदुज्झितधर्मपरित्यागार्हमित्यर्थः । एतच्च वस्त्रैषणासूत्रक्रमप्रामाण्यात् चतुर्थमेव चतुर्थकं भवति । एताश्चतस्रः 'प्रतिमाः' प्रतिपत्तयो वस्त्रस्य ग्रहणप्रकारा इत्यर्थः, “गच्छत्ति सूचकत्वात्सूत्रस्यगच्छवासिनामेताश्चतस्रोऽपि भवन्ति । “जिने"त्ति जिनकल्पिकानांयावज्जीवं द्वयोरुपरितनयोः आङ्-मर्यादया ग्रहः-स्वीकार आग्रहः, द्वयोरेवोपरितनयोहणं नाधस्तनयोयोरित्यर्थः । तत्राप्यन्यतरस्यामभिग्रहः, किमुक्तं भवति?-यदा तृतीयस्यां ग्रहणं न तदा चतुथ्याम, यदा चतुर्थ्या न तदा तृतीयायामिति नियुक्तिगाथासमासार्थः॥ अथैनामेव विवृणोति[भा.६१०] उद्दिट्ट तिगेगयरं, पेहा पुन द? एरिसं भणइ। अन्न नियत्थऽत्थुरिए, इतरऽवणिंतो उ तइयाए । Page #161 -------------------------------------------------------------------------- ________________ १५८ बृहत्कल्प-छेदसूत्रम् -१. वृ- 'उद्दिष्टं गुरुसमक्षं प्रतिज्ञातं यद् जघन्य-मध्यमोत्कृष्टक्षणस्य त्रिकस्य एकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियनिष्पन्नवस्त्रत्रिकस्यवाएकतरम्तदेवाष्टं सद्याच्यमानमुद्दिष्टमितिभाविता प्रथमा प्रतिमा।अथ द्वितीया भाव्यते-“पेहा पुण"त्ति प्रेक्षावस्त्रं पुनरिदम्, यथा-कोऽपि साधुः कस्याप्यगारिणः सत्कं वस्त्र दृष्ट्वा भणति-'याशमेतद् वस्त्र दृश्यते ताशमिदमेव वा मेप्रयच्छ' इति भणन्तदेव वस्त्र हस्तप्रान्तेन दर्शयति तत्प्रेक्षावस्त्रमिति द्वितीया प्रतिमा। सम्प्रति तृतीया भाव्यते-तस्याश्चान्तरीयोत्तरीयवस्त्रयुगलद्वारेण प्ररूपणा कर्तव्या। तथा च श्रीमद्आचाराने द्वितीये श्रुतस्कन्धे प्रथमेऽध्ययने प्रथमोद्देशके सूत्रमिदम् ___ अहावरा तच्चा पडिमा-से भिक्खू वा भिक्खुणी वा से जं पुण वत्थं जाणेज्जा, तंजहाअंतरिञ्जगं वा उत्तरिज्जगं वा । अथ किमिदमन्तरीयम् ? किं वा उत्तरीयम् ? उच्यते-अन्तरीयं नाम निवसनं परिधानमित्यर्थः, उत्तरीयं नम प्रावरणं प्रच्छदपटीत्यर्थः; अथवाऽन्तरीयं यत् शय्यायामधस्तनंवस्त्रमास्तीर्यते, उत्तरीयंपुनर्यत्तदुपरिप्रस्तीर्यते। तस्मिन्नन्तरीयोत्तरीयवस्त्रयुगले 'अन्यस्मिन्' अभिनवे "नियत्थ"त्तिनिवसितेपरिहिते प्रावृतेवेत्यर्थः। द्वितीयव्याख्यानापेक्षया शय्याया उपरि “अत्युरिइ"त्ति आस्तीर्णे 'इतरत्' पुराणमन्तरीयोत्तरीययुगलम् ‘अपनयन्' स्थापयितुमना इत्यत्रान्तरा यद् मार्यते तदन्तरावस्त्रमिति तृतीया प्रतिमा ।। सम्प्रति चतुर्थी व्याख्यानयति[भा.६११] दव्वाइ उज्झियं दव्वओ उ थूलं मए न घेत्तव्वं । दोहिवि भावनिसिटुं, तमुज्झिओभट्ठऽनोभट्ट । वृ-इह चतुर्थीप्रतिमा उज्झितधर्मवस्त्र गवेषणीयम्, तच्च चतुर्द्धा-द्रव्योज्झितंआदिशब्दात् क्षेत्र-काल-भावोज्झितपरिग्रहः । तत्र द्रव्योज्झितं यथा-केनचिदगारिणा प्रतिज्ञातं 'मया स्थूलं वस्त्र न ग्रहीतव्यम्" अन्यदा तस्य तदेव केनापि वयस्यादिनोपढौकितम्, स च ब्रूते- 'पर्याप्त ममैतेन, नाहं गृह्णामि' इतरोऽपि ब्रूते-'ममाप्यलमेतेन, नाहमात्मना दत्तंपुनःस्वीकरोमि' इत्येवं द्वाभ्यामपि दायक-ग्राहकाभ्यां भावतः-परमार्थतो निसृष्टं-परित्यक्तम्, अमुष्मिन् देश-काले यदि जिनकल्पिकादिसाधुरवभाषितमनवभाषितं वालभेततद्रव्योज्झितं ज्ञातव्यम्।इह चावभाषितं याचितमनभाषितं याञ्चां विना स्वयमेव ताभ्यां प्रदत्तम्॥अथ क्षेत्रोज्झितमाह[भा.६१२] अमुगिच्चगंन मुंजे, उवनीयं तंच केणई तस्स। जंवुझे कप्पडिया, सदेस बहुवत्थ देसे वा॥ वृ-"अमुकिञ्चमं" अमुकदेशोद्भवंवस्त्रं 'नभुजे' नपरिधान-प्रावरणोपभोगमानयामि, यथा- ‘लाटविषयोद्भवं वस्त्रं मया न परिभोक्तव्यम्' इति केनचित् प्रतिज्ञा कृता भवेत्, अथ कदाचित् तस्य “तंच"त्ति चशब्दस्यावधारणार्थत्वात् तदेव 'उपनीतम्' उपढौकितं केनचित्, ततः पूर्वोक्तनीत्या ताभ्यामुभाभ्यामपि परित्यक्तं क्षेत्रप्राधान्यविवक्षया क्षेत्रोज्झितं ज्ञातव्यम् । "जंतुझे कप्पडिय"त्तिवाशब्दःप्रकारान्तरोपदर्शने,प्रकारान्तरेण क्षेत्रोज्झितंप्ररूप्यतेइत्यर्थः। यद्वस्त्रंजातम् ‘उज्झेयुः' परित्यजेयुः कार्पटिकाः स्वदेशं प्रति व्यावृत्याऽऽगच्छन्तः स्वदेशाद्वा देशान्तरं प्रस्थिता अपान्तराले बह्वपायामरण्यानीं मत्वा 'किं तस्कराणां हेतोर्निरर्थकं वस्त्रभारं वहामः ?' इति कृत्वा यदुन्झन्ति यद्वा 'बहुवस्त्रे' वस्त्रंप्रचुरे देशेऽन्यत् सुन्दरतरं वस्त्रं लब्ध्वा Page #162 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ६१२] १५९ पुरातनं रिहरेयुः एतत् सर्वमपि क्षेत्रोज्झितम् ।। कालोज्झितमाह[भा.६१३] कासाइमाइ जंपुव्वकालजोग्गं तदननिहिं उज्झे । होहिइ व तस्सकाले, अजोग्गयमणागयं उज्झे । .. वृ- कषायेण रक्ता काषायी-गन्धकाषायिकेत्यर्थः, साहि स्वभावत एवातिशीतला ग्रीष्पर्तुभरएऽपि सकलसन्तापनिर्वापिणी शास्त्रेषु पठ्यते; यत उक्तम् सरसो चंदनपंको, अग्घइ सरसा य गंधकासाई। पाल सिरीस मल्लिय, पियाइँ काले निदाहम्मि। वृ-आदिग्रहणेन शीतकालोचितवस्त्रपरिग्रहः। ततश्च काषाय्यादिकं यद् वस्त्र पूर्वस्मिन् ग्रीष्मादौ काले योग्यम्-उपयोगि तद् ‘अन्यस्मिन् वर्षाकालादौ ‘उज्झेत्' परित्यजेत् । इयमत्र भावना-गन्धकाषायिकादिकं शीतवीर्यवस्त्रं यत् केनापि श्रीमता ग्रीष्मे परिभुज्यते तदेव वर्षास्वनुपयोगित्वात् परिहियते, तत् तथापरिह्रियमाणं कालोज्झितम्, एवमुष्णवीर्यादिष्वपि भावना कार्या । अथ प्रकारान्तरेणैतदेवाह-"होहिइव" इत्यादि । भविष्यति वा गन्धकाषायिकादिकमेव एष्यति-आगामिनि काले-वर्षादावयोग्यमित्यभिसन्धाय 'अनागतं' वर्षाकालादर्वागेव यदुन्झेत् तदपि कालोज्झितम् ।। अथ भावोज्झितमाह[भा.६१४] लभ्रूण अन्न वत्थे, पोराणे सो उ देइ अन्नस्स। सो वि अनिच्छइ ताई, भावुज्झियमेवमाईयं ।। वृ- कोऽपि कस्यापि पार्वे 'लब्ध्वा' प्राप्य 'अन्यानि' अभिनवानि वस्त्राणि ततः स पुराणानि अन्यस्य कस्यचिद् ददाति, सोऽपिच ‘तानि' दीयमानानिजीनीति कृत्वा नेच्छति तदेतद् भावं-जीर्णतापर्यायमाश्रित्योज्झितं भावोज्झितमेवमादिकं ज्ञातव्यम् । तदेवं समर्थिता तुरीयाऽपि प्रतिमा ॥ “गच्छवासिनश्चतसृभि प्रतिमाभिर्वस्त्रं गवेषयन्ति" इत्युक्तम्, तत्र परः प्रश्नयति-कया सामाचार्या ते गवेषयन्ति? इत्युच्यते[भा.६१५] जंजस्स नस्थि वत्थं, सो उ निवेएइ तंपवत्तिस्स । सो वि गुरूणं साहइ, निवेइ वावारए वा वि॥ वृ-'यद' वर्षाकल्पा-ऽन्तरकल्पादिकं 'यस्य साधोः 'नास्ति' न विद्यते वस्त्रं सः 'तद्' विवक्षितवस्त्रभावस्वरूपं निवेदयति 'प्रवर्तिनः' प्रवर्तकाभिधानस्य तृतीयपदस्थगीतार्थस्य । स हि सकलस्यापि गच्छ्यचिन्तानियुक्तः, सर्वेऽपि साधवः स्वस्वं प्रयोजनं तस्याग्रे निवेदयन्ति। ततः ‘सोऽपि' प्रवर्तकः 'गुरूणाम्' आचार्याणां “साहइ"त्ति कथयति विज्ञपयतीत्यर्थः, यथाभट्टारकाः ! नास्त्यमुकस्य साधोरमुकं वस्त्रमिति । गच्छे चेयं सामाचारी-यदुताऽऽभिग्रहिका भवन्ति, आभिग्रहिकानाम 'अस्माभिः सकलस्यापि गच्छस्य वस्त्राणि वा पात्राणिवा पूरणीयानि अपरेण वा येन प्रयोजनम्' इति प्रतिपन्नाभिग्रहाः, तेषामाचार्यो निवेदयति, यथा-आर्या ! नास्त्यमुकस्यामुकं वस्त्रम् । तेऽपि 'अनुग्रहोऽयमस्माकम्' इत्यभिधाय स्वाभिग्रहपरिपालनाय स्वयमेवोत्पादयन्ति।अथ न सन्त्याभिग्रहिकाः ततः स यदि वस्त्रर्थी साधुः स्वयमसमर्थ उत्पादयितुं ततोऽन्यं वस्त्रोत्पादनसमर्थंगुरवो व्यापारयेयुः, यथा-वस्त्राणिगवेषय। वाशब्दः पक्षान्तरद्योतने। 'अपि' सम्भावनायाम्। तत्राभिग्रहिकेण व्यापारितेन वा केन विधिना वस्त्रमुत्पादयितव्यम् ? Page #163 -------------------------------------------------------------------------- ________________ १६० बृहत्कल्प-छेदसूत्रम् -१. उच्यते[भा.६१६] भिक्खं चिय हिंडंता, उप्पायंतऽसइ बिइअ पढमासु। एवं पि अलब्भंते, संघाडेक्क्क वावारे ॥ कृ-सूत्रपौरुषीमर्थपौरुषींच कृत्वा भिक्षामेव हिण्डमाना वस्त्रमुत्पादयन्ति।अथभिक्षामटन्नो न लभेरन् ततः 'असति' इत्यलाभे द्वितीयस्यां पौरुष्यामर्थग्रहणं हापयित्वा, तस्यामप्यलाभे 'प्रथमायां' सूत्रपौरुष्यामुत्पादयन्ति । अथैकः सङ्घाटकः पर्यटन् न लभेत बहूनां वा साधूनामुत्पादनीयानि ततः को विधि ? इत्याह-“एवमपि' सूत्रपौरुषीहापनेऽप्येकसङ्घाटकेनालभ्यमाने बहूनांचोत्पादयितव्ये सङ्घाटकमेकैकं व्यापारयेत् । तेऽपि तथैव याचन्ते "भिक्खं चिअहिंडंता" इत्यादि । अथ तथापि न प्राप्नुयुस्ततः “वृन्दसाध्यानि कार्याणि" इति वचनाद्वृन्देन पर्यटन्ति॥ आह च[भा.६१७] एवं पि अलब्भंते, मुत्तूण गणिं तु सेसगा हिंडे । गुरुगमणे गुरुग ओहामऽभियोगो सेहहीला य॥ वृ-'एवमपि बहुभिसङ्घाटकैरप्यलभ्यमाने 'गणिनम्' आचार्यमेकंमुक्त्वा शेषाः सर्वेऽपि वृन्देन हिण्डन्ते । यदि गुरवः स्वयमेव पर्यटन्ति तदा तेषां गुरूणां गमने चत्वारो गुरुकाः । "ओहामि"त्ति 'यद्यमी आचार्या अपि सन्त एवमितरभिक्षुवत् पर्यटन्ति नूनमेतेषामाचार्यत्वमपीद्दशमेव' इतिमहती गुरूणामपभ्राजनाभवेत्। तथा काचिदविरतिका सर्वाङ्गीणलावण्यश्रियाऽलङ्कृतमाचार्यमवलोक्य मदनपरवशा सती “अभियोग"त्ति कार्मणं कुर्यात् अन्यतीर्थिका वा आचार्याणां प्रतापमसहमाना विषप्रयोगं प्रयुञ्जीरन् । अवभाषितेषु वा वस्त्रेष्वलब्धेषु शैक्षाणामाचार्यविषया हीला स्यात्-द्दष्टा आचार्याणां लब्धि, स्वयमपियाचमानाश्चीवराण्यपिन लभन्ते । यस्मादेते दोषास्तस्मादाचार्यैर्न पर्यटनीयं शेषाः सर्वेऽपि पर्यटन्ति । [भा.६१८] सव्वे वा गीयत्था, मीसा व जहन्न एक्कु गीयत्यो। इक्कस्स वि असईए, करिति तो कप्पियं एक्कं ।। वृ-तेच वृन्देन पर्यटन्तः सर्वेऽपि गीतार्था भवेयुः मिश्रा वा । मिश्रा नाम केचन गीतार्थाः केचनागीतार्थाः । तत्र यदि बहवो गीतार्था न प्राप्यन्ते तदा जघन्यत एको गीतार्थः सर्वेषामगीतार्थानामग्रणीभूय पर्यटति । अथ नास्त्याचार्यं मुक्त्वाऽपरः कोऽपि गीतार्थ तत एकस्यापि गीतार्थस्य असति' अभावेयः प्रगल्भः सलब्धिकश्चतमेकं वस्त्रैषणामुत्सर्गापवादसहितांकथयित्वा कल्पिकं कुर्वन्ति गुरव इति ।। अथ तैः केन विधिना गन्तव्यम् ? उच्यते[भा.६१९] आवाससोहि अखलंत समग उस्सग्ग दंडग न भूमी। पुच्छा देवय लंभे, न किंपमाणं ध्वं दाहि॥ वृ-इह समयपरिभाषया कायिकी-संज्ञाव्युत्सर्जनमवश्यं क्रियत इति व्युत्पत्तेरावश्यकमभिधीयते, तस्य शोधि-शोधनं कार्यम्, वस्त्राणामत्पादनाय गतानां भविष्यति न वेति प्रथममेवाऽऽवश्यकं शोधनीयमित्यर्थः । “खलंत"त्ति उत्तिष्ठतां पादयोः शिरसि वा स्खलनं यथान भवतितथोत्थातव्यम्; यद्वागुरुवचनमस्खलद्भिः-अविकुट्टयद्भिरुत्थातव्यम्। “समग"त्ति सर्वैरपि समकमुत्थानं कर्तव्यम्, नपुनरेके उत्थिताः प्रतीक्षन्तेअन्येऽद्याप्युपविष्टाः; अथवा समकं Page #164 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ६१९ ] १६१ सर्वैरुपयोगसम्बन्धी भूमी स्थापयितव्याः । अपरे पुनर्यावद् व्यावृत्य न प्रतिश्रयमागताः तावदिति ब्रुवते । “पुच्छ’”त्ति शिष्यः पृच्छति - किंनिमित्तं कायोत्सर्ग क्रियते ? किं देवताऽऽराधनार्थं यदसावाराधिता सती वस्त्राण्युत्पादयति ? आहोश्चित् कायोत्सर्गप्भावादेव वस्त्राणां भूयान् लाभो भूयादिति लाभनिमित्तम् ? । अत्र सूरि प्रत्युत्तरयति - "न"त्ति न भवति देवताऽऽराधननिमित्तं नवा लाभनिमित्तं किन्तूपयोगनिमित्तम्, उपयोजनमुपयोगः चिन्ता विमर्श इत्यनर्थान्तरम्, सच गणनाप्रमाणेन प्रमाणप्रमाणेन वा किंप्रमाणं वस्त्रं ग्रहीतव्यम् ? को वा याचितः सन् ध्रुवम्' अवश्यं दास्यति ? । यो ज्ञायते निश्चितमेष दास्यति स एव प्रथमं याच्यते ॥ अथ प्रथमं कायोत्सर्ग केनोत्सारणीयः ? इत्युच्यते [भा. ६२० ] रायणिओ उस्सारे, तस्सऽसतोमो वि गीतो लद्धीओ । अग्गीतो वि सलद्धी, मग्गइ इअरे परिच्छंति ॥ वृ- यः 'रात्निकः' रत्नाधिकः सोऽपि यदि सलब्धिकस्तदा स एव प्रथमं कायोत्सर्गम् 'उत्सारयति' पारयति । 'तस्य' रत्नधिकस्य सलब्धिकस्य 'असति' अभावे 'अवमोऽपि ' पर्यायलघुरपि गीतार्थो यः सलब्धिकः स प्रथमं पारयति । अथ नास्ति गीतार्थ सलब्धिकस्तत आह-अगीतार्थोऽपि यः सलब्धिकः स प्रथमं पारयति, स एव चाग्रणीत्वं कुर्वन् वस्त्राणि मार्गयति । 'इतरे' गीतार्था 'परीक्षन्ते' किं कल्पते ? नवा ?' इत्येवं पृष्ठतो लग्ना वस्त्रैषणाविधिं विचारयन्तीत्यर्थः ॥ अनन्तरोदितसामाचारीवैतथ्यकरणे प्रायश्चित्तमाह [भा.६२१] उस्सग्गाई वितहं, खलंत अन्नोन्नओ अ लहुओ उ । उग्गम विष्परिणामो, ओभावण सावगं न तओ ॥ वृ- उत्सर्गः कायोत्सर्गस्तमादिं कृत्वा सर्वेषु पदेषु सामाचारीं वितथां कुर्वाणस्य लघुमासः प्रायश्चित्तम् । तद्यथा-कायोत्सर्गं न कुर्वन्ति, आवश्यकं न शोधयन्ति, यमकसमकं कायोत्सर्गं न कुर्वन्ति, दण्डकं भूमौ लगयन्ति, पृथक् पृथग् गुरूणामादेशं मार्गयन्ति, 'इच्छाकारेण संदिसह 'त्ति न भणन्ति, आचार्या 'लाभो 'त्ति न भणन्ति, साधवः 'किह गिण्हामो 'त्ति न भणन्ति, आचार्या 'जह गहियं पुव्वसाहूहिं'ति न भणन्ति साधवः 'जस्स य जोगं'ति न भणन्ति, एतेषु सर्वेषु असामाचारीनिष्पन्नं मासलघु । आवश्यकी न कुर्वन्ति लघु रात्रिन्दिवपञ्चकम् । “खलंत "त्ति स्खलन्त उत्तिष्ठन्ति गुरुवचनंवा स्खलयन्ति मासलघु । “अन्नन्नउ' त्ति अन्यतश्चान्यतश्च व्रजन्ति न परस्परमेकया ऋजुश्रेण्या तत्रापि लघुको मासः । इत्थं सामाचारीं सम्पूर्णां कृत्वा यदि निर्गताः श्रावकमवभाषन्ते मासलघु, यतस्तस्मिन्नवभाष्यमाणे बहवो दोषाः । तानेवाह “उग्गम" इत्यादि । कोऽपि श्रावकः साधुभिर्वस्त्रं याचितः स चिन्तयति 'अहो ! अमी महात्मानस्तावद् यतस्ततः कारणं विना न वस्त्राणि याचन्ते न वा गृह्णन्ति, मद्भाग्यसम्भारप्रेरिताएव सन्तोषपोषितवपुषोऽपि मामित्थं याचन्ते, तत् परयच्छामि यथेच्छममीषां वस्त्राणि, मम पुनरन्यान्यपि भविष्यन्ति' इति परिभाव्य सर्वाण्यपि हर्षप्रकर्षारूढः प्रदद्यात्, ततोऽभिनववस्त्रनिर्मापण-क्रयणादिनोद्गमदोषा भवेयुः । विपरिणामो वा नवधर्मणः कस्यचिदुपासकस्य स्यात्, यथा- हुं ज्ञातममीषां श्रमणानां रहस्यम्, य एतेषामुपासको भवति 18 11 Page #165 -------------------------------------------------------------------------- ________________ १६२ बृहत्कल्प-छेदसूत्रम् - १ तमेवमेव याच्ञाभिरुद्वेजयन्तीति, ततश्च धर्मं प्रति वप्रतिपद्येत । यद्वा “ओभावण "त्ति अपभ्राजना भवेत् । इयमत्र भावना-तस्य श्रावकस्य कदाचिद् वस्त्राणि न भवेयुः ततो मिथ्यादृष्टयो ब्रवीरन्अहो ! अमीषां प्रतिबोधप्रसादः, यद् एतद्योग्यान्येतदीयोपासकानां वस्त्राणि न सम्पद्यन्ते; लोको वा ब्रूयात् यद्येतेषां स्वकीया अपि श्रावका न प्रयच्छन्ति तदाऽन्यः को नाम दास्यति ? इति । ततः श्रावकं नावभाषेत ॥ [भा. ६२२] दाउं व उड्डरुस्से, फासुव्वरियं तु सो सयं देइ । भावियकुल ओभासण, नीणिइ कस्सेअ किं आसी ।। वृ स श्रावको लोकलज्जया तदानीं दत्त्वा वा "उड्डुरुस्से "त्ति प्रद्वेषं यायात् किमेतैरेतदपि न ज्ञातं श्रावकस्य यद् वस्त्रादि स्वाधीनं तदयाचितमेव ददाति ? किं तेन याचितेन ? अतः परं न गच्छाम्यमीषां सकाशमिति । यत एते दोषास्ततः श्रावकं नावभाषेतेति पूर्वगाथाया अन्त्यपदेन सम्बन्धः । यस्मादुपासकस्यैषा सामाचारी यत् 'प्राशुकम्' एषणीयम् 'उद्वरितम्' अधिकं वस्त्रं तत् ' स्वयमेव' अयाचितोऽपि निमन्त्रय ददाति । तेन तं मुक्त्वा यान्यन्यानि भावितानि साधुसंसर्गवासितानि सम्यक्त्वाद्यव्युत्पन्नमतीनि यथाभद्रकाणि कुलानि तेष्वेवावभाषणं कर्त्तव्यम्। कथम् ? इति चेद् उच्यते - तत्र यः प्रमाणभूतः पुरुषस्तं धर्मलाभयित्वा ब्रुवते - श्रावक ! साधवस्तव सकाशमागताः सन्ति, प्रयोजनस्माकमीद्दशैर्वस्त्रैरिति । यदि पुनः 'धन्यस्त्वम्, श्लाध्यं ते जन्म जीवितम्, अनर्घ्य सुपात्राय वस्त्रपात्रादिदानम्' इति तद्गुणविकत्थन-वस्त्रदानफलोत्कीर्त्तनादि करोति तदा मासलघु । ततः स याच्यमान एवं ब्रूयात्- 'अहो ! मे धन्यता यस्य गृहाङ्गणं जङ्गमा इव कल्पपादपा अमी भगवन्तः स्वपादपल्लवैः पवित्रितवन्तः' इत्यभिधाय स्वयमन्येन वा गृहमध्याद् वस्त्रमानयेद् आनाययेद्वा । ततस्तस्मिन् 'नीणिइ'त्ति आनीते पृच्छयते-कस्यैतद् वस्त्रम् ? किंवा आसीत् ? उपलक्षणत्वात् किं भविष्यति ? क च स्थापितमासीत् ? । यदि 'कस्यैतद् ?' इति न पृच्छन्ति तद मासिकम् ॥ अथ को दोषो यद्येवं न परिपृच्छयते ? उच्यते [भा. ६२३] कास त्तऽपुच्छियम्मी, उग्गम पक्खेवगाइणो दोसा । किं आसऽपुच्छियम्मी, पच्छाकम्पं पवहणं व ॥ वृ- 'कस्य सम्बन्धि ?' 'इति' एवमपृष्टे उद्गमदोषाः प्रक्षेपकादयश्च दोषा भवेयुः, आदिग्रहणान्निक्षेपकपरिग्रहः । किमासीद् ?' इत्यपृष्टे पश्चात्कर्मदोषः प्रवहणदोषो वा सम्भवेत् । एतच्चोत्तरत्र भावयिष्यते ।। अथ 'कस्य' इति पृच्छायामविधीयमानायां कथमुद्गमदोषा भवेयुः ? उच्यते [भा. ६२४] कीस न नहिह तुब्मे, तुब्भट्ठ कयं व कीय- धोयाई । अएण व तुम्भट्ठा, ठवियं गेहे न गिण्हह से ॥ 'कस्येदम्?' इति पृष्टः कोऽपि ब्रूयात् कस्मान्न ज्ञास्यथ यूयम् ? ज्ञास्यथै, तथाप्यस्मान् पृच्छ्थ, पृच्छतां च कथयामः युष्मदर्थमेव कृतमेतद् वस्त्रम्, वाशब्द उत्तरापेक्षया विकल्पार्थः, युष्मदर्षमेव क्रीतं धौतम्, आदिशब्दाद् धूपित-वासितादिपरिग्रहः । अमुकेन वा युष्मदर्थमस्मद्गृहे स्थापितम्, यतः 'से' तस्यामुकस्य गेहे न गृह्णीथ यूयमिति ॥ अथ यदुक्तं "तुब्भट्ठ कयं " ति तत्र मूलगुणकृतं वा स्यादुत्तरगुणकृतं वा । अथ के मूलगुणाः ? के चोत्तरगुणाः ? इत्याह Page #166 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ६२५] १६३ [भा.६२५] तन विनन संजयट्ठा, मूलगुणा उत्तरा उ पज्जणया। गुरुगा गुरुगा लहुगा, विसेसिया चरिमए सुद्धो ।। वृ- इह संयतार्थं वस्त्रनिष्पत्तिहेतोर्यत् 'तननं' तानपरिकर्म 'वितननं च' वानपरिकर्म क्रियते एतौ मूलगुणौ मन्तव्यौ । “उत्तरा' उत्तरगुणरूपा 'पायनता' यद्वस्त्रं निष्पन्नं सत्खलिकां पाय्यते, उपलक्षणमिदम्, तेन यद् मोटयित्वा सलेषु प्रक्षिप्यते, तदादयो धावन-धूपनादयश्च वस्त्रस्योत्तरगुणा द्रष्टव्याः । अत्र चतुर्भङ्गी-तनन-वितनने संयतार्थं पायनमपि संयतार्थम् १, तनन-वितनने संयतार्थं पायनं स्वार्थम् २, तनन-वितनने स्वार्थं पायनं संयतार्थम् ३, तननवितनने स्वार्थं पायनमपि स्वार्थम् ४ । अत्रायेषु त्रिषु गुरुका गुरुका लघुकाश्च तपः-कालाभ्यां विशेषिताः प्रायश्चित्तम् । तद्यथा-प्रथमे भङ्गे चत्वारो गुरुकास्तपसा कालेन च गुरवः, द्वितीयेऽपि चतुर्गुरुकाः तपसा गुरवः कालेन लघवः, तृतीये चत्वारो लघुकाः कालेन गुरुवस्तपसा लघवः । "चरमए सुद्ध"त्ति 'चरमे' चतुर्थे भङ्गे द्वयोरपि मूलोत्तरगुणयोः स्वार्थत्वाच्छुद्धः॥ अथ प्रक्षेपकादयो दोषा; कथं भवेयुः ? इत्यत आह[भा.६२६] समणे समणी सावग, साविग संबंधि इड्डि मानाए। राया तेने पक्खेवए अनिखेवगंजाणे ।। . वृ-षष्ठी-सप्तम्योरर्थं प्रयभेदात् श्रमणस्य श्रमण्याः श्रावकस्य श्राविकायाः सम्बन्धिन ऋद्धिमतो मामाकसत्काया भार्याया राज्ञः स्तेनस्य चसम्बन्धी प्रक्षेपको भवति । प्रक्षेपणं प्रक्षेपकः नाचि मंसि च इति भावे णकप्रत्ययः, यथा अरोचनं अरोचक इत्यादि । निक्षेपक मप्येतेष्वेव स्थानेषु जानीयादितिसङ्ग्रहगाथा समासार्थः साम्प्रतमेनामेव व्याख्यानयति[भा.६२७] लिंगत्थेसु अकप्पं, सावग-नीएसु उग्गमासंका। इड्डिअपवेस साविग, इड्डिस्स व उग्गमासंका॥ । वृ-ये श्रमण-श्रमणीजना लिङ्गमात्रधारिणस्तेउद्गमादिभिर्दोषैरशुद्धानिवस्त्राणि गृह्णन्ति स्वयमेव वा तन्तुवायैर्वाययन्ति, लिङ्गतः प्रवचनतोऽपि साधर्मिकाश्च ते इति तेषु लिङ्गस्थेषु "अकल्प्यम्' अकल्पनीयमिति हेतोः साधवो न गृह्णन्ति, ततस्ते लिङ्गस्थाः संविग्नबहमानिनः सन्तो वस्त्राण्यन्यत्र यथाभद्रककुलादौ प्रक्षिपेयुः 'यदि साधवो वस्त्राणि गवेषयेयुः तदा प्रददध्वम्' इति कृतवा । तथा श्रावकेषु उपलक्षणत्वात् श्राविकासु निजकेषु-सम्बन्धिषु भ्रातृ-भगिन्यादिषु उद्गमदोषाशङ्कया साधवो न गृहीयुरिति तेऽपि तथैवान्यत्र स्थापयेयुः । 'ऋद्धिमतः श्रेष्ठिसार्थवाहादेगृहे यतस्ततः प्रवेशो न लभ्यन्ते, तस्य पली श्राविका, सा भक्तिवशादन्यत्र प्रक्षिपेत्; यद्वा स ऋद्धिमान् पाषण्डिनां श्रमणानां वा पुण्यार्थं वस्त्राणि दद्यात् तेषु साधूनामुद्गमाशङ्का, ततो निमन्त्रिता अपि न स्वीकुर्यु तेन सोऽपि दानश्रद्धालुस्तथैवान्यत्र प्रक्षिपेत् ॥ [भा.६२८] एमेव मामगस्स वि, सड्डी मज्जा उ अन्नहिं ठवए। निवतप्पिंडविवज्जी, मा होज्ज तदाहडं तेणे ॥ वृ. 'एवमेव' ऋद्धिमप्रकारेणैव ‘मामाकस्यापि' 'प्रान्तत्वेने लुत्वेन वा कस्यापि स्वगृहे प्रवेशंनददाति' इत्येवंलक्षणस्यभार्या श्राद्धिका भक्तिभरॆरिता सती तथैवान्यस्मिन् गृहे स्थापयेत्। 'नृपः' राजा सोऽप्यन्यत्र स्वपुरुषैः प्रक्षेपयेत्, यतस्तस्य-राज्ञः पिण्डम्-आहार-वस्त्रादिलक्षणं Page #167 -------------------------------------------------------------------------- ________________ १६४ बृहत्कल्प-छेदसूत्रम् -१ वर्जितुं शीलं येषां तेतत्पिण्डविवर्जिनः साधवः । किमुक्तं भवति?-कोऽपिराजा स्वभावत एव भद्रकः श्रावकोवा, ततः साधवोऽत्यर्थःमभ्यर्थिता अपि न कल्पते राजपिण्डः' इति हेतोर्यदान गृह्णान्तितदासः 'यथातथापुण्यमुपार्जयामि' इति विचिन्त्यान्यत्र वस्त्राणिस्थापयेत् ।स्तेनस्यापि वस्त्रं न गृह्णन्ति, मा भूत् ‘तदाह्वतं' स्तेनाहृतं तदीयं वस्त्रमिति, ततः सोऽपि संयतभद्रकः ‘मदीयं न स्वीकुर्वन्ति' इत्यन्यत्र प्रक्षिपेत् ।। उपसंहारमाह[भा.६२९] एए उ अधिपते, अन्नहि सन्निक्खिवंति समणट्ठा। निक्खेवओ वि एवं, छिन्नमछिन्नो उ कालेण।। वृ-'एते' श्रमणादयोऽनन्तरोक्तकारणैः ‘अगृह्यमाणे' वस्त्रे ‘अन्यस्मिन्' भावितकुलादौ 'श्रमणार्थं' साधूनामर्थाय संनिक्षिपन्ति इत्युक्तः प्रक्षेपकः । सम्प्रति निक्षेपकः प्ररूप्यते- अथ प्रक्षेपक-निक्षेपकयोः कः प्रतिविशेषः? उच्यते-साधूनामेवार्थाय या वस्त्रस्य स्थापना सप्रक्षेपकः, यत् पुनः प्रथमं स्वार्थं निक्षिप्य पश्चात् साधूनामनुज्ञायते स निक्षेपकः, सोऽपि एवं प्रक्षेपकवद् द्रष्टव्यः । इयमतरभावना-यथाप्रक्षेपकः श्रमणादिषुस्तेनान्तेषुस्थानेषुभावितः तथा निक्षेपकोऽपि भावनीयः । यस्तु विशेषस्तंदर्शयति-“छिन्न" इत्यादि।स निक्षेपकःकालेनच्छिन्नो वा स्यादच्छिन्नो वा । छिन्नो नाम निर्धारितः, यदिवयं देशान्तरंगताः सन्त एतावतः कालादर्वाग्न प्रत्यागच्छामः ततोयुष्माभिरमूनिवस्त्राणिश्रमणेभ्यःप्रदातव्यानीति।अच्छिन्नः पुनःप्रतिनियतकालविवक्षारहितः अत्र विधिमाह[भा.६३०] अमुगं कालमनागए, दिजह समणाण कप्पई छिन्ने। पुन्न समकाल कप्पइ, ठवियगदोसा अईअम्मि॥ वृ-देशान्तरंजिगमिषुः कोऽपिकस्यापिगृहे किञ्चिद्वस्त्रजातं निक्षेप्तुकामोब्रूते-'अमुकं' विवक्षितं कालं मय्यनागते यूयं मदीयं वस्त्रं श्रमणेभ्यो दद्यात इत्यभिधाय निक्षेपकं निक्षिप्य गतोऽसौ देशान्तरंनाऽऽयातस्तावतः कालावधेरक्तितः कल्पते तद् वस्त्रम्। एवं विधिच्छिन्ने निक्षेपके किं सर्वदैव ? न इत्याह-पूर्णस्यावधेः समकालं कल्पते न परतः । कुतः ? इत्याहस्थापनैवस्थापितकंतस्य दोषाअतीते विवक्षितकालावधौ भवन्ति । अच्छिन्ने तुयदा प्रयच्छन्ति तदा कल्पते ।। अथ आधुनिक्षिप्तवस्त्रविधिमाह[भा.६३१] असिवाइकारणेहिं, पुन्नाईए मणुननिक्खेवे। परिभुंजंति ठविंति व, छड्डिंति व ते गए नाउं ।। वृ-अशिवं-व्यन्तरकृतोपद्रवविशेषः,आदिग्रहणादवमौदर्यादिपरिग्रहः, तैरशिवादिभिः कारणैः पूर्णेऽतीते वा काले मनोज्ञाः-साम्भोगिकास्तेषां निक्षेपके यद् वस्त्रजातंतत् परिभुञ्जते। इयमत्रभावना-साम्भोगिकसाधुभिरशिवादिभि कारणैर्देशान्तरंव्रजद्भिग्लानादिप्रतिबन्धस्थितानां साधूनां समीपे यद् वस्त्रजातं निक्षिप्तं तत् पूर्णेऽतीते वा काले यद्यात्मनो वस्त्राणामसत्ता ततो वास्तव्यसाधवः परिभुञ्जतेन तत्र कश्चित् स्थापनादिदोषः । अथ नास्ति वस्त्रणामसत्ता गृहीतानि वायैः प्रयोजनंततस्तथैव स्थापयन्ति।अथ ज्ञायतेयथा-तेततोऽपिदवीयांसमन्यंदेशंगतास्ततस्तान् गतान् ज्ञात्वा “छडुति" परिष्ठापयन्तीत्यर्थः । तदेवं कस्येति पृष्टे प्रक्षेपकादयो दोषाः सुनिर्णीता भवन्तीत्यावेदितम् । अथ कस्येति पृष्टे यो याद्दशमाशङ्कावचनं ब्रूयात् तदेतदभिधित्सुराह Page #168 -------------------------------------------------------------------------- ________________ १६५ पीठिका - [भा. ६३२] [भा.६३२] दमए दूभगे भट्टे, समणच्छन्ने अतेनए । नय नाम न वत्तव्यं, पुढे रुढे जहावयणं ।। वृ-द्रमके दरिद्रे 'दुर्भगे' अनिष्टे 'भ्रष्टे' राज्य(ज)पदच्युते “समणच्छन्ने"त्तिभावप्रधानत्वात् श्रमणशब्दस्य श्रामण्येन-श्रमणवेषेण च्छन्ने-आच्छादितगार्हस्थ्ये 'स्तेनके' चौरे प्रथमं कस्येति पृष्टेततः स्वह्रदयसमुत्थया शङ्कया 'रुष्टे' कषायितेतस्य समाधानविधानार्थंनचनामनवक्तव्यम् किन्तु वक्तव्यमेव वचनस्यानतिक्रमेण 'यथावचनं' यथायोगमाशङ्कापनोदकं वाक्यमित्यर्थः । तच्च यथावसरं पुरस्ताद् वक्ष्यते ॥तत्र प्रथमं द्रमकद्वारं विवृणोति[भा.६३३] किं दमओ हं भंते!, दमगस्स वि किं मे चीवरा नत्थी। दमएण विकायव्वो, धम्मो मा एरिसंपावे ॥ वृ-कस्येतिपृष्टः कोऽपिब्रूयात्-भदन्त! भवद्भि किमहंद्रमकः सम्भावितोयेनैवं पृच्छयते? यद्वा यद्यप्यहं द्रमकस्तथाऽपि किं मे चीवराण्यपि न सन्ति ? किन्तु सन्त्येव; किञ्च द्रमकेणापि धर्मकर्तव्यः, कुतः? इत्यह-माईशं दारिद्योपद्रवलक्षणंदुःखं भूयः प्राप्नुयामिति कृत्वा । तस्य पुरतः साधुभिरभिधातव्यम्-भद्र ! न वयं भवन्तं द्रमकं भणित्वा कस्येति पृच्छामः किन्तु सार्वज्ञोऽस्माकमयमुपदेशः, यतः-कदाचित् तव स्वजन-रिजनमित्रादीनां सत्कमिदं भवेत्, ते चापरस्य तथाविधस्याभावेऽप्रतिकं कुर्युअभिनवंवा वस्त्रं सम्मूर्छयेयुः क्रीणीयुर्वा, अस्माकंच तृतीयव्रतातिचारः स्यात्; यद्वा श्रमणादिभिःस्तेनपर्यन्तैरिदमस्मदर्थं स्थापितं भवेदित्यादयो दोषाः कस्येत्यपृच्छायांनपरिहर्तुशक्यन्ते इत्युक्ते यदिसब्रूयात्-“ममैवैतद् नान्यस्य' इति तदा निर्दोष मत्वा प्रतिगृह्यते । एवं दुर्भगादिष्वपि पदेषु यथायोगमुपयुज्य भावना कार्या ।। दुर्भगद्वारमाह. [भा.६३४] जइ रन्नो भज्जाए, व दूभगो दूभगा वजइ पइणो। किं दूभगो मि तुब्भ वि, वत्था विव दूभगा किं मे। वृ-दुर्भगोब्रूयात्-यद्यहं राज्ञो भार्याया वा 'दुर्भगः' द्वेष्यस्तत् किं युष्माकमपि दुर्भगः? । यदि वा काचिदविरतिका दात्री तदा ब्रूयात्-यद्यहं पत्युर्दुर्भगा तत् किं युषमाकमपि दुर्भगा? वस्त्राण्यपि वा किममूनि मे दुर्भगाणि यदेवं दीयमानान्यपि 'कस्य सत्कानि?' इति पृच्छयन्ते? अथ भ्रष्ट-श्रमणच्छन्नद्वारद्वयमाह[भा.६३५] जइ रज्जाओ भट्ठो, किं चीरेहिं पि पिच्छहेयाणि। अत्थि महं साभरगा, मा हीरेज त्ति पव्वइओ॥ वृ-राजपदच्युतः प्राह-यद्यहं राज्या भ्रष्टः तत् किं चीवरेभ्योऽपि ? नैवेत्यर्थः, ‘पश्यत' अवलोकयत एतानि मदृहे भूयांसि वासांसीतिब्रुवन् हस्तसंज्ञया दर्शयति । श्रमणच्छन्नः प्राहसन्तिमम पार्श्वे बहवः “साभरग"त्ति देशीवचनाद्रूपकाः, तेचमा राजकुलादिनाहियेरन्नित्यहं 'प्रव्रजितः' शाक्य-तापस-परव्राजका-ऽऽजीवकाख्यानां श्रमणानामन्यतमः संवृत्त इत्यर्थः ।। अथ स्तेनको यद् ब्रूयात् तदाह[भा.६३६] अस्थि मे घरे वि वत्था, नाहं वत्थाइँ साहु ! चोरेमि । ___ सुटु मुणिअंच तुब्भे, किं पुच्छह किं व हं तेनो॥ वृ-सन्ति 'मे' मम गृहे वस्त्राणि अत एव हे साधो! नाहं सवस्त्राणि चोरयामि; यद्वा 'सुष्टु' Page #169 -------------------------------------------------------------------------- ________________ १६६ बृहत्कल्प-छेदसूत्रम् -१. शोभनं 'मुणितं' परिज्ञातंयुष्माभिर्यथाऽहंस्तेनः, को नामसाधून मुक्त्वाऽपरो ज्ञास्यति? तदहं सत्यं स्तेन एव, न पुनः साधूनामर्थाय चोरयामि; अथवा किं यूयं पृच्छत ? यस्य वा तस्य वा भवतु यूयं गृहीत; यद्वा किमहं स्तेनो येन यूयं 'कस्य' इति पृच्छथ ? । अत्रापि समाधानविधानं प्राग्वत् ॥अथ कस्येति पृच्छाप्रतिबद्धामेव द्वारान्तरप्रतिपादिकामिमां गाथामाह[भा.६३७] इत्थी पुरिस नपुंसग, धाई सुण्हा य होइ बोधव्वा । बाले अवुड्डयुगले, तालायर सेवए तेणे॥ वृ-स्त्री-पुरुष-नपुंसका धात्री स्नुषा च भवति बोद्धव्या, ततो बालयुगलं वृद्धयुगलं तालाभिश्चरन्तीति 'तालाचराः' नटाः, सेवकः स्तेनश्च प्रतीत इति द्वारगाथा समासार्थः॥ व्यासार्थं प्रतिद्वारं बिभणिषुराह[भा.६३८] तिविहित्थि तत्थ थेरिं, भणंति मा होज तुज्झ जायाणं। मज्झिम मा पइ-देवर, कन्नं मा थेर-भाईणं । वृ-त्रिविधा स्त्री, तद्यथा-स्थविरामध्यमा कन्या च । तत्र स्थविरांदात्री भणन्ति-मा भूत् तव 'जातानां' पुत्राणां सत्कमिदं वस्त्रं तेन वयं कस्य इति पृच्छाम इति योजना सर्वत्र कर्तव्या। मध्यमा भण्यते-माभूत तव पति-देवरयोः सत्कम् । 'कन्यां' कुमारी भणन्ति-माभूत् तवस्थविरभ्रात्रोः सम्बन्धि । स्थविरः-पिता, भ्राता प्रतीतः ॥ [भा.६३९] एमेव य पुरिसाण वि, पंडगऽपडिसेविमा निआणं ते । सामियकुलस्सधाई, सुण्हं जह मज्झिमा इत्थी॥ वृ-'एवमेव' यथा स्त्रीणां तथा पुरुषामपि स्थविर-मध्यम-तरुणभेदेस्त्रैविध्वं द्रष्टव्यम् । स्थविरः पुरुषो भण्यते-मा तव पुत्राणां कलत्रस्य वा सत्कं भवेत् । मध्यमोऽभिधीयते-मा भूत् तव भ्रातृणां पल्या वा सम्बन्धि । तरुण उच्यते-मा तव पितुर्मातुतॄणां वा स्वाधीनं भवेत्। 'पण्डकः' नपुंसकः “पडिसेवि"त्तिअकारप्रश्लेषाद् 'अप्रतिसेवी' तृतीयवेदोइयरहितोऽसङक्लिष्ट इत्यर्थः तस्य ग्रहीतुं कल्पते, स चाभिधीयते-मा ते 'निजानां' सम्बन्धिनामिदं वस्त्रं भवेत् । यः पुनस्तृतीयवेदोदययुक्स्तस्य हस्ताद् गृह्णतांचत्वारोलघुकाः,आज्ञाभङ्गादयआत्म-परोभयसमुत्थाश्च दोषाः । या धात्री साऽभिधीयते-मा ते 'स्वामिकुलस्य' स्वामिनो गृहस्य सत्कं भवेत् । 'स्नुषां' वधूं भणन्ति यथा मध्यमा स्त्रीभणिता-माते पत्युर्देवरस्य वा सम्बन्धि भवेत् ।। [भा.६४०] दोण्हं पिअजुयलाणं, जहारिहं पुच्छिऊण जइ पहुणो। गिण्हंति तओ तेसिं, पुच्छासुद्धे अणुन्नायं ।। वृ-इह द्वे युगले नाम बालयुगलं वृद्धयुगलं च । बालयुगलं बालो बालिका, वृद्धयुगलं वृद्धो वृद्धा च, तयोर्द्वयोरपि युगलयोः 'यथार्ह' यथायोग्यं स्वरूपं पृष्टा प्रत्ययिकपुरुषमुखेन च निश्चित्य यदि प्रभवस्ते बालादयस्ततो गृह्णन्ति तेषां हस्तात्, अथ न प्रभवस्तदा यः पितृपुत्रादि प्रभुस्तस्य वा पृच्छा-किं गृह्यतां न वा? इतितया शुद्धे-गृह्यतां निर्विकल्पमित्यनुमत्या निसन्दिग्धे कृते ग्रहणमनुज्ञातम्॥ [भा.६४१] तूरपइ दिति मा ते, कुसीलवे तेसु तूरिए मा ते। तमेव भोगि सेवग, तेणो उ चउविहो इणमो ।। Page #170 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ६४१] १६७ कृ'तूर्यपति' नटमहत्तरस्तस्मिन्ददति भण्यते माते कुशीलवानां नटानांसत्कंभविष्यति। 'तेषु कुशीलवेषु ददत्सुमायुष्माकं तूर्यिकस्य' तूर्यपतेर्भवेत्। एवमेव तूर्यपतिकुशीलवोक्तप्रकारेणैव भोगिक-सेवकयोरपि वाच्यम् । यदि सेवको ददाति तदा वक्तव्यम्-मा तेभोगिकस्यस्वामिनः स्वाधीनं भवेत् । भोगिके दातरि वाच्यम्-मा युष्माकं सेवकस्य सम्बन्धि भवतु । स्तेनस्वरूपमाह-स्तेनः पुनश्चतुर्विधः ‘अयं' वक्ष्यमाणलक्षणः ॥चातुर्विध्यमेवाह[भा.६४२] सग्गाम परग्गामे, सदेस परदेसे होइ उड्डाहो । मूलं छेओ छम्मासमेव गुरुगा य चत्तारि॥ वृ-यस्मिन्ग्रामेसाधवःस्थिताः सन्ति सस्वग्रामस्तस्मिनयःस्तैन्यंकरोतिस स्वग्रामस्तेनः। तदपेक्षयाऽपरस्मिन् ग्रामे स्तैन्यं कुर्वन् परग्रामस्तेनः । 'स्वदेशे' विवक्षितसाधुविहारविषयभूते विषये चौर्यं कुर्वाणः स्वदेशस्तेनः । तदपेक्षयाऽपरत्र देशे चौरिकां विदधानः परदेशस्तेनः । एतेषु गृह्णताम् ‘उड्डाहः' प्रवचनलाघवं भवति-अहो ! अमी लुब्धशिरोमणयः तपस्विनः, यदेवं स्तेनाह्वतानिवस्त्राणिगृह्णाना राजविरुद्धमपि नापेक्षन्तइति। तेषुप्रायश्चिततमाह-“मूलमि"त्यादि। स्वग्रामस्तेने गृह्णतां मूलम्, परग्रामस्तेने छेदः, स्वदेशस्तेने षण्मासा गुरुकाः, परदेशस्तेने चत्वारो गुरुकाः, यथाक्रमं दूर-दूरतर-दूरतमस्तैन्यदोषत्वादितिभावः॥तदेवं व्याख्याता “इत्थी पुरिस" इत्यादिद्वारगाथा । तद्याख्याने च समर्थितं 'कस्य' इति पृच्छाद्वारम् । अथ 'किमासीत् ?' इति पृच्छाद्वारमाह[भा.६४३] एवं पुच्छासुद्धे, किं आसि इंतु जंतु परिभुत्तं । किं होहिइत्ति अहतं, कत्थाऽऽसि अपुच्छणे लहगा। वृ- ‘एवम्' अमुना प्रकारेण कस्येति पृच्छया शुद्ध-निर्दोषे निर्णीते सति यत् ‘परिभुक्तं' भुक्तपूर्वं तत् पृच्छयते-'किमिदं वस्त्रमासीत् ?' युष्माकं कीद्दशमुपयोगमागतवदित्यर्थः । यत् पुनः ‘अहतम्' अपरिमुक्तंतत् पृच्छयते-किमेतद्भविष्यति? इति । “कत्थासि"त्तिक पेडाया मञ्जूषायामपरस्मिन् वा स्थाने इदमासीत् ? । तत्र यदि पेडायां तदा किं पृथिव्यादिषु कायेषु सा पेडा प्रतिष्ठिता? अप्रतिष्ठितावा? इत्याधुपयुज्य वाच्यम् । कस्येदम् ? किमासीत् ? कुत्रासीत्? किं भविष्यति? इति ‘अप्रच्छने' चतसृणामपि पृच्छानामकरणे प्रत्येकं चत्वारो लघुकाः ॥ तत्र किमासीद् ? इति पृष्टे ते गृहस्था अभिदध्युः[भा.६४४] निचनियंसण मज्जण, छणूसवे रायदारिए चेव । सुत्तत्थजाणएणं, चउपरियट्टे तओ गहणं ॥ वृ-'नित्यनिवसनं नित्योपभोग्यमेतदासीत्। 'मज्जनिकं नाम स्नानानन्तरं यत्परिधीयते धौतवस्त्रमित्यर्थः तदासीत्। तथा क्षणः-प्रतिनियतः कौमुदी-शक्रमहादिकः, उत्सवः-पुनरनियतो नामकरण-चूडाकरण-पाणिग्रहणादिकः; अथवा यत्र पक्कानविशेषः क्रियते स क्षणः, यत्र तु पक्कानं विनाऽपरो भक्तविशेषः स उत्सवः; क्षणे उत्सवे च परिभुज्यते यत् तत् णोत्सविकं तद्वाऽऽसीत् । तथा राजा-ऽमात्य-महत्तमादिभवनेषु गच्छद्भिर्यत् परिभुज्यते तद् राजद्वारिक तद्वाऽऽसीत् । तत्रैवमुक्ते ‘सूत्रार्थज्ञायकेन’ गीतार्थेन चतुर्णां-नित्यनिवसनीयादीनां परिवर्तानांवस्त्रयुगलानां समाहारश्चतुःपरिवर्तम्, तत्र याशं परिवर्तमेकतरं वा वस्त्रंददाति ताशेऽस्मिन् Page #171 -------------------------------------------------------------------------- ________________ १६८ व्याप्रियमाणे सति ततो ग्रहणं कर्त्तव्यम् ॥ एतदेव भावयति[भा. ६४५] निच्चनियंसणियं ति य, अन्नासइ पच्छकम्म-वहणाई । अत्थि वहंते घिप्पइ, इयरय फुस धोय-पगयाई ॥ बृहत्कल्प-छेदसूत्रम् -१ वृ-यदि गृहस्थो ब्रूयात्-नित्यनिवसनीयमिदमासीत्, ततो यदि तस्यापरं नित्यनिवसनीयमस्ति ततः कल्पते, यतोऽन्यस्य नित्यनिवसनीयस्य असति-अभावे पश्चात्कर्म-वहनादयो दोषा भवन्ति । पश्चाद्-विवक्षितवस्त्रग्रहणानन्तरं कर्म - अभिनववस्त्रस्य कारापणं पश्चात्कर्म, वहनं नाम अव्याप्रियमाणं वस्त्रं यद् वहमानकं क्रियते, आदिग्रहणात् क्रीत-कृत-प्रामित्यादयो दोषाः, अतो यद्यपरं नित्यनिवसनीयमस्ति तदपि यदि वहमानं व्याप्रियमाणं तदा गृह्यते । कुतः ? इत्याह-'इतरस्मिन' अवहमाने स्पर्शन- धौत-प्रकृतादयो दोषाः । इयमत्र भावना यदवहमानं तस्योपभोगार्थमप्यकायेनोत्स्पर्शनं कुर्यात्, धावनं वा विदध्यात्, तस्य परिभोगप्रारम्भमुद्दिश्य प्रकरणं वा कुर्वीत आदिग्रहणाद् धूपन वासनादीनि वा विदधीत । यत एवं ततोऽन्यस्मिन् वहमाने ग्रहीतव्यम् ॥ अपरिभुक्तमधिकृत्य किमेतद् भविष्यति ? इति पृष्टः सन्नेवं ब्रूयात्[भा. ६४६ ] होहिइ व नियंसणियं, अन्नासइ गहण पच्छकम्माई । अत्थि नवे वि उ गिण्हइ, तहि तुल्ल पवाहणादोसा ॥ , वृ- वाशब्दः परिभुक्तादपरिभुक्तस्य पक्षान्तरद्योतकः । भविष्यति नित्यनिवसनीयमेतत्' इत्यभिहिते यद्यपरं तादृशं नास्ति ततोऽन्यस्य ताद्दशस्यासति ग्रहणे त एव पश्चात्कर्मादयो. दोषाः । अथास्त्यन्यत् तादृशं ततः कल्पते । तच्च तद्यपि नवमवहमानकं तथापि गृह्णाति, कुतः ? इत्याह-तुल्यास्तत्रप्रवाहनादोषाः । किमुक्तं भवति ? -यदि साधवो गृह्णन्ति न गृह्णन्ति वा तथापि सगृही तयोरपरिभुक्तवस्त्रयोरेकतरमात्मप्रयोगेणैव प्रवाहयिष्यति, ततः साधूनां गृह्णतामपि न कश्चिद् दोष इति ॥ [भा. ६४७ ] एमेव मज्जणाई, पुच्छासुद्धं तु सव्वओ पेहे । मणिमाई दाइंति व, असिट्टे मा सेहुवादानं ॥ वृ- 'एवमेव' यथा नित्यनिवसनीयभिहितं तथा मज्जनिक क्षणोत्सविक - राजद्वारिकाण्यभिधातव्यानि । यदा पृच्छया शुद्धमिति निर्धारितं तदा 'सर्वतः' समन्तात् 'प्रेक्षेत' निभालयेत । प्रेक्ष्यमाणे च यदि 'मण्यादिकं' मणि- हिरण्य-सुवर्णादिकं किञ्चिदर्थजातमुपनिबद्धमुपलभ्यते तदा भण्यन्ते गृहस्थाः, यथा - निरीक्षध्वं समन्तादपि वस्त्रमिदम्, यदि निरीक्ष्यमाणैस्तैः स्वयमेव टं तदा ष्टम्, नो चेत् ततः साधवः “दाइंति "त्ति दर्शयन्ति इदं यौष्माकीणं किमप्युपनिबद्धमस्ति । आह एवमभिधीयमाने कथमधिकरणदोषो न भवति ? इति उच्यते - अल्पीयानेवायं दोषः, 'अशिष्टे' अकथिते पुनः शैक्षस्यावधावितुकामस्य तद्द्रव्यमुपादानं भवेत्, तद् गृहीत्वोग्रव्रजेदित्यर्थः; अगारिणो वा महान्तमुड्डाहं कुर्यु, यथा- वस्त्रेण सार्द्धं स्तेनितमस्मद्रव्यमेभि श्रमणैः । अत एवं प्रभूततरो दोषो मा भूदिति कथ्यते ।। उपसंहरन्नाह [भा. ६४८] एवं तु गविट्ठेसुं, आयरिया दिति जस्स जं नत्थि । समभागेसु कसु व, जहराइणिया भवे बीओ ॥ वृ- 'एवम्' उक्तप्रकारेणैव वस्त्रेषु गवेषितेषु यथासम्भवं लब्देषु च गुरूणां समीपमागम्य Page #172 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ६४८] १६९ यथावदालोच्य च वस्त्रणि विधिवद् दर्शयति, तत आचार्या यस्य साधोर्य धन्यं मध्यममुत्कृष्टं वा वस्त्र नास्ति तस्मै तद् ददतीति प्रथमः प्रकारः । पश्चार्धेन द्वितीयमाह-समेषु-तुल्येषु भागेषु कृतेषु, साधूनां सङ्ख्यामनुमाय समांशतयावस्त्रेषुविभक्तेष्वितिभावः । वाशब्दः प्रकारान्तरद्योतने। 'यथारनाधिकं' यो योरत्नाधिकस्तस्मैतस्मैप्रथमं दीयते इत्ययं भवेद् द्वितीयो दानप्रकार इति।। उक्तो वस्त्रकल्पिकः । सम्प्रति पात्रमिति पात्रकल्पिकद्वारम्, अत्रापि[भा.६४९]अपपत्ते अकहित्ता, अणहिगयऽपरिच्छणे य चउगुरुगा। दोहि गुरू तवगुरुगा, कालगुरू दोहि वी लहुगा ।। वृ. इयं गाथा तथैव द्रष्टव्या । नवरमिह सूत्रमाचारान्तर्गतं पात्रैषणाध्ययनम्, तत्राप्राप्ते यदि पात्रानयनाय प्रेषयति तदा प्रायश्चित्तं चत्वारो गुरुकाः 'द्वाभ्यामपि गुरवः' तपसा कालेन च । अथ सूत्रं प्राप्तः परं नाद्यापि तस्यार्थ कथितस्तदा चत्वारो लघुकास्तपसा गुरवः । अथ कथितोऽर्थपरंनाद्यापिसम्यगधिगतः तदाऽपि चत्वारोलघुकाः कालेन गुरवः । अथाधिगतोऽर्थः श्रद्धानविषयीकृतश्च परं नाद्यापि परीक्षितः तदाऽपि चतुर्लघवः तपसा कालेन च लघुकाः । अतः सूत्रं पाठयित्वा तस्यार्थं कथयित्वा सम्यगधिगते श्रद्धिते चार्थे पात्राय परीक्ष्य प्रेषणीय इति।। तच्च पात्रं चतुर्विधम्, तद्यथा[भा.६५०] नामं ठवमा दविए, भावम्मिचउब्विहं भवे पायं । एसो खलु पायस्सा, निक्खेवो चउव्विहो होइ ।। वृ-नामपात्रं स्थापनापात्रं द्रव्यपात्रंभावपात्रमिति चतुर्विधं पात्रम् । एष खलु पात्रस्य निक्षेपश्चतुर्विदो भवति ॥ तत्र नाम-स्थापने सुगमत्वादनाद्दत्य द्रव्य-भावपात्रे प्रतिपादयति[भा.६५१] दव्वे तिविहं एगिदि-विगल-पंचिंदिएहिं निप्फन्नं । भावे आया पत्तं, जो सीलंगाण आहारो॥ वृ-द्रव्यविषयं त्रिविधंपात्रम्, तद्यथा-एकेन्द्रियनिष्पन्नं विकलेन्द्रियनिष्पन्नंपञ्चेन्द्रियनिष्पन्नं च । एकेन्द्रियनिष्पन्नमलाबुकादि, विकलेन्द्रियनिष्पन्नं शुक्ति-शङ्खादि, पञ्चेन्द्रियनिष्पन्नं कुतुपदन्त-शृङ्गपात्रादि । 'भावे' भावविषयं पात्रमात्मा । किं सर्व एव ? न इत्याह- यः पूर्वोक्तानाम् अष्टादशसहस्रसङ्ख्यानांशीलाङ्गानाम् ‘आधारः' आश्यःसआत्मा साधूनांसम्बन्धी भावपात्रमुच्यते, “पात्रंभाजनमाधारः" इतिपर्यायवचनत्वात्। अत्र पुनर्भावपात्रोपयोगिना द्रव्यपात्रेणाधिकारः।। तदपि त्रिविधम्[भा.६५२] लाउय दारुय मट्टिय, तिविहं उक्कोस मज्झिम जहन्नं । एक्कक्कं पुण तिविहं, अहागडऽप्पं-सपरिकम्मं ।। वृ-अलाबुमयं दारुमयं मृत्तिकामयम् । पुनरेकैकं त्रिविधम्-उत्कृष्टं मध्यमं जघन्यं च । उत्कृष्टंप्रतिग्रहः, मध्यमं मात्रकम्, जघन्यं टोप्परिकादि । एकैकंपुनस्त्रीधा-यथाकृतमल्पपरिकर्म सपरिकर्म च ।। अत्र वैपरीत्यकरणे प्रायश्चित्तमाह[भा.६५३] वोच्चत्थे चउलहुआ, आणाइ विराधनाय दुविहा उ । छेयण-भेयणकरगे, जा जहि आरोवणा भणिया। Page #173 -------------------------------------------------------------------------- ________________ १७० बृहत्कल्प-छेदसूत्रम् -१वृ-विपर्यस्तेन ग्रहणे करणे वा चतुर्लघुकाः, उपलक्षणत्वाद् लघुमास-रात्रिन्दिवपञ्चके अपि । इदमुक्तं भवति-उत्कृष्टस्य यथाकृतस्य पात्रस्योत्पादनाय निर्गतस्तस्य योगमकृत्वाऽल्पपरिकर्मोत्कृष्टमेव गृह्णाति चतुर्लघु, सपरिकर्म वा प्रथमत एव गृह्णाति चतुर्लघु; यदा यथाकृतं योगे कृतेऽपिन लभ्यतेतदाऽल्पपरकर्मगवेषणीयम्, तस्योत्पादनाय निर्गतःप्रथमतएवसपरिकर्म गृह्णाति चतुर्लघु, इति त्रीणि चतुर्लघुकानि; एवं मध्यमस्यापि त्रिषु स्थानेषु त्रीणि मासिकानि; जघन्यस्य स्थानकत्रयेऽपि त्रीणि रात्रिन्दिवपञ्चकानि । यथा यथाकृतादिविपर्यस्तग्रहणे प्रायश्चित्तमुक्तंतथोत्कृष्टादीनामपिपरस्परंविपर्यस्तग्रहणेप्रायश्चित्तमवसातव्यम्।तद्यथा-उत्कृष्टस्य प्रतिग्रहस्यार्थाय निर्गतो मध्यमं मात्रकं गृह्णातिमासिकम्, जघन्यं टोप्परिकादि गृह्णातिपञ्चकम्; मध्यमस्य निर्गत उत्कृष्टं गृह्णाति मासिकम् । तदेवं विपर्यस्तग्रहणे प्रायश्चित्तमुक्तम्, सम्प्रति विपर्यस्तकरणेऽभिधीयते-उत्कृष्टं भङकत्वा मध्यमं करोति मासिकम्, जघन्यं करोति पञ्चकम्; मध्यमे संयोज्योत्कृष्टं भङ्क्त्वा मध्यमं करोति मासिकम्, जघन्यं करोति पञ्चकम्; मध्यमे संयोज्योत्कृष्टं करोति चतुर्लघु, तदेव भक्त्वा जघन्यं करोति पञ्चकम्; मध्यमे संयोज्योत्कृष्टं करोति चतुर्लघु, तदेव भङ्क्त्वा जघन्यं करोति पञ्चकम्; जघन्ये संयोज्योत्कृष्टं करोति चतुर्लघु, मध्यमं करोति मासिकम्; आज्ञादयश्च दोषाः। विराधना च द्विविधा-संयमे आत्मनि च । तथा चाह-पात्रस्य च्छेदनं भेदनं वा कुर्वत आत्मविराधना परिताप-महादुःखादिका, संयमविराधनातुतद्गता घुणादयो विनाशमश्नुवते। ततोया यस्यां' संयमविराधनायामात्मविराधनायांवाआरोपणाभणितासातस्यामभिधातव्या। तत्रात्मविराधनायां सामान्यतश्चतुर्गुरु, संयमविराधनायां “छक्काय चउसु लहुगा" इत्यादिका कायनिष्पन्ना। यतएवं ततो न विधेयं विपर्यस्तकरणम्॥अथ कतिभिःप्रतिमाभि पात्रंगवेषणीयम्? उच्यते[भा.६५४] उद्दिसिय पेह संगय, उज्झियधम्मे चउत्थए होइ। सब्वे जहन्न एक्को, उस्सग्गाई जयं पुच्छे । वृ-उद्दिष्टपात्रं प्रेक्षापात्रंसङ्गतिकपात्रमुज्झितधर्मकंचचतुर्थम् इतिचतस्रपात्रगवेषणायां प्रतिमाः । गच्छवासिनः प्रतिमाचतुष्टयेनापि पात्रंगृह्णन्ति, जिनकल्पिकानामधस्तनाभ्यां द्वाभ्यामग्रहणमुपरितनयोयोरेकतरस्यामभिग्रहः । अथ ग्रन्थगौरवमयादतिदिशन्नाह-“सव्वे जहन्न एको"त्ति “यद यस्य नास्ति वस्त्र इत्यारभ्य सर्वे वा गीतार्था मिश्रा वा जघन्यत एको गीतार्थ" इतिपर्यन्तं यथावस्त्रविषयेभावितंतथा पात्रेऽपिसर्वं तदवस्थमेवभावनीयम्, नवरं पात्राभिलापः कर्तव्यः। “उस्सग्गाइ"त्तिकायोत्सर्गादिकं “आवाससोहि अखलंत समग उस्सग्ग०" इत्यादिगाथोक्तं सप्रायश्चित्तं तथैव वक्तव्यम् । “जयं पुच्छे"ति यतमानः पूर्वोक्तां यतनां कुर्वन् पृच्छेत् । किमुक्तं भवति ? - श्रावकेषु नावभाषितव्यम्, किं तर्हि ? भावितकुलेषु, तत्रापि पात्रे दर्शिते 'कस्येदम् ? किमासीत् ? क्व चाऽऽसीत् ? किं भविष्यति?' इति पृच्छाचतुष्टयंतथैव कर्त्तव्यम्। किं बहुना ? य एव वस्त्रस्य विधिः “एवं तु गविढेसुं, आयरिया दिति जस्स जं नत्थि। समभागेसु कएसुव, जहरायणिया भवे बिइओ॥" Page #174 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ६५४] _____१७१ इति पर्यन्तः प्रायः स एव पात्रस्यापि द्रष्टवयः । यस्तु विशेषः स उपरिष्टाद्दर्शयिष्यते ॥ सम्प्रति प्रतिमाचतुष्कं बिभावयिषुराहभा. (६५५] उद्दिढ तिगेगयरं, पेहा पुन दु एरिसं भणइ । दोण्हेगयरं संगइ, वाहयई वारएणंतु॥ वृ-त्रिकस्य-जघन्यादित्रयस्यैकतरं यद्गुरुसमक्षप्रतिज्ञातंतदेवयाच्यमानमुद्दिष्टपात्रमिति प्रथमा । प्रेक्षापात्रं पुनः ‘दृष्ट्वा' अवलोक्य यद् 'ईदृशं मम प्रयच्छ' इति भणति तत् प्रेक्षापूर्वकं पाच्यमानत्वात्प्रेक्षापातरमिति द्वितीया । अथ तृतीया-तस्याश्च स्वरूपमाचाराङ्गेद्वितीयश्रुतस्कन्धे षष्ठाध्ययने प्रथमोद्देशके इत्थमभिहितम्-अहावरा तच्चा पडिमा-से भिक्खूवा भिक्खुणीवा से जं पुनपायजाणेजा, तंजहा-संगइयंवावेजयंतियंवा ।अथ किमिदं सङ्गतिकम्? किंवा वैजयन्तिकम् ? इत्याह-“दोण्हेगयरमि" त्यादि । इह कस्यचिगारिणो द्वे पात्रे, सच तयोरेकतरं दिने दिने वारकेण वाहयति, तत्रयस्मिन् दिवसे यद्वाह्यतेतत्सङ्गतिकमभिधीयते, इतरद् वैजयन्तिकम्। तयोरेकतरं यदभिग्रहविशेषेण गवेष्यते सा तृतीया प्रतिमा ।। चतुर्थी प्रतिपादयति[भा.६५६] दव्वाइ दव्व हीनाहियं तु अमुगं च मे न घेत्तव्वं । दोहि वि भावनिसिलु, तमुज्झिओभट्ठऽणोभट्ठ ॥ वृ- उज्झितं चतुर्धा, द्रव्य-क्षेत्र-काल-भावोज्झितभेदात् । तत्र द्रव्योज्झितं यथाकेनचिदगारिणा प्रतिज्ञातम् ‘इयत्प्रमाणाद्धीनाधिकंपात्रममुकं वा कमढक-प्रतिग्रहादिकं मया न ग्रहीतव्यम्' तदेव केनचिदुपनीतम्, ततः प्रागुक्तयुक्त्या द्वाभ्यामपि भावतो निसृष्टं तद् अवभाषितमनवभाषितं वा दीयमानं द्रव्योज्झितम् ।। क्षेत्रोज्झितमाह[भा.६५७] अमुइच्चगंन धारे, उवनीयं तं च केणई तस्स । जंतुझे भरहाई, सदेस बहुपायदेसे वा॥ वृ-अमुकदेशोद्भवं पात्रं न धारयामि, तदेव च केनचिदुपनीतम्, तद् उभाभ्यामपि पूर्वोक्तहेतोः परित्यक्तं क्षेत्रोज्झितम्।यद्वा पात्रमुज्झेयुः ‘भरतादयः' भरतः-नटः,आदिशब्दात् चारणादिपरिग्रहः, स्वदेशं गताः सन्तो बहुपात्रदेशे वा तदपि क्षेत्रोज्झितम् ॥कालोज्झितमाह[भा.६५८] दगदोद्धिगाइ जं पुव्वकाल जुग्गं तदन्नहि उज्झे। होहिइ व एस्सकाले, अजोग्गयणणागयं उज्झे । वृ-दोद्धिगं-तुम्बकम्, एकस्य-जलस्य यद् म्रियते तुम्बकं तद्दकतुम्बकम्, आदिशब्दात् तक्रतुम्बकादि च यत् पूर्वस्मिन्-ग्रीष्मादौ काले योग्यं तद् ‘अन्यस्मिन् वर्षाकालादावुझेत्, भविष्यति वाएष्यति कालेऽयोग्यम् अतोऽनागतमेव यदुज्झेत्, तदेतदुभयथाऽपिकालोज्झितं ज्ञातव्यम् ।। भावोज्झितमाह[भा.६५९] लभ्रूण अन्नपाएष पोराणे सो उ देइ अन्नस्स। सो वि अनिच्छइ ताई, भावुज्झिय एवमाईयं ॥ वृ- लब्ध्वा अन्यानि-अबिनवानि पात्राणि पुराणानि स गृही अन्यस्य कस्यचिद् ददाति सोऽपि च "तानि दीयमानान्यपि यदा नेच्छति तदा एवमादिकं भावोज्झितं द्रष्टव्यम् ॥ Page #175 -------------------------------------------------------------------------- ________________ १७२ बृहत्कल्प-छेदसूत्रम् -१उक्ताश्चतस्रोऽपि प्रतिमाः । अथ पात्रस्यैव विशेषविधिं बिभणिषुराह[भा.६६०] ओभासणा य पुच्छा, दिढे रिक्के मुहे वहंते य । संसढे उक्खित्ते, सुक्के अपगासे दबणं ॥ वृ- पात्रस्योत्पादनायामवभाषणं कर्तव्यम् । तत्र “पुच्छ"त्ति शिष्यः पृच्छति-किं दृष्टं पात्रंप्रशस्यम्? उताद्दष्टम् ?; एवं रिक्तमरिक्तंवा कृतमुखमकृतमुखं वा वहमानकमवहमानकं वा संसृष्टमसंसृष्टं वा उत्क्षिप्तं निक्षिप्तं वाशुष्कमा वा प्रकाशमुखमप्रकाशमुखं वा इत्यष्टौ पृच्छाः। आसां निर्वचनं स्वयमेव सूरिरभिधास्यति ।तथा “दणं" ति 'दृष्ट्वा' चक्षुषा निरीक्ष्य पात्रं यदि निर्दोषं तदा गृह्णाति ॥ अथैनामेव गाथां विवरीषुः प्रथमद्वितीयपृच्छयोरेकगाथया परिहारमाह[भा.६६१] दिट्ठमदिढे दिलु, खमतरमियरे न दिस्सए काया। दहिमाईहि अरिकं, वरंतु इयरे सिया पाणा॥ वृ-दृष्टा-ऽदृष्टयोः पात्रयोर्मध्ये दृष्टं क्षमतरम्, क्षमशब्द इह युक्तार्थ, ततश्च क्षमतरम्अष्टादतिशयेन ग्रहीतुं युक्तम् । कुतः ? इत्याह-'इतरस्मिन्' अद्दष्टे “न दीसए''त्ति प्राकृतत्वादेकवचनम् न द्दश्यन्ते 'कायाः' पृथिव्यादयः । तथा दध्यादिभिरिति आदिग्रहणाद् मोदकादिपरिग्रहः तैः ‘अरिक्तं' पूर्णवरम्, 'इतरस्मिन्’ रिक्ते 'स्यु' भवेयुः कदाचित् 'प्राणाः' कुन्थुप्रभृतयो जीवाः । यदि पुनर्न तत्र प्राणसम्भवस्तदा तदपि सम्यगुपयुज्य गृह्णतां न दोषः । अथ कृतमुखा-ऽकृतमुखयोः किं कृतमुखं ग्राह्यम्? उताकृतमुखम्? उच्यते[भा.६६२] अकयमुहे दुप्पस्सा, बीयाई छेयणाइ दोसा वा। कुंथूमादवहंते, फासुवहंतं अओ धन्नं ॥ वृ-अकृतमुखे भाजने 'दुर्दर्शा' दुःप्रत्युपेक्षाबीजादयोजीवाः, तत्र बीजानि तदुद्भवानि, आदिशब्दात् त्रसादिपरिग्रहः, छेदन-भेदनादयो वा दोषास्तत्र भवेयुः, यत एवं ततो अकृतमुखं परिहर्त्तव्यम् । अथ वहमानका-ऽवहमानकयोः कतरत् श्रेष्ठम् ? इत्याह-कुन्थ्वादयः सत्त्वा अवहमानके प्रायः सम्भवन्ति । अथ प्राशुकेन वस्त्रादिना वहमानकं-व्याप्रियमाणं यत् यत् पात्रं धनाय हितमिति ‘धन्यं' संयमधनोपकारकमित्यर्थः ।। अथ संसृष्टादि पृच्छात्रयं प्रतिविधत्ते[भा.६६३] एमेव य संसटुं, फासुअ अफ्फासुएण पडिकुटुं । उक्खित्तं च खमतरं, जंचोल्लं फासुदव्वेणं॥ वृ-'एवमेव' यथा वहमानकं तथा संसृष्टमपि। यत्प्राशुकेन भक्तादिना संसृष्टं-खरण्टितं तत् प्रशस्यम्, अप्राशुकेन पुनः संसृष्टं 'प्रतिक्रुष्टं' निषिद्धम् । उत्क्षिप्त-निक्षिप्तयोर्मध्ये यद् आत्मप्रयोगेणैव गृहिणा पात्रमुक्षिप्तं तद् निक्षिप्तात् 'क्षमतरं युक्ततरम् । यच्चा प्राशुकद्रव्येण तक्रादिनातत्पात्रं श्रेयः,अर्थादापन्नम्-अप्राशुकेणार्द्र परिहार्यम्॥अथ किं प्रकाशमुखंगृह्यताम्? अप्रकाशमुखं वा ? उच्यते [भा.६६४/१] जं होइ पगासमुहं, जोग्गयरं तं तु अप्पगासाओ। वृ-यद्भवतिप्रकाशमुखंतत्तु योग्यतरं संयमा-ऽऽत्मविराधनाया अभावाविशेषण योग्यम् 'अप्रकाशाद्' अप्रकाशमुखभाजनात् । इत्थं पात्रस्य प्रशस्या-ऽप्रशस्यरूपतामुपवर्ण्य Page #176 -------------------------------------------------------------------------- ________________ १७३ - पीठिका - [भा. ६६४] तस्यैव विधिशेषमभिधातुमुपक्रमते [भा.६६४/२] तस-बीयाइ अदटुं, इंतु जयणं पुणो कुणइ ।। वृ-“तस-बीयाइ"इत्यादि पश्चार्धम् । तत् पात्रं चक्षुषा प्रत्युपेक्ष्य यदि त्रस-बीजादिकं जन्तु जातं किञ्चिद् न पश्यति तदा तद् अदृष्टवा 'इमां वक्ष्यमाणां यतनांपुनः करोति॥ तामेवाह[भा.६६५] ओमंथ पाणमाई, पुच्छा मूलगुण उत्तरगुणे य। तिट्ठाणे तिक्खुत्तो, सद्धो ससिणिद्धमाईसु॥ वृ- “ओमंथ"त्ति तत् पात्रमवाङ्मुखं कृत्वा त्रीणि स्थानानि समाहृतानि त्रिस्थानंमणिबन्धहस्ततल-भूमिकालक्षणम् तत्र 'त्रिकृत्वः' त्रीन्वारान् प्रत्येकंप्रस्फोटयेत्। ततःप्राणाःत्रसाः तान् आदिशब्दाद् जीवादीनि वा दृष्ट्वा न गृह्णाति । “पुच्छा मूलगुण उत्तरगुणे य"त्ति शिष्यः पृच्छति-के मूलगुणाः? त्तियत्राप्कायः प्रक्षिप्यमाणआसीत् तदधुनाऽपनीताप्कायतया कदाचित् सस्न्धिं भवेत्, तच्च यदि त्रिकृत्वः प्रस्फोटनादिविधिं कुर्वता न परिभावितं तथापि श्रुतज्ञानप्रामाण्यबलेन शुद्धः, आदिशब्दाद् बीजकायपरिग्रहः ॥ एतदेव भावयति[भा.६६६] दाहिणकरेण कोणं, घेत्तुत्ताणेण वाममणिबंधे। खोडेइ तिनि वारे, तिन्नि तले तिन्नि भूमीए । वृ-दक्षिणेन करेणोत्तानेन पात्रस्य 'कोणं' कर्णं गृहीत्वा पात्रमवाड्मुखं कृत्वा वामहस्तस्य मणिबन्धे त्रीन् वारान् प्रस्फोटयति, ततस्त्रीन् वारान् हस्ततले, त्रीन् भूमिकायामिति ।। [भा.६६७] तस-बीयाइ व दिटे, न गिण्हई गिण्हई उ अद्दिढे । गहणम्मि उ परिसुद्धे, कप्पइ दिटेहि वि बहूहिं ।। वृ-नवकृत्वः प्रस्फोटिते सति त्स-बीजादिजन्तुजातं यदि दृष्टं तदा न गृह्णाति, अथादृष्टं ततो गृह्णाति । अथ महताऽपि प्रयत्नेन प्रत्युपेक्ष्यमाणानि तदा बीजादीनि सन्त्यपि शुषिरत्वान्न द्दष्टानि ततः को विधि? इत्याह-कल्पते बहुभिरपिबीजादिभिपश्चाद्द टैरिति।किमुक्तं भवति? - तत्पात्रमप्राशुकमिति मत्वान भूयोऽगारिणःप्रत्यय॑ते, न वापरिष्ठाप्यते, श्रुतप्रामाण्येन गृहीतत्वात्; किन्त्वेकान्तेबहुप्राशुकेप्रदेशेतानिबीजानियतनयापरिष्ठापयेत्॥अथ "पुच्छा मूलगुण उत्तरगुणे" त्ति अस्य निर्वचनमाह[भा.६६८] मुहकरणं मूलगुणा, पाए निक्कोरणंच इअरे उ। गुरुगा गुरुगा लहुगा, विसेसिया चरिमए सुद्धो॥ वृ- पात्रस्य यद् मुखकरणं तद् मूलगुणाः । यत् पुनर्मुखकरणानन्तरं तदभ्यन्तरवर्तिनो गिरस्योत्किरणं तद् निक्कोरणमित्यभिधीयते तद् ‘इतरे' उत्तरगुणाः । अत्र चतुर्भङ्गी-संयतार्थं कृतमुखं संयतार्थमेव चोत्कीर्णमितिप्रथमो भङ्गः, संयतार्थंकृतमुखं स्वार्थमुत्कीर्णमिति द्वितीयः, स्वार्थं कृतमुखं संयतार्थमुत्कीर्णमिति तृतीयः, स्वार्थं कृतमुखं स्वार्थमेवोत्कीर्णमिति चतुर्थ । अत्रत्रिषुभङ्गेषुप्रायश्चित्तम्, तद्यथा-प्रथमे भङ्गे चत्वारो गुरुकास्तपसा कालेनच गुरवः, द्वितीयेऽपि चतुर्गुरुकास्तपसा गुरवः कालेन लघवः, तृतीयेचतुर्लघुकाःकालेन गुरवः तपसालघवः । 'चरमे' चतुर्थे भङ्गे शुद्धः, उभयस्यापि स्वार्थत्वादिति ।। व्याख्यातः पात्रकल्पिकः, अथावग्रहकल्पिकः प्ररूप्यते । तत्रापि “अप्पत्तेअकहित्ता" इत्यादिगाथा तथैव द्रष्टव्या।नवरंसूत्रमत्रआचारद्वितीय Page #177 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१ श्रुतस्कन्धस्य सप्तमम् अवग्रहप्रतिमानामकमध्ययनम् । अथ कतिविधोऽयमवग्रहः ? उच्यते[भा. ६६९] देविंद-राय-गहवइउग्गहो सागारिए अ साहम्मी । पंचविहम्मि परूविए, नायव्वो जो जहिं कमइ ॥ १७४ वृ- देवेन्द्रः शक्र ईशानो वा, स यावतः क्षेत्रस्य प्रभवति तावान् देवेन्द्रावग्रहः । राजाचक्रवर्त्तिप्रभृतिको महर्द्धिकः पृथ्वीपति, स यावतः षट्खण्डभरतादेः क्षेत्रस्य प्रभुत्वमनुभवति तावान् राजावग्रहः । गृहपति - सामान्यमण्डलाधिपति, तस्याप्याधिपत्यविषयभूतं यद् भूमिखण्डं स गृहपत्यवग्रहः सागारिकः शय्यातरः, तस्य सत्तायां यद् गृह-पाटकादिकं स सागारिकावग्रहः । साधर्मिकाः-समानधर्माणः साधवः, तेषां सम्बन्धि सक्रोशयोजनादिकं यद् आभाव्यं क्षेत्रं स साधर्मिकावग्रहः । एष च पञ्चविधोऽवग्रहः । एतस्मिन् पञ्चविधेऽवग्रहे वक्ष्यमाणभेदैः प्ररूपिते 1 सति ज्ञातव्यो विधिरित्युपस्कारः । यः 'यत्र' देवेन्द्रादौ 'क्रमते' अवतरति स तत्रावतारणीय इति सङ्ग्रहगाथासमासार्थः ।। साम्प्रतमेनामेव विवरीषुरमीषां पञ्चानां मध्ये कः कस्माद् बलीयान् ? इति जिज्ञासायां तावदिदमाह [भा. ६७०] हेट्ठिल्ला उवरिल्लेहि बाहिया न उ लहंति पाहन्नं । पुव्वाणुन्नाऽभिनवं च चउसु भय पच्छिमेऽमिनवा ।। वृ- ‘अधस्तनाः’ देवेन्द्रावग्रहादयः 'उपरितनैः' राजावग्रहादिभिर्यथाक्रमं बाधिताः, अत एव 'न तु' नैव लभन्ते 'प्राधान्यम्' उत्तमत्वम् । किमुक्तं भवति ? - राजावग्रहे राजैव प्रभवति न देवेन्द्रः, ततो देवेन्द्रेणानुज्ञातेऽप्यवग्रहे यदि राजा नानुजानते तदा न कल्पते तदवग्रहे स्थातुम्; अथानुमतं गृहपतिना स्वभूमिखण्डेऽवस्थानं परं न सागारिकेण स्वावग्रहे, ततोऽपि न कल्पते वस्तुम्; अथानुज्ञातः सागारिकेण स्वावग्रहः परं न साधर्मिकैः, तथापि न कल्पते इति; एवमुपरितनैरधस्तना बाध्यन्ते । तथा पूर्वामनुज्ञामभिनवां च चतुर्ष्ववग्रहेषु 'भज' विकल्पय, केषाञ्चित् साधूनां पूर्वानुज्ञा तदपरेषामभिनवेति भजना कार्येत्यर्थः । अथ केयं पूर्वानुज्ञा ? का वाऽभिनवानुज्ञा ? इति उच्यते-इह योऽवग्रहः पुरातनसाधुभिरनुज्ञापितः स यत् पाश्चात्यैरेवमेव परिभुज्यते न भूयोऽनुज्ञाप्यते सा पूर्वानुज्ञा । यथा चिरन्तनसाधुभिर्देवेन्द्रो यदवग्रहमनुज्ञापितः सैव पूर्वानुज्ञा साम्प्रतकालीनसाधूनामप्यनुवर्त्तते न पुनर्भूयोऽप्यनुज्ञाप्यते । अभिनवानुज्ञा नाम यदा किलान्यो देवेन्द्रः समुत्पद्यते तदा तत्कालवर्त्तिभि साधुभिर्यदसावभिनवोत्पन्नतयाऽवग्रहमनुज्ञाप्यते सा तेषां साधूनामभिनवानुज्ञा तदन्येषां तु पूर्वानुज्ञैव । राजावग्रहऽपि यो यदा चक्रवर्ती समुत्पद्यते स तत्कालवर्तिभि साधुभिर्यदनुज्ञाप्यते सा तेषामभिनवानुज्ञा, तदपरेषां पूर्वानुज्ञा । एवं शेषनृपति-गृहपतीनामपि पूर्वा ऽभिनवानुज्ञे भावनीये । सागारिकोऽपि प्रथमत उपागतैः साधुभिर्यदुपाश्रयमनुज्ञाप्यते सा तेषामभिनवानुज्ञा । तेषु साधुषु तत्र स्थितेषु यदन्ये साधवः समागत्य तदनुज्ञापितमवग्रहं परिभुञ्जते सा पूर्वानुज्ञा । तदेवं चतुर्ष्ववग्रहेषु पूर्वा ऽभिनवानुज्ञयोर्भजना भाविता । तथा पश्चिमे साधर्मिकावग्रहेऽभिनवानुज्ञैव भवति न पूर्वानुज्ञा । तथाहि-यो यदाऽवग्रहार्थं साधर्मिकमुपसम्पद्यते स सर्वोऽपि तदानीं तमनुज्ञाप्यैवावतिष्ठते नान्यथेत्यभिनवानुज्ञैवैका ॥ अथामीषां पञ्चानामपि भेदानाह [ भा. ६७१] दव्वाई एक्क्को, चउहा कित्तं तु तत्थ पाहन्ने । Page #178 -------------------------------------------------------------------------- ________________ १७५ पीठिका-[भा. ६७१] तत्येव यजे दव्वा, कालो भावो असामित्ते ।। व-एकैकोऽवग्रहश्चतर्धा-द्रव्यतः क्षेत्रतः कालतो भावतश्च । तत्र प्रथमतः क्षेत्रावग्रहः प्ररूप्यते । कुतो हेतोः? इति चेद् उच्यते-'क्षेत्रंतु' क्षेत्रं पुनः 'तत्र' तेषु द्रव्यादिषु मध्ये प्राधान्ये वर्तते, इहावग्रहस्य प्ररूप्यमाणत्वात् तस्य च तत्त्वतः शक्रादिक्षेत्ररूपतयाऽभिधीयमानत्वादिति भावः । यतश्च तत्रैवच' क्षेत्रे यानि द्रव्याणि यश्चकालो भावश्च एतेषांत्रयाणामपि क्षेत्रमाधारभूतं स्वामित्वे वर्तते, क्षेत्रस्यैव सम्बन्धित्वात् तेषाम् । तस्मिंश्च प्रथमं प्ररूपिते द्रव्यादयस्तदन्तर्गताः प्ररूपिता एव भवन्तीति ।। प्रथमतः क्षेत्रावग्रहं प्ररूपयति[भा.६७२] पुव्वावरायया खलु, सेढी लोगस्स मज्झयारम्मि। जा कुणइ दुहा लोग, दाहिण तह उत्तरद्धं च ।। वृ- इह सर्वस्यापि लोकस्य 'मध्यकारे' मध्यभागे मन्दरस्य पर्वतस्योपरि ‘श्रेणि' आकाशप्रदेशपङ्किरेकप्रादेशिकी पूर्वापरयोर्दिशोरायता-प्रदीर्धासमस्ति, 'या' श्रेणिर्लोकमेकरूपमपि द्विधा करोति। तद्यथा-दक्षिणलोकार्द्धमुत्तरलोकार्द्ध च। तत्रदक्षिणलोकार्द्धस्यशक्रः प्रभुत्वनुभवति, उत्तरलोकार्द्धस्य पुनरीशानकल्पनायकः । तथा दक्षिणलोकाः यान्यावलिकाप्रविष्टानि पुष्पावकीर्णानि वा विमानानि तानि शक्रस्यैवाऽऽभाव्यानि, यानि पुनरुत्तरार्द्ध तानि सर्वाण्यपि द्वितीयकल्पाधिपतेः ॥ अथ यानि मध्यमश्रेण्यां तानि कस्याऽऽभवन्ति? इत्याह[भा.६७३] साधारण आवलिया, मज्झम्मि अवद्धचंदकप्पाणं । अद्धं च परक्खित्ते, तेसिं अद्धं च सक्खित्ते ।। वृ- 'अपार्द्धचन्द्रकल्पयोः' अर्द्धचन्द्राकारयोः सौधर्मेशानकल्पयोः पूर्वा-ऽपरायतायां मध्यमश्रेण्या या विमानानामावलिका सा साधारणा शक्रेशानयोः । किमुक्तं भवति ?-तस्यां मध्यमश्रेण्यांपूर्वस्यामपरस्यां च दिशि त्रयोदशस्वपि प्रस्तटेषु यानि विमानानि तानि कानिचित् शक्रस्य कानिचिदीशानस्याऽऽभाव्यानि । तत्र यानि वृत्ताकाराणि तानि सर्वाण्यपि शक्रस्यैव, यानि पुनस्यत्राणि चतुरस्राणि वा तान्येकं शक्रस्यैकमीशानस्येत्येवमुभयोरपि साधारणानि । तथा चोक्तम् जे दक्खिणेण इंदा, दाहिणओ आवली भवे तेसिं । जे पुन उत्तरइंदा, उत्तरओ आवली तसिं॥ पुव्वेण पच्छिमेण य, जे वट्टा ते विदाहिणल्लस्स । तंस चउरंसगा पुन, सामन्ना हुंति दोण्हं पि।। तेषां च मध्यमश्रेणिगतानां विमानानामर्द्ध 'स्वक्षेत्रे' स्वस्वकल्पसीमनि प्रतिष्ठितम्, तदपरम 'परक्षेत्रे' अपरकल्पसीमनीति ॥अथ शक्रमुद्दिश्य क्षेत्रावग्रहप्रमाणमाह[भा.६७४] सेढीइ दाहिणेणं, जा लोगो उड्ड मो सकविमाणा। हेट्ठा वि य लोगंतो, खित्तं सोहम्मरायस्स ।। वृ- 'सौधर्मराजस्य' सौधर्मकल्पाधिपतेस्तावत् क्षेत्रमाधिपत्यविषयभूतम्-तिर्यग्दिशमधिकृत्य श्रेण्याः' पूर्वोक्तायाः 'दक्षिणेन' दक्षिणस्यां दिशि यावद् लोकः' इति तिर्यग्लोकपर्यन्तः, Page #179 -------------------------------------------------------------------------- ________________ १७६ बृहत्कल्प-छेदसूत्रम् -१. ऊर्ध्वदिशमाश्रित्य 'मो' पादपूरणे यावत् स्वविमानानि स्तूप-ध्वजकलितानि, अधोदिशमुद्दिश्य यावदधस्तनो लोकान्त इति ॥भावितो देवेन्द्रक्षेत्रावग्रहः । सम्प्रति चक्रिणः क्षेत्रावग्रहमाह[भा.६७५] सरगोयरो अतिरियं, बावत्तरिजोयणाई उटुंतु। अहलोगगाम-अधमाइ हेट्ठओ चक्किणो खित्तं॥ वृ-यावत्शरस्य-बाणस्य गोचरः-विषयस्तावत् चक्रिणस्तिर्यक् क्षेत्रम्। इदमुक्तं भवतिचक्रवर्ती दिग्विजययात्रां कुर्वन् मागधादिषु तीर्थेषुयं नामाङ्कितं बाणं निसृजति स पूर्व-दक्षिणाऽपरसमुद्रेषु द्वादशयोजनान्तं यावद् गच्छति, एतावदन्तश्चक्रिणस्तिर्यगवग्रहः । स एव बाणः क्षुद्रहिमवत्कुमारदेवसाधनार्थं चक्रिणैव निसृष्ट ऊर्ध्वं द्वासप्तातियोजनानि यावद् गच्छति तावानूर्धमवग्रहः । अधः पुनरधोलोकग्रामाः, तथा अधा-गर्ता, आदिशब्दाद्वापी-कूप-भूमिगृहादिपरिग्रहः । इयमत्र भावना-जम्बूद्वीपापारविदेहवर्त्तिनलिनावती-वप्राभिधानविजययुगलसमुद्भवा योजनसहस्रद्वेधाः समयप्रसिद्धा येऽधोलोकग्रामास्तेषु ये चक्रवर्तिनः समुत्पद्यन्ते तेषांतएवाधः क्षेत्रावग्रहः, तदपरेषांतुगत-कूप-भूमिगृहादिकमिति ।।प्ररूपितोराज्ञः क्षेत्रावग्रहः। अथ गृहपति-सागारिकयोस्तमाह[भा.६७६] गहवइणो आहारो, चउद्दिसिं सारियस घरवगडा। हेट्ठा अधा-ऽगडाई, उड़े गिरि-गेहधय-रुक्खा ।। वृ- 'गृहपतेः' मण्डलेश्वरस्य यावान् ‘आधारः' विषयः प्रभुत्वविषयभूतश्चतसृषु दिक्षु तावानस्योत्कृष्टस्तिर्यगवग्रहः । 'सागारिकस्य' शय्यतरस्य 'गृहवगडा' गृहवृतिपरिक्षेप उत्कृष्टस्तिर्यगवग्रहः । द्वयोरपिचाधस्ताद् 'अधा-ऽगडादयः' अधा-गर्ता हृदो वा, अगड:-कूपः,आदिशब्दाद् वाप्यादयः; उर्ध्व 'गिरि-गेहध्वज-वृक्षाः' गिरयः-पर्वताः, गृहध्वजाः-गृहोपरि वर्त्तिन्यः पताकाः, वृक्षाः-सहकारादयः । साधर्मिकाणां तु क्षेत्रावग्रह उत्कृष्टः कुतोऽपि हेतोरत्र नोक्तः, परं बृहद्भाष्ये इत्थमभिहितः खित्तोग्गहो सकोसं, जोयण साहम्मियाण बोधव्वं । छद्दिसि जा एगदिसिं, उजाणं वा मडंबाई ॥ मडम्बादौ उद्यानंयावदुत्कृष्टः क्षेत्रावग्रहः । शेषंसुगमम्॥अथ जघन्यमभिधातुकाम आह[भा.६७७] अजहन्नमणुक्कोसो, पढमो जो आवि चक्कवट्टीणं। सेसनिव रोहगाइसु, जहन्नओ गहवईणं च ॥ वृ-'प्रथमः' दवेन्द्रावग्रह 'अजघन्योत्कृष्टः' नजघन्योन वाउत्कृष्टः किन्तूभयविवक्षारहितः, सर्वदैवैकरूपत्वात् । यश्चाप्यवग्रहः चक्रवर्तिनां सम्बन्धी सोऽप्यजघन्योत्कृष्टः, सर्वचक्रवर्तिनामाधिपत्यस्यैकरूपत्वात्। शेषनृपाणां' चक्रवर्त्तिव्यतिरिक्तानां नृपतीनां गृहपतीनांचरोधकादिषु जघन्यः क्षेत्रावग्रहो द्रष्टव्यः । रोधनं रोधकः-परचक्रेण नागरादेर्वेष्टनम्, आदिशब्दादन्यस्याप्येवंविधविड्वरस्य परिग्रहः । इयमत्र भावना-कोऽपि बलवान् राजा मण्डलेश्वरो वा कस्याप्यलपबलस्य नरपतेर्गृहपतेर्वा बाह्यनीवृतमात्मात्कृत्य यदा तदीयंनगरादि निरुध्यावतिष्ठते तदा तस्य तावान् नगरादिमात्रको जघन्यः क्षेत्रावग्रहः ॥ [भा.६७८] नगराइ निरुद्ध धरे, जा याऽणुना उ दुचरिम जहन्नो । Page #180 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ६७८] १७७ कोसो उ.अतिपओ, अचक्किमाईचउणहं पिः।। वृ-'द्वौ चरमौ' सागारक साधर्मिकौ तयोरवंजवन्यः क्षेत्रावग्रहोमगरादौ केनचिद्राज्ञा निरुद्ध बाहिरिकावास्तव्यजनैरभ्यन्तरतः प्रविशभि शय्यातरगृहं साधर्मिकोपाश्रयो वा यदा प्रेर्यते तदा या काचित् तेषामनुज्ञा; यथा-एतावति प्रदेशेयुष्माभिस्थातव्यम् एतावत्य स्माभिरिति स जघन्यः क्षेत्रावग्रहः । उत्कृष्टः पुनरवग्रहः अनियतः, कस्याप्यल्पीयान् कस्यापि भूयानिति भावः केषाम् ? इत्याह-अचक्रयादीनां चतुर्णामपि, यश्चक्रीन भवति किन्तु सामान्यपार्थिवः स नञः पर्युदासप्रतिषेधतया तत्सद्दशाहकत्वोन्दचक्री भण्यते, आदिशब्दाद् गृहपत्यादयो गृह्यन्ते।। अथ सागारिकावग्रहस्य विशेषत्त उपयोगित्वाद् विधिमाह[भा.६७९] अणुनाए वि सव्वामी, उग्गहे घरसामिणा। लहा विसीमं छिंदंति, साहू तप्पियकारिपो॥..... वृ-'गृहस्वामिनो शय्यातरेप भाजनथावन कायिक्यादिव्युत्सर्जन-स्वाध्यायध्यानादिकं यत्र यत्र भवतां रोचते तत्र तत्र कुरुत' इत्येवं यद्यपि सर्वोऽप्यवग्रहोऽनुज्ञानस्तथापि साधवः तस्य-सागारिकस्य प्रियकारिणः समाधिविधित्सवः सीमां' मर्यादां छिन्दन्ति' निर्धारयन्ति, व्यवस्था स्थापयन्तीत्यर्थःमा तामेव सीमामभिधत्ते[भा.६८०]झाणट्ठया भायणधोवणाई, दोण्हऽट्ठया अच्छणहेउगंध। मिउग्गह.चेव अहिठ्ठयंते; मा सो व अम्रो व करेज म@ वृध्यानार्थं भाजलधावनाधर्थं द्वयोः-उच्चार-प्रश्रवणयोराव "अच्छणति उपविश्यावस्थालंतद्धेतुकं च-तन्निमित्तकं मितावग्रहमेव परिमितमेवावग्रहमधितिष्ठन्ति। किमुक्तं भवति? साध्वो व्यवस्था स्थापयन्ति शय्यासरमामन्त्रय ब्रुवते श्रावक ! वयमियति प्रदेशे ध्यानमध्यासिष्यामहेनेतः परम्, अत्र भाजन्नानि धाविष्यामोनान्यत्र, यदि नामग्लानादेरात्रावुचारसम्भवो भवेत् ततोऽत्र परिष्ठापयिष्यते, अत्र पुनः कायिकी व्युत्सृजिष्यते, इह पुनः साधवो भाजनरञ्जनादिकंकुर्वन्तः कियतीमपि वेलामासिष्यन्ते, एवंव्यवस्थाप्य मितमेवावग्रहमधितिष्ठन्ति। कुतः? इत्याह-मा ‘स वा लागारिकः 'अन्यो वा' तदीयो वयस्य-स्वजनादि सबाल वृद्धाकुलेन गच्छेनातिप्राचुर्येणाऽऽक्रान्ते कायिक्यादिना वाविनाशितेऽवग्रहे 'मन्युम्' अप्रीतिकं कुर्यात् । अपिच तथा साधुभिरप्रमत्तैस्तत्र स्थातव्यं यता शय्यातरश्चिन्तयेत्-अहो! निभृतस्वभावा अमी मुनयः, यदेतावन्तोऽपि सन्तः स्वसमयोदितमाचारमाचरन्तोऽपि परस्परं विकथादिकमकुर्वन्तो निव्यापाराइव लक्ष्यन्ते, तत्सर्वथा कृतार्थोऽस्यहममीषांभगवतांशय्यायाःप्रदानेन, तीर्णप्रायो मयाऽयमपारोऽपि संसारपारावार इति ।। प्ररूपितः क्षेत्रावग्रहः । सम्प्रति द्रव्यावग्रहमाह: [भा.६८१] चेयणमचित्त मीसग दव्या खलु उग्गहेसु एएसु। ... .. जो जेन परिग्गहिओ, सो दव्वे उग्गही होइ ।। ..... वृ-'एतेषु' देवेन्द्राधवग्रहेषुयानि चेतनानि स्त्र-पुरुषादीनि अचित्तानि वस्त्र-पात्रादीनि 'मिश्राणि' सभाण्डोपकरणस्त्र-पुरुषादीनि यानि द्वयाणि सः 'द्रव्ये' द्रव्यविषयोऽवग्रहः । कथम्भूतः ? इत्याह-यो येन शक्रादिना परिगृहीतः स तस्य सम्बन्धी द्रव्यावग्रहः । किमुक्तं | 18| 12 Page #181 -------------------------------------------------------------------------- ________________ १७८ बृहत्कल्प-छेदसूत्रम् -१ भवति?-देवेन्द्रावग्रहक्षेत्रेयानि सचित्ता-ऽचित्त-मिश्राणि द्रव्याणि तानि सर्वाण्यपि देवेन्द्रद्रव्यावग्रहः। एवं राजावग्रहादिष्वपि भावना कार्या ॥ उक्तो द्रव्यावग्रहः, अथ कालावग्रहमाह[भा.६८२] दो सागरा उ पढमो, चक्की सत्त सय पुव्व चुलसीई। सेसनिवम्मि मुहुत्तं, जहन्नमुक्कोसए भयणा ॥ कृ'प्रथमः' देवेन्द्रावग्रहःसद्धेसागरोपमेयावद्भवति, शक्रस्यद्विसागरोपमस्थितिकत्वात्। 'चक्री' चक्रवर्त्यवग्रहोजघन्यतः सप्त वर्षशतानि ब्रह्मदत्तवत्, उत्कर्षतः पुनश्चतुरशीतिपूर्वशतसहस्राणिभरतचक्रवर्तिवत् । तथाचचूर्णिः- चक्कवट्टिउग्गहोजहन्नेणं सत्त वाससया बंभदत्तस्स, उक्कोसेणंचउरासीइपुब्बसयसहस्साईभरहस्स ।। अत्रपरःप्राह-ननुब्रह्मदत्तः कुमारतायामष्टाविंशति माण्डलिकत्वेषट्पञ्चाशतंदिग्विजयेषोडशवर्षाण्यतिवाह्यषड् वर्षशत्येव चक्रवर्तिपदवीमनुबभूव, भरतोऽपि सप्तसप्ततिपूर्वलक्षाणि कुमारभावमनुभूय वर्षसहस्रं माण्डलिकत्वमनुपाल्य षष्टिवर्षसहस्राणि विजययात्रायां व्यतीत्य ततः किञ्चिद् न्यूनानि षट्पूर्वलक्षाणि सार्वभौमश्रियं बुभुजे, ततः कथमनयोः सप्त वर्षशतानि चतुरशीतिपूर्वलक्षाणि च यथाक्रमं चक्रवर्त्यवग्रहः प्रतिपाद्यमानोन विरुध्यते? नैष दोषः, इहयोग्यतामङ्गीकृत्य भरतादयोजन्मत एव चक्रवर्तिनो मन्तव्याः, यत उत्पन्नमात्र एव चक्रवर्तिनि तदीयतथाविधाद्भुतभाग्यसम्भार-समावर्जितास्तदाभाव्यक्षेत्रनिवासिदेवताः उत्पन्नोऽयंसकलमहीवलयस्वामी' इति प्रमोदभाजस्तदानुकूल्यवृत्तयस्तज्जयामिलाषिण्यस्तत्तत्प्रत्यनीकप्रयुक्तप्रत्यूहापहाराय प्रवर्त्तन्त इति समीचीनमेव यथोक्तमवग्रहकालमानम्; अन्यथावाबहुश्रुतैरुपयुज्यनिर्वचनीयमिति। “सेसनिवम्मिमुहुत्तं"ति चक्रवर्तितंमुक्त्वायःशएषोनृपस्तस्यजघन्यतोऽन्तर्मुहूर्तकालावग्रहः, कृतराज्याभिषेकस्यान्तमुहूर्तादूर्द्ध मरणाद्राज्यपदपरिभ्रशाद्वा । “उक्कोसएभयण"त्तिशेषनृपतीनामुत्कृष्ट कालावग्रहे भजना कार्या। किमुक्तंभवति?-अन्तर्मुहूर्तादारभ्यसमयवृद्या वर्द्धमानानिचतुरशीतिपूर्वलक्षाणि यावद् यान्यु स्थानानि तेषां मध्ये यद् येन नृपतिनाऽऽयुःस्थानं निर्वर्तितं यो वा यावन्तं कालं राज्यैश्वर्यमनुभवति तस्य स उत्कृष्टः कालावग्रहः ।। [भा.६८३] एवं गहवइ-सागारिए वि चरिमे जहन्नओ मासो। उक्कोसो चउमासा, दोहि वि भयणा उ कजम्मि। वृ-एवं गृहपति-सागारिकयोरपि शेषनृपतिवद् जघन्य उत्कृष्टश्च कालावग्रहो द्रष्टव्यः । इहच यद्यपि शेषनृपति-गृहपति-सागारिकाणामायूंपिपूर्वकोटिपर्यवसितान्यपि सम्भाव्वन्तेतथापि चूर्णिकृता किमपिबाहुल्यादि कारणमुद्दिश्य चतुर्शीतिपूर्वलक्षपर्वन्तान्वेवाभिहितानीतिअत्रापि तदनुरोधेन तथैव व्याख्यातानि । तथा 'चरमे' साधर्मिकावग्रह ऋतुबद्धे मासकल्पविहारिणां जघन्योमासमेकम् उत्कृष्टोवर्षासुचतुरोमासान्कालावग्रहः । “दोसुवि मयणा उकजम्मि"त्ति 'द्वयोरपि जघन्योत्कृष्टयोः कार्ये समापतिते भजना । किमुक्तं भवति ?-ग्लानादिभि कारणैः कदाचिद् ऋतुबद्धे मासो वर्षासु चत्वारो मासा न प्रतिपूर्वेरन् अतिरिक्ता वा भवेयुः ॥ गतः कालावग्रहः । अथ भावावग्रहमाह[भा.६८४] चउरो ओदइअम्मी, खओवसमियममि पच्छिमो होइ। ___ मनसी करणमणुन्नं, च जाण जंजत्थ ऊ कमइ॥ Page #182 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ६८४] १७९ वृ- 'चत्वारः', देवेन्द्र-राज-गृहपति-सागारिकाणामवग्रहा औदयिके भावे वर्त्तन्ते, 'ममेदं क्षेत्रम्' इत्यादिमूर्च्छायास्तेषु सद्भावात्, तस्याश्च कषायमोहनीयोदयजन्यत्वात् । 'पश्चिमः’ साधर्मिकावग्रहः स क्षायोपशमिके भावे वर्त्तते, कषायमोहनीयक्षयोपशमयुक्ततया 'ममेदं क्षेत्रम्, ममायमुपाश्रयः' इत्यादिमूर्च्छायाः साधूनामभावात् । एष भावावग्रहः । तदेवं प्ररूपितः पञ्चविधोऽप्यवग्रहः । अथ यदुक्तं द्वारगाथायाम् “पंचविहम्मि परूविए, वावओ जो जहिं कमइ” त्ति तदिदानीं भाव्यते "मनसी करणमणुन्नं चे "त्यादि । मनसि करणमनुज्ञां च जानीहि, यद् 'यत्र' देवेन्द्रावग्रहादौ ‘क्रामति' अवतरति तत्र 'मनसि' चेतसि करणम् 'अनुजानीतां यस्यावग्रहः ' इति मनस्येवानुज्ञापनमिति ह्रदयम् । यत् पुनर्वचसाऽनुज्ञाप्यते साऽनुज्ञा, अन्तर्भूतण्यर्थत्वादनुज्ञापनेति भावः । तत्र देवेन्द्र-राजावग्रहयोर्मनसैवानुज्ञपनं करोति, गृहपत्यव्रहस्य मनसा वा वचसा वा, सागारिक-साधर्मिकावग्रहयोर्नियमाद् वचसाऽनुज्ञापना, यथा- अनुजानीतास्माकं शय्यां वस्त्र-पात्र-शैक्षादिकं वेत्यादि । अथ भावावग्रहं प्रकारान्तरेणाह [भा. ६८५] भावोग्गहो अहव दुहा, मइ-गहणे अत्थ- वंजणे उ मई । जउ गि, 'मणसी कर' अकरणे तिविहं ॥ वृ- अथवा भावावग्रहो द्विधा - मतिभावावग्रहो ग्रहणभावावग्रहश्च । तत्र 'मति' मतिज्ञानरूपभावावग्रहो भूयोऽपि द्विधा व्यञ्जनावग्रहोऽर्थावग्रहश्च । गाथायां बन्धानुलोम्येन पूर्वमर्थशब्दस्य निर्देशः । 'ग्रहणे' ग्रहणविषयो भावावग्रहः 'यत्र तु' यस्मिन् पुनर्देवेन्द्रावग्रहादौ यदा साधुः किञ्चिद्वस्तुजातं गृह्णाति सचित्तमचित्तं मिश्रंवा तस्य तदा ग्रहणभावावग्रहः । "मनसी कर”त्ति मनसि करणस्य उपलक्षणत्वाद् अनुज्ञापनायाश्चाकरणे त्रिविधं प्रायश्चित्तम् । एतदेव सविशेषमाह - [भा. ६८६ ] पंचविहम्मि परूविए, स उग्गहो जाणएण घेत्तव्वो । अन्नाए उग्गहिए, पायच्छित्तं भवे तिविहं ॥ वृ- 'पञ्चविधे' अवग्रहे प्ररूपित सतीदं तात्पर्यमभिधीयते स एवंविधोऽवग्रहः 'ज्ञायकेन' पञ्चप्रकारावग्रहस्वरूपवेदिना ग्रहीतव्यो नाज्ञायकेन । कुतः ? इत्याह- 'अज्ञाते' अनधिगते सति यद्यवग्रहमवगृह्णाति ततस्तस्मिन्नवगृहीते त्रिविधं प्रायश्चित्तं भवति ॥ तदेवाह [भा. ६८७] इक्कड कढिणे मासो, चाउम्मासो अ पीढ फलएसु । कटु-कलिंचे पणगं, छारे तह मल्लगाईसु । वृ- इक्कडं ढण्ढणी कठिनः शरस्तम्बः तयोः संस्तारकं मासलघु । काष्ठमयेषु पीठेषु फलकेषु च प्रत्येकं चत्वारो मासलघवः । काष्ठं च-काष्ठशकलं कलिश्चं च-वंशदलं काष्ठ-व 5- कलिञ्चं तत्र तथा 'क्षारे' भस्मनि 'मल्लकादिषु' मल्लकं-शरावम् आदिशब्दात् तृण- डगलादिपरिरहः, एतेषु सर्वेष्वपि 'पञ्चकं' पञ्च रात्रिन्दिवानि इति त्रिविधं प्रायश्चित्तमज्ञातावग्रहस्वरूपस्यावग्रहणे द्रष्टव्यम् ॥ उक्तोऽवग्रहकल्पि | सम्प्रति विहारकल्पिकमाह [भा. ६८८] गीयत्थो य विहारो, बीओ गीयत्थनिस्सिओ भणिओ । इत्ततइयविहारो, नाणुन्नाओ जिनवरेहिं ॥ वृ- गीतः परिज्ञातोऽर्थो यैस्ते गीतार्था- जिनकल्पिकादयः, तेषां स्वातन्त्र्येण यद् विहरं Page #183 -------------------------------------------------------------------------- ________________ १८० बृहत्कल्प-छेदसूत्रम् -१सगीतार्थोनामप्रथमो विहारः। तथागीतार्थस्य-आचार्योपाध्यायलक्षणस्य निश्रिताः-परतन्त्रायद् गच्छवासिनो विहरन्ति स गीतार्थनिश्रितो नाम द्वितीयो विहारोभणितः। इत ऊद्धर्वमीतार्थस्य स्वच्छन्दविहारितारूपस्तृतीयोविहारो नानुज्ञातः 'जिनवरैः' भगवद्भिस्तीर्थकरैरिति ।। अथैनामेव नियुक्तिगाथां विवृणोति[भा.६८९] गीयं मुणितेगड़ें, विदियत्थं खलु वयंति गीयत्थं । गीएणय अत्थेण य, गीयत्थो वा सुयं गीयं ।। वृ-गीतं मुणितम्मि वैकार्थम् । ततश्च विदितः-मुणितः परिज्ञातोऽर्थ छेदसूत्रस्य येन तं विदितार्थं खलु वदन्ति गीतार्थम् । यद्वा गीतेन चार्थेन च यो युक्तः स गीतार्थो भण्यते, गीताऽर्थावस्य विद्यते इति अभ्रादित्वाद् अप्रत्ययः । अथ गीतं किमुच्यते?, अत आह-'श्रुतं' सूत्रं गीतमित्यभिधीयते॥एतदेव भावयति[भा.६९०] गीएण होइ गीई, अत्थी अत्येण होइ नायव्यो । गीएण य अत्थेण य, गीयत्यं तं विजाणाहि ।। वृ-इह सूत्रा-ऽर्थधरत्वे चतुर्भङ्गी, तद्यथा-सूत्रधरो नामैको नार्थधरः १ अर्थधरो नामैको न सूत्रधरः २ एकः सूत्रधरोऽप्यर्थधरोऽपि ३ अपरो न सूत्रधरो नार्थधरः ४। अयं चतुर्थो भङ्ग उभयशून्यत्वादवस्तुभूतः, शेषं भङ्गत्रयमधिकृत्याह-'गीतेन' सूत्रेण केवलेन सम्यक्पठितेन गीतमस्यास्तीति गीती भवति । अर्थेन केवलेन सम्यगधिगतेनार्थी भवति ज्ञातव्यः, अर्थघर इत्युक्तं भवति । यस्तु गीतेन चार्थेन चोभयेनापि युक्तस्तं गीतार्थं विजानीहि इति । इदमत्र तात्पर्यम्-तृतीयभङ्गवत्येवं तत्त्वतो गीतार्थशब्दमविकलमुद्वोढुमर्हति, न प्रथमद्वितीयभङ्गवर्तिनाविति ।। अथ येषां गीतार्थानां तनिश्रितानां वा विहारो भवति तान् दर्शयति[भा.६९१]जिनकप्पिओ गीयत्थो, परिहारविसुद्धिओ वि गीयत्थो । गीयत्थे इड्विदुर्ग, सेसा गीयत्थनीसाए । 'F फाजिलकल्पिको नियमाद गीतार्थ, परिहारविशुद्धिकः अपिशब्दात्प्रतिमाप्रतिपन्नको यथालन्दकत्यिकश्यावश्यंतयागीतार्थ, जघन्यतोऽप्यधीतनवमपूर्वान्तर्गताचारनामकतृतीयवस्तुकत्वादेषामिक्ति तथा गम्छे' मीतार्थविषयमृद्धिमा आचार्योपाध्याययोकिं द्रष्टव्यम्, सूत्रे मतुलोपः प्राकृतत्वात आचार्यउपाध्यायो वा नियमाोगितार्थ इत्यर्थः । एषां सर्वेषामपि स्वातन्त्रयेण विहारोविज्ञेयः शेषाः सर्वेऽपिसांधका लीलार्यनिश्श्या' आचार्योपाध्यायलक्षणगीतार्थपारतन्त्रमाविहरन्ति ।। इदमेव पञ्चाई भावयति-, माइ९) आयरिय गणी इडी, सेसा गाला विहोंति सनीसा । मच्छगय-निग्गया चा, याणनिउत्ताऽनिउत्तावा।। कृ'आचार्य सूरि मणी' उपाध्याया एतीयतः 'ऋद्धिमन्तौ सातिशयज्ञानादिऋद्धिसव्यन्नौ, अतिशायनेऽत्र मत्वर्थीयः, यथा रूपवती कन्येत्त्यादौ, अते शेषा साधबोगीतार्था अपितन्निश्रया विहरन्ति।अथ के ते शेषा? इत्याहगच्छगता गच्छनिर्गसाचा जत्रमच्छगता गच्छमध्यवर्तिनः, गच्छनिर्गताः “असिवे ओमोअरिए' इत्यादिभि कास्परेकाकीभूताः; अथवा ‘स्थाननियुक्ताः स्थानावियुक्तावास्थाने-पदे नियुक्ता। व्यापारिताः स्थानानियुक्ताः, सामान्यसाधव इत्यर्थः। Page #184 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ६९२] एते सर्वेऽप्याचार्योपाध्यायनिश्रया विहरन्ति ।। कथम् ? इत्याह[भा. ६९३] आयारपक्पधरा, चउदसपुव्वी अ जे अ तम्मज्झा । तन्नीसाए विहारो, सबाल-वुड्डस्स गच्छस्स ।। वृ- ‘आचारस्प्रकल्पधराः’ निशीथाध्ययनधारिणो जघन्या गीतार्था, चतुर्दशपूर्विणः पुनरुत्कृष्टाः, 'तन्मध्यवर्त्तिनः' कल्प-व्यवहार-दशाश्रुतस्कन्धधरादयो मध्यमाः । तेषां जघन्यमध्यमोत्कृष्टानां गीतार्थानां निश्रा सबाल-वृद्धस्यापि गच्छस्य विहारो भवति, न पुनरगीतार्थस्य स्वच्छन्दमेकाकिविहारः कर्त्तु युक्तः । कुतः ? इति चेद् उच्यते [ भा. ६९४ ] एगविहारी अ अजायकप्पिओ जो भवे चवणकप्पे । उवसंपन्नो मंदो, होहिइ वोसट्टतिट्ठाणो । १८१ वृ- एकः सन् विहरतीत्येवंशील एकविहारी, स च 'अजातकल्पिकः' अगीतार्थ, तथा च्यवनं चारित्रात् प्रतिपतनं तस्य कल्पः-प्रकारश्चयवनकल्पः, पार्श्वस्थादिविहार इत्यर्थः, तस्मिन् यो भवेत् स एकाकित्वम् 'उपसम्पन्नः ' प्रतिपन्नः सन् 'मन्दः' सद्बुद्धिविकलो भविष्यति 'व्युत्सृष्टत्रिस्थान:' व्युत्सृष्टानि परित्यक्तानि त्रीणि स्थानानि - ज्ञानादिरूपाणि येन स व्युत्सृष्टत्रिस्थानः । एषा नियुक्तिगाथा ।। अथैनामेव विवृणोति [भा. ६९५] मोत्तूण गच्छनिग्गते, गीयस्स वि एक्कगस्स मासो उ । अविगीए चउगुरुगा, चवणे लहुगा य भंगट्ठा ॥ वृ- मुक्त्वा 'गच्छनिर्गतान्' जिनकल्पिकादीन् गीतार्थस्यापि 'एककस्य' एकाकिविहारं कुर्वतो मासलघु । 'अविगीते' अगीतार्थे एकाकिविहारिणि चत्वारो गुरुकाः । च्यवने' पार्श्वस्थादिविहारे यदि मनसाऽपि संकल्पं कुरुते तदा चत्वारो लघुकाः । “भंगट्ठ" त्ति अष्टौ भङ्गा अत्र कर्त्तव्याः, तद्यथ-एकाकी अजातकल्पिकश्चयवनकल्पिकश्च १ एकाकी अजातकल्पिको न च्यवनकल्पिकः २ एकाकी जातकल्पिकश्चयवनकल्पिकः ३ एकाकी जातकल्पिको न . च्यवनकल्पिकः ४, एवमेकाकिपदेन चत्वारो भङ्गा लब्धाः; अनेकाकिपदेनापि चत्वारो लभ्यन्ते, सर्वसङ्ख्यया अष्टौ भङ्गाः । अत्राष्टमो भङ्गस्त्रिष्वपि पदेषु शुद्धत्वात् प्रायश्चित्तरहितः । शेषेषु तु यथायथमनन्तरोक्तं प्रायश्चित्तम् । एतेषु सप्तस्वपि भङ्गेषु वर्त्तमानस्य दोषमुपदर्शयन्नुपसम्पन्नमन्दपदे व्याचष्टे [ भा. ६९६ ] एगागित्तमणट्ठा, उवसंपज्जइ चुओ व जो कप्पा । सो खलु सोचो मंदो मंदो पुण दव्व-भावेणं ॥ वृ-य एकाकित्वम् 'अनर्थाद्' ज्ञानादिप्रयोजनाभावाद् 'उपसम्पद्यते ' अङ्गीकरोति, यो वा ‘च्युतः’ प्रतिपतितः ‘कल्पात्' संविग्नविहारात् स खलु वराको द्रव्यजीवितेन जीवन्नपि ‘शोच्यः’ शोचनीयः संयमजीविताभावात्, मन्दश्चासौ । अथ मन्द इति कोऽर्थः ? इत्याह- मन्दः पुनः 'द्रव्य-भावेन' द्रव्यतो भावतश्च मन्दो भवतीत्यर्थः ॥ [भा. ६९७] एक्केक्को पुन उवचय, अवचय भावे उ अवचए पगयं । तलिना बुद्धी सेट्ठा, उभयमओ केइ इच्छन्ति ॥ वृ-द्रव्यमन्दो भावमन्दश्चैकैकः पुनर्द्विधा- उपचयेऽपचये च । ततरोपचयद्रव्यमन्दो नाम Page #185 -------------------------------------------------------------------------- ________________ १८२ बृहत्कल्प-छेदसूत्रम् -१. यपरिस्थूरतरशरीरतया गमनादिव्यापारकर्तुनशक्नोति।अपचयद्रव्यमन्दस्तुयः कृशरीररतया मपिप्रयासंन कर्तुमीष्टे । उपचयभावमन्दः पुनर्यो बुद्धरुपचयेन यतस्ततः कार्यं कर्तुनोत्सहते। अपचयभावमन्दस्तुयो निजसहजबुद्धेरभावेनान्यदीयायाबुद्धेरनुपजीवनेन हिताऽहितप्रवृत्तिनिवृत्ती न कर्तुमीशः स बुद्धेरपचयेन भावतो मन्दत्वादपचयभावमन्दः । अत्र चानेनैव भावतोऽपचयमन्देन प्रकृतम्, शेषास्तु शिष्यमतिविकाशनार्थं प्ररूपिताः । अथवा 'तलिना' सूक्ष्मा कुशाग्रीया बुद्धि श्रेष्ठा, ततःसा सूक्ष्मतन्तुव्यतपटीवद् अन्तःसारवत्वेन पचितेतिकृत्वा यः कुशाग्रीयमति स उपचयभावमन्दः । यस्तु परिस्थूरमति स बुद्धेः स्थूलसूत्रतया स्थूलशाटिकाया इव अन्तर्निसारतालक्षणमपचयमधिकृत्यापचयभावमन्द इति । अतः केचिदाचार्या उभयमप्यपचयमन्दमिच्छन्ति, प्रथमव्याख्यानापेक्षयानिर्बुद्धिकं द्वितीयव्याख्यानपक्षेतुपरिस्थूरबुद्धिकमपचयभावमन्दमत्र प्रस्तावे गृह्णन्तीति भावः ॥ अथ यदुक्तं नियुक्तिगाथायाम् “होहिइ वोसट्ठतिट्ठाणो"त्ति तत्र कानि पुनस्तानि त्रीणि स्थानानि यानि तेन परित्यक्तानि? उच्यते[भा.६९८] नाणाई तिट्ठाणा, अहवण चरणऽप्पओ पवयणंच । सुत्त-ऽत्थ-तदुभयाणि व, उग्गम उप्पायणाओवा॥ वृ- एकाकी ‘ज्ञानादीनि' ज्ञान-दर्शन-चारित्राणि त्रीणि स्थानानि वक्ष्यमाणनीत्या परित्यजतीति । “अहवण"त्ति अखण्डमव्ययमथवार्थे, चरणमात्मा प्रवचनं चेति वा त्रीणि स्थानानि, तत्रागीतार्थतयाऽसौ षटकायविराधनया चरणम्, अतिप्रचुराहारभक्षणादिना ग्लानत्वाद्यापत्तावात्मानम्, अयतनया संज्ञाव्युत्सर्गादिनाप्रवचनंच परित्यजति । अथवा सूत्राऽर्थ-तदुभयानि त्रीणि स्थानानि, तत्रासावेकाकितया कदाचित् सूत्रं विस्मारयति । कदाचिदर्थं कदाचित् तदुभयम् । यद्वा उद्गमो त्पादना वाशब्दादेषणा चेति त्रीणि स्थानानि, तानि च निरङ्कुशत्वादेकाकी परित्यजतीति प्रकटमेव ॥ अथ यथाऽसौ ज्ञान-दर्शन-चारित्राणि परिहरति तथाऽभिधित्सुराह[भा.६९९] अपुव्वस्स अगहणं, न य संकिय पुच्छणा न सारणया। गुणयंते अअदटुं, सीदइ एगस्स उच्छाहो । वृ-अपूर्वस्य श्रुतस्याग्रहणम्, एकाकितया पाठयितुरभावात् । न च शङ्किते सूत्रेऽर्थे वा कस्यापिपार्श्वेप्रच्छनम् । न वा सूत्रमर्थंवा विकुट्टयतः 'सारणा' शिक्षणा मैवंपाठीः' इत्यादिका भवति।तथाऽपरान्साधून 'गुणयतः' परावर्तयतोऽदृष्टवा सीदति' परिहीयते एकस्य एकाकिनः 'उत्साहः' सूत्रा-ऽर्थपरावर्तनायामभियोग इति ।। उक्तो ज्ञानपरिहारः। सम्प्रति दर्शन-चरणयोः परिहारमाह[भा.७००] चरगाई वुग्गाहण, न य वच्छल्लाइ दंसणे संका। __थी सोहि अणुज्जमया, निप्पग्गहया य चरणम्मि॥ वृ-'चरकादिभिः' कणाद-सौगत-साङ्ख्यप्रभृतिभिपाषण्डिभिःकुयुक्तियुक्ताभिःरुक्तिभियुद्राहणमगीतार्थतया तस्य भवेत्, न चासावेकाकितया साधर्मिकाणां वात्सल्यम् आदिशब्दादुपबृहणं स्थिरीकरणं तीर्थप्रभावनां वा कुर्यात्, शङ्कादयो वा दोषा देशतः सर्वतो वा तस्य भवेयुरिति, एवं दर्शनमसौ परिहरन्ति । तथा “थी" इति एकाकिनः स्त्रिया सम्भाषणा Page #186 -------------------------------------------------------------------------- ________________ १८३ पीठिका - [भा. ७००] दिनाऽऽत्म-परोभयसमुत्था दोषाभवेयुः । “सोहि"त्ति 'शोधि' प्रायश्चित्तम्, तद्अपराधमापन्नस्य तस्य को नाम ददातु? ।अनुद्यमता च तस्य सारणादीनामभावाद्भवति। "निप्पग्गहयाय"त्ति इह प्रग्रहशब्दो यद्यपि "तुलासूत्रेऽश्वादिरश्मी, सुवर्णे हलिपादपे। बन्धने किरणे बन्यां, मुजेच प्रग्रहं विदुः॥" इति वचनादनेकार्थ तथाप्यत्राश्वादिरश्मिवाचको द्रष्टव्यः, ततो यथा तया शम्या वल्गापरपर्याययोन्मार्गप्रस्थितस्तुरङ्गमो मार्गेऽवतार्यते तथा गुरूणामप्याज्ञावल्गया साधुःप्रमादत उत्पथप्रतिपत्रोऽपि सन्मार्गेऽवतार्यते इति प्रग्रहशब्देन गुर्वाज्ञाऽभिधीयते, प्रग्रहो नियन्त्रणा गुज्ञेिति यावत्, निर्गतः प्रहादिति निष्पग्रहः, तस्य भावो निष्पग्रहता, गुर्वाजाया अभावात् पाणि-पाद-मुखधावनादि निशङ्कं करोतीत्यर्थः । एवं चरणविषयः परित्याग इति । किञ्च[भा.७०१] सामन्नाजोगाणं, बज्झो गिहिसन्नसंथुओ होइ सण-नाण-चरित्ताण मइलणं पावई एक्को॥ वृ-स एकाकी “सामन्न"त्ति श्रामण्य-भाविनां विनय-वैयावृत्यप्रभृतीनांयोगानां 'बाह्यः' अनाभागी भवति । गृहिणाम्-अगारिणां संज्ञा-समाचारस्तस्यां संस्तुतः-परिचयवान् भवति । दर्शन-ज्ञान-चारित्राणां च मालिन्यमेकः सन् प्राप्नोति, तत्र बौद्धादिभिर्विपरिणामितमतेः 'अहो! अमीषामपि दर्शनं निपुणोपपत्ति-दृष्टान्तसंवर्मितं समीचीनमिव प्रतिमासते' इत्यादिना चित्तविप्लवेनोन्मार्गप्ररूपणयावादर्शनमालिन्यम्, विशाखिल-वात्स्यायनादिपापश्रुतान्यभ्यस्यतस्तेषु बहुमानबुद्धिं कुर्वतो ज्ञानमालिन्यम्, चारित्रमालिन्यं पुनरेकाकिनः सुप्रतीतमेव ।। अथ गृहिसंज्ञासंस्तुतः कथं भवति? इति उच्यते[भा.७०२] कयमकए गिहिकज्जे, संतप्पइ पुच्छई तहिं वसइ । संथव-सिनेहदोसा, भासा हिय नट्ट सोगोअ।। वृ- 'गृहिकार्ये' क्रय-विक्रयादावनभिमते कृतेऽभिमते वा अकृते स एकाकी विवक्षिते गृहस्थे ममत्वातिरेकतः ‘संतप्यते' सन्तापमनुभवति, यथा-आः ! शोभनं न समजनि यदेतेनागारिणाऽमुकं वस्तु व्यवह्वतंअमुकंन व्यवहतमित्यादि। तथा “पुच्छई"त्तिसुख-दुःखलाभाऽलाभादिकां वार्ता तस्य पार्शेव पृच्छति । “तहिं वसई"त्ति 'तत्र' तेषां गृहस्थानां मध्य एवासौ वसति । तत्र चवसतो निरन्तरं यस्तैः सह संस्तवस्तेनात्यन्तिकः स्नेहस्तेषु समुल्लसति, तद्वशात् तदीयापत्यानां यत् क्रीडापनं यच्चाक्षर-गणितादिशक्षापणंयच्चतदुपरोधतः कुण्टलविण्टलादिकरणं तदेवमादयो दोषा द्रष्टव्याः । तथा भाषां सावद्यामसावगीतार्थतया ब्रूयात्, यथा-हे श्रावक ! गम्यताम् आगम्यताम् उपविश्यतामित्यादि । गृहिसके च वस्तुजाते केनचित् चौरादिना हृते स्वयंवानष्टेतस्यस्नेहातिरेकतः 'शोकः' परिदेवनादिरूपः स्यादिति।यत एवंविधदोषोपनिपातस्तत एकाकिविहारविरहेण गच्छवासमध्यासीनेन साधुना यावज्जीवं विहरणीयम् ।। तस्य च गच्छस्याधिपतिराचार्यो भवति ततः शिष्यः प्रश्नयति-कीशस्य गच्छो दीयते? अयोग्यस्य वा गच्छं प्रयच्छन् अयोग्यो वा गच्छं धारयन् कीदृशं प्रायश्चित्तं प्राप्नोति ? उच्यते [भा.७०३] अबहुस्सुए अगीयत्थे निसिरए वा विधारए व गणं । Page #187 -------------------------------------------------------------------------- ________________ १८४ बृहत्कल्प-छेदसूत्रम् -१. तद्देवसियं तस्सा, मासा चत्तारि भारिया॥ वृ- अबहुश्रुतो नाम येनाऽऽचारप्रकल्पाध्ययनं नाधीतं अधीतं वापरं विस्मारितम्, अगीतार्थः येन च्छेदश्रुतार्थोन गृहीतो गृहीतो वापरं विस्मारितः, तस्मिन् अबहुश्रुतेऽगीतार्थेयः 'गणं' गच्छं 'निसृजति' निक्षिपति तस्य चत्वारो भारिका मासाः । यो वा अभहुश्रुतो अमीतार्थो वा गणं निसृष्टं धारयति तस्याषि चत्वारो मासी गुरुकाः । एतच्च 'तदैवसिकं' तद्दिवसनिष्पन्नं प्रायश्चित्तम्, द्वितीयादिषु तु दिवसेषु यत् प्रायश्चित्तमापद्यते तदुपरिष्टाद् वक्ष्यते ।। अथैनामेव नियुक्तिगाथां भावयति[भा.७०४] अबहुस्सुअस्स देइव, जो वा अबहुस्सुओ गणं धरए। भंगतिगम्मि वि गुरुना, चरिमें भंगे अणुन्नाओ॥ इह चत्वारो भङ्गाः, तद्यथा-अबहुश्रुतो नामैकोऽगीतार्थश्च १ अबहुश्रुतो गीतार्थः २ बहुश्रुतोऽगीतार्थः ३बहुश्रुतो गीतार्थश्चेति । तत्र अबहुश्रुतस्यागीतार्थस्य गणं ददाति चत्वारो गुरवः । अबहुश्रुतस्य गीतार्थस्य ददाति चतुर्गुरवः; अस्य च प्रमादादिना सूत्रं विस्मृतम् अर्थपुनः स्मरतीत्यबहुश्रुतस्य गीतार्थत्वम्, यद्वा आज्ञा-धारणादिमात्रव्यवहारेणाबहुश्रुतस्यापि गीतार्थत्वमिति।बहुश्रुतस्यागीतार्थस्य ददातिचत्वारो गुरवः, अनेन चाऽऽचारप्रकल्पाध्ययनं सूत्रतोऽधीतं न पुनरर्थतः श्रुत्वा सम्यगधिगतमितिबहुश्रुतस्यागीतार्थत्वम् । बहुश्रुतस्य गीतार्थस्य ददातीत्यत्र चतुर्थे भङ्गे शुद्धः । यो वा अबहुश्रुतों गीतार्थो धारयति २ बहुश्रुतोऽगीतार्थो धारयति ३ त्रिष्वपि चतुर्गुरुकाः ।बहुश्रुतो गीतार्थो धारयतीत्यत्र शुद्धः ।अतएवाह-'भङ्गत्रिकेऽपि' त्रिष्वप्याद्यभङ्गेषु गणदायक-धारकयोरुभयोरपि 'गुरुकाः चतर्गरवः । 'चरमे चतुर्थेभले शुद्धत्वाददायकोधारको वा अनुज्ञातः, न तत्र कश्चिद्दोषः ।। अत्र परः प्राह-यदेतत् प्रायश्चित्तं भणितं किमेतावता पर्यवसितम् ? किं वा न? इति उच्यते-नेति । तथा चाह नियुक्तिकारः-. [भा.७०५] ' सत्तरत्तं तवो होइ, तओ छेओ पहावई। . छेएणऽच्छिन्नपरियाए, तओ मूलं तओ दुगं ।। वृसप्तरात्रमिति जातावेकचनम्, ततोऽयमर्थ-त्रीणि सप्तरात्राणि यावत् चतुर्गुर्वादिकं तपोभवति।त्रिष्वपि सप्तरात्रेषुगतेषुयद्यनुपरतौ 'ततः' सप्तरात्रत्यानन्तरंछेदस्तयोराचार्ययोरभिमुखं प्रकर्षेण धायति प्रधावति । छेदेनापि यस्य प्रभूतत्वात् पर्यायो न च्छिद्यते तस्मिन्नाचार्ये छेदेनाच्छिन्नपर्याय एकेनैव दिवसेन मूलम् । ततो 'द्विकम्' अनवस्थाप्य पाराञ्चिकयुगम् ।। अथैनं श्लोकं विवरीषुराह[भा.७०६] एक्केवं सत्त दिने, दाऊण अइच्छियम्मि उ तवम्मि। पंचाइ होइ छेदो, केसिंचि जहा कडो तत्तो।। । वृ. “एकैकं' तपश्चतुर्गुरुकादि सप्त सप्त दिनानि दत्त्वा ततस्तपःप्रायश्चित्तेऽतिक्रान्ते पञ्चकादिकश्चेदो भवति। केषाञ्चिदाचार्याणामयादेशः-'यथा' ,यत एवं स्थानात् तपः ‘कृतं' प्राब्धतत आरभ्यच्छोदोऽपि दीयते, चतुर्गुरुकादित्यर्थः । इयमत्रभावना-तयोराचार्ययोः प्रथमतः सप्तरात्रं यावद् दिवसे दिवसे चतुर्गुरुकम्; यद्येतावति गते केनाप्यपरेण गीतार्थेन ‘आचार्या! न कल्पते अबहुश्रुतस्यागीतार्थस्य वागणं दातुंधारयितुवा, ततः प्रतिपद्यध्वं सम्प्रत्यपि प्रायश्चित्तम्' Page #188 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ७०६ ] १८५ इति प्रज्ञापितौ स्वयं वा यद्युपरतौ ततः प्रायश्चित्तमप्युपरतम्; अथ नोपरमेते ततो द्वितीयं सप्तरात्रं दिने दिने षड्लघवः; यदि द्वितीये सप्तरात्रेऽपि गते न प्रति निवृत्तौ तदा तृतीयं सप्तरात्रं प्रत्यहं षड्गुरवः । यद्येतावता स्थितौ ततः सुन्दरमेव, नो चेत् ततश्चेदः प्रधावति । तत्रैके आचार्या पञ्चरात्रिन्दिवादरभ्य च्छेदं प्रस्थापयन्ति, अपरे पुनश्चतुर्गुरुकादिति । पञ्चरात्रिन्दिवप्रस्थापनायां भूयोऽप्यादेशयुगम्, तद्यथा- केचिदाचार्या लघुभ्यः केचित्तु गुरुभ्यः पञ्चरात्रिन्दिवेभ्यः छेदं प्रारभन्ते । तत्र लघुपञ्चरात्रिन्दिवप्रस्थापना प्रथमतो भाव्यते - सप्तरात्रत्रयानन्तरं तुरीयं सप्तरात्रं लघुपञ्चकच्छेदः, नवमं गुरुपञ्चदशकः, दशमं लघुर्विंशतिरात्रिन्दिवः, चतुर्दशं लघुमासिकः, पञ्चदशं गुरुमासिकः, षोडशं चत्रुलघुमासिकः, सप्तदशं चतुर्गुरुमासिकः, अष्टादशं लघुषाण्मासिकः, एकोनविंशं सप्तरात्रं गुरुषाण्मासिकच्छेद इति सर्वसङ्ख्यया त्रयस्त्रिंशं शतमहोरात्राणां भवति । गुरुपञ्चकप्रस्थापनायां तु सप्तरात्रत्रयानन्तरं सप्ताहोरात्राणि प्रथमत एव गुरुपञ्चकश्छेदः, ततः सप्ताहं लघुदशकः, एवं पूर्वोक्तविधिना गुरुदशकादयोऽपि षडगुरुकान्ताश्छेदाः सप्ताहं सप्ताहं प्रत्येकं द्रष्टव्या इति; अत्र चाष्टादशभिः सप्तरात्रैः षड्विंशं शतं रात्रिन्दिवानां भवति । यदा तु यतः प्रभृति तपःप्रायश्चित्तमुपक्रान्तं तत आरभ्य च्छेदविवक्षा क्रियते तदा चतुर्थे सप्तरात्रे प्रथमत एव चतुर्गुरुकच्छेदः, पञ्चमे षड्लघुकः, षष्ठे षडगुरु, एवं षड्भिः सप्तरात्रैर्द्वाचत्वारिंशद् दिनानि भवन्ति । इत्थं त्रयाणामादेशानामन्यतमेनादेशेन च्छिद्यमानोऽपि भूयस्त्वाद् यदा पर्यायो न च्छिद्यते ततो यद्यपि देशोनपूर्वकोटीप्रमाणः पर्यायोऽवशिष्यते तथापि स सर्वोऽपि युगपदेकदिनेनैव च्छिद्यते इति सर्वच्छेदलक्षणं ततो मूलम्, ततो द्वितीये दिवसेऽनवस्थाप्यम्, तृतीये पाराञ्चितम् ॥ अथ सामान्यतस्तपः स्थानानि च्छेदस्थानानि च परस्परं किं तुल्यानि ? किं वाहीना-ऽधिकानि ? उच्यते-तुल्यानि । यत आह [भा. ७०७] तुल्ला चेव उ ठाणा, तव-छेयाणं हवंति दोन्हं पि । पगाइ पणगड्डी, दोह वि छम्मास निट्ठवणा ।। वृ- तपश्छेदयोर्द्वयोरपि स्थानानि तुल्यान्येव भवन्ति, न हीनानि नाप्यधिकानीति एवशब्दार्थः । कुतः ? इत्याह- " पनगा" इत्यादि । यतः 'द्वयोरपि' तपश्छेदयोः पञ्चकं पञ्च रात्रिन्दिवान्यादौ कृत्वा पञ्चकवृध्या वर्द्धमानानां स्थानानां षअमासेषु 'निष्ठापना' समापनां भवति । इयमत्र भावना-लघुपञ्चकादीनि गुरुषाण्मासिकपर्यन्तानि यान्येव तपःस्थानानि तान्येव च्छेदस्यापीति तुल्यान्येवानयोः स्थानानि । एतेन च लघुपञ्चकादर्वाग् गुरुभ्यः षण्मासेभ्य ऊर्ध्वं छेदो न भवतीत्यावेदितं द्रष्टव्यम् ॥ अथ कीदृशस्य गणधरपदाध्यारोपणा विधीयते ? उच्यते[भा. ७०८] पढिय सुय गुणिय दारिय, करणे उवउत्तो छहि वि ठाणेहिं । छाणसंपत्तो, गणपरियट्टी अणन्नाओ ॥ वृ- निशीथाध्ययने 'पठिते' सूत्रतः सम्पूर्णेऽप्यधीते, ततः 'श्रुते' अर्थतः सद्गुरुमुखादाकर्णिते, 'गुणिते' परावर्त्तना - ऽनुप्रेक्षाभ्यामत्यन्तस्वभ्यस्तीकृते, 'धारिते' चेतसि सम्यग्व्यवस्थापिते, ततः ‘करणे' तदुक्ताया विधि-प्रतिषेधरूपाया आज्ञाया विधाने, 'उपयुक्तः ' प्रमादरहितः केषु ? इत्याह- 'षट्सु स्थानेषु' पञ्चसु महाव्रतेषु रात्रिभोजनविरमणषष्ठेष्वित्यर्थः, गाथायां प्राकृतत्वात् तृतीयार्थे सप्तमी । एतैः षड्भिः स्थानैः पठित- श्रुत-गुणितधारित यथोक्तकरण " Page #189 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१ व्रतषटकोपयोगलक्षणैः सम् इति - समुदितैः प्रकर्षेण युक्तः सम्प्रयुक्तः 'गणपरिवर्त्ती' गच्छवर्त्तापकोऽनुज्ञातस्तीर्थकर - गणधरैः ॥ अथवा [भा. ७०९] सत्तऽट्ठ नवग दसगं, परिहरई जो विहारकप्पी सो । तिविहं तीहि विसुद्धं, परिहर नवएण भेएण ॥ वृ- य आचार्यादि सप्तविधमष्टविधं नवविधं दशविधं प्रायश्चित्तं परिहरति, कथम्भूतं तत् ? इत्याह- 'त्रिविधं' दान- तपः- कालप्रायश्चित्तभेदादेकैकमपि त्रिभेदं परिहारविषयेण नवकेन भेदेन परिहरति । तद्यथा - मनसा वचसा कायेन स्वयं परिहरति अन्यैः स्वपरिवारसाधुभि परिहारयति अन्यान् परिहरतोऽनुमन्यते । याभि प्रतिसेवनाभि प्रतिसेविताभि सप्तविधादिकं प्रायश्चित्तं भवति ताः करणत्रय - योगत्रयविशुद्धं परिहरतीति भावः ॥ अथ कथं सप्तविधं प्रायश्चित्तं भवति ? इति उच्यते - आलोचनार्हं प्रतिक्रमणार्हं तदुभयार्हं विवेकार्हं व्युत्सर्गार्हं तपोऽर्हं छेदार्हमिति । अथ मूला -ऽनवस्थाप्य पाराञ्चिकानि क्वान्तर्भवन्ति ? उच्यते [भा. ७१०] १८६ दुविहो अ होइ छेदो, देसच्छेदो अ सव्वछेदो अ । मूला - ऽनवट्ठ- चरिमा, सव्वच्छेओ अतो सत्त ॥ वृ- इह च्छेदो द्विविधो भवति-देशच्छेदश्च सर्वच्छेदश्च । पञ्चकादिकः षण्मासपर्यन्तो देशच्छेदः । मूला-ऽनवस्थाप्य-पाराञ्चिकानि पुनर्देशोनपूर्वकोटिप्रमाणस्यापि पर्यायस्य युगपत् छेदकत्वात् सर्वच्छेदः । एष द्विविधोऽपि सामान्यतश्छेदशब्देन गृह्यत इति विवक्षया सप्तविधं प्रायश्चित्तम् ।। अथाष्टविधं कथं भवति ? इति उच्यते [भा. ७११] छिजंते वि न पावेज कोई मूलं अओ भवे अट्ठ । चिरघाई वा छेओ, मूलं पुण सज्जधाई उ । वृ- छिद्यमानेऽपि पर्याये कश्चित् चिरप्रव्रजितत्वेन मूलं यदा न प्राप्नुयात् तदा तस्य षण्मासच्छेदादूर्द्ध यद् मूलं दीयते तत् प्राग्दत्तच्छेदविलक्षणत्वादष्टमं भवतीत्यष्टौ प्रायश्चित्तभेदा भवेयुः । यद्वा छेद- मूलयोस्तात्पर्यार्थोऽयमभिधीयते-चिरघाती छेदः, चिरेण पर्यायस्य च्छेदकत्वात्। सद्योधाति मूलम्, झगित्येव निशेषपर्यायत्रोटकत्वादित्यष्टविधं प्रायश्चित्तम् ॥ अथ नवविध-दशविधे प्रतिपादयति [भा. ७१२] वूढे पायच्छित्ते, ठविज्जई जेन तेन नव होंति । जं वसइ खित्तबाहिं, चरिमं तम्हा दस हवंति ॥ वृ- येन कारणेन द्वादशवार्षिकादिके परिहारतपः प्रायश्चित्ते व्यूढे सत्यनवस्थाप्यो व्रतेषु स्थाप्यते नान्यथा, तेन मूलादनवस्थाप्यं विलक्षणमिति कृत्वाऽनवस्थाप्यप्रक्षेपाद् नव भेदा भवन्ति । यत् पुनस्तदेव परिहारतपः प्रायश्चित्तं वहमानः सन्नेकाकी सक्रोशयोजनप्रमाणक्षेत्राद् बहिर्वसति तदेतातांशेनानवस्थाप्यात् 'चरमं' पाराञ्चितं विभिन्नमिति तस्माद् दश प्रायश्चित्तभेदा भवन्तीति ॥ उक्तो विहारकल्पिकः । तदुक्तौ च व्याख्याता “सुत्ते अत्थे तदुभय" इत्यादिका प्रतिद्वारगाथा । अथ कल्पिकद्वारमुपसंहरन्नाह [भा. ७१३] एयं दुवालसविहं, जिनोवइट्टं जहोवएसेणं । जो जाणिऊण कप्पं, सद्दहणाऽऽयरणयं कुणइ ॥ Page #190 -------------------------------------------------------------------------- ________________ पीठिका- [भा.७१३] १८७ कृ'एनम् अनन्तरोदितं द्वादशविधं सूत्रा-ऽर्थादिभिद्वारादशप्रकारं 'कल्पं साधुसमाचारं 'जिनोपदिष्टं' सर्वहरुक्तमिति,अनेनस्वमनीषिकाव्युदासमाह, 'यथोपदेशेन' उपदेशाऽवैपरीत्येन 'ज्ञात्वा' अवबुध्य यः श्रद्धानमाचरणं च करोति । श्रद्धानं' नाम य एष कल्पः प्ररूपितः स निशङ्कमेवमेव नान्यथा, जिनोपदिष्टत्वात्; नखलु जिनोपदेशः कदाचिदपि विसंवादपदवीमासादयति। यत उक्तम् रागाद्वा द्वेषाद्वा, मोहाद्वा वाक्यमुच्यते ह्यनृतम्। यस्य तुनैते दोषास्तस्यानृतकारणं किं स्यात् ? ॥ तथा 'आचरणं' नाम यथावसरं द्वादशविधस्यापि कल्पस्यानुपालनम् । एते श्रद्धानाऽऽचरणे यः करोति स सिद्धिं गच्छतीति सण्टङ्कः ।। कथम्भूतः ? इत्याह[भा.७१४] सो भविय सुलभबोही, परित्तसंसारिओ पयनुकम्मो । अचिरेण उ कालेणं, गच्छइ सिद्धिं धुयकिलेसो॥ वृ-'भव्यः' सिद्धिगमनयोग्यः,न खल्वभव्यस्यैवंविधकल्पविषयाणिसम्यग्ज्ञान-श्रद्धानाऽऽचरणानि समुपजायन्ते । भव्योऽपि कदाचिद् दुर्लभबोधिकः स्यादित्याह-सुलभा-सुप्रापा बोधि-अर्हद्धर्मप्राप्तिर्यस्यासौसुलभबोधिकः।असावपि दीर्घसंसारी स्यादित्याह-परीत्तः-परिमितः संसारो यस्यासौ परीत्तसंसारिकः । अयमपि गुरुकर्मा भवेदित्याह-प्रकर्षेण तनु-प्रकृति-स्थितिप्रदेशा-ऽनुभावैरल्पीयःकर्मयस्यासौ प्रतनुकर्मा' लघुकर्मेत्यर्थः । एवंविधोऽसौ इचिरेणैव कालेन' जघन्यतस्तेनैव भवग्रहणेनोत्कर्षतः सप्ताष्टभवग्रहणैः 'सिद्धिं' मोक्षं गच्छति धुतक्लेशः सन् । क्लिश्यन्ते-बाध्यन्ते शारीर-मानसैर्दुखैःसंसारिणः सत्त्वा एभिरिति क्लेशाः-कर्माणि, धुताःअपनीताः क्लेशा येनासौ 'धुतक्लेशः' क्षीणाष्टकर्मेतिभावः ।।तदेवं व्याख्यातं कल्पिकद्वारम्। अथाऽऽनुषङ्गिकमुत्सारकल्पिकद्वार-मभिधित्सुः प्रस्तावनामाह[भा.७१५] चोयग पुच्छा उस्सारकप्पिओ नत्थि तस्स किह नाम । उस्सारे चउगुरुगा, तत्थ वि आणाइणो दोसा ।। वृ-कल्पिकद्वारे व्याख्याते सति लब्धावकाशो नोदकः पृच्छां करोति-भगवन् ! अमीषां कल्पिकानां मध्ये किमित्युत्सारकल्पिको नोपन्यस्तः ? । सूरिराह-नास्त्युत्सारकल्पिक इति । भूयोऽपिपरः प्राह-यद्युत्सारकल्पिको नास्तिततःकथंतस्यनामश्रुयते? |गुरुराह-यद्यप्युत्सारकल्पो नाम्नाव्यवह्रियतेतथापिनकल्पतेउत्सारयितुम्, यद्युत्सारयति तदा चत्वारोगुरुकाः। तत्राप्याज्ञादयो दोषा द्रष्टव्याः॥ तानेवाह[भा.७१६] आणाऽणवत्थ मिच्छा, विराधना संजमे यजोगे य। अप्पा परोपवयणं, जीवनिकाया परिच्चत्ता॥ वृ-आज्ञा भगवतां तीर्थकृतामुत्सारकल्पकृतान कृता भवति। तमाचार्यमुत्सारयन्तं दृष्ट्वा अन्येऽप्याचार्या उत्सारयिष्यन्ति, तदीया अन्यदीया वा शिष्या विवक्षितशिष्यस्पर्धानुबन्धादुत्सारापयिष्यन्ति चेत्यनवस्था । मिथ्यात्वं वाप्रतिपन्नाभिनवधर्माणः सत्त्वा व्रजेयुः । विराधना 'संयमे च' संयमविषया 'योगे च' योगविषया भवति । तथा तेनोत्सारकेण 'आत्मा' स्वजीवः 'परः' उत्सारकल्पविषयः शिष्यः प्रवचन' तीर्थं जीवनिकायाः पृथिव्यादय एतानि परित्यक्तानि Page #191 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१ भवन्तीति द्वारगाथासमासार्थः ।। साम्प्रतमेनामेव विवरीषुराज्ञा ऽनवस्थे क्षुन्नत्वादनाद्दत्य मिथ्यात्वं दर्शयितुं ध्ष्टान्तमाह [भा. ७१७] पुव्विं मलिया उससारवायए आगए पडिमिलंति । पडिले पुग्गलिंदिय, बहुजण ओभावणा तित्थे । वृ-तत्र तावत्प्रथमं कथानकमुच्यते-इह पुरा केचिदाचार्या पूर्वान्तर्गतसूत्रा-ऽर्थधारकतया लब्धवाचकनामेयाः सर्वज्ञशासनसरसीरुहविकाशनैकसहस्ररश्मयः प्रावृषेण्यपयोमुच इव सरसदेशनाधाराधोरणीनिपातेन महीमण्डलमेकार्णवधर्मकमादधाना गन्धहस्तिन इव कलमयूथेन सातिशयगुणवता निजशिष्यवर्गेण परिकरिता एकं कञ्चिद् ग्राममुपागमन् । तत्र चाधिगतजीवाजीवादिविशेषणविशिष्टा बहवः श्रमणोपासकाः परिवसन्ति । ते च गुरूणामामनमाकर्ण्य प्रमोदमेदुरमानसाः स्वस्वपरिवारपरिवृताः सर्वेऽ प्यागम्य तदीयं पादारविन्दमभिवन्द्य योजितकरकुडाला यथावत् तत्पुरत आसाञ्चक्रिरे । ततः सूरिभिरपि रचिता यथोचिता धर्मदेशना । तदाकर्णनेन सञ्जातः संवेगसुधासिन्धुधौतान्तरमलः सकलोऽपि श्रावकलोको गतः परमपरितोषपरवशः सूरीणां गुणग्रामोपवर्णनं कुर्वन् स्वं स्वं स्थानम् । तैश्च वाचकनभोमणिभिस्तत्रायातः प्रतिहतः खद्योतपोतकल्पानामन्ययूथिकानां प्रभाप्रसरः । ततः न शक्नुवन्ति तेऽन्ययूथिका आचार्याणां व्याख्यानादिभिर्गुणैर्जायमानं निरुपमानं महिमानं द्रष्टुम् इति सम्भूय सर्वेऽपि 'अमुमाचार्यं वादे पराजित्य तृणादपि लघु करिष्यामः' इत्येकवाक्यतया चेतसि व्यवस्थाप्य समाजग्मुः सरूणामन्तिकम् । सूरिभिरपि निष्प्रतिमप्रतिभाप्राग्भारप्रभववादलब्धिसम्पन्नैर्निपुणहेतु-द्दष्टान्तोपन्यासपुरस्सरं मध्येविद्वज्जनसभं कृतास्ते निष्पृष्टप्रश्न-व्याकरणाः । ततः समुच्छलितः पारमेश्वरप्रवचनगोचरः कीर्त्तिकोलाहलः, प्रादुर्भूतः परतीर्थिकानामपि परमः पराभवः, निमग्नः प्रमोदपीयूषपयोनिधावस्तोकः श्रमणोपासकलोकः, सम्पादिता सपदि विशेषतस्तेन महती तीर्थस्य प्रभावना । ततस्ते वाचकाः कियन्तमपि कालमलङ्क त्य तं ग्रामं प्रबोध्य मिध्यात्वनिद्राविद्राणचैतन्यं भव्यजन्तुजातमन्यत्र कुत्रापि व्यहार्षु । तेषु च दिनकरवदन्यत्र प्रतापलक्ष्मीमुद्वहमानेषु परतीर्थिका उलूका इवाऽऽप्तप्रसरतया घोरघूत्कारकल्पं प्रवचनावर्णवादं कर्त्तुमारब्धाः । वदन्ति च श्रावकान् प्रति भोः श्वेताम्बरोपासकाः ! यद्यस्ति भवतां कोऽपि कण्डूलमुखो वादी स प्रयच्छतु साम्प्रतमस्माकं वादमिति । श्रावकैरुक्तम्-अये ! विस्मृतमधुनैव भवतां भवान्तरानुभूतमिव तत् ताद्दशमद्यश्वीनमपि लागवम् यदेवमनात्मज्ञा असमञ्जसं प्रलपत ? भवत्वेवम्, तथाप्यायान्तु तावत् केचिद् वाचका वा गणिनो वा, पश्चाद् यद् भणिष्यन्ति भवन्तस्तत् करिष्याम इति । अथैकदा कदाचिद् निजपाण्डित्याभिमानेन त्रिभुवनमपि तृणवद् मन्यमानस्तुण्डताण्डवाडम्बरेण वाचस्पतिमपि मूकमाकलयन् समागतः कतिपयशिष्यकलित उत्सारकल्पिकवाचकः । ततः प्रमुदिताः श्रावकाः गता अन्ययूथिकानामभ्यर्णे । निवेदितं तत्पुरतः-युष्माभिस्तदानीमस्माकं समीपे वादः प्रार्थित आसीत्, अस्माभिश्च भणितमभूत्-यदा वाचका अत्राऽऽगमिष्यन्ति तदा सर्वमपि युष्मदभिप्रेतं विधास्याम इति, तदिदानीमागताः सन्ति वाचकाः, कुरुत तैः सह वादगोष्ठीम्, पूरयत स्वप्रतिज्ञाम्-इत्यभिधाय गताः श्रावकाः स्वस्थानम्। तैश्चान्ययूथिकैः प्राचीनपराभवप्रभवभयभ्रान्तैरेकः प्रच्छन्नवेषधारी प्रत्युपेक्षकः 'किं सहृदयः १८८ Page #192 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ७१७] शास्त्रपरिकर्मितमतिर्वाग्मी वाचकः ? किं वा न ?' इति ज्ञापनाय प्रेषितः । स चाऽऽगम्योत्सारकल्पिकवाचकं प्रश्नयति-परमाणुपुद्गलस्य कतीन्द्रियाणि भवन्ति ? इति । ततः स एवं पृष्टः सन् किञ्चिन्मात्रपल्लवत्वरितग्राहितया यथोक्ताव्यभिचारिविचारबहिर्मुखत्वाच्चिन्तयति-यः परमाणुपुद्गल एकस्माल्लोकचरमान्तादपरं लोकचरमान्तमेकेनैव समयेन गच्छति स निश्चितं पञ्चेन्द्रियः, कुतोऽनीद्दशस्यैवंविधा गमनवीर्यलब्धिः ? - इत्यभिसन्धाय प्रतिवचनमभिधत्ते-भद्र ! परमाणुपुद्गलस्य पञ्चापीन्द्रियाणि भवन्तीति । तत एवंविधं निर्वचनमवधार्य स पुरुषः प्रत्यावृत्य गतोऽन्ययूथिकानां सन्निधौ, कथितं सर्वमपि स्वरूपं तदग्रतः । ततश्चिन्तितं स्वचेतसि तैः- नूनमयं शारदवारिद इव बहिरेव केवलं गर्जति, अन्तस्तु तुच्छ एव-इति विमृश्य समागताः सम्भूय भूयांसं लोकमीलं कृत्वा वाचकान्तिकम्। क्षुभितोऽसौ स्वतुच्छतया तावन्तं समुदायमवलोक्य, सञ्जातस्वेदबिन्दुस्तबकितशरीर आक्षिप्तः साटोपमन्यतीर्थिकैः, ग्राहितो यथाऽभिमतं पक्षविशेषम्, न शक्नोति निर्वोढुं प्रश्नितो दुस्तराणि प्रश्नोत्तराणि, न जानीते लेशतोऽपि प्रतिवक्तुम् । ततः कृतो मिथ्याद्दष्टिभि 'जितं जितस्माभिः ' इत्युत्कृष्टिकलकलः, प्रादुर्भूतं प्रवचनमालिन्यम्, मुकुलितानि श्रमणोपासकवदनकमलानि, विप्रतिपन्ना यथाभद्रकादय इति ॥ । अथ गाथाक्षरार्थ- पूर्वं कैश्चिद् वाचकैरन्ययूथिकाः “मलिय" त्ति मानमर्दनेन मर्दिताः । तत उत्सारवाचके आगते सति 'प्रतिमर्दयन्ति' प्रत्यावृत्या मानमर्दनं कुर्वन्ति । कथम् ? इत्याह“पडिलेह” इत्यादि । तैरयन्तीर्थिकैः प्रत्युपेक्षकः पुरुषः प्रेषितः । ततः स आगत्य पृष्टवान्-'पुद्गलस्य' परमाणोः कतीन्द्रियाणि ? । तेन च प्रत्युक्तम् - पञ्चेति । ततस्तैर्बहुजनमध्ये स वाचको वादे निरुत्तरीकृतः । एवम् ‘अपम्राजना' लाघवं तीर्थस्य भवति । तत्र चामिनवधर्मणां चेतसि विकल्प उपजायते-यदि नाम वाचकोऽप्ययं न शक्नोति निर्वचनमर्पयितुं तद् नूनमेतेषां तीर्थकरेणैव न सम्यग् वस्तुतत्त्वं परिज्ञातम्, अन्यथा कथमेष एवंविधेऽर्थे व्यामुह्येत ? - इति विपरिणामतो मिथ्यात्वगमनं भवेत् ।। भावितं मिथ्यात्वद्वारम् । अथ संयमविराधनां भावयति [भा. ७१८] जीवा जीवे न मुणइ, अलियभया साहए दग - मिताई । करणे अविवच्चासं, करेइ आगाढऽनागाढे ॥ १८९ वृ- जीवाश्चाजीवाश्च जीवा-ऽजीवाः, तानसौ वाचनामात्ररूपेणोत्सारकल्पेनानुयोगमवगाह्यमानो वैविक्त्येन 'न मुणति' न जानीते, तदपरिज्ञानाच्च कुतः संयमसद्भावः ? तदुक्तं परमर्षिभिः जो जीवे विनयाणेइ, अजीवे वि न याणई । जीवा - ऽजीवे अयातो, कह सो नाहिइ संजमं ? ॥ तथा अलीकम् असत्यं तद्भयाद् दक-मृगादीन् कथयति । किमुक्तं भवति ? -स उत्सार कल्पिकः पल्लवमात्रग्राहितया 'सत्यमेव भाषितव्यम्, नासत्यम्' इति कृत्वा उदकार्थिनां नदीतडागादौ पानीयमस्ति ? नास्ति वा?' इति पृच्छताम् 'अलीकं मा भूत्' इति कृत्वा 'विद्यते नद्यादौ जलम्' इति कथयति, मृगयाप्रस्थितानां च व्याधानां 'दृष्टं मृगवृन्दम् ? नवा ?' इति पृच्छतामलीकभयादेव ‘दृष्टम्' इति कथयति, आदिशब्दात् शूकरादिपरिग्रहः; न पुनर्जानीते Page #193 -------------------------------------------------------------------------- ________________ १९० बृहत्कल्प-छेदसूत्रम् -१ यथा - "सच्चा विसा न वत्तव्वा, जओ पावस्स आगमो" त्ति; ततश्च जलगतसूक्ष्मजन्तुजातस्य मृगादीनां वा यद् व्यपरोपणं ते करिष्यन्ति तत् सर्वमुत्सारकल्पकारकः प्राप्नोति । तथा 'करणे' चारित्रे उत्सर्गा-ऽपवादविधिमजानन् यद् विपर्यासं करोति, तद्यथा- 'आगाढे' ग्लानादिकार्ये 'अनागाढं' त्रिकृत्वः परिभ्रमणादिलक्षणम्, अनागाढे वा 'आगाढे' ग्लानादिकार्ये 'अनागाढं ' त्रिकृत्वः परिभ्रमणादिलक्षणम्, अनागाढे वा 'आगाढं ' सद्यः प्रतिसेवनात्मकं करोति । एषा सर्वाऽपि संयमविराधना ॥ अथ योगविराधनामाह [ मा. ७१९] तुरियं नाहिचंते, नेव चिरं जोगजंतिता होंति । लद्धो महंतसद्दो, त्ति केइ पासाइँ गेण्हंति ॥ वृ- 'अनुज्ञातोऽस्माकं गुरुभि' सकलोऽपि श्रुतस्कन्धः, ततः किमनेन पठितेन कार्यम्?' इति कृत्वा ते शिष्याः 'त्वरितं' शीघ्रं नाधीयते, नैव च ते चिरंयोगैः - श्रुताध्ययननिबन्धनतपोविशेषः यन्त्रिताः-नियमिता भवन्ति, एकदिनेनापि प्रभूतसूत्रार्थवाचनानुज्ञाप्रदानात् । तथा 'लब्धोऽस्माभि 'गणिरयम्, वाचकोऽयम्' इति महान् शब्दः, ततः कुतो हेतोर्वयमत्राऽऽचार्यसन्निधौ निष्फलं तिष्ठामः ?' इति परिभाव्य 'केचिद्' गुरुचरणपर्युपासनापरिभग्नाः पार्थ्यानि गृह्णन्ति, पार्श्वतो ग्रामेषु यथास्वेच्छं विहरन्तीति भावः ॥ [भा. ७२०] कमजोगं न वि जाणइ, विगईओ का य कत्थ जोगम्मि । अन्नस्स वि दिंति तहा, परंपरा घंटदिट्टंतो ॥ वृ- " कमजोगं" इति प्राकृतत्वाद् व्यत्यासेन पूर्वापरनिपातः, ततो योगक्रमं 'नापि ' नैव जानाति, यथा-अस्मिन् योगे, एतावन्त्याचाम्लानि इयन्ति निर्विकृतिकानि इत्थं वा उद्देशादयः क्रियन्ते । तथा विकृतयः काः कुत्र योगे कल्पन्ते ? न वा ? इत्येवमपि न जानाति, यथाकल्पिकाकल्पिक-निशीथादियोगेषु न विसृज्यन्ते काश्चनापि विकृतयः, व्याख्याप्रज्ञप्तियोगेषु पुनरवगाहिमविकृतिर्विसृज्यते, दृष्टिवादयोगेषु तु मोदकः । तथा चाऽऽहाऽस्यैव कल्पाध्ययनस्य चूर्णिकृत्-जहा कप्पियाकप्पिय-निसीहाईणं विगईओ न विसज्जिज्जंति, पन्नत्तीए ओगाहिमगविगई विसज्जिज्जइ, दिट्ठीवाए मोदगो त्ति । निशीथचूर्णिकृत् पुनराह - जोगो दुविहो- आगाढो अनागाढो वा । आगाढतरा जम्मि जोगे जयणा सो आगाढो, यथा-भगवतीत्यादि । इतरो अनागाढो, यथाउत्तराध्ययनादि । आगाढे ओगाहिमगवज्जाओ नव विगईओ वज्जिज्जंति, दसमाए भयणा । महाकप्पसुए एक्का परं मोदगविगई कप्पइ । सेसा आगाढेषु सव्वविगईओ न कप्पंति । अनागाढे पुन दस वि विगईओ भइयाओ, जओ गुरुअणुन्नाए कप्पंति अननुन्नाए पुन न कप्पंति त्ति । एवंविधां योग्यव्यवस्थामजानन् यदसौ विराधयति सा योगविराधना । तथा "अन्नस्स विदिति तह "त्ति ते उत्सारकल्पिकाः 'अन्यस्यापि' स्वशिष्यादेः 'तथैव' उत्सारकल्पेनैव वाचना प्रयच्छन्ति, सोऽप्यपरेषां तथैव इत्येवम् उत्साकल्पे प्रवाहतः क्रियमाणेपरम्परया सूत्रार्थव्यवच्छेदः प्राप्नोति । घण्टाध्ष्टान्तश्चात्र वक्तव्यः । तमेवोपनययुक्तं गाथात्रयेणाह - [भा. ७२१] उच्छुकरणोव कोट्टुगपडणं घंटा सियालनासणया । विगमाई पुच्छ परंपराए नासंति जा सीहो । [भा. ७२२] पडियरिडं सीहेणं, स हओ आसासिया भिगगणा य । Page #194 -------------------------------------------------------------------------- ________________ १९१ पीठिका - [भा. ७२२] इय कइवयाइँजाणइ, पयाणि पढमिल्लुगुस्सारी॥ [भा.७२३] किं पि त्ति अन्नपुट्ठो, पञ्चंतुस्सारणे अवोच्छित्ती। गीताऽऽगमण खरंटण, पच्छित्तं कित्तिया चेव ।। कृ-अत्र कथानकम्-एगस्सगाहावइस्स उच्छुवाडोबहुसइओनिष्फन्नो, तंसियाला पइसरित्ता खाइति।ताहे सो उच्छुसामी सियालगहणनिमित्तं तस्स उच्छुवाडस्स परिपेरंतेसुचउद्दिसिं खाइयं खणावेइ । तत्थ एगो सियालो पडिओ। सोवराओ गिण्हित्ताकन्ने पुच्छंच पित्तादीवियचम्मेण वेढित्ताघंटआबंधित्ता विसज्जिओ।सोनासंतो सियालेहिं दिट्ठोदूरओ।तेसियाला 'अन्नारिसो'त्ति काउं भएण पलाया । ते विरूएहिं दिट्ठा, पुच्छिया-किं नासह ? त्ति । तेहिं कहियं-अपुव्वं सरं करेमाणं किंपिअपुव्वं भूयं एति । ते विभएणपलायंता वरक्खूहि दिट्ठा, पुच्छिया। तेहिं कहियंकिं पिकिर एति, तुरियं पलायह । ते विपलायंता सीहेण पुच्छिया। कहियं तेहिं । सीहो चिंतेइमा पाणियसद्देण उवाहणाओ मुयामि, गवेसामि ताव । तेण सणियं पडियरियत्ता 'सियालो त्ति हओघंटासियालो ‘कीस आउलीकया मो?'त्ति रोसेणं । ते असियालादयो मिया आसासियामा भायह, हओ सोवराओमए दीवियचम्मोणद्धोघंटासियालो।केणविअवराहे घेत्तुंतहाकओ। . एस दिलुतो ।। अयमत्थोवणओ-जस्स तं उस्सारिजति सो जावतिएहिं दिवसेहिं जोगो समप्पइ तावति दिवसे कतिवयाणं आलावगाणं किंचि सुत्तफासियं सिक्खित्ता पच्चंतं गंतूण गच्छपागड्डित्तमं करेति, अन्नेसिं च उस्सारेति । ते वि उस्सारावेत्ता पत्तेयं गच्छपागड्डित्तणेणं ठाएत्ता सिस्साणं पडिच्छयाण य उस्सारकप्पं करेंति-अम्हे किर सुत्तत्थाणं अव्वोच्छित्तिं करेमो। तत्थ जो सो पढमिल्लुगउस्सारी सो जहा ते सियाला तस्स घंटासियालस्स आकिति घंटासदं च जाणंति, न उण 'को एस? किंवा एयस्स गलए? कस्स वा एस सद्दो?' एवं सो पढमिल्लुगुस्सारी किंचि जाणइन सव्वं सब्भावं ।जो एयस्स पासे उस्सारकप्पंकरेति सो कइ विआलावए जाणेति नपुन अत्थं। सोसिस्सेणंपुछिओ भणति-किंपिकेरिसोविअस्थि एयस्स अत्थो। सेसा कतिवए वि आलावए न कटुंति, ते सिस्सेहिं पुच्छिज्जंता भणंति-न याणामो, अस्थि पुन किं पि एयं तस्स तुब्मे जोगं वहह । एवं ते अप्पाणंच परं च नासिंता विहरति । अह अन्नया गीयत्था आयरिया आगया, तेहिं ते उवालद्धा, गच्छा य अच्छिन्ना, गच्छेसुयपवेसिया सव्वे ।जम्हा एतेदोसा तम्हा न उस्सारेयव्वं । केत्तिया ते भविस्संतिजे एवं निहोडिहिंति? ॥ ___ गाथात्रयस्याप्यक्षरगमनिका-इक्षवः क्रियन्तेयत्रतत्‘इक्षुकरणम्' इक्षुवाटस्तस्यरक्षणार्थम् 'उवकः' गर्ता स्वातिकेत्यर्थः सा खानिता । तत्र च क्रोष्टु-शृगालस्य पतनम् । ततो गृहपतिना गलके घण्टां बद्धवा मुक्तस्य तस्य दर्शनम् । शृगालानां नाशनम् । ततो वृकादीनां प्रच्छा ।ततः सर्वेऽपि परम्परया नश्यन्ति, यावत् सिंहः समागतः । तेन सिंहेन 'प्रतिजागर्य' निरूप्य ‘सः' घण्टाश्र गालो हतः । शेषाः 'मृगगणाः' श्र गाल-वृकादयः आश्वासिताः । अयं दृष्टान्तः, अथ दार्शन्तिकयोजनामाह-"इय कइवयाई" इत्यादि । 'इति' अमुनैव प्रकारेण प्रथमिल्लुकोत्सारी शिष्यः 'कतिपयानिपदानि सूत्रालापकरूपाणिकिञ्चिन्मात्रसूत्रस्पर्शकनियुक्तिमिश्रितानिजानीते। अस्य च समीपे योऽन्योऽधीतेस कतिपयान् सूत्रालापकान्जानीतेन पुनरर्थम्। तस्यापिपार्वे यः पठति ससूत्रालापकानपि नाऽऽकर्षति, अन्येनपृष्टः प्रतिभणति-अस्ति किमप्येतदङ्गोपाङ्गादिकं Page #195 -------------------------------------------------------------------------- ________________ १९२ बृहत्कल्प-छेदसूत्रम् -१. श्रुतम्, तद् यूयमेतस्य योगमुद्वहतेति। एतेच दुरधीतविद्यत्वात्प्रायः प्रत्यन्तग्राम एवार्धं लभन्ते, यत उक्तम् पाएण खीणदव्वा, धणियऽपरद्धाकयाराहा य। __पञ्चंत सेवंती, पुरिसा दुरहीयवेजा या ।। अतः प्रत्यन्तं गत्वा सूत्रार्थयोरुत्सारणं कुर्वन्ति, वदन्ति च-वयं सूत्रार्थयोरव्यवच्छित्तिं कुर्म इति । अन्यदा च तत्र प्रत्यन्तग्रामे गीतार्थानामागमनम् । तैरुत्सारकल्पिकानां खरण्टनम्, यथा-आः ! किमेवं सूत्रार्थयोः परिपाटिवाचनां परित्यज्य सकलश्रुतधर्मधूमकेतुकल्पमुत्सारकल्पमाचरन्तआत्मानंच परंच नाशयत इत्यादि।ततश्च गच्छानाच्छिद्य तेषामपुनःकरणेन प्रतिक्रान्तानां प्रायश्चित्तं दत्तम् । “कित्तिय"त्ति कियन्त एतादृशा गीतार्था भविष्यन्ति य एवं शिक्षयिष्यन्ति?।तस्मात्प्रथमत एवनोत्सारणीयम्॥भाविता सप्रपञ्चंयोगविराधना। अथाऽऽत्मा परश्च परित्यक्त इति पदद्वयं भावयति[भा.७२४] अप्पत्ताण उदितेण अप्पओ इह परत्थ विय चत्तो। सो वि अहुतेन चत्तो, जंन पढइ तेन गव्वेणं ।। वृ-'अपात्राणाम्' अयोग्यानां यद्वा अप्राप्तानां' विवक्षितानुयोगभूमिमनुपागतानां श्रुतं ददता उत्सारकल्पकृता आत्मा इह परत्रापि च त्यक्तः, तत्रेह तद्वाचनादानसमुद्भूतापयशः प्रवादादिना परत्र तु बोधिदुर्लभत्वादिना । तथा सोऽपि शिष्यः ‘हु' निश्चितं 'तेन' आचार्येण परित्यक्तः, यत्तेन गणि-वाचकत्वादिगर्वेणाधिष्ठितःसन्नपठति, पठनाभावेहि कुतो यथावत् चरण-करणप्रतिपालनम्? इति भावः । प्रवचनमपितेन परित्यक्तम्, कथम्? इतिचेद् उच्यतेतस्य वाचकत्वप्रवादं श्रुत्वा केचित् सहृदया वाग्मिनो बहुविध्रन्थद्दश्वानस्तत्परीक्षां कर्तुकामा यदा कमपि सिद्धान्तारथं प्रश्नयेयुरिति तदाऽसावप्रबुद्धत्वाद् न किमपि तात्त्वि निर्वचनमभिधआथउणईशः । ततस्ते चिन्तयन्ति-अहो ! परिफल्गुप्रवचनममीषाम्, यत्रेशा अपि वाचकपदमध्यारोप्यन्ते । ततः केचिद् देशविरति केचित् सर्वविरतिं प्रतिपित्सवो यदि विपरिणमन्ते ततः प्रवचनं परित्यक्तमवसातव्यम् ।। किञ्च[भा.७२५] अज्जस्स हीलणा लज्जणा य गारविअकारणमणज्जे। आयरिए परिवाओ, वोच्छेदो सुतस्स तित्थस्स ।। वृ-आर्य-सुजनः सुमानुषमित्येकोऽर्थः, तस्य यथावदागमार्थावबोधविकलस्यवाचकनाम्ना हीलना भवति-अहो! हीलेयं मम यदहं 'वाचक ! वाचक !'इत्यभिधीये । तथा “लज्जण"त्ति 'वाचकमिश्राः! कथयत कथमयमालापकः सिद्धान्ते विद्यते? को वाऽस्याऽऽलापकस्यार्थ ?' इति केनापि पृष्टस्य व्याकरणं दातुमशक्नुवतो भृशं लज्जा भवति; ततश्चश्यामवदनः कुब्जीकृतकन्धरश्चिन्तया विमनायमानोऽवतिष्ठते। 'अनार्ये' अनार्यस्यपुनस्तदेव ‘गौरव्यकारणं' गर्वनिबन्धनं जायते-अहो ! वयमेव निस्सीमप्रतिष्ठापात्रं जगति वर्तामह यदेवं वाचकपदवीमध्यारोहाम इति । इत्थं परः परित्यक्तो मन्तव्यः । आचार्येच परिवादो भवति, तथाहि-स बहुश्रुताचार्यपादुित्सारकल्पं कारयित्वा गतः कापिनगरादौ, पृष्टश्च कैश्चिनिष्णातैः किमप्यर्थपदं यावत्र किञ्चिजानीते, ततस्ते ब्रुवते-थैरेष मूर्खमण्डलीमध्यलब्धरेख आचार्यपदभाजनमकारि Page #196 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ७२५] १९३ तेऽप्याचार्या एवंविधा एव भविष्यन्तीत्यात्मा परित्यक्तः । तथा प्रवचनमपि तेनाऽऽचार्येण परित्यक्तम् । कथम् ? इत्याह श्रुतस्योत्सारकल्पवशादनधीयमानस्य व्यवच्छेदः प्राप्नोति श्रुते च व्यवच्छिद्यमाने ज्ञानाभेव च दर्शन-चारित्रयोरप्यभावात् तीर्थस्यापि व्यवच्छेदः प्राप्नोति ॥ यदि नाम तीर्थं व्यवच्छिद्यते ततः को दोषः ? इत्याह [भा. ७२६ ] पवयणवोच्छेए वट्टमाणो जिनवयणबाहिरमईओ । बंधइ कम्मरय-मलं, जर मरणमणंतयं घोरं । वृ- प्रवचनं तीर्थं तस्य व्यवच्छेदे हेतुरूपतया वर्त्तमानः, कथम्भूतोऽसौ ? इत्याह'जिनवचनबाह्यमतिकः' सर्वज्ञशासनबहिर्मुखशेमुषीकः, न खल्वनीध्शस्य प्रवचनव्यवच्छेदं कर्त्तुं मतिरुत्सहते, स एवम्भूतो बघ्नाति 'कर्मरजो मलं' रजः शब्देन बद्धावस्थं मलशब्देन निकाचितावस्थं कर्म परिगृह्यते, जश्च मलश्चेति रजो - मलम्, कर्मैव रजोमलं कर्मरजो-मलम्, निकाचिता-ऽनिकाचितावस्थं कर्मं यथाध्यवसायस्थानमनुबध्नातीत्यर्थः । कथम्भूतम् ? अनन्तानि जरा-मरणानि यस्मात् तद् अनन्तजरा-मरणम्, गाथायां प्राकृतत्वादनन्तशब्दस्य परनिपातः, 'घोरं रौद्रं शारीर-मानसदुःखोपनिपातनिबन्धनत्वादिति । तथा षडजीवनिकायानप्यगीतार्थतयाऽसौ विराधयतीति जीवनिकाया अपि तेनोत्सारकेण परित्यक्ता अवसातव्याः । यत एते दोषास्ततो नोत्सारणीयम् ॥ अथ क्रमेणैवाधीयमाने सूत्रे के गुणाः ? उच्यते [भा. ७२७] आणा विकोवणा बुज्झणा य उवओग निजरा गहणं । गुरुवास जोग सुसूसाय कमसो अहिजंते ॥ वृ- 'क्रमशः ' क्रमेणाधीयमानेऽध्याप्यमाने च सूत्रे एते गुणाः । तद्यथा आज्ञा तीर्थकृतां शिष्येणाऽऽचार्येण चाऽऽराधिता भवति । “विकोवण"त्ति योगोद्वहनविधौ गच्छसामाचार्यां च 'विकोपना' व्युत्पादना शिष्यस्य कृता भवति; ततश्च स्वयं सामाचारीवैतथ्यं न करोति, अपरान् कुर्वतो निवारयति । तथा गच्छमध्ये द्वितीयपौरुष्यामनुयोगः प्रवर्त्तते तदाकर्णनाद् मन्दबुद्धेरपि 'बोधनं' जीवा - ऽजीवादितत्त्वेषु प्रबुद्धता सम्पद्यते । बुध्यमानस्य च श्रुते निरन्तरमुपयोगो जायते । निरन्तरोपयुक्तस्य च महती निर्जरा, प्रतिसमयसङ्घयेयभवोपात्तकर्मपरमाणुपटलापगमात् । उक्तञ्चकम्ममसंखेज्जभवं, खवेइ अणुसमयमेव आउत्तो । अन्नयरम्मि वि जोगे, सज्झायम्मी विसेसेणं ॥ नित्योपयुक्तस्य च शीघ्रं सूत्रार्थयोर्ग्रहणं भवति । तथा गुरुवासेन गुरुकुलवासेन सार्ददं योगः-सम्बन्धो भवति, अन्यथा क्रमेण सूत्रार्थाध्ययनायोगात् । यद्वा पदद्वयमिदं पार्थक्येन व्याख्यायते - गुरूणामन्तिके वासो गुरुवासः स सेवितो भवति, योगाश्च विधिवदाराधिता भवन्ति । आचार्यादीनां शुश्रूषा विनय- वैयावृत्यादिना कृता भवति । यत एते गुणास्ततः क्रमेणैवाध्येतव्यम् ।। उपसंहरन्नाह " [भा. ७२८] इय दोस- गुणे नाउं उक्कम-कमओ अहिज्जमाणाणं । उभयविसेसविहिन्नू को वंचणमब्भुवेज्जाहि ॥ वृ- इतिशब्द एवमर्थे । एवमुत्क्रमतः क्रमतश्चाधीयानानाम् उपलक्षणत्वादध्यापयतां च 18 13 Page #197 -------------------------------------------------------------------------- ________________ १९४ बृहत्कल्प-छेदसूत्रम् -१ यथाक्रमं दोषान् गुणाँश्च ज्ञात्वा 'उभयविशेषविधिज्ञः ' क्रमा-ऽक्रमाध्ययनगुण-दोषविभागवेदी आचार्य शिष्यो वा को नामोत्सारकल्पस्य करणेन कारापणेन वा आत्मनो वञ्चनम् 'अभ्युपेयाद्' अङ्गीकुर्यात् ? न कश्चिदित्यर्थः । यतश्चैवमतोऽनुपयोगित्वाद् नास्त्युत्सारकल्पिक इति ॥ अत्र पुनरपि परः प्राह [भा. ७२९] जइ नत्थि कओ नामं, असइ हु अत्थे न होइ अभिहाणं । तम्हा तस्स पसिद्धी, अभिहाणपसिद्धिओ सिद्धा ॥ वृ- यदि नास्त्युत्सारकल्पिकः ततः कुतोऽस्य 'नाम' अभिधानमिदमायातम् ? (न कुतश्चिदित्यर्थः) । अनेन प्रतिज्ञार्थ सूचितः । कुतः ? इत्याह- 'असति' अविद्यमाने 'अ' अभिधेये हुशब्दस्य हेत्वर्थवाचकत्वाद् यस्मान्न भवत्यभिधानं किन्तु सत्येवेति । अनेन च हेत्वर्थ उपात्तः । यतश्चैवं तस्मात् 'तस्य' अर्थस्य प्रसिद्धिरत्राभिधानप्रसिद्धित एव 'सिद्धा' प्रतिष्ठितेति निगमनार्थ । दृष्टान्तोपनयौ स्वयमेवाभ्य॒ह्य वाच्यौ । अत्र प्रयोगः - अस्त्युत्सारकल्पिकः, अभिधानवत्त्वात्, घटादिवत्, यद् यद् अभिधानवत् तत् तद् अस्ति, यथा घटपटादि, अभिधानवच्चेदम्, तस्मादस्तीति ॥ इत्थं परेण स्वपक्षे समर्थिते सति प्रतिविधीयते भो भद्र मुग्धप्रमाणिक ! अनैकान्तिकोऽयं भवता हेतुरुपन्यस्तः । तथा चाह [भा. ७३०] जइ सव्वं वि य नामं, सअत्थगं होज्ज तो भवे दोसो । जम्हा अत्थगत्ते, भजियं तम्हा अनेगंतो ॥ वृ-यदि सर्वमपि नाम सार्थकं भवेत् ततो भवेदस्माकं 'दोषः' उत्सारकल्पिकस्यास्तित्वापत्तिलक्षणः । यस्मात् पुनः सार्थकत्वे नाम 'भक्तं ' विकल्पितम्, स्यात् सार्थकं स्यान्निर्थकमिति भावः । तत्र सार्थकं जीवा-ऽजीवादिकम्, निरर्थं खरविषाणा ऽऽकाशकुसुम- कूर्मरोमवन्ध्यापुत्रादिकम् । यत एवं तस्मादनेकान्तोऽयम्-यदसद्भूतेऽर्थे न भवत्यभिधानम् । इदमत्र तात्पर्यम्अभिधानस्य भावाऽभावयोरुभयोरपि सद्भावादभिधानवत्त्वलक्षणो हेतुर्यथा उत्सारकल्पिकस्यास्तित्वं साधयति तथा नास्तित्वमपि साधयति, उभयत्रापि साधारणत्वात्; अतः साधारणरूपानैकान्तिकदोषदुष्टोऽयं हेतुरिति ॥ इत्थं व्यभिचरितपक्षतया विलक्षीभूतः परः परित्यज्य यच्छाजल्पमाचार्यवचनेव प्रमाणीकुर्वन्नित्थमाह-भगवन्! अभ्युपगतं मयाऽनन्तरोक्तयुक्तितोऽभिधानस्य सार्थकत्वमनर्थकं चेति, परमिदमुत्सारकल्पिकाभिधानं किं सार्थकम् ? आहोखिद् निरर्थकम् ? इति विवर्तते संशयावर्त्तगर्त्तायामस्माकं चेतः, तदिदानीमुद्रियतां निजवाग्वरत्रयेति उच्यते [भा. ७३१] निक्कारणम्मि नामं, पि निच्छिमो इच्छिमो अ कज्जम्मि । उस्सारकप्पियस्स उ, चोयग ! सुण कारणं तं तु ॥ वृ- वत्स ! 'निष्कारणे' कारणाभावे नामापि नेच्छामो वयम् किं पुनरर्थम् ? । 'कार्ये' प्रयोजने तु प्राप्ते इच्छाम उत्सारकल्पिकस्य नामाप्यर्थमपि । 'तत्तु' कारणं हे नोदक ! 'शृणु' निशमय ॥ तत्र तिष्ठतु तावत् कारणम्, कर्तुरधीनाः सर्वा अपिक्रिया इति ज्ञापनार्थं प्रथमत उत्सारकारकमाह Jain Education Inte[भा.७३२] आयार- दिट्ठिवायत्थजाणए पुरिस-कारणविहिन्नू । - Page #198 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ७३२] संविग्गमपरितंते, अरिहइ उस्सारणं काउं ॥ वृ- आचारः- प्रथममङ्गं दृष्टिवादः -चरं तयोरर्थं जानातीत्याचार - दृष्टिवादार्थज्ञः । इहाऽऽचारष्टिवादग्रहणं वक्ष्यमाणकारणैरनयोरेवोत्सारणीयत्वादित्येवमर्थम् । “पुरिसकारणविहिन्नू' इति पुरुष- कारणविधिज्ञो नाम 'किमयं पुरुष उत्सारकल्पमर्हति ? नवा ? येन च कारणेनोत्सार्यते तदस्ति ? न वा ? ' इत्येवंविधविधिवेदी तथा 'संविग्नः " मोक्षाभिलाषी ‘अपरितान्तः' सूत्रार्थग्राहणायामहोरात्रमप्यपरिश्रान्त एवंविध उत्सारणं कर्तुमर्हति, एवंगुणोपेत एवोत्सारकल्पं करोतीत्यर्थः ॥ अथ यस्योत्सारकल्पः क्रियते तस्य गुणानाह [भा. ७३३] अभिगए पडिबद्धे, संविग्गे अ सलद्धिए । अवट्ठिए अ मेहावी, पिबुज्झी जो अकारए ॥ वृ- अभिगतः प्रतिबद्धः संविग्नश्च सलब्धिकः अवस्थितश्च मेधावी प्रतिबोधी योगकारकः, ईग्गुणोपेत उत्सारकल्पयोग्य इति नियुक्तिश्लोकमासार्थ ।। अथैनमेव विवृणोति[भा. ७३४]सम्मत्तम्मि अभिगओ, विजाणओ वा वि अब्भुवगओ वा । सज्झाए पडिबद्धो, गुरू नीएल्लएसुं वा ॥ १९५ वृ- सम्यक्त्वे य आभिमुख्येन गतः प्रविष्टः सोऽभिगत उच्यते, यो वा जीवादिपदार्थानां ‘विज्ञायकः’ विशेषेण ज्ञाता सोऽभिगतः, यद्वा यः 'अभ्युपगतः' 'यावज्जीवं मया गुरुपादमूलं न मोक्तव्यम्' इति कृताभ्युपगमः सोऽभिगतः । यः पुनः 'स्वाध्याये' परावर्त्तना - ऽनुप्रेक्षादी सततमायुक्तः, गुरुषु वा स्थिरममत्वानुबन्धः, 'निजकेषु' भ्रातृ-भ्रातृव्यादिषु वा सम्बन्धिषु प्रव्रज्याप्रतिपन्नेषु सञ्जातप्रेमस्थेमा, एष त्रिविधोऽपि प्रतिबद्ध उच्यते ॥ । [ भा. ७३५] संविग्गो दव्व मिओ, भावे मूलुत्तरेसु उ जयंतो । लद्धी आहाराइसु, अनुओगे धम्मकहणे य ॥ वृ-संविग्नो द्विधा-द्रव्यतो भावतश्च । 'द्रव्ये' द्रव्यसंविग्नो मृगः, सदैव सर्वतोऽपि चकितत्वात् । 'भावे' भावसंविग्नः 'मूलोत्तरेषु तु' मूलगुणोत्तरगुणेषु पुनः 'यतमानः ' उद्यमं विदधानः साधुर्मन्तव्यः, सदैव संसारापायचकितत्वात् । तथा लब्धिराहारादिषूत्पादयितवयेषु अनुयोगे दातव्ये धर्मकथने च विधेये यस्य स सलब्धिक इति ॥ [भा. ७३६] लिंग विहारेऽवडिओ, मेरामेहावि गहणओ भइओ । पडिबुज्झइ जं कत्थइ, कुणइ अ जोगं तदट्ठस्स ।। वृ-अवस्थितो द्विधा-लिङ्गे विहारेच । लिङ्गावस्थितः स्वलिङ्गंन परित्यजति, विहारावस्थितः संविग्नविहारं विहाय न पार्श्वस्थादिविहारमाद्रियते । मेधावी द्विधा-ग्रहणमेधावी मर्यादामेधावी च।उभावपि वक्ष्यमाणस्वरूपौ । तत्र मर्यादामेधाविन उत्सारकल्पः क्रियते । स पुनर्ग्रहणे मेधावी वा स्यादमेधावी वा, द्विविधस्यापि कारणविशेषे उत्सार्यत इति ग्रहणतो मेघावी 'भक्तः' विकल्पितः। तथा यत् 'कथ्यते' अभिधीयते तत् सर्वं यः प्रतिबुध्यते स प्रतिबोद्धं शीलमस्येति प्रतिबोधी । यत् तसय सूत्रमुत्सार्यते तदर्थस्य ग्रहणे 'योगं' व्यापारं यः करोति न कदाचित् प्रमाद्यति स योगकारक इति । तदेवं व्याख्याता "अभिगए" इत्यादि गाथा । अथोत्सारकल्पिकस्यैवापराचार्यपरिपाट्या गुणानाह Page #199 -------------------------------------------------------------------------- ________________ १९६ बृहत्कल्प-छेदसूत्रम् -१. [भा.७३७] अभिगय थिर संविग्गे, गुरुअमुई जोगकारए चेव । दुम्मेहसलद्धीए, पडिबुज्झी परिणय विणीए॥ वृ-'अभिगतः प्रबुद्धः । स्थिरः सम्यग्दर्शनादक्षोभ्यः। 'संविग्नः प्रागुक्तः । 'गुर्वमोची' निष्ठुरं निभर्सितोऽपि गुरूणाममोचनशीलः । योगकारकः पूर्ववत्।दुर्मेधा अपियः सलब्धिकः। 'परिणतः' परिपक्वयाः परिणामको वा । विनीतः' अभ्युत्थानादिविनयोद्यतः॥ [भा.७३८] आयरियवन्नवाई, अनुकूले धम्मसड्दिए चेव । एतारिसे महाभागे, उस्सारं काउमरिहइ ।।। वृ-'आचार्यवर्णवादी' गुरूणां गुणोत्कीर्तनकारी । 'अनुकूलः' आचार्याणामन्येषां वा पूज्यानां वैयावृत्यादिना हितकारी । धर्मे-तपः-संयमात्मके चारित्रधर्मे श्रद्धिकः-श्रद्धावान् अत्यन्ताभिलाषुकः । चः समुच्चये । एवः पादपूरणे । 'एताद्दशः' एवंविधगुणोपेतः ‘महाभागः' शिष्य उत्सारं कर्तुमर्हति, उत्सारकल्पस्य योग्यो भवतीत्यर्थः॥ अनीशानुत्सारयितुः प्रायश्चित्तमाह[भा.७३९] अनभिगयमाइआणं, उस्सारितस्स चउगुरू होति। उग्गहणम्मि वि गुरुगाऽकालमसज्झायऽवक्खेवे ।। वृ-आदेशद्वयेनापिये गुणाः पूर्वमुक्तास्तद्विपरीतायेऽनभिगतादयः, तद्यथा-अनभिगतः अप्रतिबद्धः असंविग्नः अलब्धिकः अनवस्थितः अमर्यादामेधावी अप्रतिबोधी अयोगकारकः अपरिणतः अविनीतः आचार्यावर्णवादी अननुकूलः अधर्मश्रद्धालुः । एतेषाम् ‘उत्सारयतः' उत्सारकल्पं कुर्वत आचार्यस्य प्रत्येकं चतुर्गुरवःप्रायश्चित्तम् । “उग्हणम्मि वि गुरुग"त्तिसूत्रमय वाझगित्येवावगृह्णातीत्यवग्रहणः, “नन्द्यादिभ्योऽनः" इतिकर्तरि अनप्रत्ययः, ग्रहणमेधावीत्यर्थः, तस्य यदि निष्कारणमुत्सारयति तदाऽपिचत्वारो गुरुकाः । अथ किमर्थं मेधाविनो नोत्सार्यन्ते? उच्यते-यतोऽसौ प्रज्ञालत्वादेवाऽऽनुपूव्यैर्व पाठ्यमानो झगित्येव विवक्षितमुत्सारणीयं श्रुतं प्राप्स्यति, ततः को नाम तस्योत्सारकल्पकरणेऽभ्यधिको गुणः,? |अथवा “उग्गहणम्मिवि"त्ति यस्य आचारान्तर्गतवस्त्रैषणाध्ययनस्योपक्रमणनिमित्तमुत्सार्यतेतस्ययद्यप्युत्सारकल्पसमकालमेव सर्वमपि सूत्रमर्थंवाऽवगृह्णाति, अपिशब्दाद्मन्दमेघस्तयायद्यपिनावगृह्णाति, तथाऽप्यवग्रहणेऽनवग्रहणे वाऽकालोऽस्वाध्यायिकं व्याक्षेपश्च न कर्त्तव्यः । यदि करोति तदा चत्वारो गुरुकाः । एतच्चाकालादिकमुपरिष्टा भावयिष्यते । अथवा “उग्गहणम्मिविगुरुग"त्ति अन्यथा व्याख्यायते-योऽवग्रहणेसमर्थ उत्तममेघावी, अपिशब्दः सम्भावनायाम्, किं सम्भावयति? यावन्मानं सूत्रं तस्योद्दिश्यते तावदशेषमप्यर्थेन युक्तमवगृह्णाति, योवा वैरस्वामिवत् पदानुसारिप्रतिभो भूयस्तरमप्यनुसरति तस्योत्सारणीयम्। अथ नोत्सारयति तदा चतुर्गुरुकाः । तत्रापि यावदुत्सारकल्पः क्रियते तावदकालोऽस्वाध्यायिक व्याक्षेपश्च न कर्त्तव्यः । यदि करोति तदाऽपि चतुर्गुरुकाः ॥ अथोत्सारकल्पकरणे यत् प्राक् कारणं सांन्यासिकीकृतं तद् दर्शयति[भा.७४०] गच्छो अअलद्धीओ, ओमाणंचेव अनहियासा य । _ गिहिणो अमंदधम्मा, सुद्धं च गवेसए उवहिं॥ Page #200 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ७४०] वृ- कस्याप्याचार्यस्य गच्छः सर्वोऽपि वस्त्र- पात्र शय्योत्पादने अलब्धिकः, तत्र च क्षेत्रे स्वपक्षतः परपक्षतो वाऽवमानं विद्यते, तेच साधवः 'अनधिसहाः' शीतादिपरीषहान् सोढुमसमर्था, गृहस्थाश्च 'मन्दधर्माण:' तुच्छधर्मश्रद्धाका अप्रज्ञापिताः सन्तो न वस्त्रादि प्रयच्छन्ति, 'शुद्धं चोपधिं साधवो गवेषयेयुः' इति भगवतामुपदेशः, स च दुर्लभत्वाद् यादृशेन तादृशेन साधुना न लभ्यते, अत ईशे कार्येलब्धिमान् दुर्मेधा अप्युत्सारकल्पं कृत्वा वस्त्रैषणाद्यध्ययनमुद्दिश्य कल्पिकः क्रियते । ततश्च कल्पिकीकृतः सन् किं करोतु ? इत्याह भा. ( ७४१] हिंडउ गीयसहाओ, सलद्धि अह ते हणंति से लद्धिं । तो एक्कओ वि हिंडइ, आयारुस्सारियसुअत्थो । वृ- असौ ‘सलब्धिकः’ लब्धिमान् 'गीतसहायः ' गीता र्थसाधुसहितो वस्त्राद्युत्पादनार्थं हिण्डताम् । अथ 'ते' गीतार्थास्तस्य लब्धिमुपन्धन्ति ततः 'एककोऽपि' असहायोऽपि 'आचारोत्सारितसूत्रार्थः' आचारान्तर्गतवस्त्रैषणादिसूत्रार्थमुत्सारकल्पकरणेन ग्राहितः सन् हिण्डते ॥ ननु च किं कोऽपि कस्यापि लाभान्तरायकर्मक्षयोपशमसमुत्थां लब्धिमुपहन्ति ? येनैवमुच्यते-ते गीतार्थास्त्य लब्धिमुपघ्नन्ति इति, अत्रोच्यते- भो भद्र ! किं न कर्णकोटरमुपागतं सुप्रतीतमपि भवतो ढण्ढणमहर्षेरलब्धिस्वरूपं येनैवमनभिज्ञ इव भवान् परिप्रश्नयति ? । यद्वाऽस्मिन्नेवार्थेऽपरो भवतः प्रत्यायनाय दृष्टान्तः प्रतिपाद्यते १९७ [भा. ७४२] भिक्खु विह तह वद्दल, अभागधेज्जो जहिं तहिं न पडे । दुग-तिगमाईभेदे, पडइ तहिं जत्थ सो नत्थि ॥ वृ- कोइ किर पंचसइओ सत्थो अडविं पवन्नो । तत्थ य एगो रत्तपडो निब्भग्गसिरसेहरो पंचण्ह विसयाणं पुन्ने उवहणइ । सो अ सत्थो तण्हाए पारद्धो । दूरे अ अब्भवद्दलयं वासइ, तेसिं उवरि न पडइ । ते दुहा भिन्ना । इयरो रत्तपडो पुव्विल्लाणं मज्झे मेलिओ । सव्वत्थ पडइ, जत्थ सो तत्थ न पडइ, जाव निव्वेडिओ एक्कओ जाओ । जत्थ सो तत्थ न पडइ । एवं एयारिसा परस्स पुन्ने उवहति ॥ अथ गाथाक्षरार्थः- भिक्षुरेकः सार्थेन सार्द्ध 'विहम्' अध्वानं प्रविष्ट इति शेषः । तत स्तृष्णया सार्थ प्रारब्धः । वार्द्दलं च वर्षितुमारब्धम् । यत्र तेषां मध्ये सोऽभागधेयो भिक्षुस्तत्र न वर्ष पतति । ततः 'द्विक-त्रिकादिना' द्विघा - त्रिधादिना प्रकरेळ सार्थस्य भेदः कृतः । तस्मिश्रच कृते यत्र स भिक्षु पञ्चशतकस्यापि सार्थस्य पुण्यान्युपहतवान् एवमन्येऽप्येवंविधा अपरेषां लव्धिमतामपि स्वस्वकर्मक्षयोपशमसमुत्यां लब्धिमुध्रन्तीति ॥ अथासौ कथं वस्त्राण्युत्पादयति ? इत्युच्यते [भा. ७४३] भिक्खं वा अडतो, बिईय पढमाए अहव सव्वासु । सहिओ व असहिओ वा, उप्पाए वा पभावे वा ॥ वृ- भिक्षाटन् वस्त्राण्युत्पादयति । वाशब्दो वक्ष्यमाणपक्षापेक्षया विभाषायाम् । अपिशब्दः सम्भावनायाम्, सम्भाव्यते अयमपि प्रकार इति । अथ न शक्रोति युगपद् भिक्षामप्यटितुं वस्त्राण्यप्युत्पादयितुम्, व्यतिक्रामति वा वेला भैक्षस्य वस्त्राण्युत्पादयतः, भिक्षां वा अटद्विर्न प्राप्यन्ते वस्त्रणीत्यादिना कारणेन द्वितीयायां पौरुष्यामनुयोगग्रहणं हापियत्वा वस्त्राण्युत्पादयेत् । अथ तदा न लभेत वही या हिण्डि कर्त्तव्यो सा च द्वितीयस्यां पौरुष्यां कर्तुं न पार्यते इत्यतः Page #201 -------------------------------------------------------------------------- ________________ १९८ बृहत्कल्प-छेदसूत्रम् -१ प्रथमायामप्युत्पादयेत्।अथ वहवो गृहस्था द्रष्टव्या महताच कष्टेन ते श्रद्धांग्राह्यन्ते ततो द्वयोरपि पौरुष्योः सर्वासु वापौरुषीषुपर्यटति । यद्यपरे गीतार्थास्तस्य लब्धि नोपध्रन्ति तदा सतैः सहित एवोत्पादयेद् वा वस्त्राणि, प्रभावयेद् वा दानधर्म गृहिणां पुरतः । यथा--ईशः साधूनां धर्म, न कल्पतेअमीषांभगवतामुद्रमोत्पादनैषणादोषदुष्टं पिण्ड-शय्या-वस्त्र-पात्रचतुष्टयंग्रहीतुम्, तदभीषां वस्त्रादावुपयोज्यमाने महती कर्मनिजरेत्यादि । अथ ते गीतार्थास्तस्य लब्धिमुपहन्युस्ततस्तैः 'असहितोऽपि' एकाकी उत्पादयतु वा प्रभावयतु वा, न कश्चिद्दोषः ।। इत्यं तावद् वस्त्रादीनां कल्पिको भवत्विति कृत्वा यथा आचार उत्सार्यते तथा प्रतिपादितम् । अथ दृष्टिवादो येन कारणेनोत्सार्यते तत्प्रतिपादयति[भा.७४४] कालियसुआनुओगम्मि गंडियाणं समोयरणहेउं । उस्सारिति सुविहिया, भूयावायं न अन्नेणं ।। वृ-इह योधर्मकथालब्धिसम्पन्नः परमद्यापिस्वल्पपर्यायत्वाद्दष्टिवादंपठितुमप्राप्तस्तस्य कालिकश्रुतानुयोगेन धर्मकथांकुर्वाणस्य गण्डिकाः-कुलकर-तीर्थकरगण्डिकादयोद्दष्टिवादान्तर्गता उपयुज्यन्त इति तासां गण्डिकानां कालिकश्रुतानुयोगे समवतारणाहेतोरुद्देश-समुद्देशादिविधि विना न कल्पते तासामध्ययनादिकमिति कृत्वा ‘सुविहिताः' शोभनविहितानुष्ठाना आचार्या 'भूतवाद' दृष्टिवादमुत्सारयन्ति, न 'अन्येन' 'वाचको भूयात्' इत्यादिनाकारणेन ॥ तदेवमाचारो दृष्टिवादश्चयथोत्सार्यते तथाऽमिहितम्, बाहुल्येनानयोरेवोत्सारणीयत्वात् ; अत एवोक्तं पूर्वम्“आयारदिट्ठिवायत्थजाणए"त्ति ।अथ “कालमसज्झायऽवक्खेवे"त्तियत् प्राक् पदत्रयमुक्तं तत्राऽऽद्य पदद्वयं तावद् विवृणोति[भा.७४५] सज्झायमसज्झाए, सुद्धासुद्धे व उद्दिसे काले। दो दो अअनोएसुं, ओएसु उ अंतिमं एकं॥ वृ-तस्योत्सारकल्पे क्रियमाणे स्वाध्यायिके अखाध्यायिके वा शुद्धे वा काले विवक्षितश्रुतमुद्दिशेत्, “सर्व वाक्यं सावधारणं भवति" इति न्यायादुद्दिशेदेव, न व्याधातं कुर्यात् । केन विधिना ? इत्यत आह--“दो दो अ अनोएसुं" त्ति ओजःशब्देन विषममुच्यते, तद्विपरीता अनोजसः-समा द्वि-चतुः-षडादय उद्देशका यत्रोध्ययने तत्र अनोजस्सु उद्देशकेषु दिने दिने द्वौ द्वावुद्देशकावुद्दिशेत् । कथम्? इतिचे उच्यते-प्रथमायां पौरुष्यांप्रथममुद्देशकमुद्दिश्यसमुद्दिश्य च द्वितीय उद्दिश्यते, द्वितीयस्यामुभयोरप्युद्देशकयोः तस्य अनुयोगो दीयते, ततश्चरमपौरुष्यां प्रथममुद्देशकमनुज्ञाय द्वितीयोद्देशकः समुद्दिश्यते अनुज्ञायते चेति चूर्णिलिखिता सामाचारी। तथा 'ओजस्सु त्रि-पञ्ज-सप्तादिसङ्गखकेषु विषमेषूद्देशकेषु अन्तिममुद्देशकमेवोद्दिशेत्, यथा शस्त्रपरिज्ञाध्येयने । तथाहि-तत्र सप्तोद्देशकाः, तेषु च त्रिभिर्दिवसैः षडुद्देशकानुद्दिश्य चतुर्थे दिवसे एक एव अवशिष्यमाणः सप्तम उद्देशक उद्दिश्यते । स च प्रथमपौरुष्यामुद्दिश्य समुद्दिश्य चरमायामनुज्ञायते॥ [भा.७४६] एगंतरमायंबिल, विगईए मक्खियं पि वजेति । जावइअंच अहिज्जइ, तावइयं उद्दिसे केइ ।। वृ- तथा 'एकान्तरम्' एकदिवसान्तरितमाचाम्लमसौ करोति, एकस्मिन् दिवसे Page #202 -------------------------------------------------------------------------- ________________ पीठिका- [भा.७४६] १९९ आचाम्लमपरस्मिन्निर्विकृतिकं करोतीति भावः । तथा विकृत्या 'मेक्षितमपि' खरण्टितमप्यसौ वर्जयति । केचित् पुनराचार्या ब्रुवते-‘यावत्' यत्परिमाणं श्रुतमसावधीते तावदुद्दिशेत्, यदि मेघावितया द्वे त्रीणि चत्वारि भूरितराणि वा अध्ययनान्यागमयति ततस्तानि सर्वाण्युद्दिश्यन्ते, न किश्चद्दोष इति भावः ।। व्याख्यातं “कालमसज्झाय"त्ति पदद्वयम् । अथ “अवक्खेवे"त्ति पदं विवृण्वन्नाह[भा.७४७] आहारे उवकरणे, पडिलेहण लेव खित्तपडिलेहा । अप्पाहारो परिहार मोअजह अप्पनिदो अ॥ वृ-तस्योत्सारकल्पे कर्तुमारब्धे आहारग्रहणे उपकरणस्य प्रत्युपेक्षणे क्षेत्रप्रत्युपेक्षां च व्याक्षेपो न कर्त्तव्यः । अल्पाहारश्च यथा स भवति तथा कार्यम् । 'परिहारः' संज्ञा 'मोकः' कायिकी तयोः खल्पताऽल्पाहारतायां भवति । यथा चाऽसावल्पनिद्रोभवति तथा कर्तव्यिमिति। एषा सङ्ग्रहगाथा ।। अथैनाभेव प्रतिपदं विवृणोति[भा.७४८] हिंडाविंति न वाणं, अहवा अन्नट्ठया न सो अडइ । पेहिति व से उवहिं, पेदेइ व सो न अन्नेसि ॥ वृ."णं" इति तमुत्सारकल्पिकमाचार्या भिक्षां न हिण्डापयन्ति । वाशब्दस्यानुक्तसमुञ्जयार्थत्वात् संस्तरणे सतीति द्रष्टव्यम् । यदि पुनरसंस्तरणं तदा, 'अथवा' इति संस्तरणापेक्षयाऽसंस्तरणस्य प्रकारान्तस्ताद्योतकः, 'अन्यार्थम्' अन्येषाम्-आचार्य-ग्लान-बाल-वृद्धादीनामर्थाय नासावुत्सारकल्पिकः पर्यटति, यावन्मात्रमाहास्मात्मना भुङ्क्ते तावन्मात्रमेवाऽऽनयतीत्यर्थः । तथा प्रेक्षन्तेवा' प्रत्युपेक्षन्ते "से" तस्य-उत्सारकल्पिकस्योपधिं शेषसाधवः । “स वा' उत्सारकल्पिको न 'अन्येषाम्' आचार्य-क्षपकादीनामुपधिं प्रत्युपेक्षते । सर्वत्र 'मा भूदध्ययनव्याघातः' इति योज्यम् ॥ [भा.७४९] एमेव लेवगहणं, लिंपइ वा अप्पणो न अन्नस्स। खेत्तं च न पेहावे, न यावि तेसोवहिं पेहे ॥ वृ- एवमेव लेपग्रहणम् उपलक्षणत्वाद् लेपनमपि पात्रस्य तस्य निमित्तमन्यैः साधुभिः कर्तव्यम् । अथ शेषसाधवः कुतोऽपि हेतोः अक्षणिकास्ततः स आत्मन एव पात्राणि लिम्पति नान्यस्य साधोः । क्षेत्रं च तेन 'न प्रेक्षापयेत्' क्षेत्रप्रत्युपेक्षणार्थं तं न प्रहिणुयादित्यर्थः । न चाप्यसावुत्सारकल्पिकः 'तेषा' क्षेत्रप्रत्युपेक्षकाणामुपधिं प्रत्युपेक्षेत॥ [भा.७५०] दिति पनीयाहारं, न य बहुगंमा हु जग्गतोऽजिन्न । मोआइनिसग्गेसु अ, बहुओ मा होञ्ज पलिमंथो॥ वृ. 'प्रणीतं' स्निग्ध-मधुरमाहारं परमात्र-शर्करादिकं तस्य गुरवः प्रयच्छन्ति, सुखेनैवाहर्निशमपि दृष्टिवादादिसूत्रार्थानुप्रेक्षानिमित्तमिति भावः । तमपि प्रणीतं 'न च' नैव बहुकं किन्तु स्वल्पम्, कुतः ? इत्याह-मा भूत् सूत्रार्थनिमित्तं रजन्यामपि जाग्रतोऽजीणिमिति । रुक्षाहारभोजिनश्च ‘बहुशः' बहून् वारान् ‘मोकादिनिसर्गेषु च' प्रश्रवण-संज्ञादिव्युत्सर्गेषु विधीयमानेषु 'परिमन्थः' सूत्रार्थव्याघातो मा भूदिति कृत्वा प्रणीतं दीयते । अल्पा च निद्रा स्वल्पप्रणीताहारभोजिनःप्रायो भवतीत्यल्पनिद्राद्वारमपिव्याख्यातमवसातव्यम्। इत्थमुत्सारकल्पे Page #203 -------------------------------------------------------------------------- ________________ २०० बृहत्कल्प-छेदसूत्रम् - १ समापिते सति विवक्षितं वस्त्रोत्पादनादि कार्यपूर्वोक्रविधिना कार्यते ।। तदेवं व्याख्यातमानुषङ्गिकमुत्सारकल्पिकद्वारम् । अथाचञ्चलद्वारम् । तत्राऽचञ्चलोऽनुयोगं श्रोतुर्महति न चञ्चल इति चञ्जलखरूपं तावदाह [भा. ७५१] गइ-ठाण-भास भावे, लहुओ मसो उ होइ एक्केके । आणाइणो य दोसा, विराहणां संजमाऽऽयाए । वृ- चञ्चलचतुर्द्धा । तद्यथा - गतिचञ्चलः स्थानचञ्चलो भाषाचञ्चलो भावचञ्चलश्च । एतेषामेकैकस्मिन् लघुको मासः प्रायश्चित्तम्, आज्ञादयश्च दोषाः, विराधना संयमे आत्मनि च । तत्र च संयमविराधना गतिचञ्चलस्य त्वरितं गच्छतः पृथिव्यादीनां कायानामुपमर्दनम् । आत्मविराधना प्रपतन-प्रस्खलन - देवताच्छलनीदिका । यद्वा तं त्वरितगामिनं दृष्ट्वा द्वितीयः साधुः प्रतिनोदनां दद्यात्- 'किमेवं त्वरितं गच्छसि ? न कल्पते साधूनामेवं गन्तुम्' इत्याद्युक्ते प्रकोपनतया असङ्खडकरणेऽस्थिमङ्गादयो दोषाः । एवं स्थानचञ्चलादिष्वप्युपयुज्य आत्मसंयमविराधने वक्तव्ये ॥ अथ गति-स्थानचञ्चलौ तावदाह [भा. ७५२] दावद्दविओ गइचंचलो उ ठाणचवलो इमो तिविहो । कुड्डा सई फुसइव, भमइ व पाए व विच्छुभइ ॥ , वृ- इह द्रवशब्दो द्रुतार्थवाचकः, ततः 'द्रावद्रविकः' नाम द्रुतद्रुतगामी सगतिचञ्चलो भण्यते । स्थानचञ्चलः पुनरयं त्रिविधः तद्याथा -यो निषन्नः सन् पृष्ठ- बाहु-कर-चरणादिभिः कुडयम् आदिशब्दात् स्तम्मादिकम् 'असकृद्' अनेकशः स्पृशति १, वाशब्द उत्तरापेक्षया विकल्पार्थः, यो वा निपन्न एवेतस्ततो भ्राम्यति २, पादौ वा 'विक्षिपति' पुनः पुनः सङ्कोचयति प्रसारयति चेत्यर्थः ३ || भाषाचपलमाह [भा. ७५३] भासाचपलो चउहा, अस त्ति अलियं असोहणं वा वि । असभाजोग्गमसब्मं, अणूहिउं तं तु असमिक्खं ॥ वृ-भाषाचपलश्चतुर्धा असठप्रलापी असभ्यप्रलापी असमीक्षितप्रलापी अदेशकालप्रलापी च । तत्रासत् प्रलपितुं शीलमस्येत्यसठप्रलापी । अथासदिति कोऽर्थ ? इत्याह- असदिति शब्देनालीकमशोभनं वाऽभिधीयते । तत्रालीकं साधुमसाधुं ब्रवीति, असाधुं साधुमित्यादि । अशोभनं गर्वादिदूषितं वचनम् । तथा असभायोग्यमसम्यमभिधीयेते, इह सभा - एकत्रीपविष्टशिष्टरुषसमुदायः, तथा चोक्तम् धम्म- ऽत्थसत्थकुसला, सभासया जत्थसा सभा नाम । जा पुन अविहिपलुट्टा, बुहेहि सा भन्नए मेली ॥ तस्याः सभाया योग्यं यद् वचनं तत् सभ्यम्, तद्विपरीतमसभ्यम्, तच्च 'दास ! चण्डाल !' इत्यादिकं जकार-मकारादिवाक्यरूपं वा, तत् प्रलपितुं शीलमस्येत्यसभ्यप्रलापी । 'अनूहित्वा' अविचार्य 'किमिदं पूर्वापरविरुद्धम् ? किंवा इह-परलोकबाधकम् ?' इत्यादि अविमृश्य यद् वदति तत्तु वचनमसमीक्षितमुच्यते, तत्प्रलपनशीलोऽसमीक्षितप्रलापी ॥ अथादेशकालप्रलापिनमाह [भा. ७५४] कज्जविवत्तिं दद्धुं भणाइ पुव्विं भए उ विन्नायं । Page #204 -------------------------------------------------------------------------- ________________ पीठिका - [भा.७५४] २०१ एवमिदंतु भविस्सइ, अदेसकालप्पलावी उ॥ वृ-'कार्यविपत्तिं' कार्यस्य विनाशं दृष्ट्वा कश्चिद् भणति, यथा-मया पूर्वमेव विज्ञातम् 'इदं कार्यमेवं भविष्यति' । यथा-केनचित् साधुना पात्रं लेपितम्, ततो रूढं सत्कुतोऽपिप्रमादतो भग्नम्, ततः कश्चिदात्मनो दक्षत्वंख्यापयन् ब्रवीति-यदैवेदंपरिकर्मयितुमारब्धं तदैवमया ज्ञातम्, यथा-'इदं निष्पन्नमपि भङ्ख्यते' ।एष एवंविधः अदेशकाले अनवसरे प्रलपनशीलोऽदेशकालप्रलापी ।। व्याख्यातश्चतुर्विधोऽपि भाषाचपलः । अथ भावचपलमाह[भा.७५५] जंजं सुयमत्थो, उद्दिलं तस्स पारमप्पत्तो। अनन्नसुयदुमाणं, पल्लवगाही उ भावचलो। वृ-यय आवश्यक-दशवैकालिकादेर्ग्रन्थस्य श्रुतं' सूत्रमर्थोवा 'उद्दिष्टं प्रारब्धं तस्य' इत्यत्रापि वीप्सा गम्यते तस्य तस्य पारमप्राप्तः सन् 'अन्यान्यश्रुतद्रुमाणाम्' आचारादिरूपापरारशास्त्रतरूणां पल्लवान्-तन्मध्यगतालापक-श्लोक-गाथारूपान् सूत्रार्थलवान् स्वरुच्या ग्रहीतुं शीलमस्येति पल्लवग्राही, 'तुः पुनरर्थे, य एवंविधः स पुनः ‘भावचलः" भावचपलो मन्तव्यः ।। भवेत् कारणं येन चञ्चलत्वमपि कुर्यात् । किं पुनस्तत् ? इत्याह[भा.७५६] तेने सावय ओसह, खित्ताई वाइ सेहवोसिरणे । आयरिय-बालमाई, तदुभयछेए य बिइयपयं ॥ वृ-स्तेनभयेन श्वापदभयेन वा द्रुतमपि गच्छेद्, न दोषः । ग्लानो वा कश्चिदागाढस्तस्यौषधानयननिमित्तं शीघ्रमपि गच्छेद् न च प्रायश्चित्तमाप्नुयात् । “खित्ताइ"त्ति क्षिप्तचित्त आदिशब्दाद् द्दप्तचित्तो यक्षाविष्य उन्मादप्राप्तश्च एते स्थानचञ्चलत्वमपि कुड्यादिस्पर्शनहस्तभ्रामणादिकं कुर्यु न च प्रायश्चित्तमाप्नुयुः, अनात्मवशत्वाद् । “वाइ"त्ति वादिनो बुद्धिं परिभवितुमलीकमपिब्रूयात्, यथा-रोहगुप्तेन पोट्टशालपरिव्राजकमतिव्यामोहनार्थंजीवा अजीवा नोजीवाश्चेति त्रयो राशयः स्थापिताः । तथा शैक्षस्य पण्डकादेव्र्युत्सर्जने विधेये तं निर्भर्त्सयन् असभ्यमपि भणेत्, येनोद्वेजितः स्वयमेव गणाद् निष्क्रम्य गच्छेत् । आचार्या वा कुतश्चित् प्रमादस्थानाद् नोपरमन्ते ततोऽदेशकालप्रलापित्वमपि कुर्यात्, यथा-क्षमाश्रमणाः ! अमुकः संयतोऽमुकश्च श्रावको ममपुरत इदं भणति, यथा-त्वदीया गुरवः इत्थम्भूतांप्रमादप्रतिसेवनामासेवमाना अचिरादेव पार्श्वस्थीभवन्तः सम्भाव्यन्ते; एतच्च मया पूर्वमपि विज्ञातमासीत्, यथा । क्षमाश्रमणानामेवमाचरतामपवादो भविष्यति, ततइदानीमप्युपरमध्वंभगवन्तः! एतस्मात् प्रमादस्थानात्; एवमुक्ते तेऽश्लोकभयेनैवोपरमन्ते । बालो वा केलि-कन्दादिकं कुर्वाणो वार्यमाणोऽपि न निवर्तते ततोऽनूहितमपि यदपि तदपि भाषित्वा निवारणीयः, आदिग्रहणात् प्रत्यनीकादयो वा खर-परुषादिभाषमैरुपशमयितव्याः । तथा 'तदुभयच्छेदः' इति कस्याप्याचार्यस्यापूर्वं सूत्रमर्थोवा विद्यते तस्योभयस्यापितत्पादिनधीयमानस्य व्यवच्छेदो भवतिअतः पूर्वारब्धं शास्त्रमर्धपठितमपि मुक्त्वा तत् तदुभयमध्येतव्यमिति यथाक्रमं गति-स्थान-भाषाभावचपलेषुचतुर्वपि द्वितीयपदमवसातव्यम्। एतद्गाथोक्तकारणाद्येगतिचपलादयस्तद्विपरीता ये गति-स्थान-भाषा-भावैश्चतुर्भिरप्यचपलास्तेऽस्य कल्पाध्ययनस्यानुयोगमर्हन्तीति ॥ गतमचञ्चलद्वारम् । अथावस्थितद्वारम् । तत्रानवस्थितं तावदाह Page #205 -------------------------------------------------------------------------- ________________ २०२ बृहत्कल्प-छेदसूत्रम् -१ [भा.७५७] दुविहो लिंग विहारे, एक्केक्को चेव होइ दुविहो उ । चउरोय अनुग्घाया, तत्थ विआणाइणो दोसा॥ वृ-अनवस्थितो द्विविधः, तद्यथालिङ्गानवस्थितो विहारानवस्थितश्च । एकैकः पुनरपि द्विविदो भवति। तद् उभयमपि द्वैविध्यमनन्तरगाथायां वक्ष्यते । चत्वारश्च मासाः अनुद्धाताः' गुरवः, उपलक्षणत्वाद् लघुमासादिकंचात्र प्रायश्चित्तं भवति । तच्च यथास्थानमेव भावयिष्यते। तत्रापि लिङ्गानवस्थित-विहारानवस्थितयोरुभयोरप्याज्ञादयो दोषा द्रष्टव्याः॥ अथैनामेव गाथां व्याख्यानयति[भा.७५८] गिहिलिंग अन्नलिंगं, जो उ करेई स लिंगओ दुविहो । चरणे गणे अअथिरो, विहारअणवढिओ एस। वृ-'गृहिलिङ्ग गृहस्थानांवेषम् ‘अन्यलिङ्गम्' अन्यतीथिकानां नेपथ्यं यः' साधुः, तुशब्दो विशेषणे, किं विशिनष्टि ? दर्पण यो लिङ्गद्वयं करोति स एष लिङ्गतो द्विविधोऽनवस्थितः । अस्य च द्विविधस्यापि मूलम् । तथा चोलपट्टकं बध्नतः १ एकत उभयतो वा स्कन्धोपरि कल्पाञ्चलानामारोपणरूपंगरुडपाक्षिकं प्रावृण्वतः२ उत्तरासङ्गरूपमसिन्यासं कुर्वतः ३प्रत्येकं चत्वारो गुरुमासाः। द्वावपिबाहूछादयित्वा संयतीप्रावरणमातन्वानस्य चत्वारो लघवः । कल्पेन शिरःस्थगनरूपां शीर्षद्वारिका कुर्वतो मासलघु । चतुष्फलं मुत्कलं वा कल्पं स्कन्धोपरि कृत्वा गोपुच्छवदधोलमबमानं कुर्वतो मासलघु । एतेऽपि लिङ्गानवस्थितेऽन्तर्भवन्ति । तथा 'चरणे' चारित्रे ‘अस्थिरः' यः पुनः पुनश्चारित्रात् प्रतिपतति तस्य यदि सूत्रं ददाति तदा चतुर्लघु, अर्थं ददाति तदा चतुर्गुरु । 'गणे' गच्छे ‘अस्थिरः' पुनः पुनर्गणाद् गणं सङ्क्रामति। एष द्विविधोऽपि विहारानवस्थितः । एतद्विपरीतस्य स्वलिङ्गावस्थितस्य संविग्नविहारावस्थितस्य च दातव्यम् । यदि न ददाति तदा तथैव सूत्रे चतुर्लघु, अर्थे चतुर्गुरु ।।गतमवस्थितद्वारम् । अथ मेधाविद्वारमाह[भा.७५९] उग्गहण धारणाए मेराए चेव होइ मेधावी। तिविहम्मि अहीकारो, मेरासंजुत्तो मेहावी॥ वृ-मेधावी त्रिविधः, तद्यथा-अवग्रहणमेधावी सूत्रार्थग्रहणपटुप्रज्ञावान् १, धारणामेधावी पूर्वाधीतयोः प्रभूतयोरपि सूत्रार्थयोश्चिरमवधारणाबुद्धिमान् २, मर्यादामेधावी चरणकरणप्रवणमतिमान् ३ । एभिस्त्रीभिः पदैरष्टौ भङ्गाः, तद्यथा-ग्रहणमेधावी धारणामेधावी मर्यादामेधावी १ ग्रहणमेदावी धारणामेधावी अमर्यादामेधावी २ इत्यादि । इह च यत्र यत्र भङ्गे मर्यादामेधावीन भवततत्रतत्र नदातव्यम्, यदिददातितदा प्रायश्चित्तम्। तत्र यदि पार्श्वस्थादिभ्यः सूत्रमर्थं वा ददातितदाचत्वारो लघवः, यथाच्छन्देभ्यः प्रददाति चत्वारो गुरुमासाः। “तिविहम्मि अहीगारो"त्ति मर्यादामेधाविनो ग्रहण-धारणामेधाविभ्यां सम्पन्नस्यासम्पन्नस्य वा दातव्यम्, मर्यादाविकलयोरितरयोर्न दातव्यमिति त्रिविधेनापि दाना-ऽदानरूपतया यथायोगमत्राधिकार इति । गाथायां तृतीयार्थे सप्तमी । अथ मर्यादामेधाविनो व्युत्पत्तिमाह-“मेरासंजुत्तो मेहावि"त्ति मेरा-मर्यादा तत्संयुक्तो मेधावी मर्यादामेधावी, शाकपार्थिवादिक्द् मध्यपदलोपी समासः॥ गतं मेधाविद्वारम् । अथापरिश्राविद्वारमाह Page #206 -------------------------------------------------------------------------- ________________ पीठिका- [भा.७६०] २०३ [भा.७६०] परिसाइ अफरिसाई, दव्वे भावे य लोग उत्तरिए। एक्केको विय दुविहो, अमच्च बडुईए दिटुंतो॥ वृ-परिश्रवितुं शीलमस्येति परिश्रावी, तद्विपरीतोऽपरिश्रावी । उभावपि द्विविधौ-द्रव्ये भावेच। तत्र द्रव्यतः परिश्रावी घटादि, अपरिश्रावी तुम्बकादि । भावतः परिश्रावी अपरिश्रावी च।एकैकोऽपिद्विविधः, तद्यथा-"लोग"त्तिलौकिकः “उत्तरिए"त्तिपदैकदेशेपदसमुदायोपचाराद् लोकोत्तरिकः। तत्र लौकिके भावतः परिश्राविणि अमात्यष्टान्तः । स चायम्-एगो राया। तस्स कन्ना गद्दभस्स जारिसा । सो निचं खोलाए अमुक्कियाए अच्छइ । सो अनया अमच्चेणं एगंते पुच्छिओ-किं तुब्भे भट्टारयपादा ! खोलाए आविद्धियाए अच्छह ? न कस्सइ सीसं कन्ना य दरिसेह? । रन्ना सब्भावो कहिओ, भणियंच-मा रहस्सभेयं काहिसित्ति । तेन अगंभीरयाए तं रहस्सअणहियासमाणेणअडविंगंतुं रुक्खकोहरे मुहंछोढूणंभणियं-गद्दभकन्नो राया, गद्दभकन्नो राया। तं रुक्खं अनेण केणइछेत्तुंवादित्रं कृतं । भवियव्ववायसेण यतंरन्नो पुरओ पढमं वाइयं। तं वजंतं भणइ-गद्दभकन्नो राया, गद्दभकन्नो राया । रन्ना अमच्च पुच्छिओ-तुमे परं एयं रहस्सं नायं, कस्स ते कहियं? । अमच्चेण जहावत्तं सिटुं । एस लोइओ परिस्सावी ॥ लोउत्तरिओजोअनहियासमाणो पुच्छिओवाअपुच्छिओवाअरिणयाणंअववायपयाणि सुणेत्ता उढिओ, तओ जइ कोइ अपरिणओ पुच्छइ-किं एयं कहिज्जइ ? । भणइ-चरण-करणं साहूणंवन्निजइ॥ईशस्यापरिश्राविणो यदि सूत्रंन ददाति तदा चतुर्लघु, अर्थनददातिचतुर्गुरु।। अथ “यश्च विद्वान्" इति द्वारमाह[भा.७६१] विदुजाणए विनीए, उववाए जो उ वट्टए गुरूणं । तब्विवरीयऽविणीए, अदित दिंते अलहु-गुरुगा। वृ-“विदंक् ज्ञाने" इत्यस्य धातोर्वेत्ति-जानातीति व्युत्पत्या विद्वान् ज्ञायक उच्यते, स चेहाभ्युत्थाना-ऽऽसनप्रदानादिरूपस्य विनयस्यविज्ञाता ग्राह्यः, न केवलं ज्ञायकः किन्तु विनीतः' यथावसरमभ्युत्थानादिनिवयप्रयोक्ता, तथा 'उपपाते' आज्ञानिर्देशे गुरूणां 'यस्तु यः पुनर्वर्तते तस्य सूत्रं न ददाति चतुर्लघु, अर्थन ददातिचतुर्गुरु ।तथा तस्य-विदुषो विपरीतस्तद्विपरीतस्तस्य विनयस्वरूपमजानत इत्यर्थः “विनीए" त्तिअकारप्रश्लेषाद् अविनीतस्य च सूत्रंददाति चतुर्लघु, अर्थं ददाति चतुर्गुरु ।। गतं “यश्च विद्वान्" इति द्वारम् । अथ “पत्ते य"त्ति द्वारम्-अत्र च तिस्त्र व्याख्याः, तद्यथा-पात्रमेवानुयोगंश्रोतुमर्हति नापात्रमितिप्रथमा, प्राप्त एवानुयोगश्रवणंकारयितव्यो नाप्राप्त इतिद्वितीया, वयक्तएवानुयोगंश्रावणीयोनाव्यक्तइति तृतीया, अस्यांचतृतीयव्याख्यायां “वत्ते य"त्ति पाठो द्रष्टव्यः । अथाभूनेव व्याचिख्यासुराह[भा.७६२] तितिनिए चलचित्ते, गाणंगणिए अ दुब्बलचरित्ते। आयरियपारिभासी, वामावट्टे य पिसुणे य॥ [भा.७६३] आदीअदिट्ठभावे, अकडसमायारि तरुणधम्मे य। ___ गम्विय पइन्न निण्हइ, छेअसुए वज्जए अत्थं ।। वृ-तिन्तिणिकश्चलचित्तो गाणङ्गणिकश्चदुर्बलचारित्रःआचार्यपरिभाषीआचार्यपरिभावी वा वामावर्तश्च पिशुनश्च “आदीअदिट्ठभावे" त्ति आदौ-आवश्यकादिशास्त्रेषु वर्तमाना अदृष्टा Page #207 -------------------------------------------------------------------------- ________________ २०४ बृहत्कल्प-छेदसूत्रम् -१ भावा येन स आद्यद्दष्टभावः, तथा अकृतसामाचारीकः तरुणधर्मा च गर्वितः "पइन्न" त्ति प्रकीर्णप्रश्नः प्रकीर्णविद्यश्च " निण्हइ"त्ति गुरुनिह्नवी एतेषां छेदश्रुतविषयमर्थं वर्जयेत्, न दद्यादित्यर्थः इति द्वारगाथाद्वयसमासार्थः ।। व्यासार्थं प्रतिद्वारमभिधित्सुः प्रथमतस्तिन्तिणिकद्वारं व्याचष्टे [भा. ७६४ ] डज्झतं तिंबुरुदारुयं व दिवसं पि जो तिडितिडेइ । अह दव्वतिंतिणो भावओ उ आहारुवहि- सेज्जा ।। वृ- 'तिम्बुरुकदारुकं' तिम्बुरुकवृक्षकाष्ठमग्नौ प्रक्षिप्तं दह्यमानं सद्यथा त्रटत्रटिति कुर्वदास्ते, एवं यो गुर्वादिभिः खरण्टितः सम्पूर्णमपि दिवसं ''तिडितिडेइ"त्ति अनुकरणशब्दत्वात् 'त्रटत्रटायते' मम सम्मुखमिदमिदं च जल्पितमेभिरिति ऋषन्नास्ते इति भावः । अथैष द्रव्यतिन्तिणिकः । भावतस्तु तिन्तिणिकः त्रिविधः, तद्यथा-आहारे उपधौ शय्यायां चेति । पुनरेकैको द्विविधः - अन्तः संयोजनया हिसंयोजनया च ॥ तत्रोभयथाऽप्याहारतिन्तिणिकं तावदाह [भा. ७६५ ] अंतो- बहिसंजोअण, आहारे बाहि खीर - दधिमाई । अंतो उ होइ तिविहा, भायण हत्थे मुहे चेव ॥ वृ- आहारविषया संयोजना द्विविधा - अन्तर्बहिश्च । तत्र बहिस्तावद् भाव्यते कश्चित् साधुर्भिक्षामटन् क्षीरं वा दधि वा लब्ध्वा रसगृध्नुतया कलमशालिप्रभृतिकमोदनं चिरगोचरचर्याकरणेनाप्युत्पाद्य यत् तेनैव क्षीरादिना सार्धमुपाश्रयाद् बहि संयोजयति, आदिशब्दात् परमान्नादिकं वा लब्ध्वा घृत-खण्डादिना बहिरेव स्थितः सन् यद् योजयति एषा बहिसंयोजना । अन्तस्तु प्रतिश्रयाभ्यन्तरे पुनः संयोजना त्रिविधा भवति, तद्यथा - भाजने हस्ते मुखे चैव । तत्र भाजनविषया यत्र भाजने कलमशाल्योदनस्तत्र दुग्ध-दध्यादि प्रक्षिपति । हस्तविषया मण्डकपूपलिकादिना गुड-शर्करादि हस्तस्थितं वेष्टयित्वा मुख् प्रक्षिपति । मुखविषया पूर्व मण्डकादि मुखे प्रक्षिप्य ततः शक्रका-खण्डादि प्रक्षिपति । एवंविधां द्विविधामप्याहारसंयोजनां लोभाभिभूततया कुर्वन् यदा यदा संयोजनीयवस्तुयोगं न लभते तदा तदा तिन्तिणिकत्वं करोतीत्याहारतिन्तिणिक उच्यते ।। गत आहारतिन्तिणिकः । साम्प्रतमुपधि-शय्यातिन्तिणिकावतिदिशति [भा. ७६६ ] एमेव उवहि सेज्जा, गुणोवमारी उ जस्स जं होइ । सोते जोयतो, तदभावे तिंतिणो होइ ॥ वृ- एवमेवोपधि-शय्ययोरपि संयोजनाया भावना कार्या । सा चेयम् उपधिसंयोजना द्विविधा-बहिरन्तश्च । तत्र बहिसंयोजना उत्कृष्टं कल्पं लब्ध्वा चोलपट्टकमपि उत्कृष्टमुत्पादयति, और्णिकं वा कल्पं सुन्दरं लब्ध्वा तदनुरूपमेव सौत्रिकमुत्पादयति, उत्पाय च तदुभयपरिभोगेन संयोजयति । अन्तः संयोजना पुनर्विभूषार्थं श्वेतकम्बल्यां कृष्णदवरकसीवनिकां ददाति इत्यादि । शय्या-प्रतिश्रयस्तस्य संयोजनाऽपि द्विविधा बहिरन्तश्च । तत्र बहि-संयोजना अकपाटमुपाश्रयं लब्ध्वा कपाटाभ्यां संयोजयति । अन्तः संयोजना शोभार्थं प्रतिश्रयं गोमय- मृदादिना लिम्पति सेटिकया वा धवलयति । अथवा शय्याशब्देन संस्तारक उच्यते, ततश्च सुन्दरतरं संस्तारकं लब्ध्वा यद् उत्तरपट्टमपि तदनुरूपमुत्पाद्य परिभुङ्क्ते सा बहिसंयोजना । यत् पुनः सुकुमारस्पर्शार्थं विभूषार्थं वा सुन्दरया भङ्गया संस्तारकं प्रस्तृणाति सा अन्तः संयोजना । तदेवं यद् उपध्यादिकं Page #208 -------------------------------------------------------------------------- ________________ पीठिका - [भा.७६६] २०५ 'यस्य' साधोः ‘गुणोपकारि' विभूषादिगुणोपयोगि भवति स 'तेन' विवक्षितेन वस्तुना सार्द्ध तदेव वस्तु ‘योजयन्' मीलयन् ‘तदभावे' विवक्षितवस्तुयोगाभावे 'तिन्तिणिको भवति' 'हा! नास्त्यमुकं वस्तु अत्र स्थण्डिलप्राये सनिवेशे' इत्यादि जल्पतीत्यर्थः॥ गतं तिन्तिणिकद्वारम् । अथ चलचित्तद्वारमतिदेशेनैवाह[भा.७६७] चलचित्तो भावचलो, उस्सग्गऽववायतो उ जो पुट्विं । भणितो सो चेव इहं, गाणंगणियं अतो वोच्छं। वृ-चलचित्तइह भावचलः' अपरापरशास्त्रपल्लवग्राही गृह्यते।सचउत्सर्गतोऽपवादतश्च यः पूर्वमचञ्चलद्वारं भणितः स एवेहापि भणितव्यः । गाणङ्गणिकमत ऊर्ध्वं वक्ष्ये।। तमेवाह[भा.७६८] छम्मास अपूरित्ता, गुरुगा बारससमासु चउलहुगा। तेन परं मासलहू, गाणंगणि कारमे भइतो।। वृ-उपसम्पन्नः साधुः कारणाभावेषण्मासान् अपूरयित्वा यद्येकस्माद् गणाद् अपरं गणं सङ्क्रामति तदा तस्य चत्वारो गुरुकाः। षन्नास्याः परतो यावद्वादशसमा-वर्षाणिताअपूरयित्वा गच्छतश्चतुर्लघुकाः। ततः परं-द्वादशभ्यो वर्षेभ्य ऊर्द्धनिष्कारणंगणाद् गणं सङ्कामतोमासलघु। "गाणंगणि"त्ति भावप्रधानो निर्देशः, ततो गाणङ्गणिकत्वं 'कारणे' ज्ञान-दर्शनचारित्राणामन्यतरस्मिन् पुष्टालम्बने समुत्पन्ने 'भाज्यं सेवनीयम्। किमुक्तंभवति?-कारणे मध्येद्वादशवर्षमन्तः षण्मासं वा गणाद् गणं सङ्क्रामन्नपि न प्रायश्चित्तभाग् भवतीति ।। गतं गाणङ्गणिकद्वारम् । सम्प्रति दुर्बलचारित्रद्वारमाह[भा.७६९] मूलगुण उत्तरगुणे, पडिसेवइ पनगमाइ जा चरिमं । धिइ-वीरियपरिहीणो, दुब्बलचरणो अनहाए । वृ- मूलगुणोत्तरगुणविषयानपराधान् यः प्रतिसेवते । कथम् ? इत्याह-‘पञ्चकादि यावच्चरमम्' इह पञ्चकशब्देन यत्र प्रतिसेविते रात्रिन्दिवपञ्चकमापद्यतेससर्वजघन्यश्चरणापराधः परिगृह्यते, आदिशब्दादशरात्रिन्दिवादिप्रायश्चित्तस्थानानियावत् चरमं सर्वोत्कृष्टचरणापराधलक्षणं पाराञ्चिकप्रायश्चित्तस्थानमिति । कथम्भूतः सन्प्रतिसेवते? इत्याह-'धृति-वीर्यपरिहीणः' मानसिकावष्टम्भवबलरहितः असौ, न खल्वनीशश्चरण-करणविषयभूतान्यपराधपदान्यासेवितुमुत्सहते । सोऽपि यदि पुष्टालम्बनतः प्रतिसेवते ततो न दोषभाग् भवेदित्याह"अनट्ठाए"त्तिअर्थ-दर्शन-ज्ञानादिकंप्रयोजनंतदभावोऽनर्थतेन यःप्रतिसेवतेसएष दुर्बलचरणः।। एवंविधस्य च्छेदश्रुतार्थदाने दोषबाहुल्यख्यापनार्थमिदमाह[भा.७७०] पंचमहव्वयभेदो, छक्कायवहो अतेनऽणुनाओ। सुहसील-ऽवियत्ताणं, कहेइजो पवयणरहस्स।। वृ-'तेन' आचार्येण पञ्चमहाव्रतभेदः षट्कायवधश्चानुज्ञातः, यः 'सुखशीला-ऽव्यक्तानां' सुखं-शरीरशुश्रूषादिकं शीलयन्तीति सुखशीलाः-पार्श्वस्थादयः, अव्यक्ताः श्रुतेन वयसा च, सुखशीलाचाव्यक्ताश्चेति द्वन्द्वस्तेषामिति चूर्णिकृतोऽभिप्रायः । निशीथचूर्णिक-तः पुनरयम्सुखे-शरीरसौख्ये शीलं-स्वभावो व्यक्तः-परिस्पष्टो येषां ते सुखशीलव्यक्तास्तेषाम्, यद्वा सुखंमोक्षसौख्यं तद्विषयं यत् शलं-मूलोत्तरगुणानुष्ठानं ततो विगतो यत्नः-उद्यम आत्मा वा येषां ते Page #209 -------------------------------------------------------------------------- ________________ २०६ बृहत्कल्प-छेदसूत्रम् -१ सुखशीलवियत्नाः सुखशीलव्यात्मानो वा तेषाम्, उभयत्रापि पार्श्वस्थादीनामित्यर्थः । 'प्रवचनरहस्य' छेदग्रन्थार्थतत्वं कथयति ॥ कथं पुनस्तेन पञ्चमहाव्रतभेदः षट्कायवधश्चानुज्ञातो भवति ? इति उच्यते[भा. ७७१] निस्साणपदं पीहइ, अनिस्साणविहारयं न रोएइ । तं जाण मंदधम्मं, इहलोगगवेसगं समणं ॥ - - निश्रीयते मन्द श्रद्धाकैरासेव्यत इति निश्राणं तच्च तत् पदं निश्राणपदम्अपवादपदमित्यर्थः, तदेवयः 'स्पृहयति' रुचिपदमवतारयति, अनिश्राणविहारितां तु न रोचयति, तमेवंविधं श्रमणं जानीहि मन्दधर्माणं 'इहलोकगवेषकं' मनोज्ञभक्त पानाद्युपभोगेन केवलस्यैवेहलोकस्य चिन्तकं परलोकपराङ्मुखम् । एवंविधस्य च प्रवचनरहस्यप्रदाने विशेषतः पञ्चमहाव्रतभेदः षट्कायवधश्च भवतीति युक्तमुक्तं "तेनानुज्ञातः” इति ॥ गतं दुर्बलचारित्रद्वारम् । अथाऽऽचार्यपरिभाविद्वारमाह [भा. ७७२] डहरो अकुलीनो त्ति य, दुम्मेहो दमग मंदबुद्धि त्ति । अविअप्पलाभलद्धी, सीसो परिभवइ आयरियं ॥ वृ- कश्चित् कुशिष्यः सूचया असूचया वा आचार्यं परिभवति । सूचा नाम स्वव्यपदेशेन परस्वरूपसूचनम्, यथा कोऽपि वयःपरिणतः साधुर्बालकमाचार्यं ब्रवीति - अद्यापि 'डहराः' बालका वयम्, किं नामास्माकमाचार्यपदस्य योग्यत्वम् ? इति । असूचा स्फुटमेव परदोषोट्टनम्, यथाभो आचार्य ! त्वं तावदद्यापि "डहरो" मुग्धः क्षीरकण्ठो वर्तसे, अतः कीद्दशं भवत आचार्यत्वम्? इति । योऽकुलीन आचार्यस्तमुद्दिश्य भणति अहो ! उत्तमकुलसम्भूता अमी योग्या एवाssचार्यपदस्य, वयं तु ही नकुलोत्पन्नाः, कुतोऽस्माकं सूरिपदयोग्यता ? । यद्वा धिक्कष्टं यदकुलीनोऽप्ययमाचार्यपदे निवेशित इति । तथा 'दुर्मेधाः' मन्दप्रज्ञः 'द्रमकः' नाम दरिद्रो भूत्वा यः प्रव्रजितः 'मन्दबुद्धि' स्वल्पमति । अपि सम्भावनायाम्, सम्भाव्यते कुतोऽपि कारणादेवंविधोऽप्याचार्य इति । अल्पा- तुच्छा वस्त्र - पात्रादिलाभे लब्धिर्यस्य सोऽल्पलाभलब्धिः । एतानप्येवमेव सूचया असूचया च परिभवति ।। अथ शिष्यपदं व्याचष्टे [भा. ७७३] सो वि य सीसो दुविहो, पव्वावियगो अ सिक्खओ चेव । सो सिक्खओ अतिविहो, सुत्ते अत्थे तदुभए य ॥ वृ-यः शिष्यो गुरून् परिभवति सोऽपि च द्विविधः प्रव्राजितकश्च शिक्षकश्चैव । यस्तेनैव परिभूयमानगुरुणा दीक्षां ग्राहितः स प्रव्राजितकः । शिक्षकस्तु गच्छान्तरादध्ययनार्थमागतः । स च शिक्षकस्त्रिविधः सूत्रेऽर्थे तदुभये च, सूत्रग्राहकोऽर्थग्राहकस्तदुभयग्राहकश्चेत्यर्थः ॥ गतमाचार्यपरिभाविद्वारम् । सम्प्रति वामावर्त्तद्वारमाह [भा. ७७४] एहि भणिओ उ वच्चइ, वञ्चसु भऊणिओ दुतं समल्लियइ । भन्नति तं तह, अकरेंतो वामवट्टो उ ॥ वृ-यः शिष्यः 'एहि ' आगच्छेति भणितः सन् व्रजति, व्रजेति भणितः सन् 'द्रुतं' शीघ्रं समालीयते । एवमन्यदपि कार्यं यद् यथा भण्यते तत् तथा अकुर्वाणो वामावर्त्त उच्यते ॥ अथ पिशुनद्वारमाह Page #210 -------------------------------------------------------------------------- ________________ पीठिका- [भा.७७५] २०७ [भा.७७५] पीईसुन्नण पिसुनो, गुरुगाइ चउण्ह जाव लहुओ उ। अहव असंतासंते, लहुगा लहुगो गिही गुरुगा।। वृ-“पीईसुन्नण"त्तिअलीकानीतराणिवा परदूषणानि भाषमाणः प्रीतिं शून्यांकरोतीति पिशुनः, नैरुक्ती शब्दनिष्पत्ति । स च यद्याचार्यस्य पैशून्यं करोति तदा चतुर्गुरु, उपाध्यायस्य करोति चतुर्लघु, भिक्षोः करोति मासगुरु, क्षुल्लकस्य करोति मासलघु इति चूर्ण्यभिप्रायः । निशीथचूर्ण्यभिप्रायेणतु-यद्याचार्यपैशून्यंकरोतितदा चत्वारोगुरवः, उपाध्यायः करोति चत्वारो लघवः, भिक्षु करोति मासगुरु, क्षुल्लकः करोति मासलघु । अमुमेवार्थं सञ्जिघृक्षुराह-“गुरुगा" इत्यादि । चतुर्णाम्' आचार्यो-पाध्याय-भिक्षु-क्षुल्लकरूपाणांपैशून्यकरणेविषयभूतानां कर्तृभूतानां वा यथाक्रमं गुरुकादयो यावद् लघुको मासः प्रायश्चित्तम् । 'अथवा' इति प्रकारान्तरोपन्यासे, सामान्यतः संयतः संयतेषुपैशून्यं करोति तत्रासदूषणविषये पैशून्ये चत्वारो लघवः, सद्दूषणविषये लघुको मासः । एते एव प्रायश्चित्ते गृहिषु गुरुके अवसातव्ये । तद्यथा-गृहस्थेषु असद्भिर्दोषैः पैशून्यं करोति चत्वारो गुरवः, सद्भिः करोति गुरुमासः ॥अथादिमादृष्टभावद्वारं विवृणोति[भा.७७६] आवासगमाईया, सूयगडा जाव आइमा भावा । ते उन दिट्ठा जेणं, अदिट्ठभावो हवइ एसो॥ वृ-आवश्यकादयः सूत्रकृताङ्गंयावद्ये आगमग्रन्थास्तेषुयेपदार्थाअभिधेयास्तेआदिमा भावा उच्यन्ते । तेतु' ते पुनर्भावा येनन द्दष्टाः-नावगताः स एषोऽदृष्टभावइति, उपलक्षणत्वाद आदिमादृष्टभावो भवतीति ।।अथाकृतसामाचारीकद्वारं बिभावयिषुः सामाचारीस्वरूपंतावदाह[भा.७७७] दुविहा सामायारी, उवसंपद मंडलीए बोधव्वा । अनालोइयम्मि गुरुगा, मंडलिमेरं अतो वोच्छं। वृ-सामाचारी द्विविधा-उपसम्पदिमण्डल्यांच बोद्धव्या।तत्रोपसम्पत्रिविधा-ज्ञानोपसम्पद् दर्शनोपसम्पत् चारित्रोपसम्पत् । आसां च सामान्यत इयं सामाचारी-गच्छान्तरा दुपसम्पदः प्रतिपत्यर्थःमायातः साधुः पर्यनुयोक्तव्यः-'वत्स ! कस्त्वम् ? कुतो वा गच्छादागतोऽसि ? किंनिमित्तमिहायातः ?' इत्येवं यद्यपर्यनुयुज्य तस्योपसम्पदं प्रतीच्छति तदा ‘अनालोचिते' अपर्यनुयुक्ते सति चत्वारो गुरुकाः।यद्वा 'अनालोचिते' आलोचनामदापयित्वा यदितंपरिभुङ्क्ते वाचयति वा तदा चत्वारोगुरुकाः ।अत्रच ज्ञानोपसम्पदाऽधिकारः। “मंडलिमेरं अतो वोच्छं" ति मण्डली-सूत्रार्थमण्डलीरूपा तस्याः सम्बन्धिनी मर्यादां-सामाचारी अत ऊर्द्धं वक्ष्ये ॥ प्रतिज्ञातमेवाह[भा.७७८] सुत्तम्मि होइ भयणा, पमाणतो यावि होइ भयणा उ । अथम्मि उजावइया, सुणिंति थेवेसु अन्ने वि ॥ वृ-'सूत्रे' सूत्रमण्डल्यांनिषद्यायां भजना कार्या-यदि तरुणोनिरुपहतशरीरश्चाऽऽचार्यो नचनिषद्याप्रियस्ततोन क्रियते निषद्या, अथस्थविर आमयावी वा तरुणोवानिषद्याप्रियःततः क्रियते।प्रमाणतोऽपिसूत्रमण्डल्यां निषद्याविषये भजना। किमुक्तंभवति?-कदाचिद्एकस्मिन कल्पेकदाचिद्वयोस्त्रिषुयावन्मात्रेषुवा कल्पेषूपविष्टः सुखेनैववाचनांददातितावद्भिकल्पैर्निषद्या क्रियते । अर्थे' अर्थमण्डल्यां पुनर्यावन्तः साधवोऽर्थं शृण्वन्ति तावन्तः सर्वेऽप्यवश्यन्तया स्वं Page #211 -------------------------------------------------------------------------- ________________ २०८ बृहत्कल्प-छेदसूत्रम् -१स्वं कल्पं निषद्याकारकस्य प्रयच्छन्ति, सच तैः कल्पैर्निषद्यां रचयति। अथ स्तोका एवानुयोगं प्रगीतारस्ततः स्तोकेषु सत्सु 'अन्येऽपि' अनुयोगमश्रोतारोऽपि यावद्भिर्निषद्या भवति तावतः कल्पानर्पयन्ति ॥अथार्थमण्डल्या एव विधिमाह[भा.७७९] मजण निसिज्ज अक्खा, किइकम्मुस्सग्ग वंदनग जेट्टे । परियाग जाइ सुअसुणण समत्ते भासई जो उ । कृ'मार्जनम् अनुयोगमण्डल्याः प्रमार्जनंतप्रथमतःकर्त्तव्यम्।ततोनिषद्याद्वयंरचनीयम्एका गुरूणामपरा पुनरक्षाणाम्।ततोऽक्षाःप्रमाय॑निषद्यायाउपरि स्थापनीयाः।ततः ‘कृतिकर्म' वन्दनकं गुरूणां दातव्यम् । ततोऽनुयोगप्रस्थापनार्थम् ‘उत्सर्गः' कायोत्सर्गः, तत्र चाष्टावुच्छ्वासाश्चिन्तनीयाः । ततः पञ्चमङ्गलमुच्चार्य च्छोभवन्दनकंदत्त्वा “नाणपंचविहंपन्नत्तं" इत्यादिनानन्धाकर्षणे कृतेज्येष्ठस्य वन्दनं-प्रणामः कर्तव्य इति । अत्रपरःप्राह-किं यः पर्यायेण ज्यायान् स ज्येष्ठः? किं वा यो जात्या उपलक्षणत्वात् कुलेन वा? यद्वा येन श्रुतं बह्वधीतम् ? अथ येन बहुभि परिपाटीभिरर्थस्य श्रवणं कृतम् ? एतेषां मध्ये क इह ज्येष्ठोऽधिक्रियते? । अत्राचार्य प्रत्युत्तरयति-एतेषां मध्यादेकोऽपि नात्राधिक्रियते किन्तु समाप्ते' समर्थिते व्याख्याने उत्थितानां यो व्याख्यानलब्धिमान् ‘अनुभाषते' अग्रणीभूय चिन्तनिकां कारयति स इह ज्येष्ठो भण्यते, तस्य जिनवचनव्याख्यानलक्षणगुणाधिकतयाऽवमरालिकस्यापि वन्दनं विधेयम् । तथा गुरूणां हेतोः खेल-कायिकीमात्रके प्रथममेव तत्र स्थापयितव्ये, मा भूदनुयोगं शृण्वतां तदानयने श्रवणव्याघातः। एतच्च गाथायामनुक्तमपि प्रक्रमादत्र ज्ञातव्यम्, अन्यत्राऽऽवश्यकादावुक्तत्वात् ॥अथात्रैव वैपरीत्यकरणे प्रायश्चित्तमाह[भा.७८०] अवितहकरणे सुद्धो, वितह करेंतस्स मासियं लहुगं। अक्ख निसिज्जा लहुगा, सेसेसु वि मासियं लहुगं॥ वृ-प्रमार्जनादिषु पदेषु अवितथकरणे 'शुद्धः' न प्रायश्चित्तभाग् । एतेष्वेव सामाचारी वितथांकुर्वाणस्य लघुमासिकम्, इदंचसामान्यत उक्तम् । अत इदमेव सविशेषंविषयविभागेनाह"अक्ख" इत्यादि । अक्षाणामप्रमार्जनेऽस्थापने वा निषद्यामन्तरेण वा स्थापनेऽनुयोगं ददतः शृण्वतां वा चत्वारो लघुकाः । गुरूणां निषद्याया अकरणे श्रोतृणां चत्वारो लघवः । शेषेष्वपि सर्वेषुमासिकंलघुकंप्रायश्चित्तम्।तद्यथा-अनुयोगमण्डलीस्थानं न प्रमार्जयन्ति, वन्दनकंगुरूणां न ददति, अनुयोगप्रारम्भनिमित्तं कायोत्सर्गन कुर्वन्ति, खेलमात्रकादिकंन ढोकयन्ति, ज्येष्ठस्य प्रणामं न कुर्वन्ति, सर्वत्रापि प्रत्येकं मासलघु । एवंविधामुपसम्पन्मण्डलीविषयां द्विविधामपि सामाचारी यो न करोति स्म सोऽकृतसामाचारीक उच्यते॥गतमकृतसामाचारीकद्वारम् । सम्प्रति तरुणधर्मद्वारमाह[भा.७८१] तिण्हाऽऽरेण समाणं, होइ पकप्पम्मितरुणधम्मो उ। पंचण्ह दसाकप्पे, जस्स व जो जत्तिओ कालो। वृ-व्रतपर्यायमधिकृत्य तिसृणां 'समानां' वर्षाणां 'आरेण' अर्वाग् वर्तमानः 'प्रकल्पे' निशीथाध्ययने 'तरुणधर्मा' अविपक्कपर्यायो भवति । तुशब्दो विशेषणे । किं विशिनष्टि ? इह यः स्वल्वसञ्जातपञ्चकुर्चीकः स त्रिवर्षपर्यायेऽपि वर्तमानो निशीथाध्ययनस्यायोग्यो मन्तव्य Page #212 -------------------------------------------------------------------------- ________________ पीठिका - [भा.७८१] २०९ इति।पञ्चानां वर्षाणामर्वाग्वर्तमानस्तु “दसाकप्पे"त्ति उपलक्षणत्वाद्दशा-कल्प-व्यवहाराणां तरुणधर्माज्ञातव्यः । 'यस्य वा सूत्रकृताङ्गादेः श्रुतस्य योयावान्कालो व्यवहाराध्ययनेदशमोद्देशके भणितः तस्य तावन्तं कालमसमापयन् तरुणधर्मा भवति । यथा- “कप्पइ चउवासपरियायस्स समणस्स निग्गंथस्स सूअगडं नाम अंगं उद्दिसित्तए" इत्यादि । गतं तरुणधर्मद्वारम् । अथ गर्वितद्वारमाह[भा.७८२] पुरिसम्मि दुम्विनीए, विनयविहाणं न किंचि आइक्खे। न वि दिजइ आभरणं, पलियत्तियकन्न-हत्थस्स ॥ इह यः श्रुतमधीयानः तदवलेपादेव दुर्विनीतोभवन्नुपुलभ्यते, ताशेपुरुषे विनयविधान' कर्मविनयनोपायमाऽऽचारादि श्रुतजातम् 'किञ्चिदपि' स्तोकमात्रमपि 'नाऽऽचक्षीत' न प्रतिपादयेत् । यद्वा विनयः-द्वादशावर्त्तवन्दनकप्रदानादिप्रतिरूपोपचाररूपो विधीयते यस्मिन्नधीयमाने तद् ‘विनयविधानम्' आचारादि श्रुतमेव तद् नाऽऽचक्षीत । कुतो हेतोः? इतिचेद् अत आह-“न वि दिज्जइ" इत्यादि । 'नापि' नैवदीयते 'आभरणं' कुण्डलकङ्कणादिकं परिकर्तितकर्ण-हस्तस्य पुरुषस्य,आविध्यमानस्यापितस्य तदङ्गेशोभाया अलभमानत्वात; एवं श्रुताभरणमपि विनयविकलाङ्गस्य योज्यमानं न शोभां बिभर्ति इति जिनवचनवेदिना तस्य तद् न दातव्यम् ।। अथाऽस्यैव सविशेषमपात्रताख्यापनार्थमाह[भा.७८३] मद्दवकरणं नाणं, तेनेव उजे मदं समुवहति। ऊणगभायणसरिसा, अगदो वि विसायते तेसिं॥ वृ-मार्दवं-माननिग्रहस्तत्करणं-तत्कारकं ज्ञानं' श्रुतरूपम्, 'तेनैव' ज्ञानेन 'ये' दुर्विदग्धाः 'मदम् अहङ्कारंसमुद्वहन्ति । कथम्भूताः? ऊनकभाजनसद्दशाः असम्पूर्णभृतघटादिभाजनतुल्याः, यथा किल तद् झलझलायते तथैतेऽपि दुरधीतविद्यालवतया निजपाण्डित्यगर्वाध्माता यदपि तदपि लपन्तस्तिष्ठन्ति । तेषाम् ‘अगदोऽपि' विषापहारकमप्यौषधं 'विषायते' विषरूपतया परिणमते श्रुतरूपम् । तथा चैतदर्थसंवादकमेवेदं सूक्तम् ज्ञानं मद-दर्पहरं, माद्यति यस्तेन तस्य को वैद्यः । अमृतं यस्य विषायति, तस्य चिकित्सा कथं क्रियते? ॥ गतं गर्वितद्वारम् । अथ प्रकीर्णकद्वारमाह[भा.७८४] सोउं अनभिगताणं, कहेइ अमुगं कहिजई इत्थं । एस उ पइन्नपन्नो, पइन्नविज्जो उ सव्वं पि॥ वृ-अर्थमण्डल्यायो राहसिकग्रन्थार्थं श्रुत्वा उत्थितः सन् ‘अनभिगतानाम्' अपरिणतानां लेशोद्देशतः कथयति-यथा 'अमुकं प्रलम्बग्रहणादिकम् ‘अत्र' सूत्रे कल्पनीयतया कथ्यते; एष प्रकीर्णप्रज्ञः ।प्रज्ञाशब्देनेह प्रकर्षेण ज्ञायते उत्सर्गा-ऽपवादतत्त्वमनयेति व्युत्पत्याछेदसूत्रान्तर्गता रहस्यवचनपद्धतिरुच्यते, सा प्रकीर्णा-विक्षिप्ता येन स प्रकीर्णप्रज्ञः । “प्रकीर्णप्रश्नः" ("पइन्नपण्हो"] इतिवापाठः, तत्र चापरिणतैः किमेतद्र हस्यभूतमत्राभिधीयते?' इत्युल्लेखेन पृच्छयत इति प्रश्नः-छेदश्रुतान्तः पाती रहस्यार्थ इत्यर्थः, स प्रकीर्णो येन स प्रकीर्णप्रश्न इति । तथा | 18| 14 Page #213 -------------------------------------------------------------------------- ________________ २१० बृहत्कल्प-छेदसूत्रम् -१. प्रकीर्णविद्यस्तु सर्वमप्यादेरारभ्य पर्यन्तंयावत्छेदश्रुतमुत्सर्गाऽपवादसहितमपरिणतानांकथयति। विद्याशब्देन चात्राऽखण्डं छेदश्रुतमभिधीयते, प्रकीर्णां विद्या येन स प्रकीर्णविद्य इति ॥अथ द्विविधस्यापि प्रकीर्णव्याकर्तुदोषानाह[भा.७८५] अप्पच्चओ अकित्ती, जिनान ओहाव मइलणा चेव। दुल्लहबोहीअत्तं, पावंति पइन्नवागरणा।। वृ-अपरिणतादीनां राहसिकेषु पदेषु ज्ञाप्यमानेषु 'अप्रत्ययः' अविश्वासो भवति; पूर्वापरविरुद्धमिदं शास्त्रम्, यत पूर्वं “न कल्पते तालप्रलम्बं प्रतिग्रहीतुम्" इति प्ररूप्य पश्चात् "कल्पते" इत्यनुज्ञायाः प्रतिपादनात; यथा चैतदलीकंतथा सर्वमपि जिनवचनमीद्दशमेवेति। ते चैवं विपरिणताः सन्तः 'जिनानां' तीर्थकृतामकीर्तिं कुर्यु, कुत एषां सर्वज्ञत्वम् ? यैरीशं पूर्वापरव्याहतं भाषितमिति । ततश्च ते “ओहाव"त्ति ‘अवधावनम्' उत्प्रव्रजनं कुर्वीरन् । अथ नोप्रव्रजेयुस्तथापि “मइलण"त्तितेषामद्याप्यपरिणतत्वादपवादपदंश्रुत्वाऽपरिणामकत्वेनातिपरिणामकत्वेन वा शङ्कादिदोषतोज्ञानादीनां मलिनता' मालिन्यस्यादिति।ततश्चैवमप्रत्ययादिकं जनयन्तो दुर्लभबोधिकत्वं प्राप्नुवन्ति, क एते ? इत्याह-'प्रकीर्णव्याकरणाः' प्रविस्तारितच्छेदश्रुतरहस्यार्थनिर्वचनाः, प्रकीर्णप्रश्नाः प्रकीर्णविद्याश्चेत्यर्थः ।। व्याख्यातं प्रकीर्णद्वारम् । अथ निह्नवद्वारं विवृणोति[भा.७८६] सुत्त-ऽत्थ-तदुभयाई, जो घेत्तुं निण्हवे तमायरियं । लहुया गुरुया अत्थे, गेरुयनायं अबोही य॥ वृ-यः सूत्रा-ऽर्थ-तदुभयानि कस्यचित् पार्श्वे गृहीत्वा तमाचार्य 'निलुते' अपलपति, अपरंकमपि विख्यातगुणमाचार्यमुद्दिशति, अथवा ब्रूयात् मया स्वयमेवाभ्यूह्याभ्यूह्य सकलमपि श्रुतं निर्णीतम्, केवलं तैर्वाचनाचार्यैर्मम दिड्मात्रमेव दत्तमिति । अत्र च यदि सूत्राचार्यं निद्भुते तदाचत्वारोलघकाः, 'अर्थे अर्थदायकमाचार्यनिढुवानस्य चत्वारोगुरुकाः,तदुभयाचार्यमपलपतः तदुभयं प्रायश्चित्तमिति । गेरुकः-परिव्राजकस्तस्य ज्ञातं-दृष्टान्तः । स चायम् __एगस्सोहावियस्सछुरघरगंविजाएआगासेचिट्टइ।तंचएगोपरिव्वायगोबहूहिउवासनाहिं आराहेऊण तस्स सगासे विजं गिण्हित्ता अन्नत्य गंतुं तिदंडेणं आगासगएण अच्छइ, तओ सो लोगेणंपूइजइ । अन्नया रन्ना पुच्छिओ-भगवं! किं विजाइसओ? उआहुतवाइसओ? भणइविजाइसओ।कओआगमिउ? त्ति। भणइ-हिमवंतेपव्वएफलाहारनामस्समहरिसिस्स सगासाउत्ति भणिएतंतिदंडंखडत्तिपडियं । एस दिळंतो।अयमत्थोवणओ-जहासोण्हावियं विज्जायरियं निण्हवेंतो ओहावणं पत्तो, एवं अन्ने वि अप्पगासं पि वायणायरियं निण्हवेंता इहलोए चेव बहूणं समण-सावगाईणं हीलणिज्जा भवंति देवयाहि य छलिजंति त्ति । तथा "अबोही य"ति परलोके अबोधिफलं कर्म गुरुनिसावकोऽर्जयति । एवंविधस्य न दातव्यम् । यत आह[भा.७८७] उवहयमइ-विनाणे, न कहेयव्वं सुयं व अत्यो वा। न मणी सयसाहस्सो, आविज्झइ कोत्थु भासस्स ॥ वृ-मतिश्च स्वाभाविकी विज्ञानं च गुरूपदेशजंमति-विज्ञाने, ते उपहते-दूषिते यस्य सः 'उपहतमति-विज्ञानः' गुरुनिहोता । कथम् ? इति चेद् उच्यते-इह तावद् गृहस्था अपि Page #214 -------------------------------------------------------------------------- ________________ पीठिका - [भा.७८७] २११ मिथ्यादृष्टयस्तत्वा-ऽतत्वव्यतिकरविवेकविकला ऐहिकफलार्थमर्थशास्त्र-धनुर्वेदादि यस्य सकाशे शिक्षितवन्तस्तं यावज्जीवं गुरुंप्रतिपद्यमानाः सर्वस्यापिलोकस्य पुरतः श्लाघन्ते, न पुनः कदापि कस्यापिपुरतो निहुवते; सपुनः सर्वज्ञशासनप्रतिपन्नोऽप्यचिन्त्यचिन्तामणिकल्पश्रुतदायकानपि परमगुरून निकुतेइत्यतोऽसौ तेभ्योऽप्यधमत्वादुपहतमति-विज्ञानोऽभिधीयते । एवंविधेशिष्ये न कथयितव्यं श्रुतंवा' सूत्रम् ‘अर्थो वा' तदभिधेयः ।अमुमेवार्थं प्रतिवस्तूपमया द्रढयति- “न मणी" इत्यादि । “कोत्थु"त्ति आर्षस्वात् कौस्तुभो नाम मणि 'शतसहस्र' लक्षमूल्यः ‘भासस्य' शकुन्तोख्यस्य पक्षिणो गलकेनाऽऽविध्यते, अयोग्यत्वात; एवमस्यापि गुरुनिहोतुरत्यन्तापात्रभूतस्य श्रुतरत्नप्रदानमनुचितमिति न विधेयम् ॥गतं निह्नवद्वारम्।अत्रच तिन्तिणिक-चलचित्तगाणङ्गणिक-दुर्बलचारित्रा-ऽऽचार्यपरिभाषि-वामावर्त्त-पिशुना-ऽकृतसामाचारीक-गर्वित-प्रकीर्णनिहविनः एकादशाऽपात्रभूताः शिष्याः, आदिमादृष्टभावोऽप्राप्तः, तरुणधर्मा पुनरव्यक्तः । अथैषां सूत्रार्थप्रदाने प्रायश्चित्तमाह[भा.७८८] अव्वत्ते अअपत्ते, लहुगा लहुगा य होंति अप्पत्ते । लहुगा य दव्वतितिणि, रसतितिणि होति चतुगुरुगा। वृ-अव्यक्तः-तरुणधर्मा तस्य तथा "अपत्ते"त्तिअपात्राणामेकादशसङ्ख्याकानां सूत्रार्थों यदि ददाति तदा चत्वारो लघुकाः । “लहुगा य होति अप्पत्ते" त्ति अप्राप्त-आद्यद्दष्टभावस्तस्य ददातिचत्वारो लघवः । रसतिन्तिणिकस्य' आहारतिन्तिणिकस्य ददाति चत्वारो गुरवः । उपधिशय्यातिन्तिणिकयोर्ददानस्य चत्वारोलघव इत्यनुक्तमप्यत्रावसातव्यम्, निशीथचूर्णावुक्तत्वात्।। [भा.७८९]अंतो बहिं च गुरुगा, आयरिय-गिलाण-बाल बिइअपयं । ____ आयरियपारिभासिस्स होंतिःचउरो अनुग्घाया। वृ-आहारोपधि-शय्याविषयामन्तर्बहिर्वा संयोजनांकुर्वतश्चत्वारो गुरवः । आचार्य-ग्लानबालादीनामर्थाय द्वितीयपदं भवति, एतदर्थं संयोजनामपि कुर्वन् शुद्ध इत्यर्थः ।आचार्यपरिभाषिणः पुनश्चत्वारोऽनुद्धाताः प्रायश्चित्तम् ।। अथोपसंहरन्नाह[भा.७९०] तम्हा न कहेयव्वं, आयरिएणं तुपवयणरहस्सं। खेत्तं कालं पुरिसं, नाऊण पगासए गुज्झं ।। वृ- यस्मादेवं प्रायश्चित्तमभिहितं तस्मात् तिन्तिणिकादीनामाचार्येण 'प्रवचनरहस्यम्' अपवादपदं 'न कथयितव्यम्' न प्ररूपणीयमिति । कथं पुनः कथयितव्यम् ? इत्याह-'क्षेत्रम्' अध्वादिकं प्रवेष्टव्यं ज्ञात्वा प्रथमतोऽध्वकल्पादिकं प्रवचनरहस्यभूतमपरिणतानामपि कथयितव्यम्, अन्यथा तेषां मार्गे गच्छतां संयमा-ऽऽत्मविराधना स्यात् । एवं 'कालमपि' दुर्भिक्षादिकमागमिष्यन्तमागतंवा ज्ञात्वा यथायोगमपरिणतानामपि राहसिकश्रुतार्थं प्रकाशयेत्। 'पुरुषं वा' परिणामकलक्षणम् उपलक्षणत्वाद् भावं वा-ग्लान-बाल-वृद्धा-ऽसहिष्णुप्रभृतीनामुपग्रहकरणादिलक्षणं ज्ञात्वा प्रकाशयेद् ‘गुह्यं' छेदश्रुतरहस्यभूतमपवादपदमिति॥ व्याख्यातं “पत्ते अ"त्ति द्वारम् । अथानुज्ञातद्वारमाह[भा.७९१] चउभंगो अणुन्नाए, अननुन्नाए अपढमतो सुद्धो । सेसाणं मासलहू, अविनयमाई भवे दोसा ।। Page #215 -------------------------------------------------------------------------- ________________ २१२ बृहत्कल्प-छेदसूत्रम् -१ स वृ- अत्रानुज्ञाता ऽननुज्ञातपदाभ्यां चतुर्भङ्गी कार्या, तद्यथा- अनुज्ञातमनुज्ञातो वाचयतीति प्रथमः, अस्य भावना-कश्चित् प्रातीच्छिको गच्छान्तरादागम्य सूत्राध्ययनार्थमुपसम्पन्नः, चाऽऽचार्यैरनुज्ञातः आर्य! उपाध्यायस्य सकाशेऽधीष्वेति; ततः स उपाध्यायस्य समीपे गत्वा ब्रूते - भगवन् ! गुरुभिरहमादिष्टो भवतां पादमूले पठनार्थमिति; तत उपाध्यायेनागत्याचार्या प्रच्छनीयाः, यथा-क्षमाश्रमणाः ! पाठयाम्यहममुकं साधुम् ? इति; ततो गुरुभि 'बाढम्' इत्युक्ते स उपाध्यायेन पाठनीयः; एवंकुर्वन् अनुज्ञातमनुज्ञातो वाचयतीति अभिधीयते, एष प्रथमो भङ्गः शुद्धः । अनुज्ञातमननुज्ञात इति द्वितीयः, तद्भावना-स साधुराचार्यैर्भणितःपठोपाध्यायान्तिके, स चैवमादिष्टः पठितुमुपस्थित उपाध्यायसन्निधौ, स उपाध्यायो यद्याचार्यानपृष्टा तं पाठयति तत उपाध्यायस्य मासलघु । अननुज्ञातमनुज्ञात इति तृतीयः, अत्राचार्यैरुपाध्यायस्तस्य साधोः शृण्वतः सन्दिष्टः- आर्य ! पाठयेरमुं साधुमिति, न पुनरितरः सन्दिष्टः, ततः स उपस्थितः सनुपाध्यायेन प्रश्ननीयः- सौम्य ! क्षमाश्रमणैः सन्दिष्टस्त्वम् ? नवा ? इति स प्रतिब्रूयात्- 'मया युष्माकमादेशो दीयमानः श्रुतो न पुनरहं सन्दिष्टः' इत्युक्ते यद्युपाध्यायः पाठयति तदा द्वयोरप्यध्यापका-ऽध्यायकयोर्मासलघुः अथ न पाठयति तत उपाध्यायः शुद्धः । अननुज्ञातमननुज्ञातो वाचयतीति चतुर्थो भङ्गः, अत्र चोपाध्यायोऽप्यननुज्ञातः शिष्योऽप्यननुज्ञात इति कृत्वा द्वयोरपि मासलघु । अत एवाह- 'शेषेषु' प्रथमभङ्गव्यतिरिक्तेषु भङ्गेषु मासलघु । गाथायां प्राकृतत्वात् सप्तम्यर्थे षष्ठी । अविनयादयश्च दोषा भवन्ति, आदिशब्दाद् अनवस्थाअन्येषामपि यद्दच्छ्याऽध्ययना-ऽध्यापनलक्षणा इत्यादयो दोषाः परिगृह्यन्ते ॥ गतमनुज्ञातद्वारम् । अथ भावतः परिणामक इति द्वारं व्याख्यायते-अत्र च भावग्रहणाद् द्रव्य-क्षेत्र - काला अपि गृहीता द्रष्टव्याः, परिणामकप्रकमाच्चाऽपरिणामका ऽतिपरिणामकावपि व्याख्येयाविति चेतसि व्यवस्थाप्य सूरिरिमां निर्युक्तिगाथामाह [भा. ७९२] परिणाम अपरिणामे, अइपरिणाम पडिसेह चरिमदुए । अंबाईदिट्टंतो, कहणा य इमेहि ठाणेहिं ॥ वृ- परिणामका - ऽपरिणामका - ऽतिपरिणामकानां प्ररूपणा कर्त्तव्या । प्रतिषेधः 'चरमद्विकस्य' अपरिणामका ऽतिपरिणामकयुगलस्य कर्त्तव्यः, अनयोश्छेदश्रुतं न दातव्यमिति भावः। एषां च त्रयाणामपि परीक्षार्थमाम्रादिद्दष्टान्तो वक्तव्यः, आदिशब्दाद् वृक्षमाणैः ‘स्थानैः’ प्रकारैराचार्येण कर्त्तव्येति ॥ अथैनामेव गाथां विवृणोति [भा. ७९३] जो दव्व-खेत्तकय-काल-भावओ जं जहा जिनक्खायं । तं तह सद्दहमाणं, जाणसु परिणामयं साधुं ॥ वृ- अत्र "तुलादण्डमध्यग्रहण" न्यायेन कृतशब्दो मध्येऽभिहितोऽपि सर्वत्रापि सम्बध्यते। यः कश्चिद् द्रव्यकृतं क्षेत्रकृतं कालकृतं भावकृतम्, द्रव्यादिभिर्भेदैः सूत्रे विहितमित्यर्थः, यद् वस्तु 'यथा' येनोत्सर्गा-ऽपवादरूपेण प्रकारेण जिनैराख्यातं तत् तथा श्रद्दधाति, तमेवं 'श्रद्दधानं ' रोचयन्तं जानीहि परिणामकं साधुम् । इयमत्र भावना-द्रव्यतः सचित्ता - ऽचित्तमिश्राणि द्रव्याणि या कार्ये कल्पन्ते न वा, क्षेत्रतोऽध्वनि वा जनपदे वा यद् यथाऽध्वकल्पादिकमाचारणीयम्, या ग् विधिः । तदेवं सर्वमपि श्रद्दधानो यथावसरं प्रयुञ्जानश्च परिणामको ज्ञातव्यः ॥ Page #216 -------------------------------------------------------------------------- ________________ २१३ पीठिका - [भा.७९३] अपरिणामकमाह[भा.७९४] जो दव्व-खेत्तकय-काल-भावओ जंजहा जिणखायं । तंतह असद्दहंतं, जाण अपरिणामयं साहुं॥ वृ-यो द्रव्य-क्षेत्र-काल-भावकृतं यद्यथा जिनैराख्यातंतन श्रद्दधाति,तंतथाअश्रद्दधन्तं जानीहि अपरिणामकं सादुम् ।। अतिपरिणामकमाह[भा.७९५] जो दव्व-खेत्तकय-काल-भावओ जंजहिं जया काले । तल्लेसुस्सुत्तमई, अइपरिणामं वियाणाहि ।। वृ-यो द्रव्य-क्षेत्र-काल-भावकृतं 'यद्' वस्तु 'यस्मिन्' विकृष्टाध्वादौ 'यदा काले' आत्यन्तिकदुर्भिक्षादौ भणितम्, "तल्लेसु"त्ति तस्मिन्-द्रव्यादिकृते आपवादिकवस्तुनि लेश्या यस्य स तल्लेश्यः, ‘पश्यामि तावदत्र किमपि निश्रापदं ततस्तदेवालम्बयिष्यामि' इत्यपवादपदैकमतिरित्यर्थः । तथा सूत्राद्-अपवादश्रुताद् उत्-प्राबल्येन मतिरस्येत्युत्सूत्रमति, श्रुतोक्तापवादादभ्यधिकापवादबुद्धिरिति भावः । तमेवंविधं साधुमतिपरिणामकं विजानीहीति॥ अथामीषामेव व्युत्पत्तिनिमित्तं लक्षणमाह[भा.७९६] परिणमइ जहत्थेणं, मई उ परिणामगस्स कजेसु । बिइए न उ परिणमई, अहिगं मइ परिणमे तइओ॥ वृ-परिणामकस्य मति कार्येषु 'यथाथ्येन' यथार्थग्राहकतया परिणमते, अत एवासौ परिणामक उच्यते । “द्वितीये' द्वितीयस्यापरिणामकस्य मति 'न तु' नैव परिणमते, अत एवासावपरिणामक उच्यते।तृतीयः पुनरधिकांमतिं परिणमयतीत्यतिपरिणामकोऽभिधीयते॥ एतदेव स्पष्टयति[भा.७९७] दोसु वि परिणमइ मई, उस्सग्गऽववायओ उ पढमस्स । बिइतस्स उ उस्सग्गे, अइअववाए य तइयस्स ॥ वृ-'प्रथमस्य' परिणामकस्य मतिरुत्सर्गा-ऽपवादयोर्द्वयोरपि परिणमति(ते] । किमुक्तं भवति?-यः परिणामकोभवति तस्योत्सर्गेप्राप्ते उत्सर्ग एवमतिपरिणमते, अपवादे प्राप्तेऽपवादे एव मति परिणमते; यत्रोत्सर्गो बलीयान् तत्रोत्सगं समाचरति, यत्रापवादो बलवान् तत्रापवादं गृह्णाति । 'द्वितीयस्य' अपरिणामकस्य पुनरुत्सर्ग एवमति परिणमते, न पुनरपवादे । तृतीयस्य तु अति-अत्यर्थम् अपवादे मति परिणमते; स च द्रव्यादिकारणेषु प्रतिसेवनामनुज्ञातां ज्ञात्वा न किञ्चित् परिहरति, कारणमन्तरेणापिप्रतिसेवते ॥अथ यदुक्तमासीत् “अंबाईदिटुंतो" ति तद् इदानीं भाव्यते-एतेषां परिणामकादीनां त्रयाणामपि जिज्ञासया केचिदाचार्या स्वशिष्यानित्थमभिदध्यु-'आर्या ! आगैरस्माकं प्रयोजनमस्ति' इत्युक्ते यः परिणामकः शिष्यः स ब्रूयात्[भा.७९८] चेयणचेयण भाविय, केद्दह छिन्ने अकित्तिया वा वि। . लद्धा पुणो व वोच्छं, वीमंसत्थं व वुत्तो सि॥ वृ-भगवन् ! यैरानैः प्रयोजनं तानि किं चेतनानि? उताचेतनानि ? किं 'भावितानि' लवणादिभिर्वासितानि? उताभावितानि? "केदह" त्तकिंप्रमाणानि? किंम महान्ति? किंवा लघूनि? “छिन्न"त्ति किं पूर्वच्छिन्नानि? वा इदानीं छित्वा? अथवा “छिन्न" त्ति किं 'छिन्नानि' Page #217 -------------------------------------------------------------------------- ________________ २१४ बृहत्कल्प-छेदसूत्रम् -१खण्डीकृतानि? किंवासकलानि? “कित्तियावा वि"त्ति कियन्तिवा गणनया द्वित्र्यादिसङ्ख्याकान्यानयामि? अपिशब्दात किंबद्धास्थिकानि? अबद्धास्थिकानि वा? तरुणानि? जरठानि वा? इत्याद्यपिद्रष्टव्यम् । इत्थं शिष्येणाभिहितेआचार्येण वक्तव्यम्-सौम्य! लब्धानि सन्त्यग्रेऽपि मम पुनः पुरा विस्मृतान्यासन्इदानीं स्मृतिपथमवतीर्णानीति; यद्वा पर्याप्ततावदिदानीम्, प्रयोजने समापतितेपुनर्मभवन्तं वक्ष्यामि' मणिष्यामि; अथवा वत्स! किंममाऽऽप्रैः कार्यम् ? 'विमर्शार्थ' 'किमयं विनीतः ?न वा?, परिणामको वा ? न वा?' इति विन्यासनार्थमुक्तोऽसीति ।। यः पुनरपरिणामकः स ब्रूयात्[भा.७९९] किं ते पित्तपलावो, मा बीयं एरिसाई जंपाहि । माणं परो वि सोच्छिहि, कहं पि नेच्छामो एयस्स। वृ-भो आचार्य! किंते पित्तप्लावः समजनि यदेवमुन्मत्तवदसम्बद्धं प्रलपसि?,यद्येकवारं ममाग्रे जल्पितं तर्हि जल्पितं नाम, मा पुनर्द्वितीयं वारं ईद्दशानि सावधानि वचनानि जल्पेति; यतः मा “णं" इति एतत् त्वदीयं वचनं 'परोऽपि' अन्योऽपि श्रोष्यति, वयं पुनः कथामपि नेच्छामः ‘एतस्य' अर्थस्य आम्रानयनलक्षणस्य किं पुनः कर्त्तव्यतामित्यपिशब्दार्थः । यः पुनरतिपरिणामकः स एवमभिदध्यात्[भा.८००] कालो सिं अइवत्तइ, अम्ह वि इच्छा न भाणिउं तरिमो। किं एच्चिरस्स वुत्तं, अन्नाणि वि किं व आणेमि ।। वृ-क्षमाश्रमणाः! यदि युष्माकमानैःप्रयोजनंततइदानीमप्यानयामि, यतः “सिं" इति एषामाम्राणां कालः 'अतिवर्त्तते' अतिक्रामति, अद्य तावत् तानि तरुणानि वर्तन्ते अत ऊर्द्ध जरठभविष्यन्तीत्यर्थः । यद्वाऽस्माकमप्याम्राणां ग्रहणे महती इच्छा, परं किं कुर्म ? न वयं यौष्माकीणभयभीता भणितुंकिमपि “तरामु"त्ति शक्नुमः ।अथवा यद्याम्राण्यपिग्रहीतुंकल्पन्ते ततः किमियतश्चिरात् कालादुक्तम् ?, वञ्चिताः स्मो वयमियन्तं कालमिति भावः । किं वा अन्यान्यपिमातुलिङ्गादीन्यानयामीति॥अनयोरपरिणामका-ऽतिपरणामकयोरेवंजल्पतोराचार्येणेदमुत्तरं दातव्यम्[भा.८०१] नाभिप्पायं गिण्हसि, असमत्तेचेव भाससी वयणे । सुत्तंबिल-लोणकए, भिन्ने अहवा वि दोचंगे। वृ-भोमुग्ध! त्वंमदीयमभिप्रायं नगृह्णासि, किन्तूत्सुकतया मदीये वचनेऽसमाप्तएवेद्दशं समयविरुद्धं निष्ठुरं वचनंभाषसे; मयापुनरनेनाभिप्रायेणाभिहितम्-“सुत्तंबिल" इत्यादि,शुक्लंकाञ्जिकं तदेवात्यम्लं शुक्लाम्लं तेन लवणेन वा कृतानि-भावितानि शुक्लाम्ल-लवणकृतानि भिन्नानि च । किमुक्तं भवति ?-न मया भवतः पादपरिणतान्याम्राण्यानायितानि, किन्तु चतुर्थरसिकभावितानि वा लवणभावितानि वा; यद्वा द्रव्यतो भावतश्च भिन्नानि, परिणतानीति भावः।अथवा “दोच्चंगे" ति सामयिकी संज्ञा, ओदनादिमूलाङ्गापेक्षया भोजनस्य द्वितीयाङ्गानिराद्धशाकरूपाणि तानि मयाआनायितानीति प्रक्रमः ॥ “अंबाई" इत्यत्राऽऽदिशब्दसूचितौवृक्ष -बीजदृष्टान्ताविमौ-आचार्या भणन्ति-अज्जो! रुक्खेहिं बीएहिं वापओअणंति ।अत्रापि परिणामकादिजल्पस्तथैवावसातव्यः । नवरमपरिणामका-ऽतिपरिणामको प्रति सूरिणा प्रतिवक्तव्यम् Page #218 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ८०२ ] [भा.८०२] निप्फाव-कोद्दवाईणि बेमि रुक्खाणि न हरिए रुक्खे । अंबिल विद्धत्थाणि अ, भणामि न विरोहणसमत्थे ॥ २१५ वृ-निष्पावाः- वल्लाः कोद्रवाः प्रतीतास्तदादीनि यानि “रुक्खाणि "त्ति रूक्षाणि द्रव्याणि तान्येवाहं ब्रवीमि न तु 'हरितान्ट सचित्तान् वृक्षान् । तथा बीजान्यपि यानि अम्लभावितानि ‘विध्वस्तानि वा’ व्यवच्छिन्नयोनिकानि तान्यह भणामि, 'न विरोहणसमर्थानि ' न पुनरङ्कुरोद्भवनशक्तिकानीति । एष आम्रादिदृष्टान्तः । कथना चाऽऽचार्येणामीभि स्थानैः “सुत्तंबिल" इत्यादिभिः प्रकारैः कृता । एवं परीक्ष्य यः परिणामकस्तस्य दातव्यम् ॥ कथं पुनस्तेन श्रोतव्यम् ? इत्याह [भा.८०३] निद्दा विगहापरिवज्जिएण, गुत्तिंदिएण पंजलिणा । भत्ती बहुमाणेण य, उवउत्तेणं सुणेयव्वं ॥ वृ- निद्रायमाणः सन् न किञ्चिदप्यवधारयति विकथायां क्रियमाणायां व्याघातो भवतीत्यतो निद्रा-विकथापरिवर्जितेन श्रोतव्यम् । गुप्तानि स्वस्वविषयप्रवृत्तिनिरोधेन संवृतानीन्द्रियाणि येनासौ गुप्तेन्द्रियस्तेन । तथा 'प्राञ्जलिना' योजितकरयुगलेन । भक्त्या बहुमानेन च श्रोतव्यम्, भक्तिर्नाम गुरुणामितिकर्त्तव्यतायां निषद्यारचनादिका या बाह्या प्रवृत्ति, बहुमानस्तु गुरूणामुपरि आन्तरः प्रतिबन्धः । अत्र चतुर्भङ्गी-भक्तिनमैिकस्य न बहुमानः, बहुमानो नामैकस्य न भक्ति, एकस्य भक्तिरपि बहुमानोऽपि, एकस्य न भक्तिर्न वा बहुमान इति । अत्र च भक्ति- बहुमानयोर्विशेषज्ञापकं शिवाख्यवमन्तरभक्तयोर्मरुक - पुलिन्दयोरुदाहरणम्, तच्च सुप्रसिद्धमिति कृत्वा न लिख्यते । यदि भक्ति बहुमानं वा न करोति तदा चतुर्लघु तथा 'उपयुक्तेन' अनन्यमनसा श्रोतव्यम् ॥ [भा.८०४] अभिकंखंतेण सुभासियाइँ वयणाइँ अत्थमहुराई । विम्हियमुहेण हरिसागएण हरिसं जणंतेण ॥ वृ- “अभिकंखंतेण” इत्यादि । 'वचनानि' श्रुतव्याख्यानरूपाणि 'सुभाषितानि' शोभनभणितिभिर्भणितानि ‘अर्थमधुराणि भावार्थसुखादूनि 'अभिकाङता' आभिमुख्येन वाञ्छता । तथा 'विस्मितमुखेन' अपूर्वापूर्वार्धश्रवणसमुद्भूतविस्मयस्मेरवदनेन । 'हर्षागतेन' 'अहो ! अभीभगवन्तः स्वगल- तालुशोषमवगणय्यास्मन्निमित्तमेवंविधं सूत्रार्थव्याख्यानं कुर्वन्ति, नानृणीभवेयममीषां परमोपकारिणामहम्' इत्येवंविधं हर्षमागतः प्राप्तो हर्षागतस्तेन । तथा गुरूणामपि स्ववदनप्रसन्नतया उत्फुल्ललोचनतयाच 'हर्षम्' 'अहो ! कथमयं संवेगरङ्गतरङ्गितमानसः परमागमव्याख्यानं शृणोति ?' इति लक्षणं प्रमोदं जनयता श्रोतव्यमिति ॥ अथ परिणामकद्वारमुपसंहरन्नाह [भा. ८०५] आधारिय सुत्तत्थो, सविसेसो दिज्जए परिनयस्स । सुपरिच्छित्ता य सुनिच्छियस्स इच्छागए पच्छा ।। वृ- यः कल्प व्यवहारादेः सूत्रार्थ 'सविशेषः' सापवादः स्वगुरुसकाशाद् 'आधारितः’ आगृहीतः स सर्वोऽपि दीयते 'परिणतस्य' परिणामकस्य शिष्यस्य 'सुपरीक्ष्य' पूर्वोक्ताम्रादिदृष्टान्तैः सुष्ठु अविसंवादेन परीक्षां कृत्वा 'सुनिश्चितस्य' प्रारब्धसूत्रार्थे ग्रहीतव्ये कृतनिश्चयस्य, यद्वा 'ज्ञान-दर्शन-चारित्राणां यावज्जीवं मया विराधना न कर्त्तव्या' इत्येवं सुष्ठु निश्चितः निश्चयवान् Page #219 -------------------------------------------------------------------------- ________________ २१६ बृहत्कल्प-छेदसूत्रम् -१ यः ससुनिश्चितस्तस्य दीयते। "इच्छागएपच्छि"त्तिअपरिणामका-ऽतिपरिणामकयोः पुनर्यदा सा आत्मीया यथाक्रमं केवलोत्सर्ग-केवलापवादरुचिलक्षणा इच्छा गता-नष्टा भवति तदा पश्चात् तयोः छेदश्रुतानि दातव्यानीति ॥ उक्तं परिणमकद्वारम् । तदुक्तौ च व्याख्यातं सप्रपञ्चं “बहुस्सुए चिरव्वइए' इत्यादिकं द्वारश्लोकयुगलम् । तद्याख्याने च समर्थितं “निक्खेवेगट्ठ निरुत्ति" इत्यादिमूलद्वारगाथा सूचितं पर्षदिति द्वारम् । अत्र च लक्षण-तदर्ह-पर्षदाराणि निक्षेपनामकस्यानुयोगद्वारद्वितीयभेदस्य प्रासङ्गिकतया तदन्तःपातीन्येवावसातव्यानीति । गतं निक्षेपद्वारमिति ।। चारित्रभूपालनिवासहेतुप्रासादकल्पे किल कल्पशास्त्रे। सुवर्णबद्धा सुरसावगाढा, समर्थिता सम्प्रति पीठिकेयम्॥ बृहतकल्पे पीठिका समाप्ताः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता बृहत्कल्पसूत्रे पीठिकायाः संघदास गणि विरचितंभाष्यं एवं क्षेमकीर्तिआचार्येण विरचिता टीका परिसमाप्ता। (उद्देशक:-१) वृ-अथानुगमद्वारम् । स चानुगमो द्विधा-निर्युक्त्यनुगमः सूत्रानुगमश्च ।निर्युक्त्यनुगमः। सूत्रानुगमश्च । नियुक्त्यनुगमस्त्रिविधः-निक्षेपनियुक्त्यनुगम उपोद्धातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्च।तत्र निक्षेपनियुक्त्यनुगमोभिहितः,ओघनिष्पन्नेनिक्षेपेऽध्ययनपदस्य नामनिष्पन्नेच कल्पपदस्य निक्षिप्तत्वाद्वक्ष्यते च सूत्रालापकनिष्पन्ने सूत्रपदानां निक्षेप्यमानत्वात् १। उपोद्घातनिर्युक्त्यनुगमः पुनराभ्यां द्वारगाथाभ्यामनुगन्तव्यः । तद्यथा उद्देसे निद्देसे, य निग्गमे खेत्त काल पुरिसे य। कारण पच्चय लक्खण, नए समोयारणाऽनुमए॥ किं कइविहं कस्स कहि, केसुकहं केच्चिरं हवइ कालं । कइ संतरमविरहियं, भवाऽऽगरिस फासणनिरुत्ती॥ - अनयोरर्थो मूलावश्यकादिटीकातोऽवसातव्यः २ । सूत्रस्पर्शिकनिर्युक्त्यनुगमः सूत्रपदव्याख्यानरूपः, स चावसरप्राप्तोऽपि नाभिधीयते; कुतः ? इति चेत्, उच्यते-सूत्रमेव तावदद्यापिन प्राप्यते, अतः सूत्राभावात् कस्य स्पर्शनं करोत्वसौ? इति, अतः क्रमप्राप्ते सूत्रानुगमे यदा सूत्रं वक्ष्यते ततः कस्मादत्रावसरे पठ्यते? उच्यते- नियुक्तिमात्रसाम्यादसावत्राभिधीयत इत्यदोषः३।अथ सूत्रानुगमः, सचेदानीमवसरप्राप्त एवेत्यत्र सूत्रानुगमे सूत्रमुच्चारणीयम्, ततः सूत्रालापकनिक्षेपेण निक्षेपणीयम्, ततोऽपिसूत्रस्पर्शिकनियुक्त्या तदेव विस्तारणीयम् । अत्रच सूत्रानुगमादीनामित्थं विषयविभागव्यवस्था द्रष्टव्या-पदच्छेदसहितया संहितया सूत्रमुच्चार्य सूत्रानुगमः कृतार्थो भवति, नामादनिक्षेपविनियोगं विधाय सूत्रालापकनिष्पन्ननिक्षेपः, पदार्थपदविग्रह-चालना-प्रत्वस्थानलक्षणव्याख्याचतुष्टये कृते सूत्रस्पर्शिकनियुक्ति । नैगमादयो नया Page #220 -------------------------------------------------------------------------- ________________ २१७ उद्देशक : १, मूलं-१, [भा. ८०५] अपप्रायः सूत्रगतपदार्थादिगोचरा इति तत्त्वतो नयलक्षणं चतुर्थमनुयोगद्वारमपि सूत्रस्पर्शिकनियुक्त्यन्तः पाति प्रतिपत्तव्यम् । तथा चाह श्रीजिनभद्रगणिक्षमाश्रमणपूज्यः होइ कयत्थो वोत्तुं, सपयच्छेयं सुयं सुयानुगमो । सुत्तालावगनासो, नामाइन्नासविनिओगं ।। सुत्तप्फासियनित्तिनिओगो सेसओ पयत्थाई। पायं सो चिय नेगमनयादिमयगोअरो होइ ।। एते च सूत्रानुगमादयः सूत्रेण समकमेव व्रजन्ति । यत उक्तम् सुत्तं सुत्तानुगम, सुत्तालावगगओ य निक्खेवो । सुत्तप्फासियनिज्जुत्ती, नया य वच्चंति समगंतु ॥ तत्रप्रथमंसूत्रानुगमे सूत्रामुच्चारणीयम्, तच्चाहीनाक्षरादि गुणोपेतम्।तद्यथा-अहीनाक्षरम् अनत्यक्षरम् अव्याविद्धाक्षरं अस्खलितम् अमिलितम् अव्यत्यानेडितं प्रतिपूर्ण प्रतिपूर्णघोष कण्ठोष्ठविप्रमुक्तंगुरुवाचनोपगतम्।एवंचसूत्रे समुच्चारितेसति केषाञ्चिद्भगवतामुद्धटितज्ञानां केचिदर्थाधिकाराअधिगता भवन्ति, केचित् पुनरनधिगताः, ततोऽनधिगतार्थाधिगमनायव्याख्या प्रवर्तते । अत्रान्तरे "निक्खेवे' इत्यादि मूलगाथासूचितं सूत्रार्थद्वारं समापतितम्। तच्चेदं सूत्रम् मू (१) नो कप्पइ निग्गंथाण वा निग्गंथीण वा आमे तालपलंबे अभिन्ने पडिगाहित्तए। वृ-अस्य च व्याख्या षोढा । तद्यथा संहिता च पदं चैव, पदार्थः पदविग्रहः। । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्विधा । तत्रसंहिता-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा आमंतालप्रलम्बमभिन्न प्रतिग्रहीतुम् १॥अथ पदमिति पदविच्छेदः कर्तव्यः । सचायम्-नो इतिपदं कल्पते इति पदं निर्ग्रन्थानामिति पदं वा इति पदं निर्ग्रन्थीनामिति पदं वा इदि पदम् आममिति पदं ताल इति पदं प्रलम्बमिति पदं अभिन्नमिति पदं प्रतिग्रहीतुमिति पदमिति गतः पदविच्छेदः २। अथ पदार्थ उच्यते-स च चतुर्द्धा, तद्यथा-कारकविषयः समासविषयः तद्धितविषयो निरुक्तविषयश्च। तत्रकारकविषयः पचतीति पाचकः,पठतीति पाठकः, भुज्यत इति भोजनम, स्नाति जनोऽनेनेति स्नानीयं चूर्णम्, दीयतेऽस्मै इति दानीयोऽतिथि, बिभेति जनोऽस्मादिति भीमः,शेरतेऽस्मामितिशय्या इत्यादि।समासविषयो यथा-आरूढोवानरो यंवृक्षसआरूढवानरो वृक्ष इति बहुव्रीहिः १, गङ्गायाः समीपमुपगङ्गमित्यव्ययीभावः २, राज्ञः पुरुषो राजपुरष इति तत्पुरुषः३, नीलंचतदुत्पलंचनीलोत्पलमितिकर्मधारयः४, चतुर्णामासानां समाहारश्चतुर्मासी इति द्विगुः ५, धवश्चखदिरश्चपलाशश्चधव-खदिर-पलाशा इति द्वन्द्वः ६इत्यादि । तद्धितविषयःनाभेरपत्यं नाभेयः, जिनो देवताऽस्येति जैनः, भद्रबाहुणा प्रोक्तं शास्त्रं भाद्रबाहवमित्यादि । निरुक्तविषयः-भ्रमतिचरौतिचेतिभ्रमरः, मह्यां शेते महिषः, जीवनस्य-जलस्य मूतः-पुटबन्धो जीमूत इत्यादि, कृतं विस्तरेण । एष चतुर्विधोऽपिपदार्थसमस्तो व्यस्तो वायो यत्र सूत्रे सम्भवति सतत्र योजनीय इति । सम्प्रतिप्रकृतसूत्रस्य पदार्थ उच्यते-नोशब्दः प्रतिषेधे, “कृपौङ्सामर्थे" इत्यस्य धातोर्वर्तमानविभक्तरात्मनेपदीयान्यदर्थैकवचनान्तस्य कल्पते इति रूपम्, ततश्च ‘नो Page #221 -------------------------------------------------------------------------- ________________ - २१८ बृहत्कल्प-छेदसूत्रम् -१-१/१ कल्पते'नोसमर्थीभवति, नयुज्यते इत्यर्थः। एवं सर्वत्र प्रकृति-प्रत्ययविभागः शब्दशास्त्रानुसारेण स्वधिया योजनीयः । तथा ग्रन्थः-परिग्रहः, स च बाह्याऽऽभ्यन्तरभेदाद् द्विधा, बाह्यः क्षेत्रवास्त्वादि, आभ्यन्तरः क्रोधादि, ततो निर्गताग्रन्थादिति निर्ग्रन्थाः-साधवस्तेषाम्।एवं निर्ग्रन्थीनां' साध्वीनाम् । वाशब्दावुभयस्यापि वर्गस्य प्रलम्बकल्प्यताप्रतिषेधमधिकृत्य तुल्यकक्षतासूचकौ। 'आमम्' अपक्वम् । तलः-वृक्षविशेषस्तत्र भवं ताल-तालफलम्, प्रकर्षेण लम्बते इति प्रलम्बंमूलम्, तालं च प्रलम्बं च तालप्रलम्बं समाहारद्वन्द्वः । 'अभिन्नं' द्रव्यतो अविदारितं भावतोऽव्यपगतजीवम् । किम् ? इत्याह-'प्रतिग्रहीतुम्' आदातुमिति पदार्थ ३। पदविग्रहस्तु यानि समासभाञि पदानि तेषु पदार्थमध्य एव वर्णित इति ४ । चालनाप्रत्यवस्थानेतुभाष्यगाथाभिरेव सविस्तरंभावयिष्येतेइति सूत्रसमासार्थ॥भाष्यकारः प्रतिपदमेव सूत्रं व्याचिख्यासुः प्रथमतो नोकारपदं निर्ग्रन्थपदं च व्याख्यानयति[भा.८०६] अकार-नकार-मकारा, पडिसेहा होंति एवमाईया। सहिरनगो सगंथो, अहिरन्न-सुवन्नगा समणा ॥ वृ-अकार-नकार-मकारा एवमादयः शब्दाः, अत्राऽऽदिग्रहणाद् नोकारो गृह्यते, एते प्रतिषेधवाचकाद्रष्टव्याः, अकरणीयंन करोषि,माकार्षी, नोकुरुषे' इत्यादिष्वमीषांप्रतिषेधवाचिनां प्रयोगदर्शनात् । तथा सहिरण्यकः सग्रन्थ उच्यते, अत्र हिरण्यग्रहणं बाह्या-ऽऽभ्यन्तरपरिग्रहोपलक्षणम्, ततो यः सपरिग्रहः स सग्रन्थः । श्रमणाः पुनरहिरण्य-सुवर्णका अतो निर्ग्रन्थाः। हिरण्य-रूप्यं सुवर्ण-कनकम् । अत्रच “कल्पते" इति पदं सुगमत्वाद् भाष्यकृतान व्याख्यातम्, निर्ग्रन्थीशब्दव्युत्पत्तिरपि निर्ग्रन्थशब्दवद् द्रष्टव्या, लिङ्गमात्रकृतभेदत्वादनयोरिति ॥ अथ नोकारशब्दस्यैव भावनां करोति[भा.८०७] नोकारो खलु देसं, पडिसेहयई कयाइ कपिज्जा । आमंच अणन्नत्ते, तलो य खलु उस्सए होइ ।। वृ-नोशब्दः प्रायो देशप्रतिषेधे वर्त्तते, यथा “नोघटः" इत्युक्ते घटैकदेशः कपालादिकः प्रतीयते, एवमत्रापिनोकारो देशंप्रतिषेधयति।ततश्चेदमुक्तंभवति-कदाचित् कल्पेत तालप्रलम्बम्, उत्सर्गपदरूपे देशे तावन्न कल्पते आत्यन्तिके पुनरपवादपदे कल्पतेऽपीति भावः । 'आमंच' आमशब्दश्च अनन्यत्वे' अनन्यभावेवर्तते।किमुक्तं भवति? -पूर्वकालभाविनीमपक्वावस्थामपेक्ष्य तदुत्तरकालभाविनीपक्वावस्थाअन्या-अपराऽभिधीयते, तदभावरूपेऽनन्यत्वेअपक्कावस्थायामामशब्दो वर्तते।तलशब्दश्चोच्छ्रये भवति, द्राधीयःस्कन्धरूपेणोच्छ्रयेणोच्छ्रितोयो वृक्षविशेषः सतलः-तालवृक्ष इति भावः; तत्र भवंतालं-तालवृक्षफलम् ॥अथ प्रलम्बादिपदानि व्याचष्टे[भा.८०८] पडिलंबना पलंबं, अविदारिय मो वयंति उ अभिन्नं । अहवा वि दव्व भावे, तंपइगहणं निवारेइ॥ वृ-'प्रतिलम्बनात्' प्रति-प्रकर्षेण लम्बत इति ‘प्रलम्बम् तस्यैव तलवृक्षस्य मूलम् । तथा यद् अविदारितं 'मो' इति पादपूरणे तद् वदन्ति श्रुतवेदिनो अभिन्नम् । अथवा अभिन्नं द्विधाद्रव्यतो भावतश्च । तत्र द्रव्यतो यद् अविदारितम्, भावतः पुनरव्यपगतजीवम् । 'तप्रतिग्रहणं' तस्य-आमतालप्रलम्बस्याभिन्नस्यादानं निवारयति नोकार इति एष सूत्रपदार्थः। अथ चालना Page #222 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१, [भा. ८०८] २१९ प्रत्यवस्थाने अभिधीयते। तत्रसूत्रगोचरमर्थगोचरंवा दूषणंचाल्यते-आक्षिप्यते ययावचनपद्धत्या सा चालना । तथा प्रति इति-परोक्तदूषणप्रातिकूल्येनावस्थीयते अन्तर्भूतण्यर्थत्वादवस्थाप्यतेयुक्तिपुरस्सरंनिर्दोषमेतदितिशिष्यबुद्धावारोप्यते येन तत्प्रत्यवस्थानं-प्रतिवचनम्।अत्र तावदियं चालना-ननुच सर्वाण्यपिशास्त्राणि माङ्गलिकाभिधानपुरस्सराणिप्रवर्तन्ते, इदंतुसूत्रं भवद्भिः प्रतिषेधकत्वात् प्रथमत एवामाङ्गलिकमारब्धम् । तथा चात्र प्रयोगः- अमाङ्गलिकमेतत् सूत्रम्, प्रतिषेधरूपत्वात्, इह यद्यत्प्रतिषेधरूपंतत्तद् अमाङ्गलिकम्, यथागन्तुंप्रस्थितस्य कस्यापि पुरुषस्य ‘मायासीः' इत्यादिवचनम्, प्रतिषेधरूपंचेदं सूत्रम्, तस्मादमाङ्गलिकम्; एवंपरेणोक्ते सति सूरि प्रत्यवस्थानमाह[भा.८०९] जंगालयते पावं, मलाइ व कहममंगलं तं ते । जा य अणुन्ना सव्वा, कहमिच्छसि मंगलं तंतु॥ वृ-इह मङ्गलशब्दस्य निरुक्तंपूर्वसूरिभिरित्थमभिधीयते-मां ‘लाति' दुर्गती पतन्तं गृह्णाति पापंचगालयतीति मङ्गलम् । एतच्च निरुक्तमत्रापिघटते, यत आह-यदिदं “नो कप्पइ" इत्यादि सूत्रं तत् पापं सचित्तवनस्पतिग्रहणरूपं गालयति, तथा मामिति-आत्मद्रव्यं नरकादौ पतन्तं लाति-धारयति तद् एवंविधमपि कथं नाम 'ते' तवामङ्गलं भणितुमुचितम् ? न कथञ्चिदित्यर्थः। किञ्च-यदि प्रतिषेधमात्रमेवामङ्गलंभवतइष्टम्ततोया काचिदनुज्ञापापस्यधर्मस्य वा सासर्वाऽपि भवतो मङ्गलं प्राप्नोति । यदि नामैवं ततः किम् ? इत्याह-'कथं' केन प्रकारेण 'तां' सर्वमप्यनुज्ञां मङ्गलमिच्छसि ? । किमुक्तं भवति-यदि पापानुज्ञाऽपि प्रतिषेधविषयविद्वेषमात्रादेव भवता मङ्गलमभ्युपगम्यते तर्हि धर्म-पापानुज्ञयोः सङ्करदोषः प्रसज्येत, उभयोरपि मङ्गलरूपत्वात्; ततश्चाधर्मस्यापि मङ्गलरूपतयाकरणीयतापत्तिस्यात्; नचैतद्द्दष्टमिष्टंवा, ततोनसर्वाऽप्यनुज्ञा मङ्गलम् न वा प्रतिषेधः सर्वोऽप्यमङ्गलम्, किन्तु या धर्मस्यानुज्ञा यश्च पापस्य प्रतिषेध एतौ द्वावपि मङ्गलम्, तदितरावनुज्ञा-प्रतिषेधावमङ्गलमिति ।। अमुमेवार्थं द्रढयन्नाह[भा.८१०] पावाणं समणुन्ना, न चेव सव्वम्मि अत्थि समयम्मि । तंजइ अमंगलं ते, कयरं नुहु मंगलं तुझं ।। कृपापानां प्राणिवधादीनांसमनुज्ञा नैवास्ति सस्मिन्नपि समये सिद्धान्ते, न केवलमत्रैव सूत्रे इत्यपिशब्दार्थ, किन्तुसर्वत्रापिप्रतिषेधएव; ततोयदिते तत् तथाविधमपि पापप्रतिषेधकंसूत्रममङ्गलम् ततः कतरद् 'नुः' इति वितर्के 'हुः' निश्चयेतव मङ्गलं भविष्यति?, न किमपीत्यर्थः॥किञ्च[भा.८११] पावं अमंगलं ति य, तप्पडिसेहो हु मंगलं नियमा। निक्खेवे वा वुत्तं, जंवा नवमम्मि पुवम्मि॥ वृ-पापंनियमादमङ्गलम्, तत्प्रतिषेधः पुनर्नियमाद्मङ्गलम्, यत एवंततोमाङ्गलिकमेतत् सूत्रमिति । तथा चात्र प्रयोगः-माङ्गलिकं “नो कप्पइ निग्गंथाण वा निग्गंथीण वा" इत्यादि सूत्रम्, पापप्रतिषेधकत्वात्, इह यद् यत् पापप्रतिषेधकं तत्तद् माङ्गलिकम्, यथा “सव्वे जीवा न हंतव्वा" इत्यादि वचनम्, पापप्रतिषेधकं चेदं सूत्रम्, तस्माद् माङ्गलिकम् । अथवा 'निक्षेपे' नामनिष्पन्नलक्षणे "छव्विह १ सत्तविहे या २, दसविह ३ वीसइविहे य ४ बायाला ५।" इति Page #223 -------------------------------------------------------------------------- ________________ २२० बृहत्कल्प-छेदसूत्रम् - १-१/१ पञ्चविधभावकल्पसम्बन्धायातस्य पञ्चकल्पस्यादौ । वंदामि भद्दबाहुं, पाईणं चरिमसयलसुयनाणिं । सुत्तस्स कारगमिसिं, दसाण कप्पे य ववहारे ॥ इत्यधिकृतसूत्रकारनमस्काररूपं यद् मङ्गलमुक्तम्, यद्वा 'नवमे पूर्वे' प्रत्याख्याननामके प्रथमप्रारम्भे यद् मङ्गलाभिधानं कृतं तेनैवास्य सूत्रस्य माङ्गलिकत्वं मन्तव्यमिति ।। अथेत्थमपि स्थापितं सूत्रस्य माङ्गलिकत्वं स्वाग्रहाभिनिवेशादप्रतिपद्यमानं परमुपलभ्य सूरिरिदमाहअद्दागसमो साहू, एवं सुत्तं पि जो जहा वयइ । तह होइ मंगलममंगलं व कल्लाणदेसिस्स ॥ [भा. ८१२] वृ- "अद्दाग'' त्ति आदर्श-दर्पणस्तत्समः- तत्सद्दशः साधुः । किमुक्तं भवति ? - यथा दर्पणे स्वरूपतो निर्मलेऽपि तत्तदुपाधिवशतः सुन्दरा -ऽ सुन्दररूपाणि प्रतिरूपाणि विलोक्यन्ते तथा साधुमपि परममङ्गलभूतं दृष्टवा मङ्गलबुद्धिं कुर्वतः प्रशस्तचेतोवृत्तेर्भव्यस्य मङ्गलं भवति, तदितरस्य संक्लिष्टकर्मणो दूरभव्यादेरमङ्गलबुद्धिं कुर्वाणस्यामङ्गलं भवति । 'एवम्' आदर्श-साधुध्ष्टान्तेन सूत्रमपि स्वरूपतः परममङ्गलभूतं यो यथा वदति तस्य तथैव 'मङ्गलममङ्गलं वा भवति' मङ्गलबुध्या परिगृह्यमाणं मङ्गलम् अमङ्गलबुध्या तु परिगृह्यमाणममङ्गलं भवतीत्यर्थः । एवं च माङ्गलिकेऽपि सूत्रे यदि त्वममङ्गलुद्धिं करोषि भवतु तर्हि कल्याणद्वेषिणो भवतोऽमङ्गलम् ।। किञ्चान्यत्[भा. ८१३] जइ वा स्वनिसेहो, हवेज तो कप्पणा भवे एसा । नंदी भावमंगल वृत्तं तत्तो अणन्नमिदं ॥ वृ- वाशब्दः प्रत्यवस्थानस्य प्रकारान्तरोपदर्शनार्थ । यद्यद्र सूत्रे 'सर्वनिषेधः ' सर्वथैव प्रतिषेधः स्यात् ततो भवेत् तावकीना प्रतिषेधकत्वादमङ्गलमित्येषा कल्पना । यस्मात् पुनरत्र नोशब्दो देशप्रतिषेध एव वर्त्तते अतः परिफल्गुरियं भवदीया कल्पनेति । यद्वा 'नन्दी च' पञ्चप्रकारज्ञानरूपा भावमङ्गलमुच्यते तच्च " नंदी य मंगलट्ठा" इत्यादिना ग्रन्थेन पीठिकायां प्रोक्तमेव । यदि नाम प्रोक्तं ततः किमायातम् ? इत्याह- 'तस्माच्च' नन्दीरूपाद् भावमङ्गलात् 'अनन्यत्' अपृथग्भूतमिदं सूत्रम्, अस्यापि श्रुतत्वात् श्रुतस्य च ज्ञानपञ्चकान्तर्गतत्वादिति भाव इति; अतोऽपि माङ्गलिकमिदम् । तदेवं स्थापितमनेकधा भाष्यकृता सूत्रस्य माङ्गलिकत्वम् । सम्प्रति निर्युक्तिकृद् नोशब्दाभिधेयस्य प्रतिषेधस्य निक्षेपमनन्तरोक्तमर्थं च सूचयन्नाह[भा.८१४] पडिसेहम्मि उ छक्क, अमंगलं सो त्ति ते भवे बुद्धी । पावाणं जदकरणं, तदेव खलु मंगलं परमं ॥ वृ- 'प्रतिषेधे' प्रतिषेधविषयं 'षट्कं' नाम स्थापना- द्रव्य-क्षेत्र - काल - भावलक्षणं निक्षेपणीयम् । तत्र नाम्नः प्रतिषेधः 'न वक्तव्मुकं नाम' इतिलक्षणः, यथा अजए पज्जए वा वि, वप्पो चुल्लपिउ त्तिय । माउलो भायणिज्जत्ति, पुत्ता नत्तुणिय त्तिय ॥ हो हले ति अन्ने त्ति, भट्टा सामिय गोमिय होल गोल वसुल त्ति, पुरिसं नेवमालवे ।। इत्यादि । स्थापना आकारो मूर्त्तिरिति पर्यायाः, तस्याः प्रतिषेधो यथा Page #224 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१, [भा. ८१४] २२१ वितहं पि तहामुत्तिं, जो तहा भासए नरो। सो वि ता पुट्ठो पावेमं, किं पुणं जो मुसं वए। द्रव्यप्रतिषेधो ज्ञशरीरे-भव्यशरीरव्यतिरिक्तः पुनरयम्-नो कप्पइ निग्गंथाण वा निग्गंथीणवा आमे तालपलंबे अभिन्ने पडिगाहित्तएत्ति।क्षेत्रप्रतिषेधोयथा-नोकप्पइनिग्गंथाणवा निग्गंथीण वा रातो वा वियाले वा अद्धाणगमणं एत्तए कालप्रतिषेधो यथा अत्थंगयम्मि आइच्चे, पुरत्था य अनुग्गए। आहारइयं सव्वं, मणसा विन पत्थए । -- भावप्रतिषेध औदयिकभावनिवारणरूपो यथा - कोहं मानं च मायंच, लोभं च पाववडणं । वमे चत्तारि दोसे उ, इच्छंतो हियमप्पणो ॥ इत्यादि । अत्र च सूत्रे द्रव्यप्रतिषेधेनाधिकारः । तथा ‘स इति' प्रतिषेधोऽमङ्गलमिति 'ते' तव बुद्धिर्भवेत् सा चायुक्ता, यतः पापानां यदकरणं तदेव खलु परमं मङ्गलं ज्ञातव्यमिति पूर्वमेव भावितम्।।तदेवमुक्तः सङ्क्षपतःसूत्रार्थः । सम्प्रति विस्तरार्थसूत्रस्पर्शिकनियुक्त्याप्रतिपादयितुमाह[भा.८१५] आइनकारे गंथे, आमे ताले तहा पलंबे य। भिन्नस्स वि निक्खेवो, चउक्कओ होइ एक्कक्के । वृ-आदौ नकार आदिनकारः स विचारणीयः । तथा ग्रन्थपदस्य आमपदस्य तालपदस्य प्रलम्बपदस्य भिन्नपदस्यापि च निक्षेपः 'चतुष्कः' नाम-स्थापना-द्रव्य-भावरूपः कर्तव्यो भवति 'एकैकस्मिन् एकैकपदविषयः ।। तत्राऽऽदिनकारपदं विव्रियते। शिष्यः प्रश्नयति-योऽयमादौ प्रतिषेधः स नकारेण भवत मा नोकारेण, तद्यथा- “न कप्पइ निग्गंथाण वा आमे तालपलंबे अभिन्ने पडिगाहित्तए" । एवं च क्रियमाणे सूत्रं लघु भवति, "मात्रयाऽपि च सूत्रस्य लाघवं महानुत्सवः" इति विद्वत्प्रवादः, नोशब्देन पुनः प्रतिषेधेविधीयमाने सूत्रगौरवं भवति।अत्राचार्य प्रतिवक्ति-भद्र ! कारणमत्रास्ति यतो नोकारेण प्रतिषेधः क्रियते। आह-किं पुनस्तत् कारणम् ? उच्यते[भा.८१६] पडिसेहो उ अकारो, माकारो नो अतह नकारो अ। तब्भाव दुविहकाले, देसे संजोगमाईसु ॥ कृप्रतिषिध्यतेऽनेनेति प्रतिषेधः' प्रतिषेधको वर्ण, सचतुर्धा-अकारोमाकारोनोकारस्तथा नकारश्च । तत्राऽकारस्तद्भावप्रतिषेधं करोति । माकारः पुनर्द्विविधकालविषयं प्रतिषेधम्, तद्यथा-प्रत्युत्पन्नविषयम् अनागतविषयं च । नोकारो देशप्रतिषेधम् । नकारःपुनः संयोगादिषु' संयोग-समवाय-सामान्य-विशेषचतुष्टयप्रतिषेधं करोति । तत्राकार-माकार-नोकाराणामुदाहरणान्याह[भा.८१७]निदरिसणं अघडोऽयं, मा य घडं भिंद मा य भिंदिहिसि । नो उ घडोघडदेसो, तविवरीयं च जं दव्वं ॥ वृ-निर्दर्शनमिति जातावेकवचनम्, ततोऽमीषांप्रतिषेधकवर्णानां यथाक्रमंनिदर्शनानि। अकारस्य तद्भावप्रतिषेधे निदर्शनंयथा-अघटोऽयमिति, नघटोअघटः, घटव्यतिरिक्तःपटादिकः Page #225 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१-१/१ पदार्थःइत्यर्थः।माकारो वर्त्तमाना-ऽनागतकालप्रतिषेधको यथा-मा घटं भिन्द्धि, माघटं भेत्स्यसि, चकारौ समुच्चयार्थी । नोकारो देशप्रतिषेधकस्तदन्यभावसूचको वा यथा-नोघटइत्युक्ते घटैकदेशः कपालदिकोऽवयवः, तद्विपरीतं वा अन्यद् द्रव्यं पटादिकम् ॥ अथ संयोगादिविषयं नकारप्रतिषेधं भावयति[भा. ८१८] २२२ संजोगे समवाए, सामने खलु तहा विसेसे अ कालतिए पडिसेहो, जत्थुवओगो नकारस्स ॥ वृ-संयोगे मवाये सामान्ये विशेषे चेति चतुर्धा प्रतिषेधो नकारस्य भवति । स च प्रत्येकमतीताऽनागत- वर्त्तमानलक्षणकालत्रिकविषयत्वादेकैकस्त्रिविध इति सर्वसङ्ख्यया द्वादशविधो नकारप्रतिषेधः । यत्रच कापि नकारस्योपयोगो भवति तत्रामीषां द्वादशानां भेदानामन्यतमः प्रतिषेधः प्रतिपत्तव्य इति ।। अथ संयोगादिषु यथाक्रमं प्रतिषेधमुदाहरति [भा.८१९] नत्थि घरे जिनदत्तो, पुव्वपसिद्धाण तेसि दोन्हं पि । संजोगो पडिसिज्झइ, न सव्वसो तेसि अत्थित्तं ॥ कृ' नास्ति गृहे जिनदत्तः' इत्यत्र प्रयोगे पूर्वप्रसिद्धयोस्तयोर्गृह- जिनदत्तयोर्द्वयोरपि 'संयोगः' सम्बन्धमात्रं प्रतिषिध्यते न पुनः सर्वथैव तयोरस्तित्वमिति संयोगप्रतिषेधः ॥ समवाए खरसिंगं, सामन्ने नत्थि चंदिमा अन्नो । [भा. ८२०] नत्थि य घडप्पमाणा, विसेसओ होंति मुत्ताओ ॥ वृ- समवायप्रतिषेधे तु खरश्रङ्गमुदाहरणम्-खरोऽप्यस्ति श्रङ्गमप्यस्ति परं खरशिरसि श्रङ्गं नास्तीति 'समवायः' एकत्र संश्लेष उभयोरपि प्रतिषिध्यते इति समवायप्रतिषेधः । सामान्यप्रतिषेधोयथा-नास्त्यस्मिन् स्थानेऽन्य ईद्दशश्चन्द्रमा इति । विशेषमाश्रित्य पुनरयं प्रतिषेधःन सन्ति घटप्रमाणाः 'मुक्ताः' मुक्ताफलानीत्यर्थः, सन्ति मुक्ताफलानि परं न घटप्रमाणानीति घटप्रमाणत्वलक्षणस्य विशेषस्य प्रतिषिध्यमानत्वाद् विशेषप्रतिषेधः ।। भावितः संयोगादिचतुष्टयविषयः प्रतिषेधः । सम्प्रति कालत्रयविषयं तमेव भावयति [भा. ८२१] नेवाssसी न भविस्सइ, नेव घडो अत्थि इति तिहा काले । पडसेइ नकारो, सज्जं तु अकार - नोकारा ॥ वृ- नैवासीत् न भविष्यति नैवास्ति घट इति यथाक्रममतीता-ऽनागत-वर्त्तमानभेदात् त्रिधा कालविषयं वस्तु नकारः प्रतिषेधयति । अकार - नोकारौ तु 'सद्यः' वर्त्तमानकालमेव प्रायः प्रतिषेधयतः, यथा - अकरोषि त्वम्, नो कल्पते तालप्रलम्बं प्रतिग्रहीतुमित्यादि । माकारस्य तु द्विविधकालप्रतिषेधकत्वं पूर्वमुक्तमेवेति न पुनरुच्यते ॥ इत्थं सप्रपञ्चं प्रतिषेधमुपवर्ण्य प्रस्तुतार्थयोजनामाह [भा. ८२२] जम्हा खलु पडिसेहं, नोकारेणं करेंति णऽन्नेणं । तम्हा उ होज गहणं, कयाइ अववायमासज्ज ।। वृ-यस्मात् खलु प्रतिषेधं नोकारेणैव कुर्वन्ति भगवन्तः सूत्रकृतो नान्येन नकारादिना तत एव ज्ञायते भवेद् ग्रहणं कदाचित् तलप्रलम्बस्यापवादपदमासाद्येति ।। व्याख्यातमादिनकारपदम्। अथ ग्रन्थपदम्-तस्य च नामादिभेदाच्चतुर्धा नक्षेपः । तत्र नाम-स्थापने गतार्थे द्रव्यग्रन्थस्त्रिधा - Page #226 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१, [भा. ८२२] २२३ सचित्ता-ऽचित्त-मिश्रभेदात् । तत्र सचित्तश्चम्पकमालेत्यादि, अचित्त एकावलिहारादिकः, मिश्रः शुष्कपत्रमिश्रिता प्रसूनमाला । भावग्रन्थस्तु स उच्यते येन क्षेत्र-वास्त्वादिना क्रोधादिना वाअमी जन्तवः कर्मणा सहाऽऽत्मानं ग्रन्थयन्ति । तं च भाष्यकार एव सविस्तरं व्याख्यानयति[भा.८२३] सो वि य गंथो दुविहो, बज्झो अभितरो अबोधव्यो। अंतो अचोद्दसविहो, दसहा पुन बाहिरो गंथो । वृ-सोऽपि च भावग्रन्थो द्विविधः, तद्यथा-बाह्योऽभ्यन्तरश्च बोद्धव्यः । तत्राभ्यन्तरो ग्रन्थश्चतुर्दशविधो वक्ष्यमाणः । बाह्यः पुनर्ग्रन्थो ‘दशधा' दशप्रकारो वक्ष्यमाण एव ।। यदि नामैवं द्विविधो ग्रन्थस्ततो निर्ग्रन्थ इति किमुक्तं भवति? इत्याह[भा.८२४] सहिरन्नगो सगंथो, नत्थि से गंथो त्ति तेण निग्गंथो । अहवा निराऽवकरिसे, अवचियगंथो व निग्गंथो । वृ-सहिरण्यक इति “एकग्रहणे तज्जातीयग्रहणम्" इतिन्यायाहिरण्य-सुवर्णादिबाह्यग्रन्थसहित उपलक्षणत्वाद् आन्तरग्रन्थयुक्तश्च सग्रन्थ उच्यते । 'नास्ति' न विद्यते "से" तस्य तथाविधो द्विविधोऽपि ग्रन्थः स निर्ग्रन्थः। अथवा निर्ग्रन्थ इत्यत्र यो निरशब्दः सः 'अपकर्षे अपचये वर्तते, ततश्चापचितः-प्रतनूकृतो ग्रन्थो बाह्य आभ्यन्तरश्च येन स निर्ग्रन्थ उच्यते॥ अथ यदुक्तं “बाह्यो ग्रन्थो दशधा" इति वद् विवरीपुराह[भा.८२५]खेत्तं १ वत्थु २ धण ३धन ४संचओ ५मित्त-नाइ-संजोगो ६। जाण७ सयणा-5ऽसणाणि य८, दासी-दासंच ९ कुवियं च १०॥ वृ-'क्षेत्रं' धान्यनिष्पत्तिस्थानम् १, 'वास्तु' भूमिगृहादि २, ‘धनं' सुवर्णादि ३, 'धान्यं' बीजजाति ४, ‘सञ्चयः' तृण-काष्ठादिसङ्गहः ५, मित्रामि-सुहृदो ज्ञातयः-स्वजनाः संयोगःश्वसुरकुलसम्बन्ध इति त्रिभिरप्येक एव ग्रन्थः ६, 'योनानि' वाहनानि७, 'शयना-ऽऽसनानि च' पलयङ्क-पीठकादीनि ८, दास्यश्च दासाश्च दासी-दासम् ९, 'कुप्यं च' उपस्कररूपम् १०इति। एष दशविधो ग्रन्थः ॥अथैनमेव प्रतिभेदं यथाक्रमं व्याचष्टे[भा.८२६] खेत्तं सेउं केउं, सेयऽरहट्टाइ केउ वरिसेणं । भूमिघर वत्थु सेउं, केउं पासाय-गिहमाई॥ तृ-क्षेत्रंद्विधा-सेतु केतुच । तत्र “सेयऽरहट्टाइ"त्तिअरहट्टादिना सिच्यमानंयनिप्पद्यते तत् सेतु, अत्राऽऽदिशब्दात् तडागादिपरिग्रहः । यत्पुनः ‘वर्षेण' मेघवृष्टया निष्पद्यते तत्केतु। वास्त्विपि सेतु-केतुभेदाद् द्विधा । भूमिगृहं सेतु, प्रासाद-गृहादिकं केतु । तत्र नरेन्द्राध्यासितः सप्तभूमादिरावासविशेषः प्रासादः, गृहं शेषजनाधिष्ठितमेकभूमादिकम्, आदिग्रहणात् कुटीमण्डपा-ऽपवरकादिकं परिगृह्यते ॥ भा.८२७] तिविहं च भवे वत्थु, खायं तह ऊसियं च उभयं च । भूमिघरं पासाओ, संबद्धघरं भवे उभयं ॥ वृ-अथवा वास्तु त्रिविधं भवेत्, तद्यथा-खातं तथा उच्छ्रितं च 'उभयंच" खातोच्छ्रितमित्यर्थः । त्रिविधमपि क्रमेणोदाहरति-“भूमिघर''मित्यादि । खातं भूमिगृहम् ।उच्छ्रितं प्रासादः, उपलक्षणत्वादन्यदप्येकभूम-द्विभूमादिकं गृहमुच्छ्रितम् । यत् पुनः प्रासाद-गृहादिकं भूमिगृहेण Page #227 -------------------------------------------------------------------------- ________________ २२४ बृहत्कल्प-छेदसूत्रम् -१-१/१ सम्बद्धं तद् भवेत् 'उभयं' खातोच्छ्रितम् ।। [भा.८२८] घडिएयरंखलु धणं, सणसत्तरसा बिया भवे धन्नं । तण-कट्ठ-तेल्ल-घय-मधु-वत्थाई संचओ बहुहा ।। वृ-यद् घटितम् ‘इतरद् वा' अघटितं सुवर्णादिकं तद् धनमुच्यते । तथा शणं सप्तदशं येषां तानि शणसप्तदशानि बीजानि धान्यं भवेदिति । तानि चामूनि व्रीहिर्यवो मसूरो, गोधूमो मुद्ग-माष-तिल-चणकाः । ___ अणवः प्रियङ्गु-कोद्रवमकुष्ठकाः शालिराढक्यः॥ किञ्चकलाय-कुलत्थौ, शणसप्तदशानि बीजानि । इति । तथातृण-काष्ठतैल-घृत-मधु-वस्त्रादीनाम्आदिशब्दाबुस-पलालादीनांसङ्गहरूपः सञ्चयो बहुधा द्रष्टव्य इति॥ [भा.८२९] सहजायगाइ मित्ता, नाई माया-पिईहि संबद्धा । ससुरकुलं संजोगो, तिन्नि वि मित्तादयो छट्ठो । वृ-सहजातकादयः सुहृदो मित्राणि, आदिग्रहणात् सहवर्द्धितकाः सहपांसुक्रीडितकाः सहदारदर्शिनश्चेति । ज्ञातयो मातृपितृसम्बद्धा-, मातृकुलसम्बद्धाः पितृकुलसम्बद्धाश्चेत्यर्थः । तत्रमातृकुलसम्बद्धाःमातुल-मातामहादयः, पितृकुलसम्बद्धाः पितृव्य-पितामहादयः । श्वसुरकुलं संयोगोऽभिधीयते, किमुक्तं भवति ? -श्वसुरकुलपाक्षिका ये केचित् श्वसुर-श्वसुर-श्वश्रूशालकादयस्तेषां सम्बन्धः संयोग उच्यते । एते मित्रादयस्त्रयोऽपि पक्षाः षष्ठो ग्रन्थः ।। [भा.८३०] जाणं तु आसमाई, पल्लंकग-पीढिगाइ अट्ठमओ। दासाइ नवम दसमो, लोहाइउवक्खरो कुप्पं ॥ वृ- यानमिति जातावेकवचनम्, ततोऽयमर्थ-यानानि पुनरश्चादीनि, आदिशब्दाद् गजवृषभ-रथ-शिबिकादीनि । तथा पल्यङ्कादीनि शयनानि, पीठिकादीनि च आसनानि, एष शयना-ऽऽसनरूपोऽष्टमो ग्रन्थः ।दासादिकः सर्वोऽप्यनुजीविवर्गोनवमो ग्रन्थः । तथालोहादिक उपस्करः कुप्यमुच्यते । तत्र लोहोपस्करो लोहमयकवल्ली-कुद्दालिका-कुठारादिकः ।आदिशब्दाद् मार्तिकोपस्करोघटादिकः, कांस्योपस्करः स्थाल-कच्चोलकादिक इत्यादिकःसर्वोऽपिपरिगृह्यते। एष दशमो ग्रन्थः।।प्ररूपितो दशविधोऽपि बाह्यग्रन्थः, सम्प्रति चतुर्दशविधमभ्यन्तरं ग्रन्थमाह [भा.८३१]कोहो १ माणो २ माया ३, लोभो ४ पेजं ५ तहेव दोसो अ६। मिच्छत्त७ वेद ८ अरइ ९, रइ १० हास ११ सोगो १२ भय १३ दुगुंछा १४॥ वृ-क्रोधो मानो माया लोभश्चेति चत्वारोऽपि प्रतीताः ४ । प्रमेशब्देनाभिष्वङ्गलक्षणो रागोऽभिधीयते ५।दोषशब्देन त्वप्रीतिकलक्षणो द्वेषः ६ । 'मिथ्यात्वम्' अर्हप्रणीततत्वविपरीतावबोधरूपम्। तच्च द्विविधंवा त्रिषष्टयधिकशतत्रयभेदंवाअपरिमितभेदंवा।तत्रानाभिग्रहिकमाभिग्रहिकं चेति द्विविधम् । अनाभिग्रहिकं पृथिव्यादीनाम् । आभिग्रहिकंतुषड्विधम् नत्थि न निच्चो न कुणइ, कयं न वेएइ नत्थि निव्वाणं । नत्थि य मोक्खोवाओ, छब्विह मिच्छत्तऽभिग्गहियं ॥ - त्रिषष्टयधिकशतत्यविधं पुनरिदम् - Page #228 -------------------------------------------------------------------------- ________________ उद्देश : १, मूलं-१, [भा. ८३१] २२५ असियसयं करियाणं, अकिरियवाईण होइ चुलसीई । अन्नाणी सत्तट्ठी, वेणइयाणं च बत्तीसा ॥ - अपरिमितभेदं तु - जावइया नयवाया, तावइया चेव होंति परसमया । जावया परसमया, तावइया चेव मिच्छत्ता ॥ एवमनेकविकल्पमपि सामान्यतो मिथ्यात्वशब्देन गृह्यते इति सप्तमो भेदः ७ । वेदस्त्रिविधः स्त्री-पुं- नपुंसकभेदात् । तत्र यत् स्त्रियाः पित्तोदये मधुराभिलाष इव पुंस्यभिलाषो जायते स स्त्रिवेदः, यत् पुनः पुंसः श्लेष्मोदयादम्लाभिलाषवत् स्त्रियामभिलाषो भवति स पुंवेदः, यत्तु पण्डकस्य पित्त - श्लेष्मोदये मज्जिकाभिलाषवदुभयोरपि स्त्रि- पुंसयोरभिलाषः समुदेति स नपुंसकवेद इति त्रयो ऽप्येक एव भेदः ८ । तथा यदमनोज्ञेषु शब्दादिविषयेषु संयमे वा जीवस्यचित्तोद्वेगः सा अरति ९ । यत् पुनस्तेष्वेव मनोज्ञेषु असंयमे वा रमणं सा रति १० । यत्तु सनिमित्तमनिमित्तं वा हसति तद् हास्यम् ११ । प्रियविप्रयोदिविह्वलचेतोवृत्तिराक्रन्दनादिकं यत् करोति स शोकः १२ । सनिमित्तमनिमित्तं वा यद् बिभेति तद् भयम् १३ । यत् पुनरस्नाना-ऽदन्तपवन मण्डलीभोजना -दिकमपरं वा मृतकलेवर-विष्टादिकं जुगुप्सते सा जुगुप्सा १४ । एष चतुर्दशविधोऽप्याभ्यन्तरग्रन्थ उच्यते । प्रस्तुतयोजनामाह [भा. ८३२] सावज्रेण विमुक्का, सब्भितर - बाहिरेण गंथेण । निग्गहपरमा य विदू, तेनेव य होंति निग्गंथा ॥ वृ-सावद्यः-सपापः कर्मोपादाननिबन्धनत्वाद् यो ग्रन्थस्तेन साभ्यन्तर- बाह्येन ये मुक्तास्ते निर्ग्रन्था उच्यन्ते, येऽपि चाऽऽन्तरग्रन्थेन न सर्वथा मुक्तास्तेऽपि येन विद्वांसः क्रोधादिदोषवेदिनस्तथा 'निग्रहपरमाः' तन्निर्जयप्रधानाः, तेनैव कारणेन ते निर्ग्रन्था भवन्ति ॥ ISSन्तरग्रन्थमधिकृत्य ये मुक्ता ये चामुक्तास्तदेतदभिधित्सुराह[भा.८३३] केई सव्वविमुक्का, कोहाईएहि केइ भइयव्वा । सेढिदुगं विरएत्ता, जाणसु जो निग्गओ जत्तो ॥ वृ-‘क्रोधादिभिः’ आन्तरग्रन्थैः केचित् 'सर्वविमुक्ताः' सर्वैरपि विप्रमुक्ताः, केचित् पुनः ‘भक्तव्याः’ विकल्पनीयाः, कैश्चिद् मुक्ताः कैश्चिदपि न मुक्ता इत्यभिप्रायः । अत्र शिष्यः प्राहकथं नु नामेदं ज्ञास्यते 'अमी सर्वथा मुक्ता अमी च न मुक्ताः' ? इति उच्यते- 'श्रेणिद्विकम्' उपशमश्रेणि-क्षपकश्रेणिलक्षणं 'विरचय्य' यथोक्तपरिपाट्या स्थापयित्वा ततो जानीहि यः ‘यतः’ क्रोधादेर्निर्गतो अनिर्गतो वेति ।। अथ केयमुपशमश्रेणि ? का वा क्षपक श्रेणि? इत्याशङ्कपनोदाय प्रथमत उपशमश्रेणिमाह [भा. ८३४] अण दंस नपुंसि-त्थीवेय च्छक्कं च पुरिसवेयं च । दो दो एगंतरिए, सरिसे सरिसं उवसमेइ ॥ वृ- इहोपशमश्रेणेः प्रारम्भकोऽप्रमत्तसंयतः, समाप्तौ पुनः प्रमत्तसंयतोऽविरतसम्यग्दृष्टिर्वा भवेत् । यत उक्तम् 18 15 Page #229 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - १-१/१ उवसामगसेढीए, पट्ठवओ अप्पमत्तविरओ उ । पजवसाणे सो वा, होइ पमत्तो अविरओ वा ।। अविरत-देशविरत-प्रमत्ता-ऽप्रमत्तसंयतानामन्यतमः प्रतिपद्यते इत्येके । प्रतिपत्तिक्रमश्चायम्- “अण"त्ति प्रथमतो युगपदन्तर्मुहूर्त्तेनानन्तानुबन्धिनः क्रोध-मान-माया लोभानुपशमयति। ततः ‘दर्शनं’ मिथ्यात्व - सम्यग्मिथ्यात्व- सम्यग्दर्शनभेदात् त्रिविधमपि युगपदुपशमयति । सर्वत्र युगपदुपशमनकालोऽन्तर्मुहूर्त्तप्रमाणो द्रष्टव्यः । ततो यदि पुरुषः प्रारम्भकस्ततः प्रथमं नपुंसकवेदम्, पश्चात् स्त्रीवेदम्, ततो हास्य- रत्य ऽरति-शोक-भय-जुगुप्साषट्कम्, ततः पुरुषवेदम्; अथ स्त्री प्रारम्भिका ततः प्रथमं नपुंसकवेदम्, पश्चात् पुरुषवेदम्, ततो हास्यादिषट्कम्, ततः स्त्रीवेदम्; अथ नपुंसक एव प्रारम्भकस्ततः प्रथमं स्त्रीवेदम्, पश्चात् पुरुषवेदम्, ततः षट्कम्, ततो नपुंसकवेदम् । तथा 'द्वौ द्वौ' अप्रत्याख्यान - प्रत्यख्यानरूपी क्रोधादिकौ 'एकान्तरितौ' सञ्जवलनक्रोधाद्यन्तरितौ 'सशौ' तुल्यावुपशमय्य सदृशमेवोपशमयति । इयमत्र भावनाअप्रत्याख्यान-प्रत्याख्यानौक्रोधौ क्रोधत्वेन परस्परं सध्शौ युगपदुपशमयति, ततः सञ्जवलनक्रोधमेकाकिनमेव; ततोऽप्रत्याख्यान- प्रत्याख्यानौ मानौ, ततः सञ्जवलनमानम्; ततोऽप्रत्याख्यानप्रत्याख्याने माये, ततः सञ्जवलनमायाम्; ततोऽप्यप्रत्याख्यान-प्रयाख्यानौ लोभौ, ततः सञ्जवलनलोभम् । तं चोपशमयँस्त्रिधा करोति, आद्यौ द्वौ भागौ युगपदुपशमयति, तृतीयं भागं सङ्ख्येयानि खण्डानि करोति, तान्यपि पृथक् पृथक् कालभेदेनोपशमयति, पुनः सङ्घयेयखण्डानां चरमखण्डमसङ्घयेयानि खण्डानि करोति, ततः समये समये एकेक मुपशमयति । इह च दर्शनसप्तके उपशान्ते सति निवृत्तिवादरः, तत ऊर्ध्वमनिवृत्तिबादरो यावद् लोभस्य द्विचरम सङ्घयेयखण्डम्, चरमसङ्ख्येयखण्डस्य पुनरसङ्घयेयखण्डान्युपशमयत् सूक्ष्मसम्पराय उच्यते । एवं समापितोपशम श्रेणीक उपशान्तमोहवीतरागगुणस्थानकमनुभवन् यथाख्यातचारित्री भवति । स च यदि बद्धायुः प्रतिपद्यते तदवस्थश्च म्रियते ततो नियमादनुत्तरविमानवासिषूपपद्यते, श्रेणिप्रच्युतस्य पुनरनियमः अथाबद्धायुस्ततो जघन्येनैकसमयमुत्कर्षतोऽन्तर्मुहूर्त्तमुपशमकनिर्ग्रन्थो भूत्वा नियमतः कापि वस्तुनि लुब्धः पुनरप्युदितकषायः श्रेणिप्रतिलोममावर्त्तय देशप्रतिपातेन सर्वप्रतिपात्तेन वा प्रतिपतति, यतो नासौ जघन्यतोऽपि तद्भव एव निश्रेयसपदमश्नुते, उत्कर्षतः पुनर्देशोनापार्द्धपुद्गलपरावर्त्य संसारं संसरति । यत उक्तम् तम्मि भवे निव्वाणं, न लहइ उक्कोसओ वि संसारं । पोग्गलपरियट्टद्धं, देसूणं कोइ हिंडेज्जा ।। २२६ अस्यां चोपशमश्रेण्यां प्रविष्टेन येन यद् अनन्तानुबन्ध्यादिकमुपशमितं स उपशमनां प्रतीत्य तेन विप्रमुक्त उच्यते ।। प्ररूपिता उपशमश्रेणि । क्षपक श्रेणिमाह [भा.८३५] अण ४ मिच्छ ५ मीस ६ सम्म ७, अट्ठ १५ नपुंसि १६ त्थिवेय १७ छक्कं च २३ । पुमवेयं च २४ खवेई, कोहईए अ संजलणे २८ ॥ वृ- इह क्षपकश्रेणिमविरत-देशविरत-प्रमत्ता ऽप्रमत्तसंयतानामन्यतम उत्तमसंहननः प्रशस्तध्यानोपगतमानसः प्रतिपद्यते । तदुक्तं क्षपक श्रेणिप्रक्रमे पडिवत्तीए अविरय-देस - पमत्ता - ऽपमत्तविरयाणं । Page #230 -------------------------------------------------------------------------- ________________ २२७ उद्देशकः १, मूलं-१, [भा. ८३६] अन्नयरो पडिवाइ, सुद्धज्झाणोवगयचित्तो॥ तत्रपूर्वविदप्रमत्तः शुक्लध्यानोपगतोऽपि प्रतिपद्यते, शेषास्तु धर्मध्यानोपगता एवेति। प्रतिपत्तिक्रमश्चायम्-प्रथममन्तर्मुहूर्तेनानन्तानुबन्धिनः क्रोधादींश्चत्वारोऽपि युगपत् क्षपयति । तदनन्तभागंतु मिथ्यात्वेप्रक्षिप्य तेन सह मिथ्यात्वं क्षपयति । तस्याप्यनन्तभागं सम्यग्मिथ्यात्वे प्रक्षिप्य तदपि सावशेष क्षपयति । आह किं पुनः कारणंसावशेष क्षपयति? इति, उच्यते-यथा खल्वतिसम्भृतो दावानलो दरदग्धेन्धन एवेन्धनान्तरमासाद्योभयमपि दहति एवमसावपि क्षपकस्तीव्रशुभपरिणामत्वात् प्राक्तने कर्मण्यनि-शेषित एवापरं क्षपयितुमारभते । एवं सम्यग्मिथ्यात्वस्यावशेषं सम्यकत्वे प्रक्षिप्य तेन सह सम्यक्त्वं निरवशेषमेव क्षपयति । यदाह चूर्णिकृत्-जंतं सेसं तंसम्मत्ते छुभित्ता निरवसेसंखवेइत्ति।" एतच्च बद्धायुष्कापेक्षं सम्भाव्यते, आवश्यकादौ तमेवाधिकृत्य सम्यक्त्वनिरवशेषक्षपणस्योक्तत्वात् । इह च यदिबद्धायुः प्रतिपद्यते अनन्तानुबन्धिक्षये च व्युपरमते ततो मिथ्यादर्शनोदयतस्तान् पुनरप्यनुचिनोति, मिथ्यात्वे तद्वीजसम्भवात्; क्षीणमिथ्यात्वस्तु नोपचिनोति, मूलाभावात्; तदवस्थश्च मृतोऽवश्यमेव त्रिदशेषूपपद्यते । क्षीणदर्शनसप्तकोऽप्यप्रतिपतितपरिणामो म्रियमाणः सुरगतावेवोपपद्यते । प्रतिपतितपरिणामस्तु नानामतित्वात् सर्वगतिभाग भवति । तथा चोक्तम् बद्धाऊ पडिवन्नो, पढमकसायक्खए जइ मरिज्जा । तो मिच्छत्तोदयओ, चिणिज्ज भुञ्जो न खीणम्मि॥ तम्मि मओ जाइ दिवं, तप्परिणामो य सत्तए खीणे। उवरयपरिणामो पुण, पच्छा नाणामइ-गईओ ।। सच यदिबद्धायुःप्रतिपद्यते ततो नियमाद्दर्शनसप्तके क्षीणे सत्युपरमते।अबद्धायुष्कः पुनरनुपरत एव समस्तां श्रेणिं समापयति । स च स्वल्पसम्यग्दर्शनावशेष एवाप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकं क्षपयितुं युगपदारभते । एतेषां च सङ्कयेयतमं भागंक्षपयन् एताः षोडश प्रकृतीः क्षपयति । तद्यथा-नैरयिकगतिनाम तिर्यग्गतिनाम एकेन्द्रियजातिनाम द्वीन्द्रियजातिनाम त्रीन्द्रियजातिनाम चतुरिन्द्रियजातिनाम नरकानुपूर्वीनाम तिर्यगानुपूर्वीनाम अप्रशस्तविहायोगतिनाम स्थावरनाम सूक्ष्नमनाम अपर्याप्तनाम साधारणनाम निद्रानिद्रां प्रचलाप्रचलां सत्यानगृद्धिमिति । ततोऽष्टानां कषायाणामवशेष क्षपयति । ततो नपुंसकवेदम्। ततः स्त्रवेदम् । ततो हास्यादिषट्कम् । ततः पुरुषवेदं त्रिधा कृत्वा खण्डद्वयं युगपत् क्षपयति, तृतीयं तुखण्डं सञ्जवलनक्रोधे प्रक्षिपति, पुरुषे प्रतिपत्तर्ययंक्रमः । स्त्री-नपुंसकयोः प्तिपत्रोरुपशमश्रेणिन्यायोवक्तव्यः । क्रोधादींश्च सञ्जवलनान्प्रत्येकमन्तर्मुहूर्तेनानेनैव खण्डत्रयरचनान्यायेन क्षपयति । श्रेणिपरिसमाप्तिकालोऽप्यन्तर्मुहूर्तप्रमाण एव द्रष्टव्यः । केवलं बृहत्तरमत्रान्तर्मुहूर्तम्, अन्तर्मुहूर्तानामसङ्खयेयभेदत्वात् । लोभचरमखण्डं तु सङ्ख्येयानि खण्डानि कृत्वा पृथक् पृथक् क्षपयति।इहच क्षीणदर्शनसप्तको निवृत्तिबादरसम्पराय उच्यते, ततऊर्ध्वंमनिवृत्तिबादरसम्परायो यावत् सञ्जवलनलोभस्य द्विचरमसङ्खयेयखण्डम्, चरमसङ्ख्येयखण्डस्यपुनरसङ्ख्येयानिखण्डानि क्षपयन् सूक्ष्मसम्पराय उच्यते, तत ऊर्द्ध क्षीणमोहच्छद्मस्थवीतरागो यथाख्ताचारित्री भवति । ततो यथा कश्चिद् महापुरुथो बाहुभ्यानपारगम्भीरां महानदीं तीर्खा स्ताधमासाद्य क्षणमेकं Page #231 -------------------------------------------------------------------------- ________________ २२८ . बृहत्कल्प-छेदसूत्रम् -१-१/१ विश्राममादत्ते एवमयमपि दुस्तरंमोहसागरंती सातपरिश्रमो विश्राम्यतीति । ततश्छद्मस्थवीतरागत्वसम्बन्धिनिसमयद्वयेऽवशिष्यमाणेप्रथमे समये निद्रां १ प्रचला २ देवगतिं३देवानुपूर्वी ४ वैक्रियशरीरनामकर्म ५ वज्रर्षभनाराचसहननंमुक्त्वा शेषाणि संहननानि १०षन्नांसंस्थानानां मध्येयस्मिन् व्यवस्थितस्तदेकंमुक्त्वाशेषाणिसंस्थानानि १५आहारकशरीरनाम १६यद्यतीर्थकरः प्रतिपत्ता ततस्तीर्थकरनामकर्मापि १७ इत्येवं सप्तदश प्रकृतीः क्षपयति । ततो द्वितीये समये पञ्चप्रकारं ज्ञानावरणं चतुर्विधं दर्शनावरणं पञ्चविधमन्तरायं च क्षपयित्वा विमलकेवलश्रियमवाप्नोतीति। एनां च क्षपकश्रेणिमध्यासीनेन येन यदनन्तानुबन्ध्यादिकं क्षपितं स तेन मुक्त इत्यवसातव्यम् । येऽपि श्रेणिद्वयमद्यापि न प्रतिपद्यन्ते किन्तु सामायिक-छेदोपस्थापनीयपरिहारविशुद्धिकानामन्यतमस्मिन्संयमेवर्तन्तेतेऽपि सञ्जवलनचतुष्टयवर्जेंदिशभिकषायैर्मुक्ता इत्यवगन्तव्यम् । यत उक्तम् बारसविहे कसाए, खविए उवसामिए व जोगेहिं । लब्मइ चरित्तलंभो, तस्स विसेसा इमे पंच ।। ततश्च- जेविअन सव्वगंथेहि निग्गया होति केइ निग्गंथा। तेविय निग्गहपरमा, हवंति तेसिं खउज्जुत्ता॥ वृ-येऽपि च सरागसंयमवर्तिनः सर्वेभ्य आन्तरग्रन्थेभ्यो न निर्गताः तेऽपि 'तेषां' सञ्जवलनकषायादीनां 'क्षयोद्युक्ताः' उदयनिरोधोदयप्राप्तविफलीकरणाभ्यांक्षयकरणायोद्यताः सन्तः 'निग्रहपरमाः' आन्तरग्रन्थनिग्रहप्रधाना भवन्ति इत्यतो निर्ग्रन्था उच्यन्ते ।। अपि च[भा.८३७] कलुसफलेण न जुज्जइ, किं चित्तं तत्थ जं विगयरागो। संते विजो कसाए, निगिण्हई सो वि तत्तुल्लो॥ वृ- कलुषयन्ति-सहजनिर्मलं जीवं कर्मरजसा मलिनयन्तीति “अच्" इति अच्प्रत्यये कलुषा-कषायास्तेषां यत् फलं-परुषभाषण-नयनमुखविकार-रौद्रध्यानानुबन्धादिकं तेन सह यद् 'न युज्यते' न सम्बन्धमुपयाति 'विगतरागः' विशेषेण-अपुनविन गतो रागो यस्मात् स विगतरागः, क्षीणमोह इत्यर्थः । तत्र 'किं चित्रम् ?' किमाश्चर्यम् ? कषायलक्षणकारणाभावाद् न किञ्चिदित्यर्थः।यस्तु 'सतोऽपि' विद्यमानानपि कषायान् ‘निगृह्णाति' उदीयमानानेव प्रथमतो निरुणद्धि कथञ्चिदुदयप्राप्तान् वा विफलीकरोति सोऽपि 'तत्तुल्यः' वीतराग इव निष्कषायो मन्तव्यः, सतामपि कषायाणामसत्कल्पताकरणात् ।अतः सरागसंयतोऽपि निर्ग्रन्थोऽभिधीयते इति ॥अथ परः प्रश्नयति [भा.८३८] जइ अमितरमुक्का, बाहिरगंथेण मुक्या किहनु । गिण्हंता उवगरणं, जम्हा अममत्तया तेसु॥ वृ-यद्यनन्तरोक्तप्रकारेणाऽभ्यन्तरग्रन्थमुक्तास्ततोवस्त्र-पात्रादिकमुपकरणं गृह्णन्तः कथं 'नुः' इति वितर्केबाह्यग्रन्थेन मुक्ता उच्येरन् ?, वस्त्रादेरपि ग्रन्थरूपत्वादित्यभिप्रायः । सूरिराहयस्मात् 'तेषु वस्त्र-पात्रादिषु न विद्यते ममत्वं-मूर्छा येषां ते 'अममत्वकाः' “शेषाद्वा" इति कच्प्रत्ययः मूर्छारहितास्तेन बाह्यग्रन्थमुक्ता अप्यभिधीयन्ते । इयमत्र भावना-मूर्छा परिग्रहो Page #232 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१, [भा. ८३८] २२९ गीयतेन तूपकरमादिधारणमात्रम्, “मुच्छा परिग्गहोवुत्तो'इति ज्ञातव्यः । तदुक्तं परमगुरुभिः ___ अज्झत्थविसोहीए, उवगरणं बाहिरंपरिहरंतो । अपरिग्गहो त्ति भणिओ, जिणेहि तेलोक्कदंसीहिं ।। गतं ग्रन्थपदम् । अथाऽऽमपदं विवरीषुराह[भा.८३९] नामं ठवणा आमं, दव्वामंचेव होइ भावामं । उस्सेइम संसेइम, उवक्खडं चेव पलियामं॥ वृ-आमंचतुर्धा, तद्यथा-नामामं स्थापनामं द्रव्यामभावामम् । तत्र नाम-स्थापने गतार्थे। द्रव्यामं पुनश्चतुर्धा, तदेव दर्शयति-“उस्सेइम" इत्यादि । उत्-ऊर्द्ध निर्गच्छता बाप्पेण यः स्वेदः स उत्स्वेदः, उत्स्वेदेन निवृत्तमुत्स्वेदिमम्, "भावादिमः" इति सूत्रेण इमप्रत्ययः, उत्स्वेदिमंच तदामं च उत्स्वेदिमामम्१ । मम्-एकीभावेन स्वेदः संस्वेदः, तेन निर्वृत्तं संस्वेदिमम् तदेवामं संस्वेदिमामम् २ । तथोपस्कृता-राद्धा ये वल्ल-चणकादयः, तेषां मध्ये यदामं तदुषस्कृतामम् ३ । पर्यायः-स्वाभाविक औषाधिको वाफलानांपाकपरिणामः, तस्मिन्प्राप्तेऽपियदामंतत्पर्यायामम् ४॥ अथोत्स्वेदिमादिचतुष्टयमेव व्याचष्टे[भा.८४०] उस्सेइम पिट्ठाई, तिलाइ संसेइमंतुणेगविहं । कंकडुयाइ उवक्खड, अविपक्करसंतु पलियामं ।। वृ-उत्स्वेदिमं 'पिष्टादि' पिष्टं-सूक्ष्मतन्दुलादिचूर्णिनिष्पन्नम्, तद्धि वस्त्रन्तरितमधःस्थितस्योष्णोदकस्य बाप्पेणोत्स्विद्यमानं पच्यते, तत्र यदामं तद् उत्स्वेदिमामम्, आदिग्रहणाद् भरोलादिपरिग्रहः । संस्वेदिमं पुनस्तिलादिकमनेकविधम्, इह क्वचिपिठरादौपानीयंतापयित्वा पिठरिकायां प्रक्षिप्तास्तिलास्तेनोष्णोदकेन सिच्यन्ते ततस्ते तिलाः संस्विद्यन्ते, तेषां संस्विन्नानां मध्ये ये आमास्तत् संस्वेदिमामम्, आदिग्रहणेन यदन्यदप्येतेन क्रमेण संस्विद्यते तत् संस्वेदिमामम् । तथा चणक-मुद्गादीनामुपस्कृतानां ये कङ्कटुकादय आमास्ते उपस्कृतामम् । पर्यायाम पुनरविपक्करसंफलादिकमुच्यते ॥ तच्चतुर्विधम्, तद्यथा[भा.८४१] इंधन धूमे गंधे, वच्छप्पलियामए अआमविही । एसो खलु आमविही, नेयव्वो आनुपुव्वीए । वृ-इन्धनपर्यायामधूमपर्यायामंगन्धपर्यायामवृक्षपर्यायाममित्येवं पर्यायामेआमविधिश्चतुःप्रकारः । एष खलु आमविधितिव्यः ‘आनुपूर्व्या' यथोक्तया परिपाट्या । यद्वा आनुपूर्वी नाम वक्ष्यमाणलक्षणा पलालवेष्टन-गखिनन-करीषप्रक्षेपणादिका यथायोगमामफलपाचनाय रचना तया ज्ञातव्य आमविधिरिति । अथेन्धन-धूमपर्यायामे विवृणोति[भा.८४२] कोद्दवपलालमाई, धूमेणं तिंदुगाइ पच्चंते। मज्झऽगडाऽगणि पेरंत तिंदुया छिद्दधूमेणं ॥ वृ-कोद्रवपलालादिकमिन्धनमुच्यते, आदिग्रहणेन शालिपलालपरिग्रहः, तेन चाऽऽम्रफलादीनि फलानि वेष्टयित्वा पाच्यन्ते, तत्र यान्यपक्कानि फलानि तद् इन्धनपर्यायामम् । तथा धूमेन तिन्दुकादीनि फलानि पाच्यन्ते, कथं पाच्यन्ते ? इत्याह-“मज्झऽगडाइ"त्ति प्रथमतो गळ्या मध्ये करीषः प्रक्षिप्यते, तस्याश्च गर्तायाः पार्श्वेष्वपरा गर्ताः खन्यन्ते, तासु च गर्तासु Page #233 -------------------------------------------------------------------------- ________________ २३० बृहत्कल्प-छेदसूत्रम् - १-१/१ तिन्दुकादीनि फलानि प्रक्षिप्य मध्यमायां करीषगर्त्तायां " अगनि"त्ति अग्निर्दीयते, तासां च " पेरंत "त्ति पर्यन्तगर्त्तानां श्रोतांसि मध्यमगर्त्तया सह मीलितानि क्रियन्ते, ततस्तस्याः करीषगर्त्तायाः सकाशाद् धूमस्तैः श्रोतोभि पर्यन्तगर्त्तासु प्रविशति, ततस्तच्छिद्रसम्बन्धिना धूमेन प्रसरता तानि फलानि पाच्यन्त इति, तेषां मध्ये यदामं तद् धूमपर्यायामम् ।। अथ गन्ध-वृक्षपर्यायामे भावयति[भा. ८४३] अंबग - चिब्भिडमाई, गंधेणं जं च उवरि रुक्खस्स । कालप्पत्त न पच्चइ, वत्थप्पलियामगं तं तु ॥ वृ-आम्रक-चिर्भटादीनि आदिशब्दाद् बीजपुरकादीनि यान्यपक्वानि फलानि तेषां मध्ये पक्वानि प्रक्षिप्यन्ते, तेषां गन्धेन प्राक्तनान्यामकानि पच्यन्ते, तत्र यद् अपक्वं फल तद् गन्धपर्यायामम् । तथा "जं च "त्ति चशब्दस्य पुनरर्थत्वाद् यत् पुनर्वृक्षस्योपरि शाखायां वर्त्तमानं काले-वसन्तादिलक्षणे पाकगसमये प्राप्तेऽपि परिपक्केष्वप्यपरफलेषुन पच्यते तद् वृक्षपर्यायामम् ॥ व्याख्यातं चतुर्विधमपि पर्यायामम् । तध्याख्याने च समर्थितं द्रव्यामम् । अथ भावामस्वरूपं निरूपयति [भा.८४४] भावामं पिय दुविहं, वयणामं चेव नो य वयणामं । वयणाम अणुमयत्थे, आमं ति हि जो वदे वक्कं ।। वृ- भावाममपि द्विविधम्-वचनामं चैव नोवचनामं च । वचनरूपमामं वचनामम्, अनुमतार्थे ‘आमम्' इति यः ‘वाक्यं' वचनं वदेत् तद्वचनामम् । यथा- कोऽपि साधुर्गुरूणां कार्येण गच्छन्नपरेण पृष्टः-आर्य ! किं गुरुकार्येण गम्यते ?, स प्रत्याह- आमम्, एवमेतदित्यर्थः ॥ [भा. ८४५] नोवयणामं दुविहं, आगमतो चेव नो अ आगमतो । आगमे नाणुवउत्तो, नोआगमओ इमं होइ ॥ वृ-नोवचनामं द्विविधम्-आगमतश्चैव नोआगमतश्च । तत्रागमत आमपदार्थज्ञानयुक्तस्तत्र चोपयुक्तः, उपयोगस्य भावरूपत्वाद् ज्ञानस्य चागमरूपतवात् । नोआगमतो भावाममिदं भवति ।। तदेवाह [भा. ८४६ ] उग्गमदोसाईया, भावतो अस्संजमो अ आमविही। अन्नो वि य आएसो, जो वरिससयं न पूरेइ ॥ वृ- उद्गमदोषाः- आधाकर्मादयः, आदिग्रहणाद् उत्पादनादोषा एषणादोषाश्च, एतद् भावामं प्रतिपत्तव्यम् । तथाच आचाराङ्गसूत्रम् - सव्वामगंधं परिन्नाय निरामगंधो परिव्वए 'असंयमश्च' पृथिव्याद्युपमर्दलक्षणो भावतः आमविधिरेव ज्ञातव्यः, चारित्रापक्वताकरणात् । यद्वाऽन्योऽपि 'आदेश' प्रकारो भण्यते - यो वर्षशतायुः पुरुष आयुष्कोपक्रमेण वर्षशतमपूरयित्वा म्रियते सोऽपि भावत आमः, आयुषः परिपाकमन्तरेण मरणात् । अत्र च द्रव्यामेणाधिकारः, तत्रापि वृक्षपर्यायामेण, शेषाणामुच्चारितसद्दशतया विनेयव्युत्पादनार्थं प्रसङ्गतः प्ररूपितत्वात् ।। व्याख्यातमामपदम् । अथ तालपदं विवृणोति [भा. ८४७] नामं ठवणा दविए, तालो भावे य होइ नायव्वो । जो भविओ सो तालो, दव्वे मूलुत्तरगुणेसु ॥ वृ- नामतालः स्थापनातालो द्रव्यतालो भावतालश्च भवति ज्ञातव्यः । तत्र नाम-स्थापने Page #234 -------------------------------------------------------------------------- ________________ २३१ उद्देशक : १, मूलं-१, [भा. ८४७] क्षुण्णे । द्रव्यतालः पुनरयम्-"जो भविउ"त्ति यः खलु 'भव्यः' भावितालपर्यायः । स च त्रिधाएकभविको बद्धायुष्कोऽभिमुखनाम-गोत्रश्च । तत्रैकंभविको नाम यो विवक्षितभवानन्तरं तालत्वेनोत्पत्स्यते, बद्धायुष्को येन तालोत्पत्तिप्रायोग्यमायुः कर्म बद्धम्, अभिमुखनाम-गोत्रः पुनर्विपाकोदयाभिमुखतालसम्बन्धिनाम-गोत्रकर्मातालत्वेनोत्पित्सया विक्षिप्तजीवप्रदेशः । यद्वा द्रव्यतालो द्विविधः-मूलगुणनिर्विर्तित उत्तरगुणनिवर्तितश्च। तत्रस्वायुषः परिक्षयादपगतजीवो यः स्कन्धादिरूपस्तालः स मूलगुणनिर्वर्तितः, यस्तु काष्ठ-चित्रकर्मादिष्वालिखितः स उत्तरगुणनिर्वर्तितः । एष द्रव्यातालः ।। सम्प्रति भावतालमाह[भा.८४८] भावम्मि होंति जीवा, जे तस्स परिग्गहे समक्खाया। बिइओ विय आदेसो, जो तस्स विजाणओ पुरिसो॥ . वृ-'भावे' भावविषयस्तालोयेजीवाः 'तस्य तालस्यपरिग्रहेमूल-कन्दादिगतास्ते सर्वेऽपि समुदिताः सन्तो भावताल इति समाख्याताः, नोआगमत इति भावः । द्वितीयोऽप्यत्देशोऽस्तियः ‘तस्य' तालस्य विज्ञायकः' उपयुक्तः पुरुषः सोऽपि भावताल उच्यते, आगमत इत्यर्थः । अत्रचनोआगमतभावतालेनाधिकारः, तस्य सम्बन्धियत्फलं तदिह तालशब्देन प्रत्येतव्यम्।। गतं तालपदम् । अथ प्रलम्बपदं विवृणोति[भा.८४९] नामं ठवण पलंबं, दव्वे भावे अहोइ बोधव्वं । अट्ठविह कम्मगंठी, जीवो उ पलंबए जेणं॥ वृ-नामप्रलम्ब स्थापनाप्रलम्बं द्रव्यप्रलम्बंभावप्रलम्बंच भवति बोद्धव्यम् । नाम-स्थापने सुगमे । द्रव्यप्रलम्बमेकभविक-बद्धायुष्का-ऽभिमुखनामगोत्रभेदभिन्नं मूलोत्तरगुणभेदभिन्नं च द्रव्यतालवद्भावप्रलम्बंच भावतालवद्वक्तव्यम्।यद्वाअष्टविधः कर्मग्रन्थिर्भावप्रलम्बमुच्यते। कुतः ? इत्याह-येन कर्मणा जीवः तुशब्दः संसारीति विशेषणार्थ 'प्रलम्बते' नैरयिकादिकां गति गतिं प्रति लम्बत इति तद् भावतः प्रलम्बम् ।। अत्र परः प्राह[भा.८५०] तालं तलो पलंब, तालं तु फलं तलो हवइ रुक्खो । पलंबं च होइ मूलं, झिझिरिमाई मुनेयव्वं ॥ वृ-किमिदं तालम् ? को वा तलः? किं वा प्रलम्बम् ? । अत्र सूरिराह-तालं तावत् फलं तलवृक्षसम्बन्धि, तच्चाग्रप्रलम्बमुच्यते । तलः पुनस्तदाधारभूतो वृक्षः । प्रलम्ब पुनर्मूलं भवति, प्रलम्बशब्देनेह मूलप्रलम्बंगृहीतमिति भावः। तच्च 'झिज्झिर्यादिकं झिझिरिप्रभृतिवृक्षसम्बन्धि "मुनेयव्वं" ज्ञातव्यम् । तदेव मूलप्रलम्बमाह[भा.८५१] झिझिरि-सुरभिपलंबे, तालपलंबे असल्लइपलंबे । एतं मूलपलंब, नेयव्वं आनुपुवीए। वृ-झिझिरी-वल्लीपलाशकः सुरभि-सिग्गुकः तयोः प्रलम्ब-मूलम् । एवं तालप्रलम्बं च सल्लकीप्रलम्बम्, चशब्दादन्यदपिमूलं यद् लोकस्योपभोगमायाति तदेतद्मूलप्रलम्बं ज्ञातव्यमानुपूर्व्या ॥अथाग्रप्रलम्ब विवृणोति[भा.८५२] तल नालिएर लउए, कविट्ठ अंबाड अंबए चेव । एअंअग्गपलंबं, नेयव्वं आनुपुब्बीए॥ Page #235 -------------------------------------------------------------------------- ________________ २३२ बृहत्कल्प-छेदसूत्रम् -१-१/१ वृ- तलफलं नालिकेरफलं लकुचफलं कपित्थफलम् आम्रातकफलम् आम्रफलं चशब्दस्यानुक्तसमुच्चयार्थत्वाद् अन्यदपि कदलीफल-बीजपूरादिकम् एतदग्रप्रलम्ब ज्ञातव्यमानुपूर्व्या ॥अथ परः प्राह[भा.८५३] जइ मूल-ऽग्गपलंबा, पडिसिद्धा न हु इदानि कंदाई। कप्पंति न वा जीवा, को व विसेसो तदग्गहणे ॥ वृ- यदि मूलप्रलम्बा-ऽग्रप्रलम्बे प्रतिषिद्धे न पुनः ‘इदानीम्' अस्मिन् सूत्रे 'कन्दादयः' कन्दस्कन्ध-त्वक्-शाखा-प्रवाल-प्र-पुष्प-बीजानिप्रतिषिद्धनि, यतश्चैतेषांप्रतिषेधंन करोतिसूत्रं ततो मदीयायां मतौ प्रतिभासते-अवश्यमेते कन्दादयः कल्पन्ते प्रतिग्रहीतुं जीवा अपि सन्तः, अथवा तत्त्वतो नाऽमीजीवा भवन्ति, यदि हि जीवाभवेयुस्ततः प्रतिषेधोऽप्यमीषामस्मिन् सूत्रे कृतः स्यात्; अथेत्थं भणिष्यन्ति भवन्तः-जीवा एवामी न च कल्पन्ते ततः सूत्रं दुर्बद्धम् अथ ब्रवीध्वम्-जीवाअमीनचकल्पन्तेसूत्रंचसुद्धम्, ततः को वा विशेषहेतुस्तेषां-कन्दादीनामग्रहणे येन तेन गृहीताः ? इति ॥अत्र सूरि प्रतिवचनमाह[भा.८५४] चोयग! कन्नसुहेहिं, सद्देहि समुच्छितो विसह फासे। मज्झम्मि अट्ठ विसया, गहिया एवऽट्ट कंदाई। वृ-हे नोदक ! यथा दशवकालिके कन्नसोक्खेहि सद्देहि, पेमं नाभिनिवेसए। दारुणं कक्कसं फासं, काएण अहियासए॥ इत्यस्मिन् श्लोके “कर्णसुखैः' सुश्रवैः शब्दैरमूर्छितो भवेत्" इति शब्दविषयोरागः प्रतिषिद्धः, “विषहेत स्पर्श दारुणम्" इत्यनेन तु स्पर्शविषयो द्वेष इति शब्द-रूप-रस-गन्ध-स्पर्शानामिष्टानिष्टरूपतया दशविधानां मध्यादिष्टशब्दा-ऽनिष्टस्पर्शयोराद्यन्तयोरेव सूत्रलाघवार्थं ग्रहणं कृतम्, अन्यथा ह्येवमभिघातव्यं स्यात् कन्नसोक्खेहि सद्देहि, पेमं नाभिनिवेसए। दारुणं कक्कसं सदं, सोएण अहियासए। चक्खुसोक्खेहि रूवेहिं, पेमं नाभिनिवेसए। दारुणं कक्कसं रूवं, चक्खुणा अहियासए॥ परम् “आद्यन्तग्रहणेमध्यस्यापि ग्रहणम्" इति न्यायादष्टावपिमध्यवर्त्तिनोऽनिष्टशब्दाद्या इष्टस्पर्शान्ता विषया गृहीता भवन्ति; एवमत्रापि सूत्रंबृहत्तरंमा भूत्' इति हेतोराद्यान्त्ययोरग्रमूलप्रलम्बयोर्ग्रहणेमध्यवर्तिनः कन्दादयोऽष्टावपिगृहीताद्रष्टव्याः। एतेषांमूल-कन्दादीनांदशानामपि मेदानां सुखप्रतिपत्त्यर्थमियं गाथा लिख्यते __ मूले कंदे खंधे, तया य साले पवाल पत्ते य । पुफेफले यबीए, पलंबसुत्तम्मि दस भेया ।। -प्रकारान्तरेण प्रतिवचनमाह - [भा.८५५] अहवा एगग्गहणे, गहणं तज्जातियाण सव्वेसिं । तेनऽग्गपलंबेणं, तु सूइया सेसगपलंबा ।। Page #236 -------------------------------------------------------------------------- ________________ उद्देशक ः १, मूलं-१, [भा. ८५५] २३३ वृ-अथवा “एकग्रहणे तज्जातीयानां सर्वेषां ग्रहणं भवति" इति न्यायो यतः समस्ति तेनाग्रप्रलम्बग्रहणेन तुशब्दाद् मूलप्रलम्बग्रहणेन च शेषाणि-कन्दादीनि प्रलम्बानि सूचितानि ॥ अथ पुनरपि परः प्राह[भा.८५६] तलगहणाउ तलस्सा, न कप्पे सेसाण कप्पई नाम । एगग्गहणा गहणं, दिटुंतो होइ सालीणं ।। वृ-'तलग्रहणात्' इति उपलक्षणत्वात् तालप्रलम्बग्रहणात् तालस्यैव सम्बन्धीनि मूलकन्दादीनि प्रलम्बानि न कल्पन्ते 'शेषाणां पुनः' आम्रादीनां प्रलम्बानि कल्पन्त इत्यर्थादापन्नम्। 'नाम' इति सम्भावनायाम, सम्भाव्यते अयमर्थ इति भावः । सूरिराह-एकग्रहणात् तज्जातीयानां सर्वेषां ग्रहणं भवति, दृष्टान्तः शालिसम्बन्धी अत्र भवति । यथा 'निष्पन्नः शालि' इत्युक्ते नैक एव शालिकणो निष्पन्नःप्रतीयते किन्तु शालिजाति, तथाऽत्रापितलप्रलम्बग्रहणेन न केवलस्यैव तालस्य किन्तु सर्वेषां वृक्षजातीयानांप्रलम्बान्युपात्तानिप्रतिपत्तव्यानि ।।अथपुनरपि प्रश्नयति[भा.८५७] को नियमो उ तलेणं, गहणं अन्नेसि जेन न कयं तु । उभयमवि एइ भोगं, परित्त साउंच तो गहणं ।। वृ-को नाम नियमस्तलेन येन तस्यैव ग्रहणं कृतं नान्येषां वृक्षाणाम् ? । सूरिराह-तालस्य सम्बन्धि मूला-ऽग्रप्रलम्बरूपमुभयमपि 'भोगम्' उपयोगमेति, तथा परीत्तं प्रत्येकशरीरं 'स्वादु च' मधुरं तद् भवति, अतस्तस्य प्रतिषेधे सुतरामनन्तकायिकादीनां प्रतिषेधः कृतो भवति, ततस्तालस्य ग्रहणं कृतमिति ।। गतं प्रलम्बपदम् । अथ भिन्नपदं व्याचिख्यासुराह[भा.८५८] नामं ठवणा भिन्नं, दव्वे भावे अहोइ नायव्वं । दव्वम्मि घड-पडाई, जीवजढं भावतो भिन्नं ।। वृ-नामभिन्नं स्थापनाभिन्नं द्रव्यभिन्नं भावभिन्नं च भवति बोद्धव्यम् । नाम-स्थापने क्षुन्ने। द्रव्यभिन्नं घट-पटादिकं वस्तु यद् भिन्न-विदारितम् । भावतो भिन्नं तु यद् जीवेन जढं-परित्यक्तं तद् मन्तव्यम् । अत्र चतुर्भङ्गीमाह[भा.८५९] भावेण य दव्वेण य, भिन्ना-ऽभिन्ने चउक्कभयणा उ । पढमंदोहि अभिन्नं, बिइयं पुन दव्वतो भिन्नं ।। वृ-भावेन च द्रव्येण च भिन्ना-ऽभिन्नयोः 'चतुष्कभजना' चतुर्भङ्गीरचना कर्तव्या । तत्र 'प्रथम' प्रथमभङ्गवर्ति प्रलम्ब 'द्वाभ्यामपि' भावेन द्रव्ये च अभिन्नम् । द्वितीयं पुनर्द्रव्यतो भिन्नं भावतस्त्वभिन्नम्॥ [भा.८६०] तइयं भावतो भिन्नं, दोहि विभिन्नं चउत्थगं होइ। एएसिंपच्छित्तं, वोच्छामि अहानुपुव्वीए ।। वृ-तृतीयं भावतो भिन्नं द्रव्यतः पुनरभिन्नम्। चतुर्थं 'द्वाभ्यामपि' भावतो द्रव्यतश्च भिन्नं भवति। एतेषां' चतुर्णामपिप्रायश्चित्तं यथाऽऽनुपूर्व्या' यथोक्तपरिपाट्या 'वक्ष्यामि' भणिष्यामि॥ प्रतिज्ञातमेव निर्वाहयति[भा.८६१]लहुगा य दोसु दोसुय, लहुओ पढमम्मि दोहि वी गुरुगा। तवगुरुअ कालगुरुओ, दोहि वि लहुओ चउत्थो उ॥ Page #237 -------------------------------------------------------------------------- ________________ २३४ बृहत्कल्प-छेदसूत्रम् -१-१/१ कृप्रथम-द्वितीययोर्द्वयोर्भङ्गयोश्चत्वारोलघुकाः, भावतोऽभिन्नतयासचेतनत्वात्। 'द्वयोस्तु' तृतीय-चतुर्थयोसिलघु। तथा प्रथमे भङ्गे ये चत्वारो लघुकास्ते द्वाभ्यामपि गुरवः तपसा कालेन च। द्वितीये भङ्गे ये चत्वारो लघवस्ते तपसा गुरवः कालेन लघवः । तृतीयभङ्गे यमासलघु तत् कालेन गुरु तपसा लघु । चतुर्थस्तु भङ्गो द्वाभ्यामपि लघुकः तपसा कालेन च । लघुकंतत्र (त्वत्र) मासलघु द्रष्टव्यमित्यर्थः॥ [भा.८६२] उग्घाइया परित्ते, होति अनुग्घाइया अनंतम्मि। आणाऽणवत्थ मिच्छा, विराधना कस्स गीयत्थे ॥ वृ- एतानि प्रायश्चित्तानि 'उद्घातिकानि' लघुकानि 'परीत्ते' प्रत्येकप्रलम्बे भणितानि । 'अनन्ते' अनन्तकायेपुनरेतान्येव 'अनुद्धातिकानि' गुरुकाणिज्ञातव्यानि,प्रथम-द्वितीययोश्चत्वारो गुरुकाः तृतीय-चतुर्थयोस्तु भङ्गयोर्मासगुरु प्रायश्चित्तं तपःकालविशेषितं पूर्ववद् वक्तव्यमिति भावः । तथा प्रलम्बं गृह्णता तीर्थकृतामाज्ञाभङ्गः कृतो भवति, अनवस्था मिथ्यात्वं विराधना च संयमाऽऽत्मविषया कृता भवति । शिष्यः पृच्छति-कस्यैतत् प्रायश्चित्तमाज्ञादयश्च दोषाः? । गुरुराह-अगीतार्थस्य भिक्षोरिति। एतच्च सप्रपञ्चमुपरिष्टाद्भावयिष्यते॥अथप्रलम्बग्रहणेविस्तरेण प्रायश्चित्तं वर्णयितुकाम इमां द्वारगाथामाह[भा.८६३] अन्नत्थ-तत्थगहणे, पडिते अच्चित्तमेव सच्चित्ते। छुभणाऽऽरुहणा पडणे, उवही तत्तो य उड्डाहो ।। वृ-प्रलम्बग्रहणं द्विधा-अन्यत्रग्रहणं तत्रग्रहणं च । वृक्षादन्यत्र-अन्यस्मिन् प्रदेशे ग्रहणम् अन्यत्रग्रहणम्, तत्रैव-वृक्षप्रदेशे ग्रहणंतत्रग्रहणम् । तथापतितं वृक्षस्याधस्ताद्यद् गृह्णाति तद् द्विधा-अचित्तंसचित्तंच।तस्य पतितस्याप्राप्तौ वृक्षोपरिस्थितप्रलम्बपातनाय "छुभण"त्ति काष्ठादेः प्रक्षेपणम्।तथाऽप्यप्राप्ती “आरुहण"त्ति तस्मिन् वृक्षेआरोहणं करोति।आरूढस्य चकदाचित् पतनं भवेत् । प्रलम्बं गृह्णन्तं दृष्ट्वा च प्रान्तेन केनचिदुपधिरपहियेत । ततश्चोड्डाहः सञआयेतेति द्वारगाथासमासार्थः ।। विस्तरार्थं प्रतिद्वारं बिभणिषुः प्रथमतोऽन्यत्रग्रहणं विवृणोति[भा.८६४] अन्नगहणं तु दुविहं, वसमाणेऽडवि वसंति अंतो बहिं । अंताऽऽवण तव्वज्जे, रच्छा गिह अंतो पासे वा॥ वृ-अन्यत्रग्रहणं द्विविधम्, तद्यथा-वसति अटव्यां च । तत्र य वसति प्रदेशे तद् द्विधाग्रामादीनामन्तो बहिश्च । यद् ग्रामादीनामन्तस्तत् पुनर्द्विविधम्-आपणे तद्वर्जे च । आपणःहट्टः, तत्र स्थितस्य प्रलम्बस्य यद् ग्रहणं तद् आपणविषयम् । यत् पुनरापणवर्जे गृहे वा रथ्यायां वा गृह्णाति तत्तद्वर्जविषयम्। तत्र यद् आपणविषयं तद् आपणस्यान्तर्वा भवेत् पार्श्वतोवा । यत् तद्वर्जविषयं तदपि रथ्याया गृहस्य वा अन्तर्वा भवेत् पार्श्वतो वेति । एतच्च सर्वमपि द्विधाअपरिग्रहंसपरिग्रहंच। तत्रापणेतद्वर्जेवाअपरिग्रहेगृह्णानस्य द्रव्य-क्षेत्र-काल-भावभेदात् चतुर्विधं प्रायश्चित्तम् । तत्र द्रव्यतस्तावदाह[भा.८६५] कब्बट्ठदिढे लहुओ, अटुप्पत्तीय लहुग ते चेव । परिवड्डमाणदोसे, दिट्ठाई अन्नगहणम्मि॥ वृ-कल्पस्थः समयपरिभाषया बालक उच्यते, तेन प्रलम्बमचित्तं गृह्णानो यदि दृष्टस्तदा ___ Page #238 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१, [भा. ८६५] २३५ मासलघु।अथसंयतं प्रलम्बंगृह्णन्तं दृष्ट्वा कल्पस्कस्यार्थ-प्रयोजनंतस्योत्पत्ति- अहमपिगृह्णामि' इत्येवंलक्षणा भवति ततश्चतुर्लघवः । अथ न कगल्पस्थेन किन्तु महता पुरुषेण प्रलम्बं गृह्णानो दृष्टस्तदा “ते चेव" त् त एव चत्वारो लघवः । अथ तस्याप्यर्थोत्पत्ति-'अहमपि गृह्णामि' इति लक्षणा जायते ततोऽपि चत्वारो लघवः । अत्र च ये दृष्टादयः परिवर्द्धमाना दोषा अन्यत्रग्रहणे भवन्ति ताननन्तरगाथया वक्ष्यमाणान् शृणुत ।। तानेवाह[भा.८६६] दिढे संका भोइय-निआ-ऽऽरक्खि-सेट्टिराईणं । चत्तारि छच्च लहुगुरु, छेदो मूलं तह दुगंच ।। वृ-युवादिना महता पुरुषेण प्रलम्बानि गृह्णन् दृष्टः चतुर्लघु । ततस्तस्य शङ्का जायते 'किं सुवर्णादिकं गृहीतम् ? उत प्रलम्बम् ?' तदाऽपि चतुर्लघु । निशङ्किते चत्वारो गुरवः । अथासौ "भोइय"त्तिभोजयतिभरिमिति भोजिका-भार्यातस्याः कथयति-प्रिये! मयासंयतः फलानि गृह्णानो दृष्टः' इत्युक्ते यदि तया प्रतिहतः “मैवं वादीः, न सम्भवत्येवेशं महात्मनि साधौ' इति ततश्चतुर्गुरुकमेव । अथ तया न प्रतिहस्तस्ततः षड् लघवः । आसन्नतरः सम्बन्ध इति कृत्वा प्रथमं भोजिकायाअग्रेकथयतीति, एवं मित्रादिष्वपिमन्तव्यम् । ततः “घाडि"त्ति घाटः सङ्घाटः सौहृदमित्येकोऽर्थ, सविद्यतेऽस्येति घाटी' सहजातकादिवयस्य इत्यर्थः, तस्याओतथैवकथयति, तेनापि यदि प्रतिहतस्तदा षड् लघव एव । अथ न प्रतिहतस्ततः षड्गुरवः । ततो निजाः-मातापित्रादयस्तेषां कथयति, तैः प्रतिहतः षड् गुरव एव । अप्रतिहते पुनश्छेदः । तत आरक्षिकेण आरक्षिकपुरुषैर्वा तस्य सकाशादन्यतो वा प्रलम्बग्रहणवृत्तान्ते श्रुते ततः प्रतिहते छेद एव । अप्रतिहते पुनर्मूलम् । ततः श्रेष्ठिनः श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गस्य ततोऽन्यतो वा वृत्तान्तश्रवणेतेन च प्रतिहतेऽनवस्थाप्यम्।अप्रतिहते पाराञ्चिकम् ।पश्चाः यथाक्रमममषीमेव प्रायश्चित्तान्यभिहितानि, तानि च भावितान्येव । नवरं "दुर्ग" ति अनवस्थाप्यपाराञ्चिकद्वयम्।। [भा.८६७] एवं ता अदुगुछिए, दुगुंछिए लसुणमाइ एमेव । नवरिं पुण चउलहुगा, परिग्गहे गिण्हणादीया॥ वृ-एवं तावद् ‘अजुगुप्सिते' आम्रादौ प्रलम्बे गृह्यमाणे प्रायश्चित्तं द्रष्टव्यम् । जुगुप्सिते पुनरिदं नानात्वम् । जुगुप्सितं द्विधा-जातिजुगुप्सितं स्थानजुगुप्सितं च । तत्र जातिजुगुप्सितं लशुनादि, आदिग्रहणेन पलाण्डुप्रभृतिपरिग्रहः । स्थानजुगुप्सितंपुनरशुचिस्थानेकर्दमादौपतितम्। द्विविधेऽपि जुगुप्सिते ‘एवमेव' अजुगुप्सितवत् प्रायश्चित्तं वक्तव्यम् । 'नवरं' केवलं पुनः कल्पस्थकदृष्टंजुगुप्सितंगृह्णानस्य चतुर्लघवोऽत्रज्ञातव्याः ।अजुगुप्सितेपुनः “कब्बठ्ठदिढे लहुओ" त्ति लघुमासएवोक्त इति विशेषः । एतच्च सर्वमप्यपरिग्रहमधिकृत्योक्तम्। “परिग्गहे गिण्हणादीय" त्ति यत् पुनः प्रलम्बं कस्यापि परिग्रहे वर्तते तस्मिन् जुगुप्सिते वाअजुगुप्सिते वा प्रायश्चित्तं तथैव वक्तव्यम्, परंयस्य श्रेष्ठयादेः परिग्रहेतानि प्रलम्बानिवर्तन्तेतत्कृताग्रहणा-ऽऽकर्षण-व्यवहारादयो दोषा अत्राधिका भवन्तीति ॥ गतं द्रव्यतः प्रायश्चित्तम् । अथ क्षेत्रतः कालतश्च प्ररूपयति[भा.८६८] खेत्ते निवेसणाई, जा सीमा लहुगमाइ जा चरिमं । ___केसिंची विवरीयं, काले दिन अट्ठमे सपदं॥ Page #239 -------------------------------------------------------------------------- ________________ बृहत्कल्प - छेदसूत्रम् - १-१/१ वृ- क्षेत्रतो निवेशनमादौ कृत्वा यावद् ग्रामस्य सीमा एतेषु स्थानेषु गृह्णांनस्य लघुकादिकं यावत् 'चरिमं' पाराञ्चिकम् । किमुक्तं भवति ? - निवेशने-महागृहपरिवारभूतगृहसमुदायरूपे गृह्णाति चत्वारो लघवः, पाटके गृह्णाति चत्वारो गुरवः, साहिकायां गृहपङ्किरूपायां गृह्णाति षड् लघवः, एवं ग्राममध्ये षड् गुरवः, ग्रामद्वारे च्छेदः, ग्रामस्य बहिर्मूलम्, उद्यानेऽनवस्थाप्यम्, ग्रामसीमायां पाराञ्चिकम् । केषाञ्चिदाचार्याणां मतेन 'विपरीतम्' उक्तविपर्यस्तं प्रायश्चित्तम् । तद्यथा- सीमायामन्यग्रामे वा गृह्णाति चतुर्लघु, उद्याने च चतुर्गुरु, ग्रामबहिः षड्लघु, ग्रामद्वारे षडगुरु, ग्राममध्ये च्छेदः, प्रायश्चित्तमष्टमे दिने 'स्वपदं ' पाराञ्चिकम् । इयमत्र भावना- प्रलम्बानि गृह्णतः प्रथमे दिवसे चत्वारो लघवः, द्वितीये चत्वारो गुरवः, तृतीये षड् लघवः, चतुर्थे षड्गुरवः, पञ्चमे च्छेदः, षष्ठे मूलम्, द्वितीये चत्वारो गुरवः, तृतीये षड् लघवः, चतुर्थे षडगुरवः, पञ्चमे च्छेदः, षष्ठे मूलम्, सप्तमेऽनवस्थाप्यम्, अष्टमे पाराञ्चिकम् ॥ अथ प्रकारान्तरेण क्षेत्रत एव प्रायश्चित्तमाह २३६ [भा.८६९ ] निवेसण वाडग साही, गाममज्झे अ गामदारे अ । उज्जाणे सीमाए, अन्नग्गामे य खेत्तम्मि ॥ वृ- क्षेत्रे प्रकारान्तरेण प्रायश्चित्तमिदम्-निवेशने चतुर्लघु, पाटके चतुर्गुरु, साहिकायां षडलघु, ग्राममध्ये षड्गुरु, ग्रामद्वारे च्छेदः, उद्याने मूलम्, सीमायामनवस्थाप्यम्, अन्यग्रामे पाराञ्चिकम् ।। अथ भावतः प्रायश्चित्तमाह [भा.८७० ] भावऽट्ठवार सपदं, लहुगाई मीस दसहि चरिमं तु । एमेव य बहिया वी, सत्ये जत्ताइठाणेसु ॥ वृ- भावे अष्टाभिवरि: 'स्वपदं' पाराञ्चिकम् । किमुक्तं भवति ? -एकं वारं प्रलम्बानि गृह्णाति चत्वारो लघवः, द्वितीयं वारं चत्वारो गुरवः, तृतीयं वारं षड् लघवः, चतुर्थं वारं षड् गुरवः, पञ्चमं वारं छेदः, षष्ठं वारं मूलम्, सप्तमं वारमनवस्थाप्यम्, अष्टमं वारं गृह्णतः पाराञ्चिकम्। एतच्च सर्वमपि सचित्तप्रलम्बविषयं भणितम् । मिश्रप्रलम्बे तु गृह्यमाणे लघुमासादिकं दशभिः स्थानैः 'चरमं' पाराञ्चिकम् । तद्यथा-मिश्रप्रलम्बं गृह्णाने कल्पस्थकेन द्दष्टे मासलघु, महता पुरुषेण दृष्टे शङ्कायां मासलघु, निशङ्खे मासगुरुं, भोजिकायाः कथने चतुर्लघु, घाटिनो निवेदने चतुर्गुरु, ज्ञातीनां ज्ञापने षड्लघु, आरक्षिकाणां निवेदने षड्गुरु, सार्थवाहज्ञाते च्छेदः, श्रेष्ठिकथने मूलम्, अमात्यनिवेदिते अनवस्थाप्यम्, राज्ञो ज्ञापिते पाराञ्चिकम् । एतद् द्रव्यतः प्रायश्चित्तम्, क्षेत्रतः पुनरिदम्-निवेशने मासलघु, पाटके मासगुरु, साहिकायां चतुर्लघु, ग्राममध्ये चतुर्गुरु, ग्रामद्वारे षड्लघु, ग्रामबहि षड्गुरु, उद्याने च्छेदः, उद्यानसीम्नोरन्तरेमूलम्, सीमायामनवस्थाप्यम्, सीमायाः परतोऽन्यग्रामादौ पाराञ्चिकम् । कालतः पुनः प्रथमे दिवसे मासलघु, द्वितीये मासगुरु, एवं यावद् दशभिर्दिवसैः पाराञ्चिकम् । भावतः प्रथमं वारं गृह्णतो मासलघु, द्वितीयं मासगुरु, एवं यावद् दशभिवरैिः पाराञ्चिकम् । गतमापण-तद्वर्जभेदाद् द्विविधमपि ग्रामान्तर्विषयं ग्रहणम् । अथ ग्रामबहिर्भावग्रहणमाह-"एमेव य" इत्यादि पश्चार्द्धम् । एवमेव बहिरपि ग्रामस्य ग्रहणं भणितव्यम् । तत् पुनर्बहिर्ग्रहणं "सत्थे” त्ति सार्थावासस्थाने वा भवेद् यात्रादिस्थाने वा । यात्रास्थानं यत्र लोक उद्यानिकादियात्रया गच्छति, आदिशब्दादन्यस्याप्येवंविधस्थानस्यपरिग्रहः ।। Page #240 -------------------------------------------------------------------------- ________________ उद्देश : १, मूलं-१, [भा. ८७०] अथ बहिर्ग्रहणे प्रायश्चित्तमतिदिशन्नाह[भा. ८७१] २३७ अंतो आवणमाईगहणे जा वन्निया सवित्थारा । बहिया उ अन्नगहणे, पडियम्मि उ होइ स च्चेव ॥ वृ-ग्रामादीनाम् ‘अन्तः’ मध्ये आपणादी- आपणे आपणवर्जे वा जुगुप्सितेऽगुप्सिते वा सपरिग्रहेऽपरिग्रहे वा ग्रहणे वा सविस्तरा "दिट्ठे संका भोइय" इत्यादिलक्षणप्रपञ्चसहिता वर्णिता शोधिरित्युपस्कारः सैव ग्रामादीनां बहि पतितप्रलम्बविषयेऽन्यत्रग्रहणे निरवशेषा द्रष्टव्या ॥ उक्तं बहिर्ग्रहणम्, तद्भणे च समर्थितं वसप्रदेशविषयं ग्रहणम् । अथाटवीविषयमाहकोट्टगमाई रन्ने, एमेव जणो उ जत्थ पुंजेइ । तहियं पुण वच्चंते, चउपयभयणा उ छद्दसिया ॥ [भा. ८७२] वृ-‘जनः' लोकः प्रचुरफलायामटव्यां गत्वा फलानि यावत्पर्याप्तं गृहीत्वा यत्र गत्वा शोषयति, पश्चाद् गन्त्री-पोट्टलकादिभिरानीय नगरादौ विक्रीणाति तत् कोट्टकमुच्यते । ततश्चारण्ये कोट्टकादी प्रदेशे यत्र जनः फलानि शोषणार्थं 'पुञ्जयति' पुञ्जीकरोति तत्र प्रलम्बग्रहणे 'एवमेव' यथा वसिमे "दिट्ठे संका भोइय" इत्यादिकमुक्तं तथैव प्रायश्चित्तमवसातव्यम् । विशेषः पुनरयम्“तहियं पुण” इत्यादि । 'तत्र पुनः ' कोट्टकादी व्रजतः चतुर्भिपदैः 'भजना' भङ्गकरचना 'षड्दशिका' षोडशभङ्गप्रमाणा कर्त्तव्या ॥ कथम् ? इति चेद् उच्यते [भा. ८७३] वच्चंतस्स य दोसा, दिया य रातो य पंथ उप्पंथे । उवउत्त अणुवउत्ते, सालंब तहा निरालंबे ॥ वृ-तत्र व्रजतो बहवो दोषा भवन्ति, ते चोपरिष्टाद् भणिष्यन्ते । दिवा च रात्रिश्च पन्था उत्पथश्च उपयुक्त अनुपयुक्तः सालम्बस्तथा निरालम्बश्चेति अक्षरयोजना । अथ भावार्थ उच्यतेदिवा गच्छति पथा उपयुक्तः सालम्बः १ दिवा गच्छति पथा उपयुक्तो निरालम्बः ४, एवमुत्पथपदेनापि चत्वारो भङ्गाः प्राप्यन्ते, जाता अष्टौ भङ्गाः ८, एते दिवापदममुञ्चता लब्धाः, एवं रात्रिपदममुञ्चताऽप्यष्टौ भङ्गा लभ्यन्ते, सर्वसङ्ख्यया षोडश भङ्गाः ॥ अमीषां रचनोपायमाह[भा.८७४] अट्ठग चउक्क दुग एक्कगं च लहुगा य होंति गुरुगा य । सुद्धा एगंतरिया, पढमरहिय सेसगा तिन्नि ॥ वृ- इहाक्षाणां चतस्रः पङ्क्त्यः स्थाप्यन्ते । तत्र प्रथमपङ्क्तौ प्रथममष्टौ लघुकास्ततोऽप्यष्टौ गुरुका इत्येवं षोडशाक्षा निक्षेपणीयाः, द्वितीयपङ्कौ चत्वारः प्रथमं लघुकास्ततश्चत्वारो गुरुकाः पुनश्चत्वारो लघुकास्तदनु चत्वारो गुरुकाः, तृतीयपङ्कावपि षोडशाक्षा द्वौ लघुकौ द्वौ गुरुकावित्यनेन क्रमेण निक्षेप्याः, चतुर्थपङ्कावेको लघुक एको गुरुक इत्येकान्तरितलघु-गुरुरूपाः षोडशैवाक्षाः स्थापयितव्याः । एवमन्यत्रापि भङ्गकप्रस्तारे यत्र यावन्तो भङ्गकास्तत्र तावदायामः चरमपङ्कावेकान्तरितानाम् अर्वाक्तनपङ्किषु पुनर्द्विगुणद्विगुणानां लघु-गुरूणामक्षाणां निक्षेपः कर्त्तव्यः । उक्तञ्च गमाणायाम, लहुओ गुरुओ य अक्खनिक्खेवो । आरओ दुगुणा दुगुणो, पत्थारे होइ निक्खेवो ॥ एतेष्वेव शुद्धाशुद्धस्वरूपं दर्शयति- “सुद्धा एगंतरिया " इत्यादि । प्रथमे भङ्गकाष्टके Page #241 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१-१/१ प्रथमभङ्गरहिताः शेषास्त्रयो भङ्गका एकान्तरिताः शुद्धाः । इदमुक्तं भवति-प्रथमो भङ्गकश्चतुर्ष्वपि पदेषु निरवद्यत्वादेकान्तेन शुद्ध इति न काचित् तदीया विचारणा, तं मुक्त्वा ये प्रथमाष्टके शेषा भङ्गकास्ते एकान्तरितास्तृतीय- पञ्चम- सप्तमरूपास्त्रयः क्वचिदुत्पथादी पदेऽशुद्धा अपि सालम्बनत्वाच्छुद्धाः प्रतिपत्तव्याः । अर्थादापन्नं द्वितीय चतुर्थ षष्ठाऽष्टमा भङ्गका दिवादी पदे शुद्धा अपि निरालम्बनत्वादशुद्धाः । एवंद्वितीयाष्टकेऽपि प्रथमो भङ्गः शुद्धः शेषास्त्रयः एकान्तरिताः शुद्धाः, सालम्बनत्वात् ।। अत एवाह [भा.८७५] पढमो एत्थ उ सुद्धो, चरिमो पुण सव्वहा असुद्धो उ । अवसेसा वि य चउदस, भंगा भइयव्वगा होंति ॥ २३८ वृ- प्रथमो भङ्गः 'अत्र' एषां षोडशानां मध्ये 'शुद्धः' सर्वथा निर्दोषः, चरमश्च भङ्गः सर्वथा अशुद्धः, अवशेषाश्चतुर्दश भङ्गाः 'भक्तव्याः' विकल्पयितव्या भवन्ति, केचित् शुद्धाः केचित् पुनरशुद्धा इति भावः । कथम् ? इति चेद् उच्यते [भा.८७६ ] आगाढम्मि उ कज्जे, सेस असुद्दो वि सुज्झए भंगो । न विसुज्झे अनागाढे, सेसपदेहिं जइ वि सुद्धो ॥ वृ- 'आगाढे कार्ये' पुष्टे आलम्बने गच्छतः 'शेषैः ' रात्र्यत्पथानुपयुक्तलक्षणैः पदैरशुद्धोऽपि भङ्गः शुध्यति।‘अनागाढे' आलम्बनाभावे शेषैः- दिवापथोपयुक्तलक्षणैः पदैर्यद्यपि शुद्धस्तथापि न विशुध्यति ॥ अथ किं कुत्र प्रायश्चित्तं भवति ? इत्युच्यते [भा.८७७] लहुगा य निरालंबे, दिवसतो रत्तिं हवंति चउगुरुगा । लहुगो य उप्पहेणं, रीयादी चेवऽनुवउत्ते ॥ वृ-यत्र यत्र निरालम्बस्तत्र तत्र दिवसतो गच्छतः चत्वारो लघुकाः, रात्रौ चत्वारो गुरुकाः । यत्र यत्र दिवसत उत्पथेन तत्र तत्र मासलघु । यत्र यत्र दिवसत ईर्याप्रभृतिसमितिष्वनपयुक्तो गच्छति तत्र तत्र मासलघु । रात्रावुत्पथगमेऽनुपयुक्तगमने च मासगुरु ॥ अथ प्रकारान्तरेण प्रायश्चित्तमाह [भा.८७८] दिय-राओ लहु-गुरुगा, आणा चउ गुरुग लहुग लहुगा य । संजम - आयविराधन, संजमे आरोवणा इणमो ॥ वृ- अशुद्धेषु भङ्गेषु सर्वेषवपि दिवसतो गच्छतश्चत्वारो लघुकाः, रात्रौ पुनश्चत्वारो गुरुकाः । तीर्थकराणामाज्ञाभङ्गे चतुर्गुरुकाः । अनवस्थायां चत्वारो लघुकाः । मिथ्यात्वेऽपि चत्वारो लघुकाः । अत्र चानवस्था-मिथ्यात्वे प्रक्रमाद् द्रष्टव्ये । विराधना द्विविधा संयमे आत्मनि च । तत्र संयमविराधनायाम् 'इयं' वक्ष्यमाणा 'आरोपणा' प्रायश्चित्तम् ॥ तामेवाह [भा.८७९] छक्काय चउसु लहुगा, परित्त लहुगा य गुरुग साहारे । संघट्टण परितावण, लहु गुरुगऽतिवायणे मूलं ॥ वृ- 'षट्कायाः' पृथिव्यप्तेजोवायुवनस्पतित्रसरूपाः । तेषां मध्ये 'चतुर्षु' पृथिव्यप्तेजोवायुषु सङ्घट्टनादौ लघुकपर्यन्तं प्रायश्चित्तम् । 'परीत्ते' प्रत्येकवनस्पतिकायेऽपि लघुकान्तम् । 'साधारणे' अनन्तवनस्पतौ गुरुकान्तम् । तथा द्वीन्द्रियादीनां सङ्घट्टने परितापने च यथायोगं लघुका गुरुकाश्च प्रायश्चित्तम्, 'अतिपातने' विनाशने मूलम् । इयमत्र भावना पृथिवीकायं सङ्घट्टयति मासलघु, । Page #242 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१, [ भा. ८७९] परितापयति मासगुरु, अपद्रावयति चुतर्लघुः एवमप्काये तेजः काये वायुकाये प्रत्येकवनस्पतिकाये च द्रष्टव्यम्; अनन्तवनस्पतिं यदि सङ्घट्टयति तदा मासगुरु, परितापयति चतुर्लघु अपद्रावयति चतुर्गुरु; द्वीन्द्रियं सङ्घट्टयति चतुर्लघु, परितापयति चतुर्गुरु, जीविताद् व्यपरोपयति षड्लघुः त्रीन्द्रियं सङ्घट्टयतश्चतुर्गुरु, परितापयतः षड्लघु, जीविताद् व्यपरोपयतः षड्गुरु; चतुरिन्द्रियं सङ्घट्टयतः षड्लघु, परितापयतः षड्गुरु, जीविताद् व्यपरोपयतः छेदः; पञ्चेन्द्रियं सङ्घट्टयतः षड्गुरु, परितापयतो लघुमासिकच्छेदः, अपद्रावयतो मूलम् ॥ अथैतदेव प्रायश्चित्तं रात्रौ विशेषयन्नाह [भा.८८०] जहिं लहुगा तहिं गुरुगा, जहि गुरुगा कालगुरुग तहि ठाणे । छेद लहु गुरुओ, कासाऽऽ रोवणा रत्तिं ॥ २३९ वृ- यत्र दिवसतः 'लघुकानि' मासलघु-चतुर्लघु-षड्लघुरूपाणि तत् रात्रावेतान्येव 'गुरुकाणि' मासगुरु- चतुर्गुरु षड्गुरुरूपाणि कर्त्तव्यानि । यत्र पुनरग्रेऽपि गुरुकाणि मासादीनि तत्र स्थाने तान्येव कालगुरुकाणि दातव्यानि । यत्र च च्छेदो लघुकस्तत्र स एव गुरुकः कर्त्तव्यः । 'काये' कायविषया एषा आरोपणा रात्रौ ज्ञातव्या ।। अथाऽऽत्मविराधनामाह [भा.८८१] कंट-ऽट्ठि खाणु विज्जल, विसम दरी निन्न मुच्छ-सूल-विसे । वाल- ऽच्छभल्ल-कोले, सीह - विग - वराह - मेच्छित्थी ॥ वृ- स साधुः कोट्टकादौ व्रजन् कण्टकेन वा अस्था वा स्थाणुना वा पदयोः परिताप्येत । 'विज्जलं' पङ्किलम् 'विषमं' निम्नोन्नतम् 'दरी' कुसारादिका 'निम्नं' गम्भीरा गर्त्ता; एतेषु पतितस्य मूर्च्छा वा भवेत्, शूलं वा अनुधावेत्, "विसं" ति विषकण्टकेन वा विध्येत, विषफलं वा भक्षयेत्, तथा व्यालेन-सर्पादिना अच्छभल्लेन वा ऋक्षेण कालेन वा महाशूकरेण सिंहेन वा वृकेण वा वाहेण वा उपद्रूयेत, म्लेच्छः पुरुष- प्रान्ततया प्रहारादिकं दद्यात्, स्त्री वा तं साधुमुपसर्गयेत्, अथवा म्लेच्छस्त्री- पुलिन्दीप्रभृतिका तमुपसर्गयेत्, तन्निमित्तं म्लेच्छः कुपितो वध-बन्धादि कुर्यात् ।। तेने देव-मनुस्से, पडिनीए एवमाइ आयाए । मास च छच्च लहु गुरु छेदो मूलं तह दुगं च ॥ [भा. ८८२] वृ- स्तेनो द्विविधः शरीरस्तेन उपधिस्तेनश्च तेनोपद्रवः क्रियेत, देवता वा प्रान्ता तं साधुं प्रमत्तं दृष्ट्वा च्छलयेत्, अपरो वा कोऽपि प्रत्यनीको मनुष्यो विजनमरण्यं मत्वा मारणादि कुर्यात्, एवमादिका आत्मनि विराधना भवति । तत्रेदं प्रायश्चित्तम्- "मास चउ" इत्यादि पश्चार्द्धम् । कण्टकादिभिरनागाढं परिताप्यते चतुर्लघु, आगाढं परिताप्यते चतुर्गुरु, अथ महादुःखमुत्पद्यते ततः षड्लघु, मूर्च्छामूर्च्छषड्गुरु, कृच्छ्रप्राणेच्छेदः, कृच्छ्रोच्छ्वासे मूलम्, मारणान्तिकसमुद्धातेऽनवस्थाप्यम्, कालगते पाराञ्चिकम् ॥ अथाऽऽत्मविराधनायामेव सामान्यतः प्रायश्चित्तमाह[भा. ८८३] कंट-ऽट्ठिमाइएहिं, दिवसतो सव्वत्थ चउगुरू होंति । रत्तिं पुण कालगुरू, जत्थव अन्नत्थ आयवहो । वृ- कण्टका-ऽस्थिकादिभिः परितापनायां सर्वत्र दिवसतश्चतुर्गुरवो भवन्ति । रात्रौ पुनस्त एव चतुर्गुरवः कालगुरवो ज्ञातव्याः । अन्यत्रापि यत्र 'आत्मवधः' आत्मविराधना भवति तत्र सर्वत्रापि चतुर्गुरवः प्रायश्चित्तम् ॥ तथा Page #243 -------------------------------------------------------------------------- ________________ - २४० बृहत्कल्प-छेदसूत्रम् -१-१/१ [भा.८८४] पोरिसिनासण परिताव ठावणं तेण देह उवहिगतं । पंतादेवयछलणं, मणुस्सपडिणीयवहणंच ॥ वृकण्टकादिना पीडितः सन् सूत्रपौरुषीं न करोति मासलघु, अर्थपौरुषीं न करोति मासगुरु, सूत्रं नाशयति चतुर्लघु, अर्थं नाशयति चतुर्गुरु । “परिताव"त्ति अनागाढपरितापे चतुर्लघु, आगाढपरितापेचतुर्गुरु । “ठावण"त्तिअनाहारं स्थापयतिचतुर्लघु, आहारं स्थापयति चतुर्गुरु, परीत्तंस्थापयति चतुर्लघु, अनन्तंस्थापयति चतुर्गुरु, अस्नेहं स्थापयति चतुर्लघु, सस्नेहं स्थापयति चतुर्गुरु । तथा “तेण" त्ति उपधिस्तेनाः, तैः उपधौ ह्रियमाणे उपधिगतं जघन्यमध्यमोत्कृष्टोपधिनिष्पन्नप्रायश्चित्तम् । “देह"त्ति देहस्तेनाः-शरीरापहारिणस्तैरेकः साधुः ह्रियते मूलम्, द्वयोर्टियमाणयोरनवस्थाप्यम्, त्रिषु ह्रियमाणेषु पाराञ्चिकम् । प्रान्तया देवतया यदिच्छलनं क्रियते ततश्चतुर्गुरु । प्रत्यनीकमनुष्येण पुरुषेण स्त्रिया नपुंसकेन वा हन्येत चत्वारो गुरवः ।। अथ प्रकृतमर्थमुपसंहरनन्तरमुपन्यस्यन्नाह[भा.८८५] एवं ता असहा, सहायसहिए इमे भवे भेदा। जय अजय इत्थि पंडे, अस्संजइ संजईहिं च ।। वृ-एवंतावत् ‘असहायस्य' एकाकिनोव्रजतोदोषा उक्ताः।सहायसहितेव्रजति विचार्यमाणे एते सहायस्य भेदा भवन्ति । तद्यथा-'यताः' संयताः 'अयताः' असंयताः "इथि"त्ति पाषण्डिस्त्रियः ‘पण्डकाः' नपुंसकाः ‘असंयत्यः' गृहस्थस्त्रियः “संयत्यः' साध्व्यः, एतैः सार्धं गच्छति ।। इदमेव व्याचष्टे[भा.८८६] संविग्गाऽसंविग्गा, गीया ते चेव होंति अग्गीया। लहुगा दोहि विसिट्ठा, तेहि समं रत्ति गुरुगा उ॥ वृ-संविग्नागीतार्थाः, असंविग्ना गीतार्थाः, संविग्ना अगीतार्थाः, असंविग्नाअगीतार्थाः, एतैः समंगच्छतः ‘द्वाभ्यां' तपः-कालाभ्यां विशिष्टा लघुकाः प्रायश्चित्तम् । तद्यथा-संविग्नीतार्थे समं व्रजति चत्वारो लघवस्तपसा कालेन च लघुकाः, असंविग्नैर्गीतार्थे समं गच्छति चतुर्लघवः तपसा लघुकाः कालेन गुरुकाः, संविग्नैरगीतार्थे सार्धं याति चतुर्लघु कालेन लघु तपसा गुरु, असंविग्नैरगीतार्थे समं व्रजति चतुर्लघु तपसा कालेन च गुरु । एतद् दिवसतो ज्ञातव्यम् । रात्री तैःसमंव्रजतः एवमेव तपः-कालविशेषिताश्चतुर्गुरुकाः॥ [भा.८८७] अस्संजय-लिंगीहिं उ, पुरिसागिइपंडएहि य दिवा उ। अस्सोय सोय छल्लहु, ते चेव उ रत्ति गुरुगा उ॥ वृ-असंयता द्विविधाः-गृहिणोलिङ्गिनश्च । लिङ्गमेषां विद्यत इति लिङ्गिनः-अन्यपाषण्डिन इत्यर्थः । तथा पुरुषाकृतयः-पुरुषनेपथ्यधारिणः पण्डकाः । एते त्रयोऽपि प्रत्येकं द्विविधाःशौचवादिनोऽशौचवादिनश्च । तत्राशौचवादिभिहिभिः समं व्रजति षड्लघु उभयलघुकम्, शौचवादिभिः समंव्रजतिषड्लघुकालगुरुकम् । अन्यलिङ्गिभिरशौचवादिभिसाई व्रजति षड्लघु कालगुरुकम्, शौचवादिभिः समंव्रजतिषड्लघुतपोगुरुकम्। पुरुषाकृतिभिः पण्डकैरशौचवादिभिः समं व्रजतिषड्लघु तपोगुरुकम्, शौचवादिभिः समं व्रजति षड्लघु तपसा कालेन च गुरुकम्। एत दिवसतःप्रायश्चित्तमुक्तम्।रात्रौतु 'तएव' षण्मासाःगुरुकाः, षड्गुरवस्तपःकालविशेषिता Page #244 -------------------------------------------------------------------------- ________________ २४१ उद्देशक ः १, मूलं-१, [भा. ८८७] एवमेव दातव्या इति भावः ।। [भा.८८८] पासंडिणिस्थिपंडे, इत्थीवेसेसु दिवसतो छेदो। तेहिं चिय निसि मूलं, दिय-रत्ति दुगंतु समणीहिं ।। वृ-तापसी-परिव्राजिकादिभिः पाषण्डिनीभिः “इत्यि"त्तिगृहस्थस्त्रीभिः स्त्रीवेषधारिभिश्च पण्डकैरशौचवादिभिः सह दिवसतो गच्छतो लघुकश्छेदः शौचवादिभि सह गुरुकश्छेदः । तैरेव सह 'निशि' रात्रौ गच्छतो गच्छतो लघुकश्छेदः शौचवादिभिसह गुरुकश्छेदः । तैरेव सह 'निशि' रात्रौ गच्छतो मूलम् । श्रमणीभिः समं दिवा गच्छतोऽनवस्थाप्यम् । रात्रौ श्रमणीभिः सह गच्छति पाराञ्चिकम् ।। प्रकारान्तरेणात्रैव प्रायश्चित्तमाह[भा.८८९] अहवा समणा-ऽसंजय-अस्संजइ-संजईहि दियराओ। चत्तारि छच्च लहु गुरु, छेओ मूलं तह दगंच॥ वृ-'अथवा' इति प्रकारान्तरद्योतने । श्रमणाः' संयतास्तैः सार्धं दिवा गच्छति चतुर्लघु, रात्रौ गच्छति चतुर्गुरु । असंयतैः । सार्द्ध दिवा गच्छतिषड्लघु, रात्रौ गच्छतिषड्गुरु।असंयतीभिः समं दिवा व्रजति च्छेदः, रात्रौ गच्छति मूलम् । संयतीभि सह दिवसतो गच्छति अनवस्थाप्यम्, रात्रौ गच्छति पाराञ्चिकम् ॥तदेवमुक्तमटवीविषयं ग्रहणम् । तदुक्तौ चावसितमन्यत्रग्रहणम्। अथ तत्रग्रहणं बिभावयिषुरुक्तार्थसशं विधिमतिदिशन्नाह[भा.८९०] जह चेव अन्नगहणेऽरन्नो गमणाइ वन्नियं एयं । तत्थगहणे वि एवं, पडियंजं होइ अचित्तं॥ वृ- यथैवान्यत्रग्रहणेऽरण्यविषयं षोडशभङ्गरचनया गमनम् आदिशब्दात् संयमाऽऽत्मविराधनासमुत्थं दोषजालं प्रायश्चित्तं च ‘एतद्' अनन्तरमेव वर्णितं तत्रग्रहणेऽपि' विवक्षितप्रलम्बाधारभूतवृक्षस्याधःपतितंयदचित्तंप्रलम्बंतद् गृह्णानस्याप्येवमेवनिरवशेषवर्णनीयं यावत् श्रमणीभिः सह गमनमिति ॥ यस्तु विशेषस्तमुपदिदर्शयिषुराह[भा.८९१] तत्थग्गहणं दुविहं, परिग्गहमपरिग्गहं दुविहभेयं । दिट्ठादपरिग्गहिए, परिगहिए अनुग्गह कोइ॥ वृ-तत्रग्रहणं द्विविधम्, तद्यथा-सपरिग्रहमपरिग्रहं च । यद्देवतादिभिपरिगृहीतं वृक्षादि तद्विषयं सपरिग्रहम्, तद्विपरीतमपरिग्रहम् । तदुभयमपि "द्विविधभेदं' द्विविधेन-सचित्ताऽचित्तभेदद्वयेन भेदः-पार्थक्यं यस्य तद् द्विविधभेदम्, सचित्ता-ऽचित्तभेदभिन्नमिति भावः । तत्र यदपरिगृहीतमचित्तंतद् गृह्णानस्य “दिट्ठाइ"त्ति “दिढे संका भोइय" इत्यादिका आरोपणा सर्वाऽपि प्राग्वद् द्रष्टव्या । यत् पुनः परिगृहीतमचित्तं तद् गृह्णतः कश्चिद् भद्रकः परिग्रहीता अनुग्रहं मन्येत । एतदग्रतो भावयिष्यते ॥अथ सपरिग्रहस्यैव स्वरूपं निरूपयति[भा.८९२] तिविह परिग्गह दिव्वे, चउलहु चउगुरुग छल्लहुक्कोसे। अहवा छल्लहुग चिय, अंत गुरू तिविह दिव्वम्मि । वृ-सपरिग्रहं त्रिविधम्, तद्यथा-देवपरिगृहीतं मनुष्यपरिगृहीतं तिर्यक्परिगृहीतं च । तत्र यद् दिव्यं - देवपरिगृहहीतं तद् त्रिविधम्-जघन्यं मध्यममुत्कृष्टं च । व्यन्तर परिगृहीतं जघन्यम्, [1816 Page #245 -------------------------------------------------------------------------- ________________ २४२ बृहत्कल्प-छेदसूत्रम् -१-१/१ भवनपति-ज्योतिष्कपरिगृहीतंमध्यमम्, वैमानिकपरिगृहीतमुत्कृष्टम्। तत्रजघन्यपरिगृहीतंप्रलम्ब गृह्णाति चत्वारो लघवः, मध्यमपरिगृहीतं गृह्णाति चत्वारो गुरवः, उत्कृष्टपरिगृहीतं गृह्णाति षड लघवः । अथवा त्रिवपि जघन्य-मध्यमोत्कृष्टेषु षड् लघव एव प्रायश्चित्तम्, केवलं तपः-कालविशेषितम्-जघन्ये तपोलघु कालगुरुकम्, मध्यमे काललघु तपोगुरुकम्, 'अन्त्ये च' उत्कृष्टे द्वाभ्यामपि गुरुकं कर्तव्यमिति त्रिविधदिव्यविषयं प्रायश्चित्तम् । गतं देवपरिगृहीतम् । अथ मनुष्यपरिगृहीतमाह[भा.८९३] सम्मेतर सम्म दुहा, सम्मे लिंगि लहु गुरुओ गिहिएसुं। मिच्छा लिंगि गिही वा, पागय-लिंगीसुचउलहुगा ।। वृ-मनुष्यपरिगृहीतं द्विधा-सम्यग्दृष्टिपरिगृहीतं "इयर" त्ति थ्याष्टिपरिगृहीतं च । तत्र यत्सम्यष्टिपरिगृतं तद्विधा-पार्श्वस्थादिलिङ्गस्थपरिगृहीतंगृहस्थपरिगृहीतंचालिङ्गस्थपरिगृहीते मासलघु, गृहिभिः सम्यग्दृष्टिभिः परिगृहीते मासगुरु । यत्पुनर्मिथ्याष्टिपरिगृहीतं तद् द्विविधम्"लिंगि" त्ति अन्यपाषण्डिपरिगृहीतं गृहस्थपरिगृहीतं च । तत्र गृहस्थपरिगृहीतं त्रिधाप्राकृतपरिगृहीतं कौटुम्बिकपरिगृहीतं दण्डिकपरिगृहीतंच। तत्र प्राकृतपरिगृहीते लिङ्गिपरिगृहीते च चतुर्लघुकाः।। [भा.८९४/9] गुरुगा पुन कोडुंबे, छल्लहुगा होति दंडियारामे । वृ-कौटुम्बिकपरिगृहीते पुनश्चत्वारो गुरुकाः । दण्डिकारामे' दण्डिकपरिगृहीते उद्याने षड् लघुकाः । गतं मनुष्यपरिगृहीतम् । अथ तिर्यक्परिगृहीतं भाव्यते - [भा.८९४/२]तिरिया यदुट्ठ-ऽदुट्ठा, दुढे गुरुगाइरे(गेयरे) लहुगा ॥ वृ-तिर्यञ्चश्चद्विविधाः-दुष्टाअदुष्टाश्चादुष्टाः हस्ति-शुनकादयः, अदुष्टा रोझ-हरिणादयः। दुष्टतिर्यक्परिगृहीते चतुर्गुरुकाः, 'इतरैः' अदुष्टैः परिगृहीतेचतुर्लघुकाः ।।गतंतिर्यक्परिगृहीतम्। अथ यदुक्त “परिगहिए अनुग्गहं कोइ" त्ति तदेतद् भावयति[भा.८९५] भद्देतर सुर-मनुया, भद्दो धिप्पंति दगुणं भणइ । अन्ने वि साहु! गिण्हसु, पंतो छण्हेगयर कुजा ।। वृ-यस्य सुरस्य मनुजस्य वा परिग्रहे स आरामो वर्तते स भद्रो वा भवेत् 'इतरो वा' प्रान्तः।तत्रभद्रः प्रलम्बं गृह्यमाणंष्ट्वातंसाधुंभणति-साधुत्वयाकृतम्, तारिता वयंसंसारसागरात्, अन्यान्यपि हे साधो ! पर्याप्तानि गृहाण इत्यादि । प्रान्तः पुनः षन्नां प्रकाराणामेकतरं कुर्यात् ।। अथ क एतेषट् प्रकाराः ? उच्यते[भा.८९६] पडिसेहणा खरंटण, उवलभ पंतावणा य उवहिम्मि। गिण्हण-कड्डण-ववहार-पच्छकडुड्डाह-निव्विसए। वृ-प्रतिषेधनं प्रतिषेधना-निवारणेत्यर्थः १ 'खरण्टना' खर-परुषवचनैर्निर्भर्त्सना २ 'उपालम्भः' सपिपासवचनैः शिक्षा २ 'प्रान्तापना' यष्टि-मुष्ट्यादिभिस्ताडना ४ "उवहिम्मि"त्ति उपधिहरणम् ५ इति पञ्च भेदाः, ग्रहणाकर्षणव्यवहारपश्चात्कृतोड्डाहनिर्विषय इत्येक एव षष्ठो भेदः ६इति सङ्ग्रहगाथासमासार्थ ॥अथैनामेव विवरीषुराह[भा.८९७] जंगहियं तं गहि, बिइयं मा गिण्ह हरइ वा गहियं । Page #246 -------------------------------------------------------------------------- ________________ २४३ उद्देशक ः १, मूलं-१, [भा. ८९७] जायसु ममं व कज्जे, मा गिण्ह सयं तु पडिसेहो ॥ वृ-'यद् गृहीतंप्रलम्बं तद् गृहीतं नाम, द्वितीयं पुनरिंमा ग्रहीः' इति वचनं यद् वक्ति, यद्वा गृहीतं सत्प्रलम्ब तस्यप्रव्रजितस्य हस्ताद् ‘हरति’ उद्दालयति, भणति वा 'कार्ये समापतिते मामेव याचस्व, स्वयं पुनर्मा गृहाण' इत्येष सर्वोऽपि प्रतिषेध उच्यते॥अथ खरण्टनामाह[भा.८९८] धी मुंडितो दुरप्पा, धिरत्यु ते एरिसस्स धम्मस्स। __ अन्नत्थ वा विलब्भिसि, मुक्को सिखरंटणा एसा ।। वृ-धिग्मुण्डितो दुरात्मा।धिगस्तु 'ते' तव सम्बन्धिन ईदशस्य धर्मस्य, यत्रचौर्यं क्रियत इति भावः । यद्वा मया मुक्तोऽसि परमन्यत्रात्ममीशैश्चेष्टितैर्विडम्बना लप्यसे । एषा निष्पिपासनिर्भर्त्सना खरण्टना भण्यते ।। उपालम्भमाह[भा.८९९] आमफलाणि न कप्पंति तुम्ह मा सेसए वि दूसेहिं । मा य सकज्जे मुज्झसु, एमाई होउवालंभो ॥ वृ-आमफलानियुष्माकंग्रहीतुंन कल्पन्ते, अतःशेषानपि साधून ‘मा दूषय निजदुश्चरितने माकलङ्कितान्कुरु,मच ‘स्वकार्ये निरवद्यप्रवृत्यात्मकेचारित्रेमुहः, एवमादिकः सपिपासशिक्षारूप उपालम्भो भावति ।। प्रान्तापनोपधिहरणे भावयति[भा.९००] कर-पाय-दंडमाइसु, पंतावणगाढमाइजा चरिमं । अप्पो अअहाजाओष सव्वो दुविहो विजंच विना ॥ वृ-कर-पाद-दण्डादिभिः आदिशब्दाद् लतादिभिश्च ताडनं प्रान्तापना | तस्यां चानागाढपरितापादिषु 'चरमं पाराञ्चिकंयावत्प्रायश्चित्तम् । अल्पंवा बहुं वा स उपधिं हरेत् । अल्पो नाम यथाजातः, निषद्याद्वयोपेतं रजोहरणं मुखवस्त्रिका चोलपट्टकश्चेत्यर्थः । बहुः पुनः 'सर्व' चतुर्दशविध उपधिः अथवा 'द्विविधः' औधिकौपग्रहिकरूपः । यच्च तृणग्रहणादिकमुपधिं विना भवेत् तन्निष्पन्नं प्रायश्चित्तम् ॥ सम्प्रत्यनुग्रहादिपदेषु प्रायश्चित्तमाह[भा.९०१] लहुगा अनुग्गहम्मी, अप्पत्तिय गुरुग तीसु ठाणेसु । पंतावणे चउगुरुगा, अप्प बहुम्मी हिए मूलं ।। वृ-यस्य सम्बन्धी स आरामः स यदि चिन्तयति 'अनुग्रहो मे यद् मदीयानि प्रलम्बानि साधवो गृह्णन्ति' इत्यनुग्रहे मन्यमाचतुर्लघवः। अथाप्रीतिकं करोति तूष्णीकश्च तिष्ठति ततश्चतुगुरुकाः।अथाप्रीतिकवशात्प्रतिषेधं खरण्टनामुपालम्भंवा कुर्यात् ततस्त्रिष्वपिस्थानेषुप्रत्येक प्रत्येकंचुतुर्गुरवः ।प्रान्तापनेऽपिचतुर्गुरुकाः ।अल्पेवा बहौवाउपधौहृतेमूलम्।यद्वोपधिनिष्पन्नम्, तद्यथा-उत्कृष्टे उपधौ चतुर्लघवः,मध्यमे मासलघु, जघन्ये रात्रिन्दिवपञ्चकम् ।आहकथमेकत्रैव मूलम् ? उपधिनिष्पन्नं वा ? उच्यते-प्रमादतः प्रलम्बानि गृह्णत उपधिकरणे उपधिनिष्पन्नम्, दर्पतस्तु प्रलम्बानि गृह्णानस्योपकरणापहारे मूलम् ॥ अथ “पंतावणगाढमाइ चरिमं पि (जा चरिम) पदं व्याचष्टे[भा.९०२]परितावणाइ पोरिसि, ठवमा महय मुच्छ किच्छ कालगए। ___ मास चउ छच्च लहु गुरु, छेओ मूलं तह दुगंच॥ वृ-प्रान्तापितस्य सतोऽनागाढा परितापना भवति चतुर्लघु, आगाढा भवति चतुर्गुरु, Page #247 -------------------------------------------------------------------------- ________________ २४४ बृहत्कल्प-छेदसूत्रम् -१-१/१ परितापनाभिभूतः सन् सूत्रपौरुषीं न करोति मासलघु, अर्थपौरुषीं न करोति मासगुरु, सूत्रं नाशयति चतुर्लघु, अर्थं नाशयति चतुर्गुरु, प्राशुकं स्थापयति चतुर्लघु, अप्राशुकं स्थापयति चतुर्गुरु, प्रत्येकस्थापने चतुर्लघु, अनन्तस्थापने चतुर्गुरु इत्यादि प्राग्वद् वक्तव्यम् । “महय" त्तिमहादुखेषड्लघु, मूर्छयांषड्गुरु, कृच्छ्रपाणेच्छेदः, कृच्छ्रोच्छ्वासे मूलम्, समवहतेऽनवस्थाप्यम्, कालगते पाराञ्चिकम् ॥अथ “यच्च तृणग्रहणादिकमुपधिना विना भवेत्" इति पदं विवृणोति[भा.९०३] तणगहणे झुसिरेतर, अग्गी सट्ठाण अभिनवेजंच। एसणपेल्लण गहणे, काया सुत मरण ओहाणे॥ ___-वर्षाकल्पादावुपकरणेहतेशीताभिभूतास्तृणानि गृह्णन्ति-सेवन्ते।तत्रशुषिरतृणसेवने चतुर्लघु, अशुषिरतृणसेवने मासलघु । अग् िसेवन्ते तत्र स्वस्थानप्रायश्चित्तम्, चतुर्लघु इत्यर्थः। अथाभिनवमग्नि जनयनति मूलम्, यच्चाग्निसमारम्भेऽन्येषां जीवानां विराधनं तन्निष्पन्नमपि प्रायश्चित्तम् । अथोपकरणाभावेउद्गमादिदोषदुष्टं वस्त्रादि गृह्णन्त एषणांप्रेरयन्ति ततस्तन्नष्पन्नम्। “गहणे" त्ति शीतादिभिः परिताप्यमाना गृहस्थैरदत्तमपि वस्त्रादि गृह्णीयुस्तनियुस्तनिष्पन्नम् । निशीथचूर्णिकृता तु "गणे" त्ति पाठो गृहीतः, तत्र चोपधिं विना शीतादिपरीषहमविषहमाणो यद्यन्यतीर्थिकेष्वेकः साधुर्गच्छतिमूलम्, द्वयोर्गच्छतोरनवस्थाप्यम्, त्रिषुपाराञ्चिकम् । “काय" त्ति अग्नि सेवमाना एषणांप्रेरयन्तो वा यत्पृथिव्यादिकायान् विराधयन्ति तन्निष्पन्नम् । “सुत" त्ति 'श्रुतं' सूत्रं तस्य पौरुषीं न कुर्वन्ति, उपलक्षणत्वाद् अर्थपौरुषीं न कुर्वन्ति सूत्रं नाशयन्ति अर्थ नाशयन्ति तनिष्पन्नम्। “मरण"त्ति उपकरणं विना योकोऽपि म्रियते तथापि पाराञ्चिकम्, "ओहाण"त्ति यद्येकः साधुरवधावति मूलम्, द्वयोरनवस्थाप्यम्, त्रिषुपाराञ्चिकम् ॥ अथ ग्रहणाकर्षणादिरूपंषष्ठं प्रकारं भावयति[भा.९०४] गेण्हण गुरुगा छम्मास कड्डमे छेदो होइ ववहारे । पच्छाकडम्मि मूलं, उड्डहण विरुंगणे नवमं ।। वृ-प्रलम्बानि गृह्णानो यदि प्रलम्बस्वामिना द्दष्टवा गृहीतस्ततो ग्रहणे चतुर्गुरुकाः । अथ तेनोपकणेहस्तेवागृहीत्वा राजकुलाभिमुखमाकृष्टस्ततआकर्षणेषण्मासागुरवः ।अथकारणिकानं समीपे व्यवहारे कारयितुमारब्धततश्छेदः । व्यवहारे विधीयमाने यदि पश्चात्कृतः पराजितस्ततो मूलम् । अथ चतुष्क-चत्वरादिषु 'एष प्रलम्बचौरः' इतिघोषणापुरस्करमुद्गग्धः हस्त-पादादौ वा अवयवे व्यङ्गितस्तत एवमुद्दहने "विरुंगणे"त्तिव्यङ्गने वा 'नवमम्' अनवस्थाप्यम् ॥ [भा.९०५] उद्दवणे निव्विसए, एगमनेगे पदोस पारंची। अणवठ्ठप्पो दोसुय, दोसुय पारंचिओ होइ॥ वृ-अथान्यायोदीर्णकोपानलेन राजादिनाअपद्रावितो निर्विषयोवाआज्ञप्तस्ततोऽपद्रावणे निर्विषये वा कृते पाराञ्चिकम् । अथवा एकस्यानेकेषां वा साधूनामुपरि प्रद्वेषं यदि व्रजति तदा पाराञ्चिकम्।अत्रच 'द्वयोः' उद्दहन-व्यङ्गनयोरनवस्थाप्यो भवति, 'द्वयोश्च' अपद्रावण-निर्विषययोः पाराञ्चिक इति॥अथ परिग्रहविशेषेण प्रायश्चित्तविशेषमाह[भा.९०६] आराम मोल्लकीए, परतित्थिय भोइएण गामेण । वणि-घड-कुडुबि-राउलपरिग्गहे चेव भद्दितरा ।। Page #248 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१, [भा. ९०६]] २४५ वृ. इहाऽऽरामः कश्चिदादित एवाऽऽत्मीयो वा भवेद् मूल्येन क्रीतो वा । यो मूल्येन क्रीतः स केन क्रीतो भवेत् ? उच्यते-परतीर्थिकेन वा १ भोगिकेन वा २ ग्रामेण वा ३ वणिजा वा ४ घट्या वा गोष्ठयेत्यर्थः ५ कौटुम्बिकेन वा ६ आरक्षिकेण वा ७ राज्ञा वा ८ एतद् द्वयमपि राजकुलशब्देनगृहीतम् । एतेषां परिग्रहे वर्तमानादारमात् प्रलम्बानि गृह्णतो यथाक्रमं प्रायश्चित्तं चतुर्लघु १ चतुर्गुरु २ षड्लघु ३ षड्गुरु ४ छेदः ५ मूलं ६ अनवस्थाप्यं ७ पाराञ्चिकम् ८। अत्रापि त एव ‘भद्रेतराः' भद्रक-प्रान्तकृता अनुग्रह-प्रतिषेधादयो दोषा वक्तव्याः । एतत् सर्वमयाचितेप्रलम्बे द्रष्टव्यम्।याचितेतुग्रहणा-ऽऽकर्षणादिदोषान् विना शेषमिति । एतावता वृक्षस्याधःप्रपतितमचित्तं व्याख्यातम् । अथ सचित्तादिद्वारचतुष्टयमभिधित्सुराह[भा.९०७] एमेवय सच्चित्ते, छुभणा आरोहणा य पडणा य । ___ जंइत्थं नाणत्तं, तमहं वोच्छं समासेणं ।। वृ-यथा अचित्ते "दिढे संका भोइय" इत आरभ्य "आराम मोल्लकीए" इति पर्यन्तं भणितम् एवमेव सचित्तेऽपि द्रष्टव्यम् । प्रक्षेपणमारोहणं पतनमित्येतान्यपि द्वाराणि तथैव वक्तव्यानि । यत् पुनरत्र 'नानात्वं' विशेषस्तदहं वक्ष्ये समासेन ॥ तत्र सचित्ते तावद् विशेषमाह[भा.९०८] तं सच्चित्तंदुविहं, पडियाऽपडियं पुणो परित्तियरं । पडितऽसति अपावंते, छुभई कट्ठाइए उवरिं ।। वृ-तत्पुनःसचित्तं द्विविधम्-पतितमपतितंच। पुनरेकैकं द्विधा-'परित्तं प्रत्येकम् ‘इतरद्' अनन्तं च । तत्र पतितस्य 'असति' अभावे वृक्षप्रतिष्ठितेऽपि हस्तादिना अप्राप्यमाणे ततः प्रलम्बपातनार्थं काष्ठादीन्युपरि क्षिपति ।। तत्र यद् वृक्षोपरिस्थितं भूमिस्थितो हस्तेन गृह्णाति तत्र प्रायश्चित्तमाह[भा.९०९] सजियपयट्ठिए लहुगो, सजिए लहुगा य जत्तिया गाहा । गुरुगा होति अनंते, हत्थप्पत्तं तु गेण्हते ॥ वृ-सजीववृक्षप्रतिष्ठितमचित्तफलं गृह्णाति मासलघु । अत्र च यावतो ग्राहान् करोति तावन्तिमासलघुकानि ।अथ सजीवंसचित्तवृक्षप्रतिष्ठितं गृह्णातिचतुर्लघु, सच्चित्तप्रतिष्ठितप्रत्ययं च मासलघु, तत्रापि यावतो ग्राहान् करोति तावन्ति चतुर्लघूनि मासलघूनि च । एतत् प्रत्येके भणितम् । अनन्ते पुनरेतान्येवप्रायश्चित्तानि 'गुरुकाणि' मासगुरु-चतुर्गुरुस्वरूपाणि भवन्ति । एवं भूमिस्थितस्य वृक्षस्थितं हस्तप्राप्तं प्रलम्बं गृह्णतः प्रायश्चित्तमुक्तम् ।। अथ यदुक्तम् “छुभई कट्ठाइए उवरिं" ति तदेतद् विवरीषुराह[भा.९१०] छुभमाण पंचकिरिए, पुढवीमाई तसेसु तिसु चरिमं । तं काय परिचयई, आवडणे अप्पगं चेव ।। वृ-प्रलम्बपातनार्थं काष्ठ-लेष्ठु-शुष्कगोमयादिकं गवेषयति चतुर्लघु । काष्ठादिकं लब्ध्वा वृक्षाभिमुखं क्षिपति चतुर्लघव एव । स च क्षिपन्नेव ‘पञ्चक्रियः' पञ्चभि क्रियाभि स्पृष्टः, तद्यथाकायिक्या १ आधिकरणिक्या२ प्राद्वेषिक्या ३ पारितापनिक्या ४प्राणातिपातक्रियया ५ चेति। पृथिव्यादिषुचजीवेषु सङ्घटना-परितापना-ऽपद्रावणैर्ल घुमासादिकंप्रायश्चित्तंयथास्थानं ज्ञातव्यम्। "तसेसु तिसु चरिमं" ति त्रिषु पञ्चेन्द्रियरूपेषु त्रसेषु व्यपरोपितेषु 'चरमं' पाराञ्चिकम् । तथा Page #249 -------------------------------------------------------------------------- ________________ २४६ बृहत्कल्प-छेदसूत्रम् -१-१/१ काष्ठादिकंक्षिपन् 'तं कायं' वनस्पतिलक्षणं नियमादेव परित्यजति । स च लगुडादिरूरद्धं क्षिप्तः शाखादौ प्रतिस्खल्य निवृत्तस्तस्यैव सरीराभिमुखमापतति, तस्यापतने आत्मानंचपरित्यजतीति।। कथं पुनः पृथिव्यादिकायानां विराधको भवति? इत्युच्यते[भा.९११] पावंते पत्तम्मिय, पुणोपडते अ भूमिपत्ते अ। रय-वास-विजुयाई, वाय-फले मच्छिगाइ तसे ॥ वृ-तत् काष्ठादिकं हस्तात् च्युतं सद् यावद् वृक्षेनाऽऽस्फलति तावत् प्राप्नुवद् भण्यते तस्मिन् प्राप्नुवति, तथा वृक्षं प्राप्ते पुनः पतति च भूमिप्राप्ते च षट्कायविराधना ज्ञातव्या । कथम् ? इति चेद् इत्याह-“रय" इत्यादि । आदिशब्दः प्रत्येकं सम्बध्यते, ततश्च रजःप्रभृतिकं पृथिवीकायं वर्षोदकादिकमप्कायं विधुदारिकं तेजःकायं 'वातंच' तत्रैव वातं फलानि तस्यैव वृक्षस्यसत्कानि उपलक्षणत्वात्पत्रादीन्यपि मक्षिकादींश्चत्रसान् विराधयति॥इदमेव स्पष्टयन्नाह[भा.९१२] खोल्ल-तयाईसु रओ, महि-वासोस्साइ अग्गि दरदड्डे। तत्थेवऽनिल वणस्सइ, तसा उ किमि-कीड-सउणाई॥ वृ-"खोल्लं"तिदेशीशब्दत्वात्कोटरम्, त्वक्प्रतीता, तदादिषु स्थानेषुवृक्षे रजः सम्भवेत् ततः पृथिवीकायविराधना । महिकायां निपतन्त्यां वर्षे अवश्याये वा निपतति आदिग्रहणेन हरतनुकादिसम्भवेऽप्कायविराधना । वनदवादिना दरदग्धे वृक्षे उपलक्षणत्वाद् विद्युति वाऽग्निकायविराधना । तत्रैवाग्नौ नियमाद् ‘अनिलः' वायुः सम्भवतीति वायुकायविराधना। वनस्पतिसएवप्रलम्बलक्षणः पत्र-पुष्पादिर्वा । त्रसास्तुकृमि-कीट-शकुनादिका विराध्यन्ते कृमयःविष्ठादिसमुद्भवाः, कीटकाः-घुणादयः, शकुनाः-काक-कपोतादयः, आदिग्रहणेन सरटादिपरिग्रहः। एवं वृक्षमप्राप्ते काष्ठादौ षट्कायविराधना । एवमेव प्राप्ते पुनः पतति भूमिप्राप्तेऽपि ज्ञातव्यम् ।। यत आह[भा.९१३] अप्पत्ते जो उगमो, सो चेव गमो पुनोपडतम्मि। सो चेव य पडियम्मि वि, निक्कंपे चेव भोमाई॥ वृ-य एवाप्राप्ते 'गमः' प्रकारः स एव गमः पुनःपतति उपलक्षणत्वात् प्राप्तेऽपि, भूयो गमशब्दोच्चारणं षट्कायविराधनांप्रतीत्याऽऽत्यन्तिकतुल्यताख्यापनार्थम्, सएव भूमौ पतितेऽपि काष्ठादौ प्रकारःप्रतिपत्तव्यः। केवलं “निक्कंपेचव भोमाइ"त्तितत्काष्ठादिकंमहता भारगौरवेण 'निष्कम्पं' निस्सहं पृथिव्यां यद् निपतति तेन 'भौमादीनां' पृथिव्यादीनां महती विराधनेति चूर्णिकृदभिप्रायः । निशीथचूर्णिकाराभिप्रायेणतु"निक्कंपेचेवभूमीए" इति पाठः ।अस्य व्याख्यायस्यां भूमौ स्थितः काष्ठादिक्षेपणाय विशिष्टं स्थानबन्धमध्यास्ते तत्रापि पादयोर्निष्कम्पत्वेन षण्णां कायानां विराधको भवति॥ [भा.९१४] एवं दव्वतो छण्हं, विराधओ भावओ उ इहरा वि । चिजइ हुघणं कम्मं, किरियग्गहणं भयनिमित्तं ॥ वृ-'एवम्' एतेन प्रकारेण चतुर्खप्यप्राप्तादिपदेषु द्रव्यतः षण्णां कायानां विराधकः प्रतिपत्तव्यः । भावतस्तु 'इतरथआऽपि' द्रव्यतो विराधनांविनाऽप्यसौषट्कायविराधको लभ्यते, संयमंप्रति निरपेक्षतया तस्य भावतः प्राणातिपातसद्भावात् । भावप्राणातिपातेन च यथा 'घन' Page #250 -------------------------------------------------------------------------- ________________ उद्देशक ः १, मूलं-१, [भा. ९१४] २४७ निबिडं कर्म चीयते न तथा द्रव्यप्राणातिपातेन । आह यदुक्तं “पञ्चभिः क्रियाभिः स्पृष्टः" तत् कथंसंवादमश्रनते? यावता यदिन विराधयति तदाकायिकी आधिकरणिकी चक्रियेसम्भवतः पारितापनिक-प्राणातिपातिकक्रिययोस्तु कुतः सम्भवः ?, अथ विराधयति तदेताश्चतस्रऽपि भवेयुः प्राद्वेषिकी पुनः कथं भवेत् ? । सूरिराह-क्रियाग्रहणं भयनिमित्तं' भयजननार्थं क्रियते, येन साधवः क्रियापञ्चकापत्तिदोषभीता मूलत एव प्रलम्बग्रहणे न प्रवर्तन्ते; यद्वा दृष्टिवादनयाभिप्रायनैपुण्याद् यत्रैका क्रिया तत्र पञ्चापि क्रियाः सम्भवन्तीति न दोषः । यदाह निशीथचूर्णिकृत्-अहवा जत्थ एगा किरिया तत्थ दिठिवायनयसुहुमत्तणतो पञ्च किरियाओ भवंति, अतो पंचकिरियग्गहणे न दोसो॥ एवं तावत् संयमविराधना भाविता । अथाऽऽत्मविराधनांभावयति[भा.९१५] कुवणय पत्थर ले, पुव्वछूढे फले व पवडते । पञ्चुप्फिडणे आया, अच्चायामे य हत्थाई॥ वृ-अन्येन केनचित्प्रलम्बार्थिना पूर्वं "कुवणउ" तिलगुडःक्षिप्तः, सतत्रैव वृक्षशाखायां विलग्नः सन् वायुप्रयोगेण विवक्षितसाधुक्षिप्तकाष्ठादिप्रयोगेणवा सञ्चालितस्तस्यैव साधोरुपरि निपत विराधनां कुर्यात् । एवं प्रस्तरः' पाषाणः ‘लेष्टु' इष्टकाशकलं मृत्तिकापिण्डोवापूर्वक्षिप्तः पतेत्, फलं वृन्तच्युतं वृक्षात् प्रपतेत् । तस्यैव काष्ठादेः प्रतिनिवृत्य स्वसम्मुखं प्रत्यास्फलने आत्मविराधना भवेत् । 'अत्यायामेन च' अतीहस्तसमुच्छ्रयणेन काष्ठादौ क्षिप्यमाणे हस्तादेः परितापना भवेदिति ।। गतं क्षेपणाद्वारम् । अथाऽऽरोहणद्वारमाह[भा.९१६]खिवणे वि अपावंतो, दुरुहइ तहि कंट-विच्छु-अहिमाई। पक्खि-तरच्छाइवहो, देवयखेत्ताइकरणंच॥ वृ-काष्ठादेः क्षेपणे कृतेऽपियदा प्रलम्बानि न पतन्ति तदाऽधःस्थितस्तानि 'अप्राप्नुवन्' अलभमानस्तं वृक्षं “दुरुहइ"त्तिआरोहति।सच यावद्भिर्बाहुक्षेपकैरारोहततावन्ति चतुर्लघुकानि, अनन्ते पुनश्चतुर्गुरुकाणि । 'तत्र' वृक्षे आरोहन् यत् कण्टकैर्विध्यते, यच्च वृश्चिकेनाऽहिना वा आदिशब्दाद् नकुलादिना वा दश्यते, यच्च पक्षिभि-श्येनादिभिः तरक्षादिभिश्च-आटव्यजीवैर्वधो भवति, यया वा देवतया अधिष्ठितोऽसौ वृक्षस्तया यदसौ साधुः क्षिप्तचित्तः क्रियते, आदिग्रहणेनापरया कयाचिद् विडम्बनया विडम्ब्यते ।। [भा.९१७] तत्थेवय निट्ठवणं, अंगेहि समोहएहि छक्काया। आरोवण सच्चेव य, गिलाणपरितावणाईया॥ वृ-यद्वा सा देवता स्वाधिष्ठितवृक्षारोहणकुपिता तत्रैव 'निष्ठापनम्' आयुषः समापनं तस्य यत् कुर्यात्, अथवा तं साधुमारोहन्तमे यत् पातयेद् एषा सर्वाऽप्यात्मविराधना । पातितस्य चतयाङ्गानि ‘समवहन्यन्ते' भज्यन्त इत्यर्थः, तैरङ्गैर्हस्त-पादादिभि समवहतैर्यत्र भूमावसौ पतति तत्र षट् काया विराध्यन्ते । तेषां च सङ्घट्टनादिभिरारोपणा सैव द्रष्टव्या या “छक्काय चउसु लहुगा" इत्यादि गाथायामुक्ता । आत्मविराधनायां च ग्लानविषया परितापनादिनिष्पन्ना या आरोपणा साऽपि प्राग्वदवसातव्या॥गतमारोहणद्वारम् । अथ पतनद्वारमाह [भा.९१८] मरण-गिलाणाईया, जे दोसा होंति दूहमाणस्स । Page #251 -------------------------------------------------------------------------- ________________ २४८८ बृहत्कल्प-छेदसूत्रम् -१-१/१ __ तेचेव य सारुवणा, पवडते होंति दोसा उ॥ वृ. कदाचिदसौ तं वृक्षमारोहन् पतेत्, ततश्च मरण-ग्लानत्वादिका ये दोषा आरोहतो भवन्ति प्रपततोऽपि त एव दोषाः ‘सारोपणाः' सप्रायश्चित्ता निरवशेषा वक्तव्याः । “पवडते होंति सविसेसा" इति निशीथचूर्णिलिखितः पाठः, तत्रायमर्थ-आरोहतो दोषाणां सम्भव एव भणितः, पततः पुनरवश्यमभाविनो गात्रभङ्गादयो दोषा इति सविशेषग्रहणम् ॥ गतं पतनद्वारम् । अथोपधिद्वारं विवृणोति[भा.९१९] तंमूल उवहिगहणं, पंतो साहूण कोइ सव्वेसिं। तण-अग्गिगहण परितावणा य गेलन्न पडिगमणं ॥ वृ-यस्य परिग्रहे तानिप्रलम्बानिसः 'तन्मूलं प्रलम्वग्रहणनिमित्तं तस्यैवसाधोरुपधिग्रहणं कुर्यात्, यद्वा कश्चित् प्रान्तः सर्वेषां साधूनामुपधिं गृह्णीयात् । तत्र यथाजाते रजोहरणादिके उपधौ हृते मूलम्, शेषे पुनरुत्कृष्टे चतुर्लघु, मध्यमे मासलघु, जघन्ये पञ्चकम् । उपधिं विना तृणानि गृह्णीयात्, अग्निग्रहणं वा कुर्यात्, अग्नि सेवेतेति भावः, अथाग्निं न सेवते ततः शीतेन परितापना तस्य भवेत्, शीतेन वा भुक्ते अजीर्यमाणे ग्लानत्वं भवेत्, शीताभिभूता वा साधवः पार्श्वस्थादिषु प्रतिगमनं कुर्युः ॥सम्प्रत्यत्रैव प्रायश्चित्तमाह[भा.९२०] तणगहण अग्गिसेवण, लहुगा गेलने होइ तं चेव । मूलं अणवठ्ठप्पो, दुग तिग पारंचिओ होइ॥ वृ-अशुषिरतृणानि गृह्णाति मासलघु, शुषिरतृणानि गृह्णातिचतुर्लघु। परकृतमग्नि सेवते चतुर्लघु, अभिनवमग्निं जनयति मूलम्, अग्निशकटिकायां वा तापयन्यावतो वारान् हस्तं वा पादं वा सञ्चालयति तावन्ति चतुर्लघूनि । यस्तु धर्मश्रद्धालुरग्नि न सेवते स शीतेन ग्लानः सञ्जायते, ग्लानत्वे चानागाढपरितापनादौ तदेव प्रायश्चित्तम् । अथ शीतपरीषहमसहिष्णुः पार्श्वस्थादिषु व्रजति चतुर्लघु, यथाच्छन्देषु व्रजति चतुर्गुरु । यद्येकोऽवधावतो अन्यतीर्थिकेषु वा याति ततो मूलम्, द्वयोरनवस्थाप्यम्, त्रिषु पाराञ्चिकम्॥ गतमुपधिद्वारम् । अथोड्डाहद्वारं विवृणोति[भ.९२१] अपरिग्गहिय पलंबे, अलभंतो समणजोगमुक्धुरो । रसगेहीपिबद्धो, इतरे गिण्हंतो गहिओ य॥ वृ-अपरिगृहीतानिप्रलम्बान्यलभमानः श्रमणयोगमुक्तधुरः' परित्यक्तश्रमणव्यापारभार इतिभावः, रसगृद्धिप्रतिबद्धः ‘इतराणि परिगृहीतप्रलम्बानिगृह्णन्प्रलम्बस्वामिना दृष्ट्वा गृहीतः।। ततश्च- । [भा.९२२] महजनजाननया पुण, सिंघाडग-तिग-चउक्क-गामेसु । - उड्डहिऊण विसज्जिते, महजननाए एतो मूलं ॥ वृ-तेन प्रलम्बस्वामिना गृहीत्वा शृङ्गाटक-त्रिक-चतुष्कस्थानेषु ग्रामेषु वा बहुषु नीत्वा महाजनस्य- पौर-जानपदरूपस्य ज्ञापना कृता, यथा “एतेन मदीयानि प्रलम्बानि चोरितानि' इत्यादि महाजनस्यपुरतउद्दह्य "विसर्जितः मुक्तः ततएवं महाजनज्ञातेसतिमूलंनामप्रायश्चित्तम्।। कथमुद्दग्धः? इत्याह Page #252 -------------------------------------------------------------------------- ________________ उद्देशक : : १, मूलं- १, [भा. ९२३] [भा. ९२३] एस उपलंबहारी, सहोढ गहिओ पलंबठाणेसु । सेसाण वि छाधाओ, सविहोढ विलंबिए होइ ॥ वृ- येनाऽऽरामाधिपतिना स प्रलम्बानि गृह्णानो गृहीतः स तं रासभारोपितं शृङ्गाटकत्रिक-चतुष्कादिषु सर्वतः परिभ्रामयन्नेवमुद्धोषयति- 'भो भोः पौराः ! श्रूयतामस्य प्रव्रजितकस्य दुश्चरितम्-एषः 'प्रलम्बहारी' मदीयारामसत्कलम्बचौरः 'सहोढः ' सलोनो गृहीतो मया दुरात्मा 'प्रलम्बस्थानेषु' आरामप्रदेशेषु इत्यादिघोषणापुरस्सरमितश्चेतश्च नीयमानो महाजनेन सखेदमवलोक्यमानः स्वकृतेन कर्मणा विडम्ब्यते । ततश्च 'सविहोढं' सजुगुप्सनीयं यथा भवत्येवं विडम्बिते तस्मिन् शेषाणामपि साधूनां छायाघातः' 'सर्वेऽप्यमी एवंविधा एव' इति प्रभापरिभ्रंशो भवतीति ।। व्याख्यातमुड्डारद्वारम् । तद्याख्याने च समर्थिता “अन्नत्थ-तत्थगहणे" इत्यादिद्वारगाथा । अथ यदुक्तमधस्तात् “आणाऽणवत्थ मिच्छा, विराधना कस्सऽ गीयत्थे" तदिदानीं प्राप्तावसरं व्याख्यायते । तत्र आज्ञेति द्वारम्-भगवता प्रतिषिद्धं यत् “प्रलम्बं न कल्पते" तद्ग्रहणं कुर्वता भगवतामाज्ञाभङ्गः कृतो भवति, तस्मिंश्चाज्ञाभङ्गे चतुर्गुरुकाः । अत्र परः प्राह [भा. ९२४] अवराहे लहुगतरो, आणाभंगम्मि गुरुतरो किह नु । आणाए च्चिय चरणं, तब्भंगे किं न भग्गं तु ॥ वृ- 'अपराधे' चारित्रातिचारे लघुतरो दण्डो भवद्भि पूर्वं भणितः; तथाहि अचित्ते प्रलम्बे मासलघु, सचित्ते तु चतुर्लघुः इह पुनराज्ञाभङ्गे चतुर्गुरुकमिति गुरुतरो दण्डः 'कथं' कस्मात् ?, ‘नुः' इति वितर्के; अपि च अपराध जीवोपघातो इति लघुतर एवात्र भणितुमुचित इति । आचार्य प्राह-आज्ञायामेव भागवत्यां 'चरणं' चारित्रं व्यवस्थितम्, अतः 'तद्भङ्गे' तस्याः आज्ञाया भङ्गे 'किम्?' इति परिप्रश्ने आचार्य शिष्यं प्रश्नयति- किं तद् मूलोत्तरगुणादिकं वस्तु समस्ति यदाज्ञाभङ्गे न भग्नम् ? अपि तु सर्वमपि मग्नमिति, अत आज्ञायां गुरुतरो दण्ड उच्यते ।। अस्यैवार्थस्य प्रसाधनार्थं दृष्टान्तमाह [भा. ९२५] सोऊण य घोसणयं, अपरिहरंता विणास जह पत्ता । एवं अपरिहरंता, हियसव्वस्सा उ संसारे ॥ २४९ वृ- राज्ञाकारितां घोषणां श्रुत्वा घोषणया च निवारितमर्थमपरिहरन्तो यथा द्रव्यापहारलक्षणं विनाशं प्राप्ताः, एवं तीर्थकरनिषिद्धं प्रलम्बग्रहणमपरिहरन्तः 'हृतसर्वस्वाः' अपहृतसंयमरूपसर्वसाराः संसारे दुःखमवाप्नुवन्ति । एषा श्रीभद्रबाहुस्वामिविरचिता गाथा ।। अथास्या एव भाष्यकारो व्याख्यानं करोति [भा. ९२६ ] छप्पुरिसा मज्झ पुरे, जो आसादेज ते अजाणतो । तं दंडेमि अकंडे, सुर्णेतु पउरा ! जनवया ! य ॥ [भा. ९२७] आगमिय परिहरंता, निद्दोसा सेसगा न निद्दोसा । जिन आणागमचारि, अदोस इयरे भवे दंडो || वृ- जइ कोइ नरवई, सो छहिं पुरिसेहिं अन्नतरे कजे तोसितो इमेणऽत्थेण घोसणं कारेइ'इमे छप्पुरिसा मज्झ पुरे अप्पणो इच्छाए विहरमाणा महाजनेनं अदिपुव्वा अनुवलद्धविभवनेवत्था अच्छंति, जो ते छिवइ वा पीडेइ वा मारेइ वा तस्स उग्गं दंडं करेमि, हंदि सुणंतु एअं पउरा ! य Page #253 -------------------------------------------------------------------------- ________________ २५० बृहत्कल्प-छेदसूत्रम् -१-१/१ जनवया ! य' त्ति । एयं घोसणयं सोऊण ते पउरा जनवया य दंडमीता ते पुरिसे पयत्तण वन्नरूवाईहिं चिंधेहिं आगमिऊणंपीडापरिहारकयबुद्धी तेसिंछण्हं पुरिसाणं पीडंपरिहरंतितेनिहोसा। जेपुन अनायारमंतानपरिहरंतितेरन्नासव्वस्सावहारदंडेणं दंडिया।एसदिटुंतो। अयमत्थोवणओरायत्थानीया तित्थयरा । पुरत्थानीओ लोगो । छप्पुरिसत्थानीया छक्काया । घोसणत्थानीया छक्कायरक्खणपरूवणपरा छज्जीवणियादओ आगमा । छिवणाइत्थानीया संघट्टणादी । पउरजणवयत्थाणीया साहू। दंडत्थाणीओसंसारो। तत्थ जे पयत्तेणछण्हंकायाणंसरूवं रक्खणोवायं चआगमेऊणजहुत्तविही पीडं परिहरंति ते कम्बंधदंडेणं न दंडिजंति, इयरे पुन संसारे पुणोपुणो सारीर-माणसेहिं दुक्खसयसहस्सेहिं दंडिजंति त्ति॥ अथाक्षरगमनिका-“षट् पुरुषा मम पुरे वर्तन्ते, यस्तानजानन्नपि 'आशातयेत्' स्पर्शादिनाऽपि पीडयेत्तमहं दण्डयामि ‘अकाण्डे' अकाले,श्रण्वन्तुएतत् 'पौराः!' पुरवासिनः! 'जानपदाश्च' ग्रामवासिनो लोकाः!" इति राज्ञा कारितां घोषणां श्रुत्वा तान् पुरुषान् 'आगम्य' उपलक्ष्य परिहरन्तः सन्तो निर्दोषाः, शेषाः' पुनर्ये पीडांन परिहरन्तितेन निर्दोषा इतिदण्डिताः। एवमत्रापि जिनाज्ञया यः षट्कायानामागमः-परिज्ञानं तत्पूर्वकचारिणः-संयमाध्वगामिनः सन्तोऽदोषाः, इतरेषां भवे' संसारे शारीर-मानसिकदुःखलक्षणो दण्डः ॥ गतमाशाद्वारम् । अथानवस्थाद्वारमाह[भा.९२८] एगेन कयमकजं, करेइ तप्पच्चया पुणो अन्नो। सायाबहुल परंपर, वोच्छेदो संजम-तवाणं । वृ-इहप्रायः सर्वेऽपिप्राणिनः कर्मगुरुकतया दृष्टमात्रसुखाभिलाषिणः, नदीर्घसुखदर्शिनः, ततः सातलम्पटतया एकेन' केनचिदाचार्यादिना किमपि 'अकार्यं प्रमादस्थानं कृतं प्रतिसेवितं ततोऽन्योऽपि तत्प्रत्ययाद् “एष आचार्यादि श्रुतधरोऽप्येवं करोति नूनं नास्त्यत्र दोषः' इति तदेवाकार्यं करोति, ततोऽपरोऽपि तथैव करोति, तदन्योऽपि तथैव इत्येवं 'सातबहुलानां' सातगौरवप्रतिबद्धानां प्राणिनां परम्परया प्रमादस्थानमासेवमानानां संयम-तपसोर्व्यवच्छेदः प्राप्नोति । यद्धि संयमस्थानं तपःस्थानं वा पूर्वाचार्येण सातगौरवगृध्नुतया वर्जितं तत् पाश्चात्यैरइष्टमिति कृत्वाव्यवच्छिन्नमेवेति ।। गतमनवस्थाद्वारम् । अथ मिथ्यात्वद्वारं विवृणोति[भा.९२९] मिच्छत्ते संकाई, जहेय मोसं तहेव सेसं पि। मिच्छत्तथिरीकरणं, अब्भुवगम वारणमसारं॥ वृ-मिथ्यात्वे विचार्यमाणे शङ्कादयो दोषा वक्तव्याः । शङ्का नाम-किं मन्ये अमी यतावादिनस्तथाकारिणो न भवन्ति येन प्रलम्बानि गृह्णन्ति?, आदिशब्दात् काङ्क्षादयो दोषाः । तथा यथैतद् मृषा तथैव 'शेषम्' अन्यदप्येतेषां मिथ्यारूपमेवेति चित्तविप्लुतिस्यात्। मिथ्यात्वाद् वाचलितभावस्य सम्यक्त्वाभिमुखस्य प्रलम्बग्रहणदर्शनात् पुनरपिमिथ्यात्वे स्थिरीकरणं भवति। अभ्युपगमवाप्रव्रज्यायाअणुव्रतानांसम्यग्दर्शनस्य वा कर्तुकामस्यापरः कश्चिद्वारणं कुर्यात्मा एतेषां समीपे प्रतिपद्यस्वे, 'असारं' निस्सारममीषां प्रवचनम्, मयेदं चेदं दृष्टमिति ॥ गतं मिथ्यात्वद्वारम् । अथ विराधना, सा च द्विविधा-संयमे आत्मनि च । द्वे अपि प्रागेव सप्रपञ्चं भाविते, तथापि विशेषमुपदर्शयितुमाह Page #254 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१, [भा. ९३०] २५१ [भा. ९३०] तं काय परिचय, नाणं तह दंसणं चरितं च । बीयाईपडिसेवग, लोगो जह तेहि सो पुट्ठो ॥ वृ- प्रलम्बं गृह्णन् 'तं कायं' वनस्पतिलक्षणं परित्यजति, तथा ज्ञानं दर्शनं चारित्रं चेति । बीजादिप्रतिसेवको लोको यथा असंयमेन स्पृष्टस्तथा सोऽपि साधुस्तैः प्रलम्बैरासेवितैरसंयमेन स्पृष्ट इति नियुक्तिगाथाक्षरार्थः ।। अथैनामेव विवरीषुराह [ भा. ९३१] कायं परिच्चयंतो, सेसे काए वए वि सो चयई । नाणे नाणुवदेसे, अवट्टमाणो उ अन्नाणी ।। वृ- प्रलम्बानि गृह्णानो वनस्पतिकायं परित्यजति, तं च परित्यजन् शेषानपि कायानसौ भावतः परित्यजति, तत्परित्यागे च प्रथमव्रतपरित्यागः, प्रथमव्रतपरित्यागे च शेषव्रतपरित्यागोऽप्युपजायत इति “व्रतान्यप्यसौ परित्यजति" इत्युक्तम् । तथा 'ज्ञाने' ज्ञानविषये परित्यागे चिन्त्यमाने ज्ञानोपदेशे क्रियाद्वारेणाऽवर्त्तमानोऽसौ ज्ञान्यपि अज्ञानी मन्तव्यः ॥ [भा. ९३२] दंसण-चरणा मूढस्स नत्थि समया वन नत्थि सम्मं तु । विरईलक्खण चरमं, तदभावे नत्थि वा तं तु ॥ वृ- ज्ञानाभावादसौ मूढो भवति, मूढस्य दर्शन-चारित्रे न स्तः । यद्वा प्रलम्बग्रहणादस्य जीवेषु समता न विद्यते । समताया अभावाच्च सम्यक्त्वमपि नास्ति, तस्यापि सामायिकभेदतया समतारूपत्वात् । विरतिलक्षणं चरणं भणितम्, तच्च लक्षण प्रलम्बानि गृह्णतो न विद्यते । 'तदभावे' लक्षणाभावे 'तत्तु' तत् पुनश्चारित्रं नास्ति । वाशब्दः प्रकारान्तरद्योतकः ॥ अथ "वीयाई” इत्यादि व्याख्यावते-फलाद बीजं भवतीति कृत्वा बीजग्रहणम्, आदिशब्दात् फल-पुष्प-पत्रप्रबाल-शाखा-त्वक्-स्कन्ध-कन्द-मूलानि गृह्यन्ते । शिष्यः प्राह- सर्वेऽपि वनस्पतयस्तावद् मूलादय एव भवन्ति अतः “मूलाईपडिसेवग" इति कर्तुमुचितम् किमिति "बीयाईपडिसेवग " त्ति कृतम् ? सूरिराह [भा. ९३३] पाएण बीयभोई, चोयग ! पच्छानुपुव्वि वा एवं । जोनिग्घाते व हतं, तदादि वा होइ वनकाओ ।। वृ-लोकः प्रायेण बीजभोजी, तेन कारणेन बीजमादौ कृतम् । यद्वा हे नोदक ! स्वसमये त्रिविधाऽऽनुपूर्वी प्ररूप्यते, तद्यथा- पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी च । त्रिविधाऽपिच यथावसरं व्याख्याङ्गमित्यत्र पश्चानुपूर्वी गृहीत । अथवा बीजं वनस्पतीनां योनि- उत्पत्तिस्थानम् अतस्तस्य घाते-विनाशे सर्वमपि मूलादिकं निरपेक्षतया हतं भवति । यदि वा तदादिर्वनस्पतिकायो भवति । तद्- बीजमादिर्यस्य स तदादि, सर्वेषामपि वनस्पतीनां तत एव प्रसूतेः । अतो बीजादिग्रहणं कृतम् ॥ ततश्च [भा. ९३४ ] विरइसभावं चरणं, बीयासेवी हु सेसघाती वि । अस्संजमेण लोगो, पुट्ठो जह सो वि हु तहेव ॥ यो बीजासेवी स नियमात् 'शेषाणां' मूलादीनामपि घाती विज्ञेयः । यश्च मूलादीनि घातयति तस्य विरतिस्वभावं यत् 'चरणं' चारित्रं तन्त्र भवति । यथा च बीजादिप्रतिसेवको लोकोऽसंयमेन स्पृष्टस्तथैवासावपि तैः प्रलम्बैरासेवितैरसंयमेन स्पृष्ट इति ॥ Page #255 -------------------------------------------------------------------------- ________________ २५२ बृहत्कल्प-छेदसूत्रम् - १-१/१ गता संयमविराधना । अथाऽऽत्मविराधनामाह [भा.९३५]तं चेव अभिहणेज्जा, आवडियं अहव जीहलोलुयता (यया) । बहुगाई भुंजित्ता, विसूचिकाईहि आववहो । वृ-तद् लगुडादिकं क्षिप्तं पुनरापतितं सत् 'तमेव' साधुमभिहन्यात् । इदं च प्रागुक्तमपि स्थानाशून्यार्थमत्रोपात्तमिति न पुनरुक्तदोषः । अथवा जिह्वालोलुपतया बहुकानि प्रलम्बानि मुक्त्वा विसूचिकादिभिः आदिशब्दाद् ज्वरा ऽतीसारादिभी रोगैरुत्पन्नैरात्मवधो भवति ॥ उक्ताऽऽत्मविराधना । तदुक्तौ च व्याख्याता आज्ञादयश्चत्वारोऽपि दोषाः । अथ “कस्स अगीयत्थे” त्ति पदं व्याचिख्यासुराह [भा. ९३६ ] कस्सेयं पच्छित्तं, गणिणो गच्छं असारविंतस्स । अहवा वि अगीयत्थस्स भिक्खुणो विसयलोलस्स ॥ वृ-शिष्यः प्रश्नयति-यद् 'एतद्' अन्यत्रग्रहणादावनेकधा प्रायश्चित्तमुक्तं तत् कस्य भवति ? सूरिराह- 'गणिनः' आचार्यस्य गच्छम् असारयतः सतः । असारणा नाम अगवेषणा- कः कुत्र गतः ? को वा मामापृच्छय गतः ? कोवा अनापृच्छया ? यद्वा प्रलम्बं गृहीत्वा आगत्यालोचितेऽन्येन वा निवेदिते यत् प्रायश्चित्तं तन्न ददाति, दत्त्वा वा न कारयति, न वा नोदनादिना खरण्टयति; एषा सर्वाऽप्यसारणाऽभिधीयते । आह किं कारणमाचार्यस्य षट्कायानविराधयतोऽपि प्रायश्चित्तम् ? उच्यते-स्वसाधूनुत्पथे प्रवर्त्तमानानसारयन्नसौ गच्छस्य विराधनायां वर्त्तते । तथा चोक्तमिदमेव सहेतुकं बृहदुभाष्ये किं कारणं तु गणिणो, असारवेंतस्स होइ पच्छित्तं ? । वट्टति जेम गणहरो, विराधनाए उ गच्छस्स ॥ किह पुन विराधनाए, गच्छस्स गणी उ वट्टती स खलु ? | भन्नइ सुसु जहगणी, विराहओ होइ गच्छस्स ॥ जह सरणमुवगयाणं, जीवियववरोवणं नरो कुणइ । एवं सारणियाणं, आयरिओ असारओ गच्छे ।। किह सरणमुवगया पुन ?, पक्खे पक्खम्मि जं उवट्टंति । इच्छामि खमासमणो !, कतकितिकम्मा उ जं अम्हे ॥ अत आचार्यस्य सर्वमेतत् प्रायश्चित्तम् । अथवा यो भिक्षुरगीतार्थ अपिशब्दाद् गीतार्थोऽपि विषयलोलः-सुखादुरसास्वादलम्पटो भूत्वा प्रलम्बानि गृह्णाति तस्यैतत् प्रायश्चित्तम् । अत्र चाऽऽचार्यविषया अष्टौ भङ्गाः - अगीतार्थ आचार्यो गच्छं न सारयति विषयलोलश्च १ अगीतार्थ आचार्यो गच्छं न सारयति विषयनिस्पृहश्च २ इत्यादि । अत्र चान्तिमो भङ्गः शुद्धः, शेषाः सप्त परित्यक्तव्याः ॥ यत आह [भा. ९३७] देसो व सोवसग्गो, वसणी व जहा अजानगनरिंदो । रजं विलुत्तसारं, जह तह गच्छो वि निस्सारो ॥ वृ-भङ्गसप्तकवर्ती आचार्यो देश इव सोपसर्गो व्यसनी वा यथा अज्ञायकनरेन्द्रः परित्यज्यते तथा परित्याज्यः । यथा च राज्ञा अचिन्त्यमानं राज्यं विलुप्तसारं भवति तथा गच्छोऽप्याचा Page #256 -------------------------------------------------------------------------- ________________ २५३ - उद्देशक : १, मूलं-१, [भा. ९३७] र्येणाऽसार्यमाणो निस्सारो भवतीति परिहरणीय इति सङ्ग्रहगाथाक्षरार्थः॥ अथैनामेव विवरीषुः प्रथमतो "देसो वसोवसग्गो" इति पदं व्याचष्टे[भा.९३८] ओमोदरिया य जहिं, असिवं च न तत्थ होइ गंतव्वं । उप्पन्ने न वसियव्वं, एमेव गणी असारणीओ ।। वृ-यत्र देशेऽवमौदरिका अशिवंच उपलक्षमत्वाद् अपरोऽप्युपद्रवो भवति तत्र गन्तव्यं न भवति, अथ तत्र देशे वसतामेवाऽवमौदर्यादिकमुत्पनं तत उत्पन्ने सति तत्र न वस्तव्यम्, एवमेव 'गणी' आचार्य 'असारणिकः' गच्छसारणाविकलो नानुगन्तव्यः ॥ अथ “वसनी व जहा अजानगनरिंदो" त्ति व्याख्याति[भा.९३९] सत्तण्हं वसणाणं, अन्नयरजुतो न जाणई रज्जं । अंतेउरे व अच्छइ, कजाइँ सयं न सीलेइ ।। वृ-यथा सप्तानां सनानामन्यतरेण व्यसनेन युतो राजा राज्यं पालयितुंन जानाति, यो वा शेषव्यसनैरनभिभूतोऽपि विषयलोलुपतया नित्यमन्तः पुरे आस्ते सोऽपि 'कार्याणि' व्यवहारादीनि स्वयमात्मना 'नशीलयति' नावलोकत इत्युक्तं भवति, ततश्च यथेच्छमुच्छृङ्खलाः प्रजाः सञ्जायन्ते। एवमाचार्योऽप्यगीतार्थोगीतार्थोवा सातगौरवादिव्यसनोपहततया यदिस्वगच्छं न सारयति तदा गच्छः सर्वोऽपि निरङ्कुशः सञ्जायते । यतश्चैवमतोऽसारणिक आचार्यो दूरंदूरेण परिहर्तव्यः ।। अथ व्यसनसप्तकमाह[भा.९४०] इत्थी जूयं मज्जं, मिगव्व वयणे तहा फरुसया य । दंडफरुसत्तमत्थस्स दूसणं सत्त वसणाई॥ वृ-यद्राजाअन्तःपुरस्त्रीषुनित्यमासस्तिष्ठतितत्स्त्रीव्यसनम् । यत्तुद्यूतविनोदेनानवरतं दीव्यति तद् द्यूतव्यसनम् । यत् पुनर्मद्यपानकेन नित्यं मूर्छित इवाऽऽस्ते तमद्यव्यसनम् । यत्तु मृगया-आखेटकस्तत्रानेकेषां मृगादिजन्तूनांवधंकरोतितद्मृगयाव्यसनम्। एतेषुचतुर्खप्यासक्तो राज्यकार्याणि न शीलयति । तथा यत् खर-परुषवचनैः सर्वानपि जनान् निर्विशेषमाक्रोशति तद् वचनपरुषताव्यसनम्, अत्र वचनदोषेण दुरधिगमनीयो भवति । यत् पुनरनपराधे स्वल्पे वाऽपराधे अत्युग्रं दण्डं निवर्तयति तद् दण्डपारुष्यव्यसनम्, अत्र च पौर-जानपदानामत्युग्रदण्डभयेन नश्यतां क्रमेण च प्रजाया अभावे कीद्दशं राज्यम् ? इति । अर्थोत्पत्तिहेतवो ये सामाधुपायचतुष्टयप्रभृतयःप्रकारास्तेषांयदूषणं तद् अर्थदूषणव्यसनम्, अत्र चार्थोत्पत्तिहेतून दूषयतोन तथाविधोऽर्थ उत्पद्यते, अर्थोत्पत्यभावेचाचिरादेवकोशः परिहीयते, परिहीणकोशस्य च विनष्टमेव राज्यम् । एतानि सप्त व्यसनानि ॥ अथ प्रकारान्तरेण भङ्गानाह[भा.९४१] अहवा वि अगीयत्थो, गच्छंन सारेइ इत्थ चउभंगो। बिइए अगीयदोसो, तइतो न सारेतरो सुद्धो॥ वृ-अथवा अगीतार्थो गच्छंन सारयतीत्यत्र चतुर्भङ्गी । गाथायां पुंस्त्वं प्राकृतत्वात् । सा चेयम्-अगीतार्थो गच्छंन सारयति १ अगीतार्थो गच्छं सारयति २ गीतार्थो गच्छंन सारयति ३ गीतार्थो गच्छंसारयति । अत्र प्रथमस्य द्वौ दोषौ अगीतार्थत्वोषःअसारणादोषश्च । द्वितीयस्य पुनरेक एवागीतार्थत्वदोषः । तृतीयस्तु यन्न सारयति स एकस्तस्याऽसारणादोषः । 'इतरः' Page #257 -------------------------------------------------------------------------- ________________ २५४ चतुर्थो भङ्गः शुद्धः ।। आद्यानां त्रयाणां भङ्गानां भावनामाह बृहत्कल्प-छेदसूत्रम् -१-१/१ [भा. ९४२] देसो व सोवसग्गो, पढमो तइओ तु होइ वसनी वा । बिइओ अजाणतुल्लो, सारो दुविहो दुहेक्कक्को ।। वृ- 'प्रथमः' प्रथमभङ्गवर्त्ती आचार्य सोपसर्गदेश इव परित्यक्तव्यः । 'तृतीयः' गीतार्थोऽप्यसारणिकत्वाद् व्यसनीव राजा परिहर्त्तव्यः । 'द्वितीयः' सारणिकोऽप्यगीतार्थत्वादज्ञनरेन्द्रतुल्य इति कृत्वा परिहार्य इति चूर्ण्यभिप्रायः । अथ निशीथचूर्ण्यभिप्रायेण व्याख्यायते प्रथमः सोपसर्गदेश इव परिहार्य । द्वितीयः पुनरगीतार्थ परं सारणिकः स च व्यसनीव ज्ञातव्यः । किमुक्तं भवति ? - सोऽगीतार्थ सन् यत् किमपि स्वशिष्यान् नोदयति सा नोदना तस्य व्यसनमिव द्रष्टव्यम्, अतो व्यसनाभिभूतभूपतिदसौ परिहार्यः । तृतीयः पुनरसारणिकत्वाद् गीतार्थोऽप्यज्ञनृपतुल्य इति कृत्वा परित्याज्यः । व्याख्याने "देसो व सोवसग्गो, पढमो बिइओ उ होइ वसणी वा । तइओ अजाण तुल्लो" त्ति पाठो द्रष्टव्यः । पुस्तकेष्वपि बहुष्वयमेव द्दश्यत इति । यदुक्तं "रज्जं विलुत्तसारं, जह तह गच्छो वि निस्सारो” त्ति तदेतद् भावयति-"सारो दुविहो दुहेक्क्को" सारो द्विविधः-लौकिको लोकोत्तरिकश्च । पुनरेकैको द्विधा-बाह्य आभ्यन्तरश्च ॥ एतदेव व्याचष्टे [ भा. ९४३ ] गो-मंडल-धन्नाई बज्झो कनगाइ अंतो लोगम्मि । लोगुत्तरिओ सारो, अंतो बहि नाण-वत्थाई ॥ वृ- गोशब्देन गावो बलीवर्दास्चोच्यन्ते, उपलक्षणत्वाद् हस्त्यश्वादीनामपि परिग्रहः मण्डलमिति देशखण्डम्, यथा - षन्नवतिमण्डलानि सुराष्ट्रादेशः अथवा गोमण्डलं नाम गोवर्ग, उपलक्षणत्वाद् मष्यादिवर्गोऽपि धान्यानि शालिप्रभृतीनि, आदिशब्दाद् वास्तु-कुप्यादिपरिग्रहः; एष लौकिको बाह्यः सारः । कनकं - सुवर्णम्, आदिग्रहणेन रूप्य - रत्नादीनि; एषः 'अन्तः' इति आभ्यन्तरः सारः ‘लोके' लोकविषयो मन्तव्यः । एतेन द्विप्रकारेणापि सारेण राज्यं पार्थिवेनाऽचिन्त्यमानं निस्सारं भवति । लोकोत्तरिकः सारो द्विधा - अन्तर्बहिश्च । तत्रान्तः सारो ज्ञानम्, आदिशब्दाद् दर्शन-चारित्रे च । बहिसारो वस्त्रदिकः, आदिग्रहणेन शय्या पात्रादीनि गृह्यन्ते । अनेन च द्विविधेनापि लोकोत्तरिकसारेणाऽऽचार्येणाऽसार्यमाणो गच्छो निस्सारो भवतीति प्रकृतम् । तस्माद् गणिनो गच्छम सारयत एतत् प्रायश्चित्तम् । गीतार्थोपदेशमन्तरेण वाऽगीतार्थस्य स्वयमेव कार्येषु प्रवर्त्तमानस्याऽयं दोषो भवति ॥ [भा. ९४४ ] सुहसाहगं पि कज्जूं, करणविहूणमणुवायसंजुत्तं । अन्नाऽदेस - काले, विवत्तिमुवजाति सेहस्स ।। वृ- सुखेन साधः-साधनं यस्य तत् सुखसधकम्, " शेषाद्वा" इति कच्प्रत्ययः, सुखसाध्यमित्यर्थः । तदपि कार्यं करणम् - आरम्भः प्रयत्न इत्येकोऽर्थस्तद्विहीनम्, तथा यस्य कार्यस्य यः साधनोपायस्तद्विपरीतेनानुपायेन संयुक्तम्, “अन्नाय"त्ति यद् यस्य कार्यमज्ञातं तत् तेनाऽऽरभ्यमाणम्, 'अदेश-कालेच' अनवसरे विधीयमानं शैक्षस्याऽज्ञस्य विपत्तिमुपयाति । विपत्तिशब्देन कार्यस्याऽसिद्धिरत्राभिधीयते । तदुक्तम् सम्प्राप्तिश्च विपत्तिश्च, कार्याणां द्विविधा स्मृता । Page #258 -------------------------------------------------------------------------- ________________ उद्देश : १, मूलं-१, [ भा. ९४४ ] सम्प्राप्ति सिद्धिरर्थेषु, विपत्तिश्च विपर्यये ॥ ततो न निष्पद्यत इत्युक्तं भवति । अत्रैव निदर्शनमाह [भा. ९४५] नक्खेणावि हु छिज्जइ, पासाए अभिनवुट्ठितो रुक्खो । दुच्छेजोवतो, सो चिय वत्थुस्स भेदाय ॥ वृ- प्रासादे वट-पिप्पलादिर्वृक्षः 'अभिनवोत्थितः' अधुनोद्गतः सन् नखेनाऽपि 'हुः' निश्चितं 'छिद्यते' छेत्तुं शक्यते इति, अनेन कार्यस्य सुखसाध्यतोक्ता । स एव वृक्षः 'वर्धमानः ' शाखाप्रशाखाभि प्रसरन् दुश्छेद्यो भवति, कुठारेणापि च्छेत्तुं न शक्यत इति भावः । अपरं च 'वास्तुनः' प्रासादस्य भेदाय जायते ॥ २५५ [भा. ९४६ ] जो य अनुवायछिन्नो, तस्सइ मूलाई वत्थुभेदाय । अहिनव उवायछिन्नो, वत्थुस्स न होइ भेदाय ॥ वृ- यश्चानुपायेन-मूलोद्धरणलक्षणोपायमन्तरेण च्छिन्नः तस्यापि मूलान्यनुद्ध तानि वास्तुभेदाय जायन्ते । एतेन चानारम्भे अदेश-कालारम्भेऽनुपायारम्भे च सुखसाध्यस्यापि कार्यस्य विपत्ति क्लेशसाध्यता चोक्ता । अथ देश-काले उपायेन विधीयमानस्य यथा निष्पत्तिर्भवति तथा निदर्शयति-‘“अहिनव” इत्यादि उत्तरार्द्धम् । यस्तु वृक्षः 'अभिनवः' उद्गतमात्र उपायेनप्रयत्नपूर्वकं छिन्नो मूलान्यपि तस्योद्ध त्य करीषाग्निना दग्धानि स वास्तुनो भेदाय न भवति ॥ एष दृष्टान्तः । अयमस्यैवोपनयः [भा. ९४७] पडिसिद्ध त्ति तिगिच्छा, जो उन कारेइ अभिनवे रोगे । किरियं सो उ न मुच्चइ, पच्छा जत्तेण वि करेंतो ॥ वृ-यस्य साधोर्ज्वरादिको रोग उत्पन्नः स यदि - "तेगिच्छं नाभिनंदेज्जा, संचिक्खऽत्तगवेसए । एवं खु तस्स सामन्नं, जं न कुज्जा न कारवे ॥" इति सूत्रमनुश्रित्य "प्रतिषिद्धा चिकित्सा" इति कृत्वा अभिनवे रोगे 'क्रियां' चिकित्सां न कारयति स पश्चात् तस्मिन् रोगे प्रवर्धिते सति 'यनेनापि महताऽ प्यादरेण क्रियां कुर्वाणो न मुच्यते रोगात् । यदि पुनरधुनोत्थित एव रोगे क्रियामकारयिष्यत् ततो नीरुगभविष्यत् ॥ [भा. ९४८] सहसुप्पइअम्मि जरे, अट्ठम काऊण जो वि पारेइ । सीयल-अंबदवाणी, न हु पउणइ सोवि अनुवाया । वृ-यो वा अनुपायेन क्रियां करोति सोऽपि न प्रमुणीभवति, यथा सहसोत्पन्ने ज्वरेऽन्यस्मिन् वा अजीर्णप्रभवे रोगे "सहसुप्पन्नं रोगं, अट्ठमेण निवारए" इति वचनादष्टमं कृत्वा योऽपि न केवलं क्रियाया अकारक इत्यपिशब्दार्थः "सीयलअंबदवाणि'' त्ति शीतलकूरा-ऽम्लद्रवादीनि पारयति ‘मा पेया कारणीया भवतु' इति कृत्वा सोऽपि न प्रगुणीभवति 'अनुपायात्' उपायाभावात्, प्रत्युत तेन शीतलकूरादिना स रोगस्तस्य गाढतरं प्रकुप्यति । यदि पुनस्तेन पेयादिनोपायेनाऽपार यिष्यत् ततः पटुरभविष्यत् इत्युपाया-ऽनुपायस्वरूपमगीतार्थो न जानाति । ततश्च “अज्ञात - मदेशकाले वा कार्यं कुर्वतस्तस्य शैक्षस्य विपत्तिमुपयाति" इति प्रकृतम् । अत्रैव तात्पर्यमाह[ भा. ९४९] संपत्ती य विपत्ती, य होज कज्जेसु कारगं पप्प । Page #259 -------------------------------------------------------------------------- ________________ २५६ बृहत्कल्प-छेदसूत्रम् -१-१/१ ___अनुवायतो विवत्ती, संपत्ती कालुवाएहिं॥ वृ-सम्प्राप्तिश्च विपत्तिश्च कार्येषु 'कारकं' कतरिं प्राप्य भवति । यदि अज्ञः कर्ता ततस्तेनाऽदेश-काले अनुपायत आरब्धस्य कार्यस्य विपत्तिर्भवति । अथासौ ज्ञस्ततस्तेन कालोपायाभ्यां देशकाले उपायेन चारब्धस्य कार्यस्य ‘सम्प्राप्ति' सिद्धिर्भवति ॥ उपसंहरनाह[भा.९५०] इय दोसा उ अगीए, गीयम्मि उ कालहीणकारिम्मि। गीयत्थस्स गुणा पुण, हंति इमे कालकारिस्स। वृ-“इय" एवमगीतार्थे कार्यकर्तरि दोषा भवन्ति । गीतार्थेऽपि कालहीनकारिणि हीने वा अधिके वा काले कार्यकारिणि एत एव दोषाः।यःपुनर्गीतार्थ उपायेनाऽन्युनातिरिक्ते काले कार्यं करोति तस्य गीतार्थस्य कालकारिण इमे गुणा भवन्ति ॥ तानेवाह[भा.९५१] आयं कारण गाढं, वत्युं जुत्तं ससत्ति जयणं च । सव्वं च सपडिवखं, फलंच विधिवं वियाणाइ॥ - 'आयं लाभं 'कारणम' आलम्बनं 'गाढम्' आगाढग्लानत्वं 'वस्तु' द्रव्यं दलिकमित्यनर्थान्तरं 'युक्तं' योग्यं 'सशक्तिकं समर्थं 'यतनां'त्रिपरिभ्रमणादिलक्षणाम् एतदायादिकं सर्वमपि सप्रतिपक्ष गीतार्थो विजानाति । तत्राऽऽयस्य प्रतिपक्षोऽनायः, कारणस्याऽकारणम्, आगाढस्याऽनागाढम्, वस्तुनोऽवस्तु, युक्तस्याऽयुक्तम्, सशक्तिकस्याऽशक्तिकः,यतनाया अयतनेति यथाक्रमं प्रतिपक्षाः । तथा फलं चैहिकादिकं विधिवान्' गीतार्थो विजानातीति नियुक्तिगाथासमासार्थः ।। अथ प्रतिपदं विस्तरार्थमाह[भा.९५२] सुंकादीपरिसुद्धे, सइ लाभे कुणइ वाणिओ चिट्ठ। एमेव य गीयत्थो, आयं दटुं समायरइ॥ वृ- शुल्क-राजदेयं द्रव्यम्, आदिशब्दाद् भाटक-कर्मकरवृत्यादिपरिग्रहः, यथा शुल्कादिभिर्द्रव्योपक्षयहेतुभिः परिशुद्धः-निर्वटितो यदि कोऽपि लाभ उत्तिष्ठते तत एवं शुल्कादिपरिशुद्धेलाभेसतिवाणिजोदेशान्तरं गत्वावाणिज्यचेष्टां करोति' आरभते, अथलाभमुत्तिष्ठमानं न पश्यति ततो नारमते । एवमेव च गीतार्थोऽपि ज्ञानादिकम् 'आर्य' लाभं दृष्टवा प्रलम्बाद्यकल्प्यप्रतिसेवां समाचरति नान्यथा॥ इदमेव स्पष्टयन्नाह[भा.९५३] असिवाईसुंकत्थाणिएसु किंचिखलियस्स तो पच्छा. वायण वेयावच्चे, लाभो तव-संजम-ऽज्झयणे॥ वृ-स हि गीतार्थ प्रलम्बादिकं प्रतिसेवमान एवं चिन्तयति-अशिवादिषु शुल्कस्थानीयेषु अकल्प्यप्रतिसेवया केभ्योऽपि संयमस्थानेभ्यः स्खलितस्यापि मम 'ततः पश्चात्' अशिवादिषु व्यतीतेषु वाचनां ददत आचार्यादीनां वैयावृत्ये तपः-संयमा-ऽध्ययनेषु वा उद्यमं कुर्वाणस्य भूयानन्यो लाभो भविष्यति, अकल्प्यप्रतिसेवाजनितंचातीचारंप्रायश्चित्तेन शोधयिष्यामि-इति बहुतरं लाभमल्पतरं व्ययं परिभाव्य गीतार्थ समाचरति । अगीतार्थ पुनरेतदाय-व्ययस्वरूपं न जानातीति ।गतमायद्वारम् । अथ कारणा-ऽऽगाढद्वारद्वयमाह - [भा.९५४] नाणाइतिगस्सऽट्ठा, कारण निक्कारणं तु तव्वजं । ___ अहिडक्क विस विसूइय, सज्जक्खयसूलमागाढं ॥ Page #260 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१, [भा. ९५४] २५७ वृ-गीतार्थः कारण एव प्रतिसेवते नाकारणे । आह किमिदं कारणम् ? किंवा अकारणम् ? इत्याह- 'ज्ञानादित्रयस्य' ज्ञान-दर्शन- चारित्ररूपस्याऽर्थाय यत प्रतिसेवते तत् कारणम्, 'तद्वर्जं' ज्ञानादित्रयवर्जं सेवमानस्य निष्कारणमुच्यते। तथा गीतार्थो याध्शमागाढे प्रतिसेव्यं ताध्शमागाढ एव याध्शं पुनरनागाढे ताद्दशमनागाढ एव प्रतिसेवते । अथ किमिमागाढम् ? किंवा अनागाढम् ? उच्यते-अहिना-सर्पेण दष्टः कश्चित् साधुः, विषं वा केनचिद् भक्तादिमिश्रितं दत्तम्, विसूचिका वाकस्यापि जाता, सद्य-क्षयकारि वा कस्यापि सूलमुत्पन्नम्, एवमादिकमाशुधाति सर्वमप्यागाढम्ः एतद्विपरीतं तु चिरघाति कुष्ठादिरोगात्मकमनागाढम् ।। अथ वस्तु-युक्तद्वारे व्याचष्टे [भा. ९५५ ] आयरियाई वत्युं, तेसिं चिय जुत्त होइ जं जोग्गं । गीय परिणामगा वा, वत्युं इयरे पुन अवत्युं ॥ वृ- आचार्यादि प्रधानपुरुषो यद्वा गीतार्थ सामान्यतो वस्तु भण्यते, परिणामका वा साधवो वस्तु । एताशमात्मानं परं वा वस्तुभूतं ज्ञात्वा प्रतिसेवते प्रतिसेवाप्यते वा । 'इतरे' प्रतिपक्षभूताः पुनरनाचार्यादिरगीतार्थो वा अपरिणामका ऽतिपरिणामका वा सर्वेऽप्यवस्तु भण्यन्ते । एतेषामेवाचार्यादीनां यद् योग्यं भक्त - पानौषधादिकं तद् युक्तम्, तद्विपरीतं पुनरयुक्तम् । एतद् युक्तायुक्तस्वरूपं गीतार्थ एव जानाति नेतर इति ।। अथ सशक्तिक- यतनाद्वारद्वयमाह [भा. ९५६ ] धिइ सारीरा सत्ती, आय- परगता उ तं न हावेति । जयणा खलु तिपरिरया, अलंभे पच्छा पनगहानी ॥ वृ- शक्तिद्वेधा, धृति - संहननभेदात् । तत्र धृतिरूपां शारीरां च संहननरूपामात्मगतां परगतां च शक्ति ज्ञात्वा आचार्योऽन्यो वा गीतार्थस्तां न हापयतीत्यत्र चतुर्भङ्गी सूचिता सा चेयम् - आत्मगता शक्तिर्विद्यते न परगता १ परगता नात्मगता २ आत्मगताऽपि परगताऽपि ३ नात्मगता न परगता ४ । तत्रप्रथमभङ्गे आचार्य आत्मनः शक्ति न हापयति, परस्य पुनरशक्तत्वाद् यथायोगं प्रतिसेवनामनुजानीते । द्वितीयभङ्गे अशक्तत्वादात्मना प्रतिसेवते, परस्य तु समर्थत्वाद् नानुजानाति । तृतीयभङ्गे उभयोरपि शक्तिसद्भावादात्मनाऽपि न प्रतिसेवते परस्यापि न वितरति । चतुर्थभङ्गे पुनरुभयोरप्यशक्तत्वादात्मनाऽपि प्रतिसेवते परेणापि प्रतिसेवापयति । तथा यतना खलु त्रिपरिरया द्रष्टव्या, “रींश् गतौ" परि-समन्ताद् रयणं परिरयः- परिभ्रमणमित्यर्थः, त्रयः परिरया यस्यां सा त्रिपरिरया । किमुक्तं भवति ? - एषणीयाहारान्वेषणार्थं स्वग्रामादौ तिस्रो वाराः सर्वतः पर्यट्य यद्येषणीयं न लभते ततः पश्चाद् 'अलाभे' अप्राप्तौ पञ्चकपरिहाण्या यतते ।। अथ फलद्वारम् - गीतार्थ प्रथममेव कार्यं प्रारभमाणः परिभावयति - एवमनुतिष्ठतो ममान्यस्य वा फलं भविष्यति ? न वा ? । तच्च फलं द्विविधम् । तदेवाह [भा. ९५७] इह-परलोगे य फलं, इह आहाराइ इक्क मेक्कस्स । सिद्धी सग्ग सुकुलता, फलं तु परलोइयं एयं ॥ वृ- इहलोकफलं परलोकफलं चेति फलं द्विधा । तत्रेहलोकफलमाहारादि; आदिशब्दाद् वस्त्रपात्रादि । तथा सिद्धिगमनं स्वर्गगमनं सुकुलोत्पत्तिश्च एतत् पारलौकिकं फलम् । 'एतद्’ 18 17 Page #261 -------------------------------------------------------------------------- ________________ २५८ बृहत्कल्प-छेदसूत्रम् - १-१/१ द्वयमपि 'एकैकस्य' आत्मनः परस्य च परस्परोपकारेण यथा भवति तथा गीतार्थः समाचरति । यच्च गीतार्थोऽरक्त-द्विष्टः प्रतिसेवते तत्र नियमादप्रायश्चित्ती भवति ॥ आह केन पुनः कारणेनाप्रायश्चित्ती ? उच्यते [भा. ९५८] खेत्तोयं कालोयं, करणमिणं साहओ उवाओऽयं । कत्त त्तिय जोगि त्तिय, इय कडजोगी वियाणाहि ॥ वृ-यो न रागे न द्वेषे किन्तु तुला-दण्डवद् द्वयोरप मध्ये प्रवर्त्तते स ओजा भण्यते । क्षेत्रेअध्वादी ओजाः क्षेत्रौजाः, काले- अवमौदर्यादौ ओजाः कालौजाः, क्षेत्रे काले च प्रतिसेवमानो न राग-द्वेषाभ्यां दूष्यते इत्यर्थः । कथम् ? इत्याह-यतः स गीतार्थ 'करणमिदं' 'सम्यक्कियेयम्, एवं क्रियमाणे महती कर्मनिर्जरा भवति' इति विमृशति । तथा ज्ञान-दर्शन- चारित्राणि साधनीयानि, तेषां च साधकोऽयमुपायः, यद् असंस्तरणे यतनया प्रलम्बसेवनम् । तथा 'कृतयोगी' गीतार्थ स कर्त्तेति च योगीति च भण्यते, "इय" एवं विजानीहि इति नियुक्तिगाथासमासार्थ ॥ अथैनामेव विवृणोति [भा. ९५९] ओयभूतो खित्ते, काले भावे य जं समायरइ । कत्ता उ सो अकोप्पो, जोगीव जहा महावे जो ॥ वृ- यः 'ओजोभूतः' राग-द्वेषविरहितो गीतार्थ 'क्षेत्रे' अध्वादी 'काले' दुर्भिक्षादी 'भावे च' ग्लानत्वादौ प्रलम्बादिप्रतिसेवारूपं यत् किमपि समाचरति सः 'सम्यक्कियेयम्, साधकोऽयमुपायः' इत्यालोच्यकारी कर्त्ता 'अकोप्यः' अकोपनीयः, अदूषणीय इत्युक्तं भवति । क इव ? इत्याह- 'योगीव यथा महावैद्यः' इति, 'यथा' इति ध्ष्टान्तोपन्यासे, 'योगी' धन्वन्तरि, तेन च विभङ्गज्ञानबलेनाऽऽगामिनि काले प्राचुर्येण रोगसम्भवं दृष्ट्वा अष्टाङ्गायुर्वेदरूपं वैद्यकशास्त्र चक्रे, तच्च यथाम्नायं येनाधीतं स महावैद्य उच्यते । स च आयुर्वेदप्रामाण्येन क्रियां कुर्वाणो 'योगीव' वन्तन्तरिरिव न दूषणभाग् भवति, यथोक्तक्रियाकारिणश्च तस्य तत् चिकित्साकर्म सिध्यतिः एवमत्रापि योगी तीर्थकरः, तदुपदेशानुसारेणोत्सर्गा ऽपवादाभ्यां यथोक्तां क्रियां कुर्वन् गीतार्थोऽपि न वाच्यतामर्हति ॥ अथ “कत्त त्ति य जोगि त्ति य" पदद्वयमेव प्रकारान्तरेण व्याख्याति [भा. ९६०] अहवण कत्ता सत्था, न तेण कोविज्जती कयं किंचि । कत्ता इव सो कत्ता, एवं जोगी वि नायव्वो । वृ- " अहवण'' त्ति अखण्डमव्ययं अथवार्थे वर्त्तते । कर्त्ता 'शास्ता' तीर्थकर उच्यते । यथा 'तेन' तीर्थकरेण कृतं कार्यं किञ्चिदपि नकोप्यते एवमसावपि गीतार्थो विधिना क्रियां कुर्वन् 'कर्त्ता इव' तीर्थकर इवाकोपनीयत्वात् कर्त्ता द्रष्टव्य । एवं योग्यपि ज्ञातव्यः । किमुक्तं भवति ? - यथा तीर्थकरः प्रशस्तमनोवाक्काययोगं प्रयुञ्जानो योगी भण्यते, एवं गीतार्थोऽप्युत्सर्गाऽपवादबलवेत्ता अपवादक्रियां कुर्वाणोऽपि प्रशस्तमनोवाक्ययोगं प्रयुञ्जानो योगीव ज्ञातव्यः ॥ एवमाचार्येणोक्ते शिष्यः प्राह [ भा. ९६१] किं गीयत्थो केवलि, चउव्विहे जानने य गहणे य । तुले राग-द्दोसे, अनंतकायस्स वज्रणया ॥ Page #262 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१, [भा. ९६१] २५९ वृ- किं गीतार्थ केवली येन तीर्थकृत इव तस्य वचनं करणं चाकोपनीयम् ? । सूरिराहओमिति ब्रूमः । तथाहि द्रव्यादिभेदाद् यत् चतुर्विधं ज्ञानं तद् यथा केवलिनस्तथा गीतार्थस्यापि; तथा यत् प्रलम्बानामेकानेकग्रहणविषयं विषमप्रायश्चित्तप्रदानम्, यश्च तत्र तुल्येऽपि जीवत्वे राग-द्वेषाभावः, याचाऽनन्तकायस्य वर्जना एतानि यथा केवली प्ररूपयति तथा गीतार्थोऽपीति द्वारगाथासमासार्थः । विस्तरार्थं प्रतिपदं बिभणिषुराह [भा. ९६२] सव्व नेयं चउहा, तं वेइ जिणो जहा तहा गीतो । चित्तमचित्तं मी, परित्तऽनंतं च लक्खणतो ॥ वृ- 'सर्वमपि' जगत्रयगतं ज्ञेयं चतुर्धा । तद्यथा द्रव्यतः क्षेत्रतः कालतो भावतश्च । 'तत्' चतुर्विधमपि यथा 'जिनः' केवली ब्रूते तथा गीतार्थोऽपि । यद्वा "तं वेइ "त्ति 'तत्' चतुर्विधं ज्ञेयं यथा जिनः ‘वेत्ति' जानाति तथा गीतार्थोऽपि श्रुतज्ञानी जानात्येव । तथाहि यथा केवली सचित्तमचित्तं मिश्रं परीत्तमनन्तं च लक्षणतो जानाति प्रज्ञापयति वा तथा श्रुतधरोऽपि श्रुतानुसारेणैव सचित्तलक्षणेन सचित्तं एवमचित्त-मिश्र परीत्ता - ऽनन्तान्यपि स्वस्वलक्षणावैपरीत्येन जानाति प्ररूपयति चेति केवलीव द्रष्टव्यः || आह केवली समस्तवस्तुस्तोमवेदी, श्रुतकेवली पुनः केवलज्ञानानन्ततमभागमात्रज्ञानवान् ततः कथमिव केवलितुल्यो भवितुमर्हति ? इत्याह[भा. ९६३ ] कामं खलु सव्वन्नू, नाणेणऽहिओ दुवालसंगीतो । पत्रत्तीइ उ तुल्लो, केवलनाणं जओ मूयं ॥ वृ- काममनुमतं खल्वस्माकं 'सर्वज्ञः' केवली 'द्वादशाङ्गिनः ' श्रुतकेवलिनः सकाशाद् ज्ञानेनाऽधिकः परं 'प्रज्ञप्तया' प्रज्ञापनया श्रुतकेवलिनः केवली 'तुल्यः' सध्शवाक्पर्यायः । कुतः ? इत्याह-यतः केवलज्ञानं 'मूक' अमुखरम्। किमुक्तं भवति ? - यावतः पदार्थान् श्रुतकेवली भाषते तावत एव केवल्यपि, ये तु श्रुतज्ञानस्याऽ विषयभूता भावाः केवलिनाऽवगम्यन्ते तेषामप्रज्ञापनीयतया केवलिनाऽपि वक्तुमशक्यत्वात् ।। आह कियन्तः प्रज्ञापनीयाः ? कियन्तोवा अप्रज्ञापनीया भावाः ? इति तावद् वयं जिज्ञासामहे अतो निरुच्यतामेतद् भगवद्भिरित्याशङ्कयाह[भा. ९६४ ] पन्नवणिज्जा भावा, अनंतभागो उ अनभिलप्पाणं । पन्नवणिज्जाणं पुण, अनंतभागो सुअ निबद्धो ।। वृ-ये प्रज्ञापयितुं वक्तुं शक्यन्ते तेप्रज्ञापनीयाः अभिलाष्या इत्येकोऽर्थ, तेच भू-भूधरविमानग्रह-नक्षत्रादयः । एतद्विपरीता अप्रज्ञापनीयाः । द्वावपि च राशी अनन्तौ, परं महान् परस्परं विशेषः । तथाहि - प्रज्ञापनीयाभावाः सर्वेऽपि समुदिताः सन्तोऽनभिलाप्यानां भावानामनन्तभागो भवति, अनन्ततमे भागे वर्त्तन्त इति भावः । तेषामपि प्रज्ञापनीयानां भावानामनन्ततम एव भागः 'श्रुते' द्वादशाङ्गलक्षणे सूत्ररचनया निबद्धः, अनन्तकस्याऽनन्तभेदभिन्नत्वादित्यभिप्रायः ।। आह कथमेतत् प्रतीयते यथा 'प्रज्ञापनीयानामनन्तभागः श्रुते निबद्धः' ? उच्यते [भा. ९६५ ] जं चउदसपुव्वधरा, छट्टाणगया परोप्परं होंति । तेन उ अनंतभागो, पन्नवणिज्जाण जं सुत्तं ॥ वृ-‘यद्' यस्मात् चतुर्दशपूर्वधराः 'षट्स्थानगताः' अनन्तभागादिषट्स्थानवर्त्तिनः परस्परं भवन्ति । कथम् ? इति चेद् उच्यते-इह चतुर्दशपूर्वी चतुर्दशपूर्विणः किं तुल्यः ? किंवा हीनः ? Page #263 -------------------------------------------------------------------------- ________________ २६० बृहत्कल्प-छेदसूत्रम् -१-१/१ किं वाऽभ्यधिकः? इति चिन्तायां निर्वचनं तुल्यो वा हीनो वा अभ्यधिको वा । यदि तुल्यस्तदा तुल्यत्वादेव नास्ति विशेषः । अथ हीनस्ततो यदपेक्षया हीनस्तमुद्दिश्याऽनन्तभागहीनो वा असङ्ख्येयभागहीनो वा सङ्ख्येयभागहीनो वा सङ्ग्येयगुणहीनो वा असङ्ख्येयगुणहीनो वा अनन्तगुणहीनो वा । अथाभ्यधिकस्ततो यदपेक्षयाऽभ्यधिकस्तं प्रतीत्याऽनन्तभागाभ्यधिको वा असङ्ख्येयभागाभ्यधिको वा सङ्ख्येयभागाभ्यधिको वा सङ्ग्येयगुणाभ्यधिको वा असङ्ख्येयगुणाभ्यधिको वाअनन्तगुणाभ्यधिकोवा। आह समाने सर्वेषामप्यक्षरलाभेषट्स्थानपतितत्वमेव कथं जाघटीति? उच्यते-एकस्मात् सूत्रादनन्ता-ऽसङ्ख्येय-सङ्ग्येयगम्यार्थगोचरा येमतिविशेषाः श्रुतज्ञानाभ्यन्तरवर्त्तिनस्तैः परस्परं षट्स्थानपतितत्वं न विरुध्यते । तदुक्तम् ___ अक्खरलंभेण समा, ऊणहिया हुंति मइविसेसेहिं । ते पुन मईविसेसे, सुयनाणमंतरे जाण ॥ एवंविधंचषट्स्थानपतित्वंप्रज्ञापनीयानामनन्ततमभागमात्र एव श्रुतनिबद्धे घटमानकं भवति । यदि हि सर्व एव प्रज्ञापनीया भावाः श्रुते निबद्धा भवेयुस्तर्हि चतुर्दशपूर्विणोऽपि परस्परं तुल्या एव भवेयुर्न षट्स्थानपतिता इति । अत एवाह-'तेन' कारणेन यत् किमपि 'श्रुतं' चतुर्दशपूर्वरूपं तत् प्रज्ञापनीयानामनन्ततमो भागो वर्त्तते इति ॥ अथ यदुक्तं "प्रज्ञापनया द्वावपि तुल्यौ" तद्भावनामाह[भा.९६६] केवलविन्नेयत्थे, सुयनाणेणं जिनो पगासेइ । सुयनाणकेवली विहु, तेनेवऽत्थे पगासेइ ॥ वृ-केवलेन विज्ञेया येऽस्तिान्यावतः श्रुतज्ञानेन 'जिनः' केवली प्रकाशयति । इह च केवलिनःसम्बन्धी वाग्योगएव श्रोतृणांभावश्रुतकारणत्वात्कारणेकार्योपचारात्श्रुतज्ञानमुच्यते, नपुनस्तस्य भगवतः किमप्यपरं केवलज्ञानव्यतिरिक्तं श्रुतज्ञानं विद्यते, “नट्ठम्मि उछाउमथिए नाणे" इति वचनात् । श्रुतज्ञानकेवल्यपि तानेव तावतः ‘तेनैव' श्रुतज्ञानेन ‘अर्थान् जीवादीन् प्रकाशयति । अतः "श्रुतकेवलि-केवलिनौ द्वावपि प्रज्ञापनयातुल्यौ" इति स्थितम् । तदेवंयथा केवली द्रव्य-क्षेत्र-काल-भावैर्वस्तुजानाति तथागीतार्थोऽपिजानीते॥अत्र पुनः प्रलम्बाधिकाराद् द्रव्यतः परीत्तमनन्तं वा येन लक्षणेन जानाति तदभिधित्सुराह[भा.९६७] गूढछिरागंपत्तं, सच्छीरं जंच होइ निच्छीरं । जंपिय पणट्ठसंधिं, अनंतजीवं वियाणाहि ।। वृ-यत्पत्रंसक्षीरं निक्षीरंवा 'गूढशिराकंभवति' गूढाः-गुप्ता अनुपलक्ष्याः शिराः-स्नायवो यस्य तद् गूढशिराकम्, तथा यदपि च 'प्रनष्टसन्धिकं' सर्वथाऽनुपलक्ष्यमाणपत्रार्द्धद्वयसन्धिः, तदेवंविधं पत्रम् ‘अनन्तजीवम्' अनन्तकायिकं विजानीहीति ।। अथ मूल-स्कन्धादीनां सर्वेषामप्यनन्तकायत्वे लक्षणमाह[भा.९६८] चक्कागं भज्जमाणस्स, गंठी चुण्णघनो भवे । पुढविसरिसेण भेएणं, अनंतजीवं वियाणाहि ॥ वृ-यस्य मूलादेर्भज्यमानस्य चक्राकारो भङ्गो भवति सम इत्यर्थः । तथा 'ग्रन्थि' पर्व सामान्यतो भङ्गस्थानं वा स यस्य चूर्णघनो भवति । कोऽर्थः? -यस्य भज्यमानस्य ग्रन्थेनचूर्ण Page #264 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१, [भा. ९६८] २६१ उड्डीयमानो दृश्यते । पृथिवी नाम केदाराद्युपरिवर्तिनी शुष्ककोप्पटिका श्लक्ष्णखटिकानिर्मिता वा, यथा तस्या भिद्यमानायाः समो भेदो भवति एवं समभेदेन भिद्यमानं तदेवंविधं मूलादिकमनन्तजीवं विजानीहि । इदमेव स्पष्टयन्नाह[भा.९६९] जस्स मूलस्स भग्गस्स, समो भंगो पदीसई। अनंतजीवे उसे मूले, जे याऽवऽन्ने तहाविहे। वृ-यस्य मूलस्य भग्नस्यसमो भङ्गःप्रद्दश्यते अनन्तजीवंतु तद् मूलम् । यश्च ‘अन्योऽपि' स्कन्धादिकस्तथाविधः समभङ्गेन भज्यते सोऽप्यनन्तजीवो ज्ञातव्य इति ।। [भा.९७०] जस्स मूलस्स भग्गस्स, हीरो भंगे पदिस्सए। परित्तजीवे उसे मूले, जे याऽवऽन्ने तहाविहे ।। वृ-यस्य मूलस्य भग्नस्य हीरः' तन्तुकविशेषो भङ्गे वंशस्येवप्रदृश्यते परीत्तजीवं तु तद् मूलम् । यश्च ‘अन्योऽपि' स्कन्धादिकस्तथाविधो भङ्गे दृश्यमानहीरः सोऽपि प्रत्येकजीव इति॥ [भा.९७१] जस्स मूलस्स कट्ठातो, छल्ली बहलतरी भवे । अनंतजीवा उ सा छल्ली, जा याऽवऽन्ना तहाविहा॥ वृ-यस्य मूलस्य सम्बन्धिनः 'काष्ठात्' सारात् 'छल्ली' बाह्या त्वक् ‘बहलतरा' स्थूलतरा भवेत्, यथाशतावर्या, अनन्तजीवातुसाछल्ली।याचान्याऽपितथाविधा। काष्ठमपितस्यानन्तजीवं द्रष्टव्यम् ॥ [भा.९७२] जस्स मूलस्स कट्ठातो, छल्ली तणुयतरी भवे । परित्तजीवा तु सा छल्ली, जा याऽवडण्णा तहाविहा॥ वृ-यस्य मूलस्य काष्ठात् छल्ली 'तनुकतरा' श्लक्ष्णतरा भवेत् परीत्तजीवा तु सा छल्ली, यथा सहकारादेः, या चान्याऽपि तथाविधा ।। गतं द्रव्यतो लक्षणम् । अथ क्षेत्रत आह[भा.९७३] जोअनसयं तु गंता, अनहारेणंतु भंडसंकंती । वाया-ऽगनि-धूमेण य, विद्धत्थं होइ लोणाई। -लवणादिकंस्वस्थानाद्गच्छत्प्रतिदिवसंबहुबहुतरादिक्रमेण विध्वस्यमानंयोजनशतात् परतो गत्वा सर्वथैव 'विध्वस्तम्' अचित्तं भवति । आह शस्त्राभावे योजनशतगमनमात्रेणैव कथमचित्तीभवति? इत्याह-अनाहारेण, यस्य यद्उत्पत्तिदेशाधिकंसाधारणंतत्ततो व्यवच्छिन्नं स्वोपष्टम्भकाहारव्यवच्छेदा विध्वस्यते । तच्च लवणादिकं भाण्डसङ्क्रान्त्या पूर्वस्मात् पूर्वस्माद् भाजनादपरापरभाजनेषु, यद्वा पूर्वस्या भाण्डशालाया अपरस्यां भाण्डशालायां सङ्क्रम्यमाणं विध्वस्यते । तथा वातेन वा अग्निना वा महानसादौ धूमेन वा लवणादिकं विध्वस्तं भवति॥ "लोणाई" इत्यत्र आदिशब्दादमी द्रष्टव्याः[भा.९७४] हरियाल मनोसिल पिप्पली य खजूर मुद्दिया अभया। आइन्नमणाइन्ना, ते विहु एमेव नायव्वा ॥ वृ-हरितालंमनःशिला पिप्पलीचखजूरः एतेप्रतीताः, ‘मुद्रिका' द्राक्षा अभया' हरीतकी। एतेऽपि ‘एवमेव' लवणवद् योजनशतगमनादिभिः कारणैरचितीभवन्तो ज्ञातव्याः । परमेकेऽत्राचीर्णा अपरेऽनाचीर्णा । तत्र पिप्पली-हरीतकीप्रभृतय आचीर्णा इति कृत्वा गृह्यन्ते । Page #265 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - १-१/१ खर्जूर-मुद्रिकादयः पुनरनाचीर्णा इति न गृह्यन्ते ॥ अथ सर्वेषां सामान्येन परिणमनकारणमाह[भा. ९७५ ] आरुहणे ओरुहणे, निसियण गोणादिणं च गाउम्हा । भुम्माहारच्छेदे, उवक्क मेणं च परिणामो ।। २६२ वृ- शकटे गवादिपृष्ठेषु च लवणादीनां यद् भूयो भूय आरोहणमवरोहणं च, तथा यत् तस्मिन् शकटादी लवणादिभरोपरि मनुष्या निषीदन्ति तेषां गवादीनां चयः कोऽपि पृष्ठादिगात्रोष्मा तेन च परिणामो भवति । तथा यो यस्य भौमादिकः पृथिव्यादिक आहारस्तद्यवच्छेदे तस्य 'परिणामः' उपक्रमः शस्त्रम्, उपक्रम्यन्ते जीवानामायूंषि अनेनेति व्युत्पत्तेः । तच्च शस्त्र त्रिधा-स्वकायशस्त्र वा पाण्डुभूमस्येति । परकायशस्त्र यथा- अग्निरुदकस्य, उदकं वा अग्नेरिति । तदुमयशस्त्र यथाउदकमृत्तिका शुद्धोदकस्येत्यादि । एवमादीनि सचित्तवस्तूनां परिणमनकारणानि मन्तव्यानि ॥ [भा. ९७६ ] चोएई वनकाए, पगए लोणादियाण किं गहणं । आहारेणऽहिगारो, तस्सुवकारी अतो गहणं ।। वृ-शिष्यो नोदयति-'वनस्पतिकाये' प्रलम्बलक्षणे प्रकृते लवणादीनां पृथिवीकायिकानां किमर्थमत्र ग्रहणं क्रियते ? इति । सूरिराह - आहारेण तावदत्र सूत्रेऽधिकारः, तस्य चाहारस्य लवणमतिशयेनोपकारि, तद्विरहितस्याऽऽहारस्य नीरसत्वात्, अतस्तद्ग्रहणमिति ॥ यद्येवं ततः [भा. ९७७] छहि निप्फज्जइ सो ऊ, तम्हा खलु आनुपुव्वि किं न कया । पाहनं बहुयत्तं, निप्पत्ति सुहं च तो न कमो ॥ वृ- 'षड्भिः' पृथिवीकायादिभि 'सः' आहारो निष्पद्यते अतः षडपि कायाः किं नानुपूर्व्या सूत्रे 'कृताः' गृहीताः ?, यथा- "नो कप्पइ निग्गंथाण वा निग्गंधीण वा पुढविकाइए गिण्हित्तए" इत्यादि । आचार्य प्राह-तस्मिन्नाहारे वनस्पतेः प्राधान्यम्, मुख्यतया तस्यैवाऽऽहरणीयत्वात् । तथा 'बहुत्वम्' उपयोगबाहुल्यं वनस्पतिरागच्छति । वनस्पतिकायेन च यथा सुखमाहारस्य निष्पत्तिर्न तथा पृथिव्यादिभिः कायैः । तत एभि कारणैर्न 'क्रमः' पृथिव्यादीनामानुपूर्वीग्रहणलक्षणः कृतः, किन्तु केवलस्यैव वनस्पतेः सूत्रे ग्रहणं कृतमिति ।। गतं क्षेत्रतो लक्षणम् । अथ कालत आह[भा. ९७८] उप्पल-पउमाई पुण, उण्हे दिनाइँ जाम न धरिती । मोग्गर- जूहियाओ, उन्हे छूढा चिरं होंति । बृ-उत्पलानि पद्मानिच 'उष्णे' आतपे दत्तानि "यामं प्रहरमात्रं कालं 'न ध्रियन्ते' नावतिष्ठन्ते किन्तु प्रहरादर्वागेवाचित्तीभवन्ति । 'मुद्गरकाणि' मगदन्तिकापुष्पाणि यूथिकापुष्पाणि चोष्णयोनिकत्वाद् उष्णे क्षिप्तानि चिरमपि कालं भवन्ति, सचित्तान्येव तिष्ठन्तीति भावः ॥ [भा. ९७९ ] मगदंतियपुप्फाई, उदए छूढाइँ जाम न धरिती । उप्पल-पउमाइं पुण, उदए छूढा चिरं होंति ।। वृ-मगदन्तिकापुष्पाणि उदके क्षिप्तानि 'यामं प्रहरमपि न म्रियन्ते । उत्पल-पद्मानि पुनरुदके क्षिप्तानि चिरमपि भवन्ति, उदकयोनिकत्वात् ॥ गतं कालतो लक्षणम् । अथ भावत आहपत्ताणं पुप्फाणं, सरडुफलाणं तहेव हरियाणं । विंटम्मि मिलाणम्मी, नायव्वं जीवविप्पजढं ॥ [भा. ९८० ] Page #266 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-१, [भा. ९८०] २६३ वृ-पत्राणांपुष्पाणां सरडुफलानाम्' अबद्धास्थिकफलानांतथैव हरितानां वास्तुलादीनां सामान्यतस्तरुणवनस्पतीनांवा 'वृन्ते' मूलनाले म्लाने सति ज्ञातव्यम्, यथा-जीवविप्रमुक्तमेतत् पत्रादिकम् ।। उक्तं भावतोऽपि लक्षणम् । तदुक्तौ च समर्थितं चतुर्विधज्ञानद्वारम् । अथ ग्रहणद्वारमाह[भा.९८१] चउभंगो गहण पक्खेवए अएगम्मि मासियं लहुयं । गहणे पक्खेवम्मिं, होति अनेगा अनेगेसु ॥ वृ-चतुर्भङ्गी ग्रहणेप्रक्षेपके च द्रष्टव्या। तद्यथा-एकंग्रहणंएकःप्रक्षेपकः १ एकंग्रहणमनेके प्रक्षेपकाः २ अनेकानि ग्रहणानि एकः प्रक्षेपकः ३अनेकानि ग्रहणानि अनेके प्रक्षेपकाः ४।अत्र च हस्तेन यत् प्रलम्बानामादानं तद् ग्रहणम्, यत् पुनर्मुख प्रवेशनं स प्रक्षेपकः । तत्र प्रथमभङ्गे एकस्मिन् ग्रहणे प्रक्षेपके च प्रत्येकं मासलघु । द्वितीयभङ्गे एकस्मिन् ग्रहणे मासलघु, प्रक्षेपस्थाने यावतःप्रक्षेपकान् करोति तावन्ति मासलघूनि । तृतीयभङ्गे तु यावन्ति ग्रहणानि तावन्ति मासलघुकानि, प्रक्षेपविषयस्त्वेकोलघुमासः।चतुर्थभङ्गेऽनेकेषुग्रहणेष्वनेकेषुप्रक्षेपकेषुचानेकान्येव मासलघुकानि । एतच्चासामाचारीनिष्पन्नं मन्तव्यम् । यत् पुनर्जीवघातनिष्पन्नं चतुर्लघुकादिकं तत् स्थितमेव । एतच्च ग्रहण-प्रक्षेपकनिष्पन्नंप्रायश्चित्तं यथा केवलीजानाति तथागीतार्थोऽपीति।। गतं ग्रहणद्वारम् । अथ तुल्ये राग-द्वेषाभाव इति द्वारम् । तत्र शिष्यः प्राह[भा.९८२] पडिसिद्धा खलु लीला, बिइए चरिमेय तुल्लदव्वेसु । निद्दयता वि हु एवं, बहुधाए एगपच्छित्तं ॥ वृ- अहो ! भगवन्तो राग-द्वेषाध्यासितमनसः । तथाहि-'तुल्यद्रव्येषु' समानेऽपि प्रलम्बद्रव्याणां जीवत्वे इत्यर्थः द्वितीयभङ्गे एकफलस्य चरमभङ्गे तुबहूनां फलानां बहून् वारान् प्रक्षेपं करोतीति बहूनि मासिकानि दत्थ, तृतीयभङ्गे तुबहूनि वनफलनि गृहीत्वा छित्वा वा एकः प्रक्षेपक इति कृत्वैकंमासिकंददध्वे, तमममनसिप्रतिभासतेनूनं लीलयैवयुष्माभिप्रतिषिद्धा न पुनर्जीवोपघातः । एवं च भगवतां द्वितीयभङ्गे प्रलम्बजीवानामुपरि रागो बहुमासिकदानात्, तृतीयभङ्गे तु द्वेषः एकस्यैव मासिकस्य दानात्; यद्वा द्वितीयभङ्गे गृह्णतां शिष्याणामुपरि द्वेषः, तृतीये तु रागः, कारणं प्राग्वदेव । किञ्चयुष्माकमेवं बहुघाते' युगपद् बहूनां मुखे प्रक्षिप्य भक्षणे एकमेव मासिकं प्रायश्चित्तं ददता निर्दयता भवति । अथ राग-द्वेषाभावं समर्थयन् सूरि परिहारमाह[भा.९८३] चोयग! निद्दयतं चिय, नेच्छंता विडसणं पि नेच्छामो। निव मिच्छ छगल सुरकुड, मता-ऽमताऽऽलिंप भक्खणता ।। वृ-हे नोदक ! निर्दयतामेवानिच्छन्तो वयं विदशनमपि नेच्छामः, विविधं दशनं-भक्षणं विदशनं लीला इत्यर्थः । अत्र चाचार्या म्लेच्छद्वयदृष्टान्तं वर्णयन्ति-जहा एगस्स रन्नो दो मिच्छा ओलग्गगा । तेन रन्ना तेसिं मिच्छाणं तुटेण दो सुरकुडा दो यछगला दिन्ना । ते तेहिं गहिया । तत्थ एगेणं छगलो एगप्पहारेणं मारितूण खइओ दोहिं तिहिं वा दिनेहिं । बितिओ एक्कक्कं अंगं छेत्तुं खायति, तंपिसोछेदथामंलोणेणंआसुरीहिंवा छगणेणवा लिंपइ।एवं तस्सछगलस्सजीवंतस्सेव गाताणि छेत्तुंखइयाणि, मतो य । पढमस्स एगप्पहारेण एक्को वधो । बितियस्स जत्तिएहिं छेदेहिं Page #267 -------------------------------------------------------------------------- ________________ २६४ बृहत्कल्प-छेदसूत्रम् - १-१/१ मरति तत्तिया वधा, लोगे य पावो गणिज्जति। एवं जेन पलंबस्स एक्को पक्खेवो कओ तस्स एक्क मासियं, जो विडसंतो खायति तस्स तत्तिया पच्छित्ता, घनचिक्कणाए य पारितावणियाए किरियाए वट्टति । विडसना नाम आसादेंतो थोवं थोवं खायइ । अत एवाह - "निव मेच्छ" इत्यादि । कस्यचिद् नृपस्य द्वौ म्लेच्छाववलगकौ । तेन तुष्टेन तयोः छगलकौ सुराकुटी च दत्तौ । तत्रैकेन च्छगलकस्य मृतस्य द्वितीयेन पुनरमृतस्यैवैकैकमङ्गं छित्वा लवणादिभिरालिम्प्य भक्षणं कृतमिति।। किञ्च [भा.९८४] अञ्चित्ते वि विडसणा, पडिसिद्धा किमु सचेयणे दव्वे । कारणे पक्खेवम्मिउ, पढमो तइओ अ जयणाए । वृ- अचित्तेऽपि द्रव्ये विदशना प्रतिषिद्धा किं पुनः सचेतने द्रव्ये ?, सचित्तं प्रलम्बं सुतरां विदशनया न भक्षणीयमिति भावः । यत्र पुनः कारणे सचित्तं मुखे प्रक्षिपति तत्रापि 'प्रथमभङ्गः ' एकग्रहणैकप्रक्षेपरूपः 'तृतीयभङ्गश्च' अनेकग्रहणैकप्रक्षेपरूपो यतनया सेवितव्यः ॥ अथानन्तकायस्य वर्जनेति द्वारम् । तत्र प्रथमतो द्वारगाथामाह [भा. ९८५] पायच्छित्ते पुच्छा, उच्छुकरण महिड्डि दारु थली य दिट्ठतो । चउत्थपदं च विकडुभं पलिमंथो चेवऽनाइन्नं ॥ वृ- प्रथमं प्रायश्चित्ते पृच्छा कर्त्तव्या । ततः 'इक्षुकरणेन' इक्षुवाटेन 'महर्द्धिकेन' राज्ञा "दारु” त्ति दारुभारेण 'स्थल्या च' देवद्रोण्याद्दष्टान्तः कर्त्तव्यः । चतुर्थच द्रव्यतोऽपि भावतोऽपि भिन्नमिति यत् पदं तत्र त्रीणि द्वाराणि - विकटुभं परिमन्थः अनाचीर्णमिति समासार्थः ॥ अथ विस्तरार्थमाह [भा. ९८६ ] चोएइ अजीवत्ते, तुल्ले कीस गुरुगो अनंतम्मि । कीस य अचेयणम्मी, पच्छित्तं दिज्जए दव्वे ॥ वृशिष्यो नोदयति-भावतो भिन्नं द्रव्यतोऽभिन्नं भावतो भिन्नं द्रव्यतोऽपि भिन्नमिति तृतीय- चतुर्थयोर्भङ्गयोः परीत्ते अनन्ते च अजीवत्वे तुल्येऽपि कस्माद् अनन्ते गुरुमासः परीत्ते लघुमासोदीयते ? कस्माच्चाचेतने द्रव्ये परीत्तेऽनन्ते वा जीवोपघातं विनाऽपि प्रायश्चित्तं दीयते ? अपरं च राग-द्वेषवन्तो भवन्तः, यदचेतने परीत्ते मासलघु अनन्तेऽचेतनेऽपि मासगुरु प्रयच्छत ॥ तत्र यत् तावद् नोदितम् “कस्मात् परीत्ते मासलघु अनन्ते मासगुरु ? " तद्विषयं समाधानमाह[भा. ९८७] साऊ जिनपडिकुट्ठो, अनंतजीवाण गायनिप्फन्नो । गेही पसंगदोसा, अनंतकाए अतो गुरुगो ॥ वृ- परीत्ताद् अनन्तकायः स्वादुः स्वादुतरः । तथा जिनैः - तीर्थकरैः प्रतिक्रुष्टः, 'कारणेऽपि परीत्तं ग्रहीतव्यं नानन्तम्' इति जिनोपदेशात् । अनन्तानां च जीवानां गात्रेण स निष्पन्नः । सुस्वादुत्वाच्चाधिकतरा तत्रगृद्धिर्भवति । तस्याश्च प्रसङ्गेनानेषणीयमपि गृह्णीयादित्यादयो बहवो दोषाः, अतोऽनन्तकायेऽचित्तेऽपि गुरुको मासः प्रायश्चित्तम् । एवं च द्रव्यानुरूपं प्रायश्चित्तं ददतामस्माकं राग-द्वेषावपि दूरापास्तप्रसराविति । यच्चोक्तम् “कस्मादचित्ते प्रायश्चित्तं प्रयच्छत ? " इत् तत्रापि समाधीयते - अनवस्थाप्रसङ्गनिवारणार्थं सजीवग्रहणपरिहारार्थं चाचित्तेऽपि प्रायश्चित्तप्रदानमुपपन्नमेव । तथा चात्राचार्या इक्षुकरणदृष्टान्तमुपदर्शयन्ति Page #268 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१, [भा. ९८८ ] [भा. ९८८ ] न वि खाइयं न वि वई, न गोण-पहियाइए निवारेइ । इति करणभई छिन्नो, विवरीय पसत्थुवणओ य ।। २६५ वृ- एगेन कुटुंबिणा उच्छुकरणं रोवियं । तस्स परिपेरंतेण तेण न वि खाइया कया, न वि वईए फलिहियं, न वि गोणाई निवारेइ, नावि पहिए खायंते वारेइ । ताहे तेहिं गोणाईहिं अवारिज्जमाणेहिं तं सव्वं उच्छाइयं । एवंकरितो सो कम्मकराण भईए छिन्नो । जं च पराययं खेत्तं वार्वितेणं वुत्तं 'एत्तियं ते दाहं' ति तं पि दायव्वं । एवं सो उच्छुकरणे विणट्ठे मूलच्छिन्ने जं जस्स देयं तं अदेंतो बद्धो विनट्ठो य । एस अप्पसत्थो । अन्त्रेण वि उच्छुकरणं कयं । सो विवरीओ भाणियव्वो । खाइयादि सव्वं कयं । जे य गोणाई पडंति ते तहा उत्रासयति जहा अन्ने विन दुक्कंति । एस पसत्थो ।। अथाक्षरार्थः कश्चित् कुटुम्बी इक्षुकरणं रोपयित्वा नापि स्वातिकां नापि वृतिं कृतवान्, न वा गो-पथिकादीन् स्वादतो निवारयति । 'इति' एवंकुर्वन् इक्षुकरणस्य सम्बन्धिनी या भृतिः-कर्मकरादिदेयं द्रव्यं तया 'छिन्नः' त्रुटितः सन् विनष्टः । एतद्विपरीतश्च प्रशस्तदृष्टान्तो वक्तव्यः । उपनयश्च द्वयोरपि दृष्टान्तयोर्भवति ॥ स चायम् [ भा. ९८९ ] को दोसो दोहि भिन्ने, पसंगदोसेण अणरुई भत्ते । भिन्नाभिन्नग्गहणे, न तरइ सजिए वि परिहरिउं ।। वृ- कश्चिद् निर्धर्मा प्रलम्बानि ग्रहीतुकामः “ को दोषः स्यात् 'द्वाभ्यां' द्रव्य-भावाभ्यां भिन्ने प्रलम्बे गृह्यमाणे ?” इति परिभाष्य द्रव्य-भावभिन्नानि प्रलम्बान्यानीतवान् । यदि च तस्य प्रायश्चित्तं न दीयते तदा स निर्विशङ्कं भूयो भूयस्तानि गृह्णाति । ततश्च लब्धप्रलम्बरसास्वादस्य प्रसङ्गदोषेण तैः प्रलम्बैरलभ्यमानैस्तस्य भक्ते 'अरुचिः' अरोचको भवति । ततो यानि भावतो भिन्नानि द्रव्यतोऽभिन्नानि तेषां ग्रहणे प्रवर्त्तते । यदा तान्यपि न लभते तदाऽसौ प्रलम्बरसगृद्धः सजीवान्यपि प्रलम्बानि न शक्नोति परिहर्तुमिति । विशेषयोजना त्वेवम्-कुटुम्बिस्थानीयः साधुः, इक्षुकरणस्थानीयं चारित्रम्, परिखास्थानीया अचित्तप्रलम्बादिनिवृत्ति, वृतिस्थानीया गुर्वाज्ञा, गो-पथिकादिस्थानीया रसगौरवादयः, तैरुपद्रूयमाणं प्रलम्बग्राहिणश्चारित्रमचिरादेव विनश्यति, यथा चासौकर्षक एकभविकं मरणं प्राप्तस्तथाऽयम्पयनेकानि जन्म-मरणानि प्राप्नोतीत्येष अप्रशस्त उपनयः । प्रशस्तः पुनरयम्-यथा तेन द्वितीयकर्षकेण कृतं सर्वमपि परिखादिकम्, उत्त्रासिता गवादयः, रक्षितं स्वक्षेत्रम्, सञ्जातोऽसावैहिकानां कामभोगानामाभागी ; एवमत्रापि केनापि साधुना द्रव्यभावभिन्नं प्रलम्बमानीतमाचार्याणामालोचितम्, तैराचार्यै स साधुरत्यर्थं खरण्टितः ॥ ततश्च [भा. ९९०] छड्डाविय-कयदंडे, न कमेति मती पुणो वि तं घेत्तुं । नय से वढइ गेही, एमेव अनंतकाए वि ॥ वृ- स साधुराचार्यै प्रलम्बानि च्छर्दापितः त्याजितः प्रायश्चित्तदण्डश्च तस्य कृतः, ततश्च च्छर्दापित-कृतदण्डस्य पुनरपि 'तत्' प्रलम्बजातं ग्रहीतुं मति 'न क्रमते' नोत्सहते, 'न च' नैव “से” तस्य प्रलम्बे गृद्धिर्वर्धते, ततश्चासौ विरतिरूपया परिखया गुर्वाज्ञारूपया वृत्त्या परिक्षिप्तभिक्षुकरणकल्पं चारित्रं रसगौरवादिगो पथिकैरुपद्रूयमाणं सम्यक् परिपालयितुमीष्टे, जायते चैहिकाऽऽमुष्मिककल्याणपरम्पराया भाजनम् । एवं तावत् प्रत्येके भणितम्, Page #269 -------------------------------------------------------------------------- ________________ २६६ बृहत्कल्प-छेदसूत्रम् -१-१/१ अनन्तकायेऽप्येवमेव द्रष्टव्यमिति ॥ अथ महर्द्धिक-दारुभरष्टान्तद्वयमाह[भा.९९१] कनतेपुर ओलोयणेण अनिवारियं विनटुंतु। दारुभरो य विलुत्तो, नगरद्दारे अवारिंतो॥ [भा.९९२] बितिएणोलोयंती, सव्वा पिंडित्तु तालिता पुरतो। भयजननं सेसाण वि, एमेव य दारुहारी वि॥ वृ-महिड्डिओ राया भण्णइ । तस्स कन्नतेपुरं वायायणेहिं ओलोएइ तं न को वि वारेइ । ताहेतेनपसंगेणंनिग्गंतुमाढत्ताओ तह विकोतिवारेइ । पच्छा विडपुत्तेहिं समंआलावंकाउमाढत्ताओ । एवं आवारिजंतीओ विनट्ठाओ। दारुभरदिटुंतो- एगस्स सेहिस्स दारुभरिया भंडी पविसति । नगरदारे एगं दारु सयं पडियं तं चेडरूवेण गहितं । तं पासित्ता 'न वारियं' ति काउं अन्नेन चेडरूवेण भंडीओ चेव गहियं । तं अवारिज्जमाणं पासित्ता सव्वो दारुभरो विलुत्तो लोगेणं । एते अपसत्था । इमे पसत्थाबितिएणं अंतेपुरवालगेण एगा ओलोयंती दिट्ठा, ताहे तेन सव्वाओ पिंडित्ता तासिं पुरओ सा तालिता। ताहे सेसियाओ विभीयाओ पलोएंति। एवं अंतेउरंरक्खियं ।। एवं पढमदारुहारी वि पिट्टित्ता दारुभरो वि रक्खितो।। अथाक्षरगमनिका-कन्यान्तः पुरम् ‘अवलोकनेन' वातायनेनाऽवलोकमानमनिवारितं सत् क्रमेण विटपुत्रैः सार्द्धमालापकरणाद् विनष्टम् । एवंदारुभरोऽपि नगरद्वारे दारूणि गृह्णन्ति चेट्ररूपाण्यवारयति शाकटिके सर्वोऽपि 'विलुप्तः' मुषितः । द्वितीयेन पुनरन्तः पुरपालकेनैका कन्यका अवलोकमाना दृष्टा, ततः सर्वा अपि कन्यकाः पिण्डीकृत्य तासांपुरतः ताडिता, यथा शेषाणामपि भयजननं भवति । एवमेव च दारुहार्यपि प्रथमः कुट्टितो यथा शेषा बिभ्यतीत्ति ॥ स्थलीदृष्टान्तमाह[भा.९९३]थलि गोणि सयं मुय भक्खणेण लद्धपसरा थलिं तु पुणो। घातेसुंबितिएहि उ, कोट्टग बंदिग्गह नियत्ती ॥ वृ-थली नाम देवद्रोणी । ततो गावीणं गोयरं गयाणं एक्काजरग्गवी मया। सा पुलिंदेहिं 'सयं मय' त्ति खइया । कहियं गोवालएहिं देवद्रोणीपरिचारगाणं । ते भणंति-जइखइया खइया नाम । पच्छा ते पसंगेणं अवारिजंता अप्पणा चेव मारेउमारद्धा । पच्छा तेहिं लद्धपसरेहिं थली चेव घातिता । एस अपसत्थो । इमो पसत्थो-तहवे गावीणं गोयरं गयाणं एका मया । सा पुलिंदेहिंखइया । गोवालेहिं सिट्ठ परिचारगाणं । तेहिं गंतूणं बिइयदिवसे तं कोठें भग्गं ‘मा पसंगं काहिति' त्ति काउं। तत्थ बंदिग्गहोकओ।।अथाक्षरार्थ-स्थलीसम्बन्धिनीनांगवांगोचरगतानामेका जरद्गवी स्वयंमृता। तस्याभक्षणेन लब्धप्रसराः पुलिन्दाः पुनः स्वयमेवागम्य स्थलींघातितवन्तः। द्वितीयैः पुनर्देवद्रोणीपरिचारकैः ‘कोट्टकं पुलिन्दपल्ली तद् गत्वा भग्नं मा भूत् प्रसङ्गः' इति कृत्वा, तेषांपुलिन्दानां बन्दिगृहे निवृत्ति कृता । उपनययोजना “को दोसो दोहि भिन्ने, पसंगदोसेन अनरुई भत्ते" इत्यादि प्रागुक्तानुसारेण सर्वत्रापि द्रष्टव्या॥ अथ विकडुभ-पलिमन्थद्वारे व्याख्यानयति[भा.९९४] विकडुभमग्गने दीहं, च गोयरं एसणंच पिल्लिज्जा। Page #270 -------------------------------------------------------------------------- ________________ उद्देशक ः १, मूलं-१, [भा. ९९४] २६७ निप्पिसिय सोंड नायं, मुग्गछिवाडीए पलिमंथो।। वृ-इह प्रलम्बरसभिन्नदाढतयाप्रलम्बैर्विना केवलः कूरोयदानप्रतिभासते, ततोऽन्यस्मिन् भक्तपाने लब्धेऽपि विकटुभं-शालनकं तद् मार्गयन् अलभमानो दीर्घ गोचरं करोति, एषणीयं वाअलभमानोऽनेषणीयं विकटुभं गृह्णन्नेषणांप्रेरयेत्। अत्रच निष्पिशितः' पिशितवर्जी शौण्डः' मद्यपः 'ज्ञातम्' उदाहरणम् जहा एगो अमंसभक्खी पुरिसो। तस्स य मजपाएहिं सह संसग्गी । अन्नया तेहिं भणिओमज्जे निजीवे को दोसो ? । तेहिं यसो सवहं गाहितो। तओलज्जमाणो एगते परेणआनियं पिबइ। पच्छा लद्धपसरो बहुजणमझे वीहीए वि चत्तलज्जो पाउमाढत्तो । तेसिंपुन मंसं विलंको उपदंश इत्यर्थः । इयरस्स पुण चिब्भिड-चणय-पप्पडगाईणि । ताणिय सव्वकालं न भवंति । पुणो तेहिं भणियं-केरिसं मज्जपाणं विणा विलंकेणं? परमारिए यमंसे को दोसो? खायसु इमं । तत्थ विसो सवहं गाहितो । ‘परमारिए नस्थि दोसो' त्ति खायइ । पच्छा लद्धरसो कढिणचित्तीभूतो निद्धंधसपरिणामो अप्पणा वि मारउं खायइ । निस्सूगो जाओ । उक्तं च करोत्यादौ तावत् सघृणहृदयः किञ्चिदशुभं द्वितीयं सापेक्षो विमृशति च कार्यं च कुरुते। तृतीयं निशङ्को विगतघृणमन्यत् प्रकुरुते। ततः पापाभ्यासात् सततमशुभेषु प्ररमते ॥ जहा सो सोंडओ विलंकेण विना न सक्केइ अच्छिउं, एवं तस्स वि पलंबेहिं विना कूरोन पडिहाइ । तस्स एरिसी गेही तेसु जायइजीए एगदिणमवि तेहिं विना न सक्केइ अच्छिउं । पच्छा सणियं सयंचेव रुक्खेहितो गिण्हइत्ति। तथा मुग्गछिवाडी-कोमला मुद्गफली, उपलक्षणत्वाद् इक्षुखण्ड-तिन्दुकादिकमन्यदपि यत्तुचौषधिरूपंतस्मिन् भक्ष्यमाणे 'परिमन्थः' सूत्रार्थव्याघातो भवति, न पुनः काचित् तृप्तिमात्रा सञ्जायते । अपि च कदाचिदात्मविराधनाऽपि भवेत् । तथा चात्र दृष्टान्तः- एक्का अविरइया मुग्गखेत्ते कोमलाओ मुग्गफलियाओ खायंती रन्ना आहेडएणं वच्चंतेण दिट्ठा, एतेण वि दिट्ठा सा तहेव। तस्स कोउयंजायं केत्तियाओपुण खतिया होज?' त्ति पोट्टे से फाडियं । जाव नवरं दिलु फेणरसो । एवं विराहणा होज्जा ।। गते विकटुभ-परिमन्थद्वारे । अथानाचीर्णद्वारमाह[भा.९९५] अवि य हु सव्व पलंबा, जिन-गणहरमाइएहऽनाइन्ना । लोउत्तरिया धम्मा, अनुगुरुणो तेन ते वज्जा । वृ-'अपिच' इति दूषणाभ्युच्चये, पूर्वोक्ता दोषास्तावत् स्थिता एवदूषणान्तरमप्यस्तीति भावः । 'हुः' निश्चितं 'सर्वाणि' सचित्ता-ऽचित्तादिभेदभिन्नानि मूल-कन्दादिभेदाद् दशविधानि वाप्रलम्बानि जिनैः-तीर्थकरैः गणधरैश्च-गौतमादिभिः आदिग्रहणेनजम्बू-प्रभव-शय्यम्भवादिभिः स्थविरैरपि 'अनाचीर्णानि' अनासेवितानि । लोकोत्तरिकाश्चये केचन 'धर्मा' समाचारास्ते सर्वेऽपि 'अनुगुरवः' यद्यथापूर्वगुरुभिराचरितंतत्तथैव पाश्चात्यैरप्यचरणीयमिति, गुरुपारम्पर्यव्यवस्थया व्यवहरणीया इति भावः । येनैवं तेन 'तानि' प्रलम्बानि 'वज्यार्नि' परिहर्तव्यानीति ।। अत्र परः प्राह-यदि यद् यत्प्राचीनगुरुभिराचीर्णंतत्तत् पाश्चात्यैरप्याचरितव्यं तर्हिप्तीर्थकरैः प्राकारत्रय Page #271 -------------------------------------------------------------------------- ________________ २६८ बृहत्कल्प-छेदसूत्रम् -१-१/१ च्छत्रत्रयप्रभृतिका प्राभृतिका तेषामेवार्थाय सुरैर्विरचिता यथा समुपजीविता तथा वयमप्यस्मन्निमित्तकृतं किं नोपजीवामः ? । सूरिराह[भा.९९६]कामं खलु अनुगुरुणो, धम्मा तह वि हुन सव्वसाहम्मा। गुरुणो जंतु अइसए, पाहुडियाई समुपजीवे ॥ वृ- 'कामम्' अनुमतं खल्वस्माकं यद् अनुगुरवो धर्मा, तथापिन सर्वसाधम्यार्त चिन्त्यते किन्तुदेशसाधम्यार्देव। तथाहि-'गुरवः' तीर्थकराः 'यत्तु यत्पुनः अतिशयान्' प्राभृतिकादीन् प्राभृतिका-सुरेन्द्रादिकृता समवसरणरचना आदिशब्दादवस्थितनख-रोमा-ऽधोमुखकण्टकादिसुरकृतातिशयपरिग्रहः तान्समुपजीवन्ति सतीर्थकरजीतकल्पः' इति कृत्वान तत्रानुधर्मता चिन्तनीया । यत्र पुनस्तीर्थकृतामितरेषां च साधूनां सामान्यधर्मत्वंतत्रैवानुधर्मता चिन्त्यते ।। सा चेयमनाचीर्णेति दर्श्यते[भा.९९७] सगड-दह-समभोमे, अविय विसेसण विरहियतरागं। तह वि खलु अणाइन्नं, एसऽनुधम्मोपवयणस्स ॥ वृ- यदा भगवान् श्रीमन्महावीरस्वामी राजगृहनगराद् उदायननरेन्द्रप्रव्राजनार्थं सिन्धुसौवीरदेशवतंसं वीतभयं नगरं प्रस्थितस्तदा किलाऽपान्तराले बहवः साधवः क्षुधास्तृिषार्दिताः संज्ञाबाधिताश्चबभूवुः। यत्रच भगवानावासितस्तत्र तिलभृतानिशकटानि पानीयपूर्णश्च हूदः ‘समभौमंच' गर्ता-बिलादिवर्जितं स्थण्डिलमभवत् । अपि च विशेषेण तत् तिलोदकस्थण्डिलजातं 'विरहिततरं' अतिशयेनाऽऽगन्तुकैस्तदुत्थैश्चजीवैर्वर्जितमित्यर्थः तथापि खलु भगवता 'अनाचीर्ण' नानुज्ञातम् । एषोऽनुधर्म 'प्रवचनस्य' तीर्थस्य, सर्वैरपि प्रवचनमध्यमध्यासीनैरशस्त्रापहतपरिहारलक्षणएषएवधर्मोऽनुगन्तव्यइतिभावः॥अथैतदेव विवृणोति[भा.९९८] वक्तजोणि थंडिल, अतसा दिन्ना ठिई अविछुहाए। तह विन गेण्हिसु जिनो, मा हुपसंगो असत्थहए। वृ-यत्र भगवानावासितस्तत्र बहूनि तिलशकटान्यावासितान्यासन् । तेषु च तिलाः 'व्युत्क्रान्तयोनिकाः' अशस्त्रापहता अप्यायुःक्षयेणाचित्तीभूताः । ते च यद्यस्थण्डिले स्थिता भवेयुस्ततोन कल्पेरन्नित्यतआह-स्थण्डिले स्थिताः। एवंविधाअपित्रसैः संसक्ता भविष्यन्तीत्याह'अत्रसाः' तदुद्भवा-ऽऽगन्तुकत्रसविरहिताः। तिलशकटस्वामिभिश्च गृहस्थैर्दत्ता, एतेन चादत्तादानदोषोऽपितेषुनास्तीत्युक्तंभवति ।अपिचतेसाधवः क्षुधापीडिताआयुषः स्थितिक्षयमकार्षु तथापि 'जिनः' वर्द्धमानस्वामी नाऽग्रहीत्, ‘मा भूदशस्त्रहते प्रसङ्गः, 'तीर्थकरेणापि गृहीत्तम्' इति मदीयमालम्बनं कृत्वा मत्सन्तानवर्तिनः शिष्या अशस्त्रापहतं मा ग्रहिषुः' इति भावात्, व्यवहारनयबलीयस्त्वख्यापनाय भगवता न गृहीता इति ह्रदयम्; युक्तियुक्तं चैतत् प्रमाणस्थपुरुषाणाम् । यत उक्तम् प्रमाणानिप्रमाणस्थै, रक्षणीयानि यत्नतः। विषीदन्ति प्रमाणानि, प्रमाणस्थैर्विसंस्थुलैः ।। [भा.९९९] एमेव य निज्जीवे, दहम्मि तसवञ्जिए दए दिन्ने । समभोम्मे य अवि ठिती, जिमिता सन्ना न याऽणुन्ना । Page #272 -------------------------------------------------------------------------- ________________ २६९ उद्देशक : १, मूलं-१, [भा. ९९९] वृ-एवमेव चह्नदे निर्जीवे' यथायुष्कक्षयादचित्तीभूतेऽचित्तपृथिव्यांचस्थितेत्रसवर्जिते च 'दके पानीयेह्रदस्वामिना च दत्तेतृषार्दितानांचसाधूनांस्थितिक्षयकरणेऽपिभगवान्नानुजानीते स्म ‘मा भूत् प्रसङ्गः' इति । तथा स्वामी तृतीयपौरुष्यां जिमितमात्रैः साधुभिः सार्धमेकामटवीं प्रपन्नः, “सन्न"त्ति संज्ञाया आबाधा, यद्वा “आसन्न"त्ति भावासन्नता साधूनां समजनि, तत्रच समभौमंग"-गोष्पद-बिलादिवर्जितंयथास्थितिक्षयव्युत्क्रान्तयोनिकपृथिवीकं त्रसप्राणविरहितं स्थण्डिलं वर्तते, अपरंच शस्त्रापहतंस्थण्डिलं नास्तिनवा प्राप्यते, अपिचतेसाधवः संज्ञाबाधिताः स्थितिक्षयं कुर्वन्ति तथापि भगवान् नानुज्ञांकरोति यथा अत्र व्युत्सृजत' इति, ‘मा भूदशस्त्रहते प्रसङ्गः' इति।एषअनुधर्मप्रवचनस्येति सर्वत्रयोज्यम्॥एष सर्वोऽपिविधिनिर्ग्रन्थानाश्रित्योक्तः। अथ निर्ग्रन्थीरधिकृत्यामुमेवातिदिशन्नाह[भा.१०००] एसेव गमो नियमा, निग्गंथीणं पि होइ नायव्यो। सविसेसतरा दोसा, तासिं पुन गिण्हमाणीणं ।। वृ-एष एव सर्वोऽपि 'गमः' प्रकारो निर्ग्रन्थीनामपि भवति ज्ञातव्यः। तासांपुनर्गृह्णतीनां प्रलम्बन हस्तकर्मकरणादिना सविशेषतरा दोषा वक्तव्या इति ।। सूत्रम् मू. (२) कप्पइ निग्गंधाण वा निग्गंथीण वा आमे तालपलंबे भिन्ने पडिगाहित्तए । वृ-अस्य व्याख्या प्राग्वत् । नवरं 'भिन्नं' भावतो व्यपगतजीवम् द्रव्यतो भिन्नमभिन्नं वा, तृतीय-चतुर्थभगवर्तीत्यर्थः । एवं च सूत्रेणानुज्ञातम्, यथा-आमं भिन्नं कल्पते, अर्थतः पुनः प्रतिषेधयति-न कल्पते ।। आह यदि न कल्पते ततः किं सूत्रे निबद्धं “कल्पते" इति? उच्यते[भा.१००१] जइ वि निबंधो सुत्ते, तह विजईणं न कप्पई आमं। जइ गिण्हइ लग्गति सो, पुरिमपदनिवारिए दोसे ।। वृ-यद्यपि सूत्रे निबन्धः “कल्पते भिन्नम्" इतिलक्षणस्तथापि यतीनां न कल्पते आमं भिन्नमपि यदि गृह्णाति ततः स पूर्वपदे-पूर्वसूत्रे निवारिताये दोषास्तान् ‘लगति' प्राप्नोति ॥आह यदि सूत्रेऽनुज्ञातमपि न कल्पते तर्हि सूत्रं निरर्थकम्, सूरिराह[भा.१००२] सुत्तंतू कारणियं, गेलन-ऽद्धाण-ओममाईसु। जह नाम चउत्थपदे, इयरे गहणं कहं होज्जा ।। वृ-सूत्रं कारणिकम् । तानि च कारणान्यमूनि-ग्लानत्वम् अध्वा अवमौदर्यम्, एवमादिषु कारणेषु कल्पते । तत्र प्रथमतश्चतुर्थभङ्गे तदलाभे तृतीय-द्वितीय-प्रथमभङ्गेष्वपि । आह यथा नाम 'चतुर्थपदे' चतुर्थभङ्गे ग्रहणं तथा 'इतरस्मिन् भङ्गत्रये कथं ग्रहणं भवेत् ? उच्यते-तत्रापि कारणतो ग्रहणं भवत्येव । यथा च भवति तथोत्तरत्राभिधास्यते ॥अथ पुनरप्याह पुव्वमभिन्ना भिन्ना, य वारिया कहमियाणि कप्पंति। सुण आहरणं चोयग!,न कमति सव्वत्थ दिवंतो॥ पूर्वसूत्रेभवद्भिरभिन्नानिभिन्नानि च 'वारितानि' प्रतिषिद्धानि, कथम् ‘इदानीम्' अस्मिन् सूत्रे “कल्पन्ते" इति भणत? न युक्तंपूर्वापरव्याहतमीद्दशं वक्तुमिति भावः । अत्राचार्य प्राह'शृणु' निशमय ‘आहरणं' दृष्टान्तं हे नोदक ! यथा कल्पन्ते । अत्र नोदको गुरुवचनमनाकर्ण्य दुर्विदग्धतादध्मातःप्रतिवक्ति-आचार्य! न सर्वत्राप्यर्थे दृष्टान्तः क्रमते, दृष्टान्तमन्तरेणाप्यर्थ Page #273 -------------------------------------------------------------------------- ________________ २७० प्रतिपत्तेः । तथाहि बृहत्कल्प-छेदसूत्रम् - १- १/२ [भा. १००४] जइ दिट्टंता सिद्धी, एवमसिद्धी उ आणगेज्झाणं । अह ते तेसि पसिद्धी, पसाहए किन्नु दिट्टंतो ॥ वृ- यदि दृष्टान्तादर्थानां सिद्धिस्तर्हि 'आज्ञाग्राह्याणां ' निगोद-भव्या-ऽभव्यादीनामर्थानामसिद्धि प्रसज्येत । अथ 'ते' तव आज्ञया तेषां प्रसिद्धिस्ततः 'किन्नु' इति वितर्के 'हुः' एवमर्थे किमेवं दृष्टान्ततोऽर्थसिद्धि क्रियते ? ॥ किञ्चान्यत् [भा.१००५]कप्पम्मि अकप्पम्मि य, दिट्ठता जेन होंति अविरुद्धा । तहान तेसि सिद्धी, विहि-अविहिविसोवभोग इव ॥ वृ- दृष्टान्तेन यद् यद् आत्मन इष्टं तत् तत् सर्वं यद्दच्छ्या प्रसाध्यते, यथा-कल्पते हिंसा कर्त्तु विधिनेति प्रतिज्ञा १, निष्प्रत्यपायत्वादिति हेतुः २, यथा विधिना विषोपभोग इति दृष्टान्तः, अस्य च भावना यथा विधिना मन्त्रपरिगृहीतं विषं खाद्यमानमदोषाय भवति, अविधिना पुनः खाद्यमानं महान्तमनर्थमुपढौकयति ३, एवं हिंसाऽपि विधिना विधीयमाना न दुर्गतिगमनाय प्रभवति, अविधिना तु विधीयमाना दुर्गतिगमनायोपतिष्ठते ४, यतश्चैवमतो निष्प्रत्यपायत्वात् कल्पते कर्तु हिंसेति निगमनम् ५ । एवं कल्प्येऽ कल्प्ये च येन कारणेन दृष्टान्ता अविरुद्धा भवन्ति, कल्प्यमप्यकल्प्यम् अकल्प्यमपि कल्प्यं यच्च्छया दृष्टान्तबलेन क्रियत इति भावः, तस्माद् नैतेभ्यो ष्टान्तेभ्योऽर्थानां सिद्धिर्भवति । गाथायां पञ्चम्यर्थे षष्ठी । विधिना अविधिना च विषोपभोग इवेति ॥ इत्थं नोदकेन स्वपक्षे स्थापिते सति सूरिराह [भा. १००६] असिद्धी जइ नाएणं, नायं किमिह उच्यते । अह ते नातो सिद्धी, नायं किं पडिसिज्झती ॥ वृ-यदि 'ज्ञातेन' दृष्टान्तेनार्थानमसिद्धिस्ततस्त्वया 'ज्ञातं ' विषदृष्टान्तः इह 'किमुच्यते' किमेवमभिधीयते ? | अथ 'ते' तव 'ज्ञाततः' दृष्टान्ततः सिद्धि ततोऽस्माभिरुच्यमानं ज्ञातं किं प्रतिषिध्यते ? ।। किञ्च[ भा. १००७] अंधकारो पदीवेण, वज्रए न उ अन्नहा । तहा दिट्ठतिओ भावो, तेणेव उ विसुज्झई ॥ अन्धकारशब्दस्य पुंनपुंसकलिङ्गत्वाद् यथाऽन्धकारो रात्रौ प्रदीपेनैव 'वर्ज्यते' विशोध्यते 'नतु' नैवान्यथा, विशोधिते च तस्मिन् घटादिकं वस्तु परिस्फुटमुपलभ्यते; तथाऽत्रापि 'दार्थन्तिकः’ दृष्टान्तग्राह्यः ‘भावः' पदार्थोऽन्धकारवदतिगहनोऽपि 'तेनैव' दृष्टान्तेन प्रदीपकल्पेन 'विशुध्यते' निर्मलीभवति, विशुद्धे च तस्मिन् परिस्फुटा विवक्षितार्थप्रतिपत्तिर्भवतीति दृष्टान्तोपदर्शनमत्र क्रियते । किञ्च सौम्य ! प्रीणिता वयं स्ववाक्येनैव भवता यद् ध्ष्टान्तेनार्थप्रसाधनमभ्युपगतम् । असमाकमपि त्वदीय एव द्दष्टान्तः सूत्रस्य सार्थकत्वं प्रसाधयिष्यति ।। कथम् ? इति चेद् उच्यते[भा. १००८] एसेव य दिट्टंतो, विहि-अविहीए जहा विसमदोसं । होइ सदोसं च तथा कज्जितर जया - Sजय फलाई ॥ वृ- 'एष एव त्वदुक्तो दृष्टान्तोऽस्माभिः प्रस्तुतसूत्रार्थेऽवतार्यते यथा विधिना विषमुपभुज्यमानमदोषम्, अविधिना भुज्यमानं तदेव सदोषम् ; तथा कार्ये यतनया फलादीनि Page #274 -------------------------------------------------------------------------- ________________ २७१ - उद्देशक ः १, मूलं-२, [भा. १००८] आसेव्यमानानि न दोषायोपतिष्ठन्ते, “इयरे"त्ति इतरस्मिन्-अकार्ये यतनया वा अयतनया वाऽऽसेव्यमानानि दोषायोपकल्पन्ते ॥ अपि च[भा.१००९] आयुहे दुनिसहम्मि, परेण बलसा हिए। वेताल इव दुजुत्तो, होइ पच्चंगिराकरो॥ वृ-यथा केनापि शारीरबलदर्पोद्धृतेन परवधायाऽऽयुधं निसृष्टं-मुक्तम्, तच्च दुर्निसृष्टं कृतं येन तदेव परेण 'हृतं' गृहीतम्, यद्वा अनिसृष्टमेवायुधं परेण "बलस"त्ति छान्दसत्वाद् बलात्कारेण हृतम्, ततस्तस्मिन्नायुधे दुर्निसृष्टे परेण बलात्कारेण वाहते सति तस्यैव तेन प्रतिघातः क्रियते । एवं त्वयाऽप्यस्मदभिप्रेतद्दष्टान्तप्रतिघाताय विषष्टान्त उपन्यस्तः, अस्माभिस्तु तेनैव दृष्टान्तेन “नसर्वत्र दृष्टान्तःक्रमते" इति भवप्रतिज्ञायाःप्रतिघातः कृतः, स्वाभिप्रेतश्चार्थप्रसाधित इति।तथाकेनचि मन्त्रवादिना होम-जापादिभिर्वेताल आहूतआगतश्च, सच वेतालः, किञ्चित् तदीयस्खलितं द्दष्टवा 'दुर्युक्तः' दुःसाधितो न केवलं तस्य साधकस्याभीष्टमर्थं न साधयति किन्तु कुपितः सन् 'प्रत्यङ्गिराकरः' प्रत्युत तस्यैव साधकस्योन्मत्ततादिलक्षणापकारकारी भवति; एवं भवताऽपि स्वपक्षसाधनार्थं विषदृष्टान्त उपात्तः स च दुःप्रयुक्तत्वात् प्रत्युत भवत एव प्रतिज्ञोपघातलक्षणमपकारमादधाति स्मेति ॥ किञ्च[भा.१०१०]निरुतस्स विकडुभोगो, अपत्थओ कारणे य अविहीए। इय दप्पेण पलंबा, अहिया कज्जे य अविहीए। वृ-यथा नीरुजस्य विशेषेण कटुकं विकटुकम्-औषधमित्यर्थः तस्य योभोगः-उपयोगः, तथा 'कारणेच रोगादौ यस्तस्यैवाऽविधिनाभोगः, सउभयोऽपि अपथ्यः' अहितः-विनाशकारणं जायते। 'इति' एवं 'दर्पण' कारणाभावेनाऽऽसेव्यमानानिप्रलम्बानि अहितानि' संसारवर्द्धनानि भवन्ति, 'कार्येच' अवमौदर्यादौ अविधिना' अयतनया गृहीतानीह परत्र चाहितानि जायन्ते॥ अथ दृष्टान्तमेव समर्थयन्नाह[भा.१०११]जइ कुसलकप्पिताओ, उवमाओ न होज जीवलोगम्मि । छिन्नब्मं पिव गगने, भमिज लोगो निरुवमाओ॥ वृ-कुशलैः-पण्डितैः कल्पिता:-तेषु तेषु ग्रन्थेषु विरचिताः ‘उपमाः' दृष्टान्ता अस्मिन् जीवलोकेयदिनभवेयुस्तर्हि छिन्नाभ्रमिव' छिन्न-व्यवच्छिन्नमेकीभूतंयद्अभ्रंयद्यथाप्रचण्डपवनेन गगनेइतस्ततो भ्राम्यते एवमयमपि लोकः 'निरुपमाकः' तत्तदर्थप्रसाधकदृष्टान्तविकलो दोलायमानमानसः संशयादिभिरितस्ततो भ्राम्येत, न कस्याप्यर्थस्य निर्णयं कुर्यादिति भावः । उक्तं च तावदेव चलत्यर्थो, मन्तुर्विषयमागतः। यावन्नोत्तम्भनेनेव, दृष्टान्तेनावलम्ब्यते। एवं च बहुभिः प्रकारैर्व्यवस्थापितं दृष्टान्तं प्रमाणयन् शिष्यः प्राह-भगवन् ! यद्येवं ततः क्रियतां दृष्टान्तः । उच्यते, कुर्म, आकर्ण्यतां दत्तकर्णेन भवता[भा.१०१२] मरुएहि य दिद्रुतो, कायव्वो चउहि आनुपुव्वीए। एवमिहं अद्धाणे, गेलन्ने तहेव ओमम्मि । वृ-'मरुकैः' ब्राह्मणैश्चतुर्भिईष्टान्तः कर्तव्य आनुपूर्व्या । एवं' मरुकष्टान्तानुसारेण इह Page #275 -------------------------------------------------------------------------- ________________ बृहत्कल्प - छेदसूत्रम् - १- १/२ २७२ अध्वनि ग्लानत्वे तथैवावमे द्वितीयपदं द्रष्टव्यमिति नियुक्तिगाथासमासार्थः ।। अथ पूर्वार्द्धं तावद् व्याख्याति [भा.१०१३] चउमरुग विदेसं साहपारए सुणग रन्न सत्यवहे । ततियदिन पूतिमुदगं, पारगो सुणयं हणिय खामो ॥ [भा.१०१४] परिणामओऽत्थ एगो, दो अपरिणया तु अंतिमो अतीव । परिणामो सद्दहती, कन्नड परिणमतो मतो बितितो ॥ [भा. १०१५] तइओ एयमकिच्छं, दुक्खं मरिउं ति तं समारद्धो । किं एच्चिरस्स सिद्धं, अइपरिणामोऽहियं कुणति ।। [भा.१०१६]पच्छित्तं खु वहिज्जह, पढमो अहालहुस धाडितो तइतो । चउथो अ अतिपसंगा, जाओ सोवागचंडालो ॥ वृ-जहा चत्तारिमरुआ 'अज्झाइस्सामो’'त्ति काउं विदेसं पत्थिता । तेहि य एगो साहापारओ दिट्ठो, पुच्छिओ कत्थ वचसि ? । सो भणइ जत्थेव तुब्भे । ताहे ते एगम्मि पचंते अद्धाण सीसए सत्थं पडिच्छंति, सो य । सत्थो मिलइ । साहापारगो एगं सुणगं सारवेइ । तेहिं भणियं किं तुब्भं एएणं । सो भणइ-अहमेयं जाणामि कारणं । तओ ते सत्थेण समं अडविं पविट्ठा । तेसिं तत्थ रन्ने पवन्नाणं सो सत्थो मुट्ठो दिसोदिसिं पलातो । इतरे वि मरुया पंच जना सुणगछट्टा एक्क तो पट्ठिता अतीवतिसिय-भुक्खिया तइयदिणे पेच्छंति पूइमुदगं मयगकलेवराउलं । तत्थ ते साहापारगेण भणिता एवं सुणगं मारेउं खामो, एयं च सरुहिरं पानियं पिबामो, अन्नहा विवज्जामो, एयं च वेदरहस्स आवतीए भणियं चेव, न दोसो । एवं तेन ते भणिता । तेसिं मरुयाणं एक्को परिणामतो, दो अपरिणामगा, चउत्थतो अतिपरिणामओ । तत्थ जो सो परिणामगो तेण, तं साहापारगवयणं सद्दहियं अब्भुवगयं च । जे ते दो अपरिणामगा तेसिं एक्केण साहापारवयणं सोउं कन्ना ठइया 'अहो ! अकजं, कण्णा वि मे सुगंति' सो अपरिणामगो तिसिय-भुक्खिओ मओ । जो सो बितिओ अपरिणामगो सो भाइ- 'एयं एयवत्थाए वि अकिच्चं, किं पुन दुक्खं मरिजति ?' त्ति काउं खइयं नेन । जो सो अतिपरिणामो सो भणति - किह चिरस्ससिहं ? वंचिया मो अतीते काले जं खातियं । सो अन्नाणि वि गावि-गद्दभमंसाणि खादिउमाढत्तो, मज्जं च पाउं । तत्थ जेहिं खतियं ते साहापारगेण भणिता- इतो नित्थिन्ना समाणा पच्छित्तं वहेज्जह । तत्थ जो सो परिणामगो तेण अप्पसागारियं एगस्स अज्झावगस्स आलोइयं । तेन 'सुद्धो' त्ति भाणियं, पंचगव्वं वा दिन्नं । तत्थ जो सो अपरिणामओ सो नित्थिण्णो समाणो सुणगकत्तिं सिरे काउं माहणे मेलित्ता चाउव्वेज्जस्स पादेहिं पडित्ता साहइ, सो चाउव्वेज्जेण 'धिद्धि' कतो निच्छूढो । जो सो अइपरिणामगो 'नत्थि किंचि अभक्खं अपेयं वा' अतिपरिणामपसंगेण सो मायंगचंडालो जाओ ॥ अथाक्षरार्थः चत्वारो मरुका विदेशं प्रस्थिताः । ततः 'शाखापारगः' वेदाध्ययनपारगतो मरुकस्तेषां मिलितः, तेन च शुनकः सार्द्ध गृहीतः । अरण्ये च गतानां सार्थस्य वधः-मोषणं । ततस्तैर्मरुकैरेकां दिशं गृहीत्वा पलायितैः तृतीयदिने 'पूति' कुथितं मृतकडेवराकीर्णमुदकं दृष्टम् । शाखापारगो वक्ति- एनं शुनकं हत्वा भक्षयामः । अत्र चैकः परिणामकः, द्वौ 'अपरिणती' अपरिणामकौ, ‘अन्तिमः’चतुर्थोऽतीवपरिणामकः । तत्र परिणामकः शाखापारगवचनं श्रद्धत्ते । 'द्वितीयः Page #276 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-२, [भा. १०१६] २७३ पुनः' अपरिणतःकर्णीस्थगितवान् ‘नश्रणुमः एनांवार्तामपि' इति कृत्वामृतः। तृतीयोऽप्यपरिणतत्वात् चिन्तयति-'एतद् एतस्यामप्यवस्थायामकृत्यम्,परं किं क्रियते? दुःखं मत्तुम्' इति तत्' शुनकभक्षणं कर्तु समारब्धः । चतुर्थस्त्वतिपरिणामकः किमियतः कालात् 'शिष्टं' कथितम् ? इत्युक्त्वा ‘अधिकं करोति' गो-गर्दभादिमांसान्यपि भक्षयतीति। शाखापारगेणचतेभाणिताःअटव्या उत्तीर्णा प्रायश्चित्तं बहध्वम् । तत्र यः प्रथमः परिणामकः स यथालघुकप्रायश्चित्तेन शुद्धः। द्वितीयस्तुमृत एव । तृतीयो निर्घाटितश्चातुर्विद्यैः, पङ्केहिकृत इत्यर्थः । चतुर्थश्चातिप्रसङ्गात् 'नास्ति किञ्चिदभक्ष्यमपेयं च' इति श्वपाकरूपश्चण्डालो जात इति ॥अथोपनययोजनामाह[भा.१०१७]जह पारगो तह गणी, जह मरुगा एव गच्छवासीओ। सुणगसरिसा पलंबा, पलंबा, मडतोयसमंदगमफासुं॥ वृ-यथाशाखापारगस्तथा 'गणी' आचार्यः। यथा चत्वारोमरुकाः एवम्' अमुनाप्रकारेण 'गच्छवासिनः' साधवः । शुकनसहशानि अत्र प्रलम्बानि, विकृष्टाध्वादिकारणं विना साधूनामभक्षणीयत्वात् । ‘मृतकडेवराकुलोदकतुल्यमप्राशुकोदकं ज्ञातव्यम्, अपेयत्वात् ॥ अथ यदुक्तं “एवमिहं अद्धाणे, गेलने तहेव ओमन्नि।" तत्राध्वद्वारं विवृणोति[भा.१०१८] उद्दद्दरे सुभिक्खे, अद्धाणपवञ्जणं तु दप्पेण । लहुगा पुन सुद्धपदे, जंवा आवज्जती तत्थ ॥ वृ-ऊर्ध्वंदराः पूर्यन्ते यत्र काले तद्वं दरम्, प्राकृतशैल्याउद्दद्दरम्।तेचदरा द्विविधाःधान्यदरा उददरदराश्च । धान्यानामाधारभूता दरा धान्यदराः कट-पल्यादयः, उदराण्येव दरा उदरदराः; ते उभयेऽपि यत्र पूर्यन्ते तद् ऊर्द्धदरम् । तथा सुभिक्षं-भिक्षाचरैः सुलभभिक्षम् । अत्र चतुर्भङ्गी-ऊर्ध्वदरंसुभिक्षंच १ ऊर्ध्वदरंन सुभिक्षं २ सुभिक्षं नोर्ध्वदरं ३ नोवंदरं नसुभिक्षम् ।। तत्रप्रथमभङ्गे तृतीयभङ्गे वायद्यध्वानं दर्पण प्रतिपद्यते तदा यद्यपि न मूलोत्तरगुणविराधनादिकं किमप्यापद्यते तदाऽपिशुद्धपदे चत्वारो लघुकाः प्रायश्चित्तम्, कस्मात् ? दर्पणाध्वानं प्रतिपद्यते इति हेतोः । यद् वा' आत्मविराधनादिकं यत्रापद्यते तत्र तन्निष्पन्नं प्रायश्चित्तम् । अर्थादापन्नम्शेषभङ्गद्वये दुर्भिक्षत्वादध्वगमनं प्रतिपत्तव्यमिति । प्रथम-तृतीययोरपि भङ्गयोः कारणतो भवेदध्वगमनम् ॥आह किं तत् कारणम् ? उच्यते[भा.१०१९] असिवे ओमोयरिए, रायडुढे भए व आगाढे । गेलन्न उत्तिमढे, नाणे तहदसण चरित्ते॥ वृ-विवक्षितदेशे आगाढमशिवमवमौदर्यं राजद्विष्टं भयं वा प्रत्यनीकादिसमुत्थम्, आगाढशब्दः प्रत्येकमभिसम्बध्यते, तथा तत्र वसतां ग्लानत्वं भूयोभूय उत्पद्यते, यद्वा देशान्तरे ग्लानत्वं कस्यापि समुत्पन्नं तस्य प्रतिजागरणं कर्त्तव्यम्, उत्तमार्थं वा कोऽपि प्रतिपन्नस्तसय निर्यापन कार्यम् । तथा विवक्षिते देशे ज्ञानं वा दर्शनं वा चारित्रं वा नोत्सर्पति॥ [भा.१०२०] एएहि कारणेहिं, आगाढेहिं तु गम्ममाणेहिं । उवगरणपुव्वपडिलेहिएण सत्येण गंतव्वं ।। वृ- ‘एतैः' अनन्तरोक्तैः कारणैरागाद्वैरुत्पन्नैः सद्भिर्गम्यते । गच्छद्भिश्चाध्वप्रायोग्य[18|18 Page #277 -------------------------------------------------------------------------- ________________ २७४ बृहत्कल्प-छेदसूत्रम् -१-१/२ मुपकरणं गुलिकादिकं गृहीत्वा सार्थ पूर्वमेव प्रत्युपेक्षणीयः, तेन पूर्वप्रत्युपेक्षितेन सार्थेन सार्द्ध गन्तव्यम् ॥अत्र विधिमाह[भा.१०२१] अद्धाणं पविसंतो, जानगनीसाए गाहए गच्छं। अह तत्थ न गाहेज्जा, चाउम्मासा भवे गुरुगा। वृ-अध्वानं प्रविशन्नाचार्यो ज्ञायकः-गीतार्थस्तत्रिश्रया गच्छं सकलमप्यध्वकल्पस्थिति ग्राहयति।अथ तत्र' अध्वप्रवेशेऽध्वकल्पस्थितिमाचार्यान ग्राहयेयुस्ततश्चतुर्मासागुरवःप्रायश्चित्तं भवेयुः।। स्यान्मति-कः कथं वा गच्छमध्वकल्पं ग्राहयति? इति, उच्यते[भा.१०२२] गीयत्येण सयं वा, गाहइछडिंतो पच्चयनिमित्तं । सारिंतितं सुयत्था, पसंग अप्पच्चओ इहरा ।।। वृ-यद्याचार्य आत्मना केनापिकार्येण व्यापृतस्ततोऽन्येनोपाध्यायादिना गीतार्थेन, अथ नव्यापृतस्ततः स्वयम् आत्मनैवान्यगीतार्थान् पुरतः कृत्वाअध्वकल्पसामाचारी गच्छंग्राहयति। सच कथकोग्राहयन्नन्तराऽन्तरा अर्थपदजातं 'छर्दयन्' परित्यजन् कथयति । ततोयेते श्रुतार्था' गीतार्थास्ते 'तद्' अर्थपदजातं त्यक्तंसत् स्मारयन्ति, यथा-विस्मृतं भवतामेतचैतच्चार्थपदमिति। किंनिमित्तमेवं क्रियते ? इत्याह-अगीतार्थानां प्रत्ययनिमित्तम्, यथा सर्वेऽप्येते यदेनां सामाचारीमित्थमेव जानन्तितन्नूनं सत्यैवेयमिति । इतरथा' यद्येवंन क्रियते ततस्तेषामगीतार्थानां मध्ये येऽतिपरिणतास्ते अध्वन उत्तीर्णा अपि तत्रैव प्रसङ्गं कुर्यु, ये त्वपरिणामकास्तेषामप्रत्ययो भवेत्, यथा-एते इदानीमेव स्वबुद्धिकल्पनाशिल्पनिर्मितामेवंविधां स्थितिं कुर्वन्तीति । शिष्यः प्राह-या काचिदध्वनि प्रलम्बग्रहणे सामाचारी तामिदानीमेव भणत | गरुराह[भा.१०२३] अद्धाणे जयणाए, परूवणं वक्खती उवरि सुत्ते। ओमेऽववरिंवोच्छिइ,रोगाऽऽयंकेसिमा जयणा॥ वृ- अध्वनि गच्छतां याप्रलम्बग्रहणे यतना-सामाचारी तस्याः प्ररूपणमुपरि अध्वसूत्रे इहैवोद्देशके वक्ष्यति ।अवमेऽपि यः कोऽपि विधिस सर्वोऽप्युपरि इहैव प्रलम्बप्रकृते वक्ष्यते। अत्र पुनर्यद् ग्लानत्वद्वारं तद् अभिधीयते । तच्च ग्लानत्वं द्विधा-रोग आतङ्कश्च । तयो रोगाऽऽतङ्कयोईयोरपि 'इयं वक्ष्यमाणलक्षणायतना॥तत्रतिष्ठतु तावद्यतना, रोगाऽऽतङ्कयोरेव कः परस्परं विशेषः? उच्यते[भा.१०२४] गंडी-कोढ-खयाई, रोगो कासाइगो उ आयंको। दीहरुया वा रोगो, आतंको आसुधाती उ॥ वृ-गण्डी-गण्डमालादिकः, कुष्ठं-पाण्डुरोगोगलत्कोष्ठंवा, क्षयः-राजयक्ष्मा, आदिशब्दात् श्लीपद-श्वयथु-गुल्मादिकः सर्वोऽपिरोगइति व्यपदिश्यते। कासादिकस्तुआतङ्कः,आदिग्रहणेन श्वास-शूल-हिक्का-ज्वरा-ऽतीसारादिपरिग्रहः । अथवा दीर्घकालभाविनी सर्वाऽपि रुग् रोग उच्यते । यस्तु आशुघाती विसूचिकादिकः स आतङ्कः।। अथ सामान्यतो ग्लानत्वे विधिमाह[भा.१०२५] गेलनं पि य दुविहं, आगाढं चेव नो य आगाढं । आगाढे कमकरणे, गुरुगा लहुगा अनागाढे॥ वृ-ग्लानत्वमपि द्विविधम्-आगाढं चैव नोआगाढं च अनागाढमित्यर्थः । आगाढे यदि Page #278 -------------------------------------------------------------------------- ________________ २७५ उद्देशक : १, मूलं-२, [भा. १०२५] क्रमेण-पञ्चकपरिहाण्याकरोति ततश्चत्वारो गुरवः, अनागाढेतुयद्यागाढकरणीयं करोति करोति तदा चत्वारो लघवः ।। एतदेव स्पष्टयन्नाह[भा.१०२६] आगाढमनागाढं, पुव्वुत्तं खिप्पगहणमागाढे । फासुगमफासुगंवा, चउपरियट्ट तऽनागाढे ।। कृ-आगाढमनागाढंच पूर्वोक्तम्' “अहिडक्क विसविसूइय" इत्यादिनापूर्वमेव व्याख्यातम्। तत्रागाढे शूल-विसूचिकादौ ग्लानत्वे समुत्पन्ने प्राशुकमप्राशुकं वा एषणीयमनेषणीयं वा क्षिप्रमेव ग्रहीतव्यम् । अथागाढे त्रिपरिवर्तनरूपया पञ्चकपरिहाणिरूपया वा यतनया क्रमेण गृह्णाति ततश्चत्वारो गुरवः । अनागाढे पुनस्त्रिकृत्वः परिवर्तने कृतेऽपि यदि शुद्धं न प्राप्यते ततश्चतुर्थे परिवर्तेपञ्चकादियतनया अनेषणीयंगृह्णाति।अथानागाढे त्रि-परिवर्तनंपञ्चकपरिहाणिं वा न करोति ततश्चतुर्लघवः ।। अथ ग्लानत्वविषयां यतनामाह[भा.१०२७] विज्जे पुच्छण जयणा, पुरिसे लिंगेय दव्वगहणे य। पिट्ठमपिढे आलोयणा य पन्नवण जयणाय ॥ वृ-प्रथमतो वैद्यस्वरूपं वक्तव्यम् । ततस्तस्य पार्वे यथा प्रच्छने यतना क्रियते तथा वाच्यम् । 'पुरुषः' आचार्यादिकोऽभिधातव्यः । "लिंगे य"त्ति स्वलिङ्गेनाऽन्यलिङ्गेन वा यथा प्रलम्बग्रहणं भवति तथा वक्तव्यम् । 'द्रव्यग्रहणंवा' लेपादिद्रव्योपादानमभिधानीयम् । पिष्टस्यापिष्टस्य च प्रलम्बस्य ग्रहणे विधिर्वक्तव्यः । तत आलोचना प्रज्ञापना यतना चाभिधातव्येति नियुक्तिगाथासमासार्थः ।। अथास्या एव भाष्यकृ व्याख्यानमाह[भा.१०२८] वेजट्ठग एगदुगादिपुच्छणेजा चउक्कउवएसो। इह पुन दव्वे पलंबा, तिन्नि य पुरिसाऽऽयपरियमाई ॥ वृ- 'वैद्याष्टकम्' अष्टौ वैद्याः संविग्ग १ मसंविग्गा २, लिंगी ३ तह सावए ४ अहाभद्दे ५। ___ अनभिग्गहमिच्छे ६ तर ७, अट्ठमए अन्नतित्थी य ८॥ इति गाथोक्ताः प्रष्टव्याः । एते च मासकल्पप्रकृते ग्लानद्वारे व्याख्यास्यन्ते । एतेषां च प्रच्छने इयं यतना-वैद्यस्य समीपे एकः प्रच्छको न गच्छति, मा 'यमदण्ड आगतः' इति निमित्तं ग्रहीत; द्वावपि न व्रजतः, 'यमदूतावेतौ' इति मननात; आदिशब्दात् चत्वारोऽपि न व्रजन्ति, 'नीहरणकारिण एते' इति कृत्वा; यत एवं ततस्त्रयः पञ्च वा गच्छन्ति इत्यादिको विधिस्तावद् ज्ञेयो यावत् 'किमस्मिन् रोग प्रतिकर्तव्यम् ?' इति पृष्टः सन् स वैद्यश्चतुष्कोपदेशं दद्यात् । तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च । एतेच ग्लानद्वार एव व्याख्यास्यन्ते । इह पुनर्द्रव्यतः प्रलम्बानि, पुरुषाश्च त्रयः ‘आचार्यादयः' आचार्योपाध्याय-भिक्षुरूपा द्रष्टव्या इति । तत्र वैद्यः पृष्टः कदाचिदेवमभिदध्यात्-याशं रोगं यूयं कथयत ईद्दशस्योपशमनार्थमिदं वनस्पतिजातं ग्लानस्य दातव्यम्॥ सचवनस्पतिर्यो यस्य रोगस्योपशमनाय प्रभवतितद्विषयंतमभिधित्सुराह..[भा.१०२९] पउप्पले माउलिंगे, एरंडे चेव निंबपत्ते य । पित्तुदय सन्निवाए, वायक्कोवेय सिंभे य॥ वृ-पित्तोदयेपद्मोत्पलमौषधम्, सन्निपाते मातुलिङ्गं बीजपूरकम्, वातप्रकोपेएरण्डपत्राणि Page #279 -------------------------------------------------------------------------- ________________ २७६ बृहत्कल्प-छेदसूत्रम् -१-१/२ "सिंभे"त्ति श्लेष्मोदये निम्बपत्राणि ।।अथ यदुक्तं “तिन्नि य पुरिसाऽऽयरियमाइ" तितदेतद् भावयति[भा.१०३०]गणि-वसभ-गीत-परिणामगा य जाणंतिजं जहा दव्वं । इयरे सिंवाउलणा, नायम्मि य भंडि-पोउवमा॥ वृ-योऽसौ ग्लानः स गणी-आचार्यो वृषभः-उपाध्यायो भिक्षुश्चेति त्रयः पुरुषाः । अत्र भिक्षुर्द्विधा-गीतार्थोऽगीतार्थश्च, परिणामकोऽपरिणामको वा । तत्र गणि-वृषभ-गीतार्थभिक्षूणां त्रयाणां पुरुषाणां प्राशुकैषणीयेन द्रव्येणाऽऽलेपनादि कर्त्तव्यम्; यदा प्राशुकमेषणीयं वा न प्राप्यते तदा तदितरेणापि कर्त्तव्यम् । एतेषां च यद् यथा गृहीतं तत् तथैव निवेद्यते, निवेदितेच तेतथैवागमप्रामाण्येन सचित्तमचित्तं वाशुद्धमशुद्धं वा द्रव्यं यद्यस्मिन्नवसरे कल्पते तद् यथावद् जानन्ति । यस्त्वगीतार्थ परं पारिणामिकः सोऽपि यद् यथा क्रियते तत् तथैव परिणामकत्वात् कथितं सद् जानीते । 'इतरे' अपरिणामकाः सन्तो येऽगीतार्थास्तेषां न कथ्यते, यथा 'अप्राशुकमनेषणीयं वा गृहीतम्' किन्तु तेषां व्याकुलना क्रियते, यथा 'अमुकगृहादात्मार्थ कृतमानीतमिदम् । अथ कथमपि तैतिं यथा 'एतदप्राशुकमनेषणीयं वा' ततो ज्ञाते सति भण्डी-गन्त्री पोतः-प्रवहणं तदुपमा कर्तव्या । यथा जा एगदेसे अदढा उभंडी, सीलप्पए सा उ करेति कज्जं । जा दुब्बला सीलविया वि संती, नतंतु सीलेंति विसिन्नदारूं। _ 'शीलाप्यते' समारच्यते इत्यर्थः । तथाजो एगदेसे अदढो उ पोतो, सीलप्पए सो उ करेइ कजं । जो दुब्बलो सीलविओ वि संतो, न तंतु सीलेंति विसिन्नदारुं॥ एवं त्वमपि यदिजानी-'अहंप्रगुमीमविष्यामि, प्रगुणीभूतश्च प्रायश्चित्तं वोढास्मि, अपरं च स्वाध्याय-वैयावृत्य-तपःप्रभृतिभिरधिकं लाभमुपार्जयिष्यामि' इति तत इदं प्रतिसेवस्व अकल्पनीयम्; अर्थतेषामसमर्थस्ततो मा प्रतिसेवस्वेति ॥ गतं वैद्यप्रच्छन-यतनापुरुषलक्षणं द्वारत्रयम् । अथ लिङ्गादीनि सर्वाण्यपि द्वाराणि गाथाद्वयेन भावयति[भा.१०३१] सो पुन आलेवो वा, हवेज आहारिमं व मिस्सियरं । पुव्वं तु पिट्ठगहणं, विगरण जं पुवछिन्नं वा॥ वृ- यो वनस्पतिभेदो व्रणादौ पित्तोदयादौ वा उपयुज्यते स पुनरालेपो वा स्यात्, बहिपिण्डीप्रदानादिक इत्यर्थः, 'आहारिमंवा' बीजपूरादिकम् । तच्चोभयमपिप्रथमतोऽचित्तम्, तदलाभे मिश्रम, तस्याप्यभावे इतरत्' सचित्तम् । अथवा 'मिथ' नाम य आलेप आहारयितव्यं चभवति, 'इतरत्' नामयन्नालेपो नाहारयितव्यम् । तच्च स्पर्शेन स्पर्शनीयं वास्यात्पद्मोत्पलवद्, नासिकया आघ्रातव्यं वा भवेत् पुष्पादिवत् । एतावता द्रव्यग्रहणद्वारं व्याख्यातम् । अथ पिष्टापिष्टद्वारम्-तत्राऽऽलेपादिकंसर्वमपि यत्पूर्वपिष्टं लभ्यतेतस्य ग्रहणंकर्तव्यम्, पूर्वपिष्टस्यालाभे तृतीयेनापि भङ्गेन, तस्याप्यलाभे द्वितीयेन, तस्याप्यसति प्रथमभङ्गेन यत् पूर्वच्छिन्नं तद् विकरणं कृत्वा ग्राह्यम्, विविधम्-अनेकप्रकारं करणं-खण्डनं यस्य तद् विकरणम्, तत् ताशं चानीय पेषणीयम् । एतेन च यदधस्तादुक्तं “इयरे गहणंकहं होजा" इति तद् एवं भवेदितिप्रतिपत्तव्यम्॥ Page #280 -------------------------------------------------------------------------- ________________ २७७ उद्देशक ः १, मूलं-२, [भा. १०३२] [भा.१०३२]भावियकुलेसु गहणं, तेसऽसति सलिंगे गेण्हमाऽवन्नो । विकरणकरणालोयण, अमुगगिहे पच्चओ गीते॥ वृ-अथ पूर्वच्छिन्नं न लभ्यते तत आत्मानऽपि च्छिन्दन्ति । तच्च पूर्वच्छिन्नं भावितकुलेषु ग्रहीतव्यम् । तत्र यानि श्राद्धकुलानि माता-पितृसमानानि साधूनामपवादपदेऽप्राशुकादिकं गृह्णतामनुड्डाहकारीणितानि भावितकुलान्युच्यन्ते। तेषामसति यद्यभावितकुलेषु स्वलिङ्गेनगृह्णाति ततो महानवर्णो भवति, अतस्तेषवन्यलिङ्गेन ग्रहीतव्यमिति लिङ्गद्वारमपि व्याख्यातम् । अथवा भावितकुलानामभावे यानि सुप्रज्ञापनीयानि कुलानि तानि प्रज्ञाप्य मार्गयति गृह्णाति च, एषा प्रज्ञापनामन्तव्या।एतानि पुनःप्रथम-द्वितीयभङ्गवर्तीनिप्रलम्बानियत्रगृहीतानितत्रैव विकरणानि कृत्वाआनीय गुरुसमीपेआलोचयतिअगीतार्थप्रत्ययनिमित्तम्, यथा-अमुकस्यगृहे स्वार्थंकृतानि मया लब्धानीत्येषा आलोचना । यतना तु-सर्वथा पूर्वच्छिन्नानामलाभे स्वयमपि च्छेत्तव्यानि, तानि च प्रथमं परीत्तानि, ततोऽनन्तान्यपि, पूर्वं स्वलिङ्गेन, तत इतरेणापि॥ एतच्च निर्ग्रन्थानाश्रित्य भणितम् । अथ निर्ग्रन्थीनां विधिमतिदिशन्नाह[भा.१०३३] एतेव अमी नियमा निग्गंथीण। आमे भिन्नाऽभिन्ने, जाव उ पउमुप्पलाईणि ॥ वृ-एष एव गमो नियमाद् निर्ग्रन्थीनामपि ज्ञातव्यो यावत् पद्मोत्पलादीनि “पउमुप्पल माउलिंगे" इत्यादिगाथां यावत् । एतच्च नियुक्तिमङ्गीकृत्योक्तम्, भाष्यमाश्रित्य तु-"अमुगगिहे पच्चओ गीए" त्ति पर्यन्तं द्रष्टव्यम् । नवरं तासामामे प्रलम्बे भिन्ना-ऽभिन्नपदाभ्यां विधिभिन्नाऽविधिभिन्नपदसहिताभ्यां षड् भङ्गाः कर्त्तव्याः, ते चानन्तरसूत्रे स्वस्थान एव भावयिष्यन्ते ।। सूत्रम् मू. (३) कप्पइ निग्गंथाणं पक्के तालपलंबे भिन्ने वा अभिने वा पडिगाहित्तए। मू. (४) नो कप्पइ निग्गंथीणं पक्के तालपलंबे अभिन्ने पडिगाहित्तए॥ मू. (५) कप्पइ निग्गंथीणं पक्के तालपलंबे भिन्ने पडिगाहित्तए से विय विहिभिन्ने नोचेव णं अविहिभिन्ने ॥ वृ- एतानि त्रीणि सूत्राणि समकमेव व्याख्यायन्ते-कल्पते निर्ग्रन्थानां पक्वं तालप्रलम्बं द्रव्यतो भिन्नं वा अभिन्नं वा प्रतिग्रहीतुम् ३ । नो कल्पते निर्ग्रन्थीनां पक्वं तालप्रलम्बमभिन्नं प्रतिग्रहीतुम्४।कल्पतेनिर्ग्रन्थीनां पक्कं तालप्रलम्बंद्रव्यतो भिन्नंप्रतिग्रहीतुम्, तदपिच विधिभिन्नं' विधिना-वक्ष्यमाणलक्षणेन भिन्न-विदारितम्, नैव ‘णं' वाक्यालङ्कारे अविधिभिन्नमिति सूत्रार्थः ५॥अथ नियुक्तिविस्तरः[भा.१०३४] नामं ठवणा पक्कं, दव्वे भावे य होइ नायव्वं । उस्सेइमाइतं चिय, पक्किंधणजोगतो पक्कं ।। वृ-नामपक्वं स्थापनापक्वं द्रव्यपक्वं च भवति ज्ञातव्यम् । तत्र नाम-स्थापने गतार्थे । द्रव्यपक्वं तदेवोत्स्वेदिमादिकं यद् आमं भणितम् । किमुक्तं भवति ?-यद् द्रव्यामं उत्स्वेदिमसंस्वेदिमोपस्कृतपर्यायामभेदात् चतुर्द्धा भणितम् तदेव यदा इन्धनसंयोगात् पक्वमुपजायते तदा द्रव्यपक्वं मन्तव्यम् ॥ गतं द्रव्यपक्कम् । भावपक्वमाह Page #281 -------------------------------------------------------------------------- ________________ २७८ बृहत्कल्प-छेदसूत्रम् -१-१/५ [भा.१०३५] संजम-चरित्तजोगा, उग्गमसोही य भावपक्वंतु। अन्नो वि य आएसो, निरुवक्कमजीवमरणंतु ॥ वृ-संयमयोगाः-प्रत्युपेत्रक्षणादयश्चारित्रंच मूलोत्तरगुणरूपंसुविशुद्ध भावपक्व मुच्यते। गाथायांबन्धानुलोम्येन चारित्रशब्दस्यव्यत्यासेन निर्देशः।यद्वायाउद्गमादीनांदोषाणांशुद्धिस्तद् भावपक्वम् । अन्योऽप्यादेशो वर्तते-येन यद् आयुष्कं निर्वर्तितं तत्सर्वमनुपाल्य म्रियमाणस्य निरुपक्रमायुर्जीवस्य यद्मरणंतद्भावपक्कम्।अत्रच द्रव्यपक्वेणाधिकारः, तत्रापिपर्यायपक्वेण, तत्रापि वृक्षपर्यायपक्वेणेति ॥ गतं पक्वपदम् । अथ भिन्ना-ऽभित्रपदे व्याचष्टे[भा.१०३६]पक्के भिन्ना-ऽभिन्ने, समणाण वि दोसो किं तु समणीणं । समणे लहुओ मासो, विकडुभमाई य ते चेव ॥ वृ- ‘पक्कं' यद् निर्जीवं तद् द्रव्यतो भिन्नं वा स्यादभिन्नं वा, तत्रोभयेऽपि श्रमणानामपि दोषो भवति 'किं तु' किं पुनः श्रमणीनाम् ? । श्रमणा यदि गृह्णन्ति ततो मासलघु द्वाभ्यामपि तपः-कालाभ्यां लघुकम्, विकटुभ-पलिमन्थादयश्च त एव दोषाः । इदमेव स्फुटतरमाह[भा.१०३७] आणादि रसपसंगा, दोसा ते चेवजे पढमसुत्ते। इह पुनसुत्तनिवाओ, ततिय-चउत्थेसु भंगेसु ।। वृ-आज्ञादयो रसप्रसङ्गादयश्च दोषास्त एव पक्वप्रलम्बग्रहणेऽपि भवन्ति ये प्रथमसूत्रे अभिहिताः। यद्येवंततः सूत्रमपार्थकमित्याह-इह पुनःसूत्रनिपातस्तृतीय-चतुर्थयोभङ्गयोर्भवति, भावतो भिन्नमिति कृत्वा तृतीय-चतुर्थरूपं भङ्गद्वयमधिकृत्य सूत्रं प्रवृत्तमिति भावः ॥ [भा.१०३८] एमेव संजईण वि, विकडुभ-पलिमंथमाइया दोसा। कम्माईया य तहा, अविभिन्ने अविहिभिन्ने य॥ वृ-एवमेव संयतीनामपि विकटुभ-पलिमन्थादयो दोषाः। तथा अविभिन्नेऽविधिभिन्ने चप्रलम्बे हस्तकर्मादयः सविशेषादोषामन्तव्याः, अतस्तासांविधिभिन्नमेवकल्पतेनाविधिभिन्नम्।। अत्र च षड्भङ्गीमाह[भा.१०३९]विहि-अविहीभिन्नम्मि य, समणीणं होंतिमे उ छ भंगा। पढमं दोहि अभिन्नं, अविहि-विही दव्व बिइ-तइए। वृ-“से वि य विहिभिन्ने नो चेव णं अविहिभिन्ने" इत्यत्र श्रमणीनां सूत्रे इमे षड् भङ्गा भवन्ति । “पढम" इत्यादि,प्रथमं द्वाभ्यामपि भावतोऽपिद्रव्यतोऽप्यभिनन्म, द्वितीयं भावतोऽभिन्नं द्रव्यतोऽविधिभिन्नम्, तृतीयं भावतोऽभिन्नं द्रव्यतो विधिभिन्नम् ॥ [भा.१०४०] एमेव भावतो विय, भिन्ने तत्थेक्क दव्वओ अभिनं । पंचम-छठे दोहि वि, नवरं पुन पंचमे अविही। वृ- एवमेव भावतो भिन्नेऽपि भङ्गत्रयम् । तत्रैकं चतुर्थ भावतो भिन्नं द्रव्यतोऽभिन्नम्, पञ्चमषष्ठौ भनौ द्वाभ्यामपि भिन्नौ, 'नवरं' केवलं पञ्चमेऽविधिभिन्नम्, भावतो भिन्नं द्रव्यतोऽविधिभिन्नमिति भावः । अर्थादापन्नं षष्ठे भावतो भिन्नं द्रव्यतो विधिभिन्नमिति ।। अथ षट्स्वपि भङ्गेषु यथाक्रमं प्रायश्चित्तमाह[भा.१०४१] लहुगा तीसुपरिते, लहुओ मासो उ तीसु भंगेसु । Page #282 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-५, [भा. १०४१] २७९ ____ गुरुगा होति अनंते, पच्छित्ता संजईणं तु ॥ वृ-आयेषु त्रिषु भङ्गेषु परीत्तवनस्पती चत्वारो लघुकाः प्राग्वत् तपः-कालविशेषिताः, भावतोऽभिन्नत्वात् । उत्तरेषु त्रिषु भङ्गेषु परीत्तवनस्पतावेव लघुको मासस्तपः-कालविशेषितः प्राग्वत्, भावतोभिन्नत्वात् ।अनन्तवनस्पतौतुत एवगुरुकाःकर्तव्याः, चत्वारोगुरवोगुरुमासाश्चेति भावः । इत्थं षट्स्वपि भङ्गेषुसंयतीनांप्रायश्चित्तानिद्रष्टव्यानि ।।अथ हस्तकर्मसम्भवा-ऽसम्भवौ चेतसि व्यवस्थाप्य प्रकारान्तरेणात्रैव प्रायश्चित्तमाह[भा.१०४२]अहवा गुरुगा गुरुगा, लहुगा गुरुगाय पंचमे गुरुगा। छट्ठम्मिहवति लहुतो, लहुगत्थाणे गुरूऽणंते॥ वृ-अथवा प्रथमे भङ्गे गुरुकाः, अभिन्नत्वात् । द्वितीयेऽपि गुरुकाः, अविधिभिन्नत्वात् । तृतीयेलघुकाः, विधिभिन्नत्वात्।चतुर्थे गुरुकाः, अभिन्नत्वात् । पञ्चमेऽपिगुरुकाः,अविधिभिन्नत्वात्। षष्ठे लघुको मासः, विधिभिन्नत्वात् । एतच्च परीत्ते भणितम्। अनन्ते तु लघुकस्थाने गुरुकम्, यत्र चतुर्लघवस्तत्र चतुर्गुरवो यत्र लघुमासस्तत्र गुरुमास इत्यर्थः ॥ [भा.१०४३]आयरिओ पवत्तिणीए, पवित्तिणी भिक्खूणी न कहेइ। . गुरुगा लहुगा लहुओ, तत्थ विआणाइणो दोसा। वृ-एतत् प्रलम्बसूत्रमाचार्य प्रवर्त्तिन्या न कथयति चत्वारो गुरवः । प्रवर्तिनी भिक्षुमीनां नकथयति चत्वारो लघवः ।यदि भिक्षुण्योनशृण्वन्तिततोलघुमासः। तत्रापि' अकथनेऽश्रवणे वा आज्ञादयो दोषाः ।। [भा.१०४४] गेण्हंतीणं गुरुगा, पवत्तिणीए पवत्तिणी जइ वा। नसुती गुरुगाती, मासलहू भिक्खुणी जाव ॥ वृ-यदि भिक्षुणीनांप्रलम्बंगृह्णतीनांप्रवर्तिनी सारणादिकंनकरोतितदाप्रवर्त्तिन्याश्चत्वारो गुरवः । प्रवर्तिनी यद्याचार्याणां कथयतां न श्रणोति तदा चत्वारो गुरवः । प्रवर्त्तिन्याः पार्वे गणावच्छेदिनीन शृणोतिचत्वारो लघवः । अभिषेकान श्रणोतिमासगुरु । भिक्षुणी न शृणोति मासलघु ।। अथ निर्ग्रन्थीरधिकृत्य द्वारगाथामाह[भा.१०४५]अभिन्ने महब्बयपुच्छा, मिच्छत्त विराधना य देवीए। किं पुण ता दुविहाओ, भुत्तभोगी अभुत्ता य॥ वृ-अभिन्ने महाव्रतपृच्छ्या कर्तव्या । तथा अङ्गादानसशमभिन्न प्रलम्ब गृह्णती निर्ग्रन्थीं दृष्ट्वा कश्चिद् मिथ्यात्वं व्रजेत्-यदेषा अङ्गादानाकारमेवंविधं फलं गृह्णाति तद्नूनमेतेषांतीर्थकृता नैष दोषो दृष्टः, असर्वज्ञ एवामीषां गुरुरित्यादि । विराधना भवेत् । तत्र च देव्या दृष्टान्तो वक्तव्यः । यदि च तस्या अपि देव्याः प्रतिसेवनाकौतुकं समजनि किं पुनः श्रमणीनाम् ? इति वक्तव्यम्। ताश्च श्रमण्यो द्विविधाः-भुक्तभोगिन्योऽभुक्तभोगिन्यश्चेति समासार्थः॥अथ विस्तरार्थोऽभिधीयते-तत्र प्रथममभिन्ने महाव्रतपृच्छाद्वारम्, शिष्यः पृच्छति-निग्रन्थानां भिन्नमभिन्नं वापक्वं कल्पते, निर्ग्रन्थीनांपुनर्भिन्नमेव कल्पतेनामिन्नम्तदपि विधिभिन्नमित्यत्र यथा भेदस्तथा किमेवं महाव्रतेष्वपि तासां भेदः ?; यथा किल तच्चन्निकानां मते भिक्षूणामर्द्धतृतीयानि शिक्षापदशतानि भिक्षुणीनां पञ्च शिक्षापदशतानि, एवं किं निर्ग्रन्थीनामपि षण्महाव्रतानि दश Page #283 -------------------------------------------------------------------------- ________________ २८० वा येनैवमभिधीयते ? उच्यते बृहत्कल्प-छेदसूत्रम् - १-१/५ [भा. १०४६] न वि छम्महव्वया नेव दुगुणिया जह उ भिक्खुणीवग्गे । बंभवयरक्खणट्ठा, न कप्पती तं तु समणीणं ।। वृ- नापि निर्ग्रन्थीनां षड् महाव्रतानि, नैव साधूनां सम्बन्धिभ्यः पञ्च महाव्रतेभ्यः 'द्विगुणितानि ' दशेत्यर्थः, यथा सौगतानां मते भिक्षुणीवर्गे द्विगुणानि शिक्षापदानि भवन्ति न तथाऽत्रकिन्तु पञ्चेवेति भावः । यद्येवं तर्हि किमर्थमत्र निर्ग्रन्थीनामभिन्नं न कल्पते ? उच्यते ब्रह्मव्रतरक्षणार्थं 'तत्तु' अभिन्नं श्रमणीनां न कल्पते, मा करकर्मादिकमनेन कार्षुरिति कृत्वा ॥ न केवलमत्रैव प्रलम्बे श्रमणीनां विशेषः किन्त्वन्यत्रापीति दर्शयति[ भा. १०४७] अन्नत्य वि जत्थ भवे, एगयरे मेहुनुब्भवो तं तु । तस्सेव उपडि, बिइयस्सऽन्त्रेण दोसेणं ॥ वृ- अन्यत्रापि यत्र भुक्ते स्पृष्टे वा "एगयरे" इति षष्ठी - सप्तम्योरर्थं प्रत्यभेदात् 'एकतरस्य' साधुपक्षस्य साध्वीपक्षस्य वा मैथुनौद्भवो भवति 'तत्तु' वस्तु 'तस्यैव' विवक्षितपक्षस्य, तुशब्दो मैथुनोद्भवदोषपरिहारार्थमित्यस्यार्थस्य सूचनार्थ, 'प्रतिक्रुष्टं' प्रतिषिद्धम् । द्वितीयस्य तु पक्षस्य तदेव 'अन्येन' असंयमलक्षणेन दोषेण प्रतिषिध्यते ।। निदर्शनमाह [भा. १०४८] निल्लोम- सलोमऽजिने, दारुगदंडे सर्बेट पाए य । बंभवयरक्खणट्ठा, वीसुं वीसुं कया सुत्ता ॥ वृ- यथा निर्ग्रन्थानां निर्लोमाजिनं स्मृतिकरण-कौतुकादिदोषपरिहारार्थं प्रतिषिद्धम्, निर्ग्रन्थीनां पुनः प्राणिदयानिमित्तमतिरिक्तोपधिभारपरिहारार्थं च तदेव प्रतिषिध्यते; एवं सलोमाजिनं निर्ग्रन्थीनां स्मृतिकरणादिदोषनिवारणार्थम्, निर्ग्रन्थीनां पुनस्तदेव प्राणिदयानिमित्तं प्रतिषिद्धम् । दारुदण्डकं पादप्रोञ्छनं सवृन्तपात्रं च च निर्ग्रन्थीनां ब्रह्मव्रतानुपालनार्थं निर्ग्रन्थानां पुनरतिरिक्तोपधिदोषपरिहरणार्थं नानाज्ञातम् । एवं ब्रह्मव्रतरक्षणार्थं निर्ग्रन्थानां निर्ग्रन्थीनांच 'विष्वग् विष्वक्' पृथक् पृथक् सूत्राणि कृतानि ।। आह कर्मोदयादेव प्राणिनां मैथुनोद्भवो भवति, ततः किमेवं सलोमादिपरिहारः क्रियते ? उच्यते [भा. १०४९] नत्थि अनिदानओ होइ उब्भवो तेन परिहर निदानं । ते पुनतुल्ला-तुल्ला, मोहनिदाणा दुपक्खे वि ।। वृ- निदानं कारणमित्येकोऽर्थः तच्चेहेष्टशब्द-रूप-रस- गन्ध-स्पर्शात्मकं यत् प्रतीत्य पुरुषवेदादिमोहनीयमुदयमासादयति । तदुक्तम् दव्वं खेत्तं कालं, भावं च भवं तहा समासज्ज । तस्स समासुद्दिट्ठो, उदओ कम्मस्स पंचविहो । ततश्च 'नास्ति' न विद्यते एतद् यद् 'अनिदानकः' निदानमन्तरेण मोहनीयोद्भवो भवति, 'तेन' कारणेन परिहर 'निदानम्' इष्टशब्दादिरूपम् । 'ते पुनः' शब्दादयो मोहनिदानभूता द्वयोः पक्षयोः समाहारो द्विपक्षं पुरुषवर्गद्वयं तस्मिन् द्विपक्षेऽपि मोहोद्भवं प्रति केचित् तुल्याः केचित् त्वतुल्याः ॥ तानेवाह [ भा. १०५०] रस-गंधा तहि तुल्ला, सद्दाई सेस भय दुपक्खे वि । Page #284 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-५, [भा. १०५०] २८१ सरिसे वि होइ दोसो, किं पुन ता विसम वत्थुम्मि॥ वृ-स्त्रीणां पुरुषाणां च 'तत्र' मोहोद्भवे रस-गन्धास्तुल्याः । किमुक्तं भवति ? -यथा स्निग्ध-मधुरादिरसैः स्रक्-चन्दनादिगन्धैश्च पुरुषाणामिन्द्रियाणि मोहोद्रेकभाजि भवन्ति तथा स्त्रणांमपीतिमोहोद्भवं प्रति रस-गन्धास्तुल्याः । 'शेषान्' शब्द-रूप-स्पर्शान् “भज' विकल्पय "द्विपक्षेऽपि' उभयपक्षयोरपि । यतः पुरुषस्य पुरुषसम्बन्धिनि शब्दे श्रुते रूपे द्दष्टे स्पर्शे च स्पृष्टे मोहोदयो भवेद् वा न वा, यदि भवेन्न ताद्दशस्तीव्रः, स्त्रसम्बन्धिनि तु प्रायो भवत्येव तीव्रश्च जायते; स्त्रियास्तु स्त्रिसम्बन्धिषु शब्द-रूप-स्पर्शेषु गोचरमुपागतेषु मोहोद्रेको भवेद् वा न वा, यदि भवेन ताशस्तीव्रः, पुरुषसम्बन्धिषु तु प्रायो भवत्येव तीव्रश्च भवति । तदेवं सहशेऽपि स्पर्शादौ वस्तुनि दोषो भवति, किं पुनस्तावद् 'विषमे' विसशे वस्तुनि ? इति । यतश्चैवमतः सलोम-निर्लोमादीन्यतुल्यनिदानानि विशेषतः परिहियन्ते; अत एव चात्राभिन्नमविधिभिन्नंचन कल्पते। गतमभिन्ने महाव्रतपृच्छेति द्वारम् । मिथ्यात्वद्वारंतुसुबोधत्वाभाष्यकृतान भावितम्। अथ विराधनाद्वारम्-अभिन्नं गृह्णतीनां निर्ग्रन्थीनामात्मनो ब्रह्मव्रतस्य वा विराधना भवेत् । अत्र च देव्या दृष्टान्तः । तमेवाह[भा.१०५१]चीयत्त कक्कडी कोउ कंटक विसप्प समिय सत्थे य । ___ पुनरवि निवेस फाडण, किमु समणि निरोह भुत्तितरा ।। वृ-एगस्स रन्नो महादेवी। तीसे कक्कडियाओ पियाओ।ताओअएगो निउत्तपुरिसो दिने दिने आनेति । अन्नया तेन पुरिसेन अहापवित्तीए अंगादानसंठिया कक्कडिया आनिता । तीसे देवीएतं कक्कडियं पासेत्ता कोतुयं जायं-पेच्छामि ताव केरिसो फासो त्ति एयाए पडिसेवियाए? ताहे ताए सा कक्कडिया पादे बंधिउंसागारियट्ठाणं पडिसेविउमाढत्ता । तीसे कक्कडियाए कंटओ आसी, सो तम्मि सागारिए लग्गो । विसप्पियं च तं । ताहे वेज्जस्स सिटुं । ताहे वेज्जेणं समिया मद्दिया, तत्थ निवेसाविया, उट्ठवेत्ता सुसियप्पदेसं चिंधियं । तम्मि पदेसे तीए अपेच्छमाणीए सत्थयं उप्परामुहधारं खोहियं । पुणो तेनेवागारेण निवेसाविया । फोडियं । पूएण समं निग्गओ कंटओ। पउणा जाया। जति ताव तीसे देवीए दंडिएण पडिसेविजमाणीए कोउयं जायं, किमंग पुन समणीणं निच्चणिरुद्धाण भुत्तभोगीणं अभुत्तभोगीण य? ॥ अथ गाथाक्षरार्थ-राज्ञः कस्यचिद् देव्याः कर्कटिकाः “चीयत्ता" इति प्रीतिकराः, रुच्या इत्यर्थः । अङ्गादानाकारं च कर्कटिकां दृष्ट्वा कौतुकमुत्पन्नम् । ततः प्रतिसेवमानायास्तस्याः कण्टकः सागारिके लग्नः । विसर्पितं च तत् सागारिकम् । ततो वैद्येन ‘समिता' कणिक्का तस्यां मर्दितायां निवेशिता । ततः शुष्कप्रदेशे शस्त्रकं प्रक्षिप्तम् । ततः पुनरपि तथैव निवेश्य तेन शस्त्रकेण सागारिकस्यपाटने कृते पूयेन समंकण्टके निर्गते प्रगुणीकृता । यदि तस्या अप्येवंविधं कौतुकमजनिष्ट, किं पुनः श्रमणीनां नित्यनिरोधानां भुक्तानाम् ‘इतरासां वा' अभुक्तानाम् ॥ ... इदमेव स्पष्टयन्नाह[भा.१०५२]कसिणाऽविहिभिन्नम्मि य, गुरुगा भुत्ताण होइ सइकरणं। __इयरासि कोउगाई, धिप्पते जं चउ उड्डाहो ॥ । वृ- कृत्सम्-अभिन्नं तत्र अविधिभिन्ने च श्रमणीनां चत्वारो गुरुकाः, भुक्तभोगिनीनां Page #285 -------------------------------------------------------------------------- ________________ २८२ बृहत्कल्प-छेदसूत्रम् -१-१/५ . स्मृतिकरणम् इतरासां कौतुकादयो दोषा भवन्ति । तस्मिश्चाङ्गादानाकारे गृह्यमाणे यश्चोड्डाहो भवति यथा 'नूनमेतेनैषा पादकर्ण करिष्यति' तन्निष्पन्नमपि प्रायश्चित्तम् ।। तेन च प्रलम्बेन सा पादकर्म कृत्वा चिन्तयति[भा.१०५३] जइ ताव पलंबाणं, सहत्थणुनाण एरिसो फासो। किं पुन गाढालिंगन, इयरम्मि उ निद्दओच्छुद्धे । वृ-यदि तावत्प्रलम्बानांस्वहस्तेन नुन्नानां-"नुदंत्प्रेरणे" प्रेस्तिानामित्यर्थः ईशः स्पर्श, किं पुनर्गाढालिङ्गनेन 'इतरस्मिन्’ अङ्गादाने पुरिषेण “निद्दओच्छुद्धे" त्तिनिर्दयं यथा भवत्येवम् उत्-प्राबल्येन क्षिप्ते सति स्पर्शो भविष्यति? इति ॥ ततश्चेत्थं विचिन्त्योदीर्णप्रबलमोहनीयकर्मा सा इदं कुर्यात्[भा.१०५४]पडिगमणमन्नतिथिग, सिद्धे संजय सलिंग हत्थे य । वेहानस ओहाने, एमेव अभुत्तभोगी वि॥ वृ-काचित् पार्श्वस्थादिभ्यः समागता भवेत् साऽपि तत्रैव प्रतिगच्छेत्, अन्यतीर्थिकेन वा सिद्धपुत्रेण वाऽऽत्मानं प्रतिसेवयेत्, संयतं वा उपसर्गयेत्, एतानि स्वलिङ्गे स्थिता कुर्यात् । हस्तकर्म वा भूयोभूयः कुर्यात्, यद्वा 'मया व्रतानि भग्नानि' इति कृत्वा 'कथङ्कारं वा द्राधीयः कालपरिपालितं शीलरलमहं भङ्ख्यामि ?' इति निर्वेददूनमानसा वैहायसं मरणं विदध्यात्, अथवा प्रबलमोहपरवशा अवधावनं विदध्यात् । एतानि पदानि भुक्तभोगिनी कुर्यात् । अभुक्तभोगिन्यप्येवमेव कुर्यात् ।। शिष्यः प्रश्नयति-न जानीमहे वयं कीशमविधिभिन्नम् ? कीशं वा विधिभिन्नम् ? इति । सूरिराह[भा.१०५५]भिन्नस्स परूवणया, उज्जुत तह चक्कली विसमकोट्टे । ते चेव अविहिभिन्ने, अभिन्ने जे वन्निया दोसा॥ वृ.असंयमदोषनिवर्तनार्थमविधिना विधिना च भिन्नस्य प्ररूपणा क्रियते । तत्र यत् चिर्भटादिकं विदार्यं ऊर्द्धफालिरूपाः पेश्यः कृतं तद् ऋजुकभिन्नम्, यत् पुनस्तिर्यग् बृहत्यः कत्तलिकाः कृतं तत् चक्कलिकाभिन्नम्, एते द्वे अप्यविधिभिने मन्तव्ये। यत्तुपेश्यः कृत्वा पुनः भ्लक्ष्णश्लक्ष्णतरादिभिः खण्डैरनेकशश्छित्वा तथा कृतं यथा भूयस्तदाकारं कर्तुंन पार्यतेतदेवंविधं विषमकुट्टभिन्नमुच्यते, विषमैः-पुनस्तथाकर्तुमशक्यैः कुट्टैः-लक्ष्णखण्डैभिन्नमिति व्युत्पत्तेः । एतच्च विधिभिन्नम् । अत्र चाविधिभिन्ने त एव दोषा द्रष्टव्या येऽभिन्ने देवीदृष्टान्तेन वर्णिताः॥ कथम् ? इति चेद् उच्यते[भा.१०५६] कट्टेण व सुत्तेण व, संदानिते अविहिभिन्ने ते चेव । सविसेसतर व्व भवे, वेउब्वियभुत्तइत्थीणं॥ वृ- 'काष्ठेन वा' शलाकादिना 'सूत्रेण वा' दवरकादिना ‘सन्दानिते' सङ्घातिते पूर्वाकारं स्थापिते इत्यर्थः, अविधिभिन्ने त एव दोषा ज्ञातव्या येऽभिन्ने भणिताः। सविशेषतरा वा भवेयुः, कथम्? इत्याह-'विकुर्वितं' बेण्टकाद्याभरमेनालङ्कतं यदङ्गादानंतेन याः स्त्रियो भुक्तपूर्वास्तासां प्रव्रजितानांतत्रकाष्ठादिसन्दानितप्रलम्बे विकुर्विताङ्गादानकल्पे दृष्टेसमधिकतरादोषाउपढौकन्ते।। अथार्थतः कारणिकं सूत्रमुपदर्शयन्नाह Page #286 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-५, [भा. १०५७] २८३ [भा.१०५७] विहिभिन्नं पिन कप्पइ, लहुओ मासो उ दोस आणाई। तंकप्पती नकप्पइ, निरत्थगं कारणं किं तं ।। वृ-यदपिसूत्रे विधिभिन्नमनुज्ञातंतदपिन कल्पते। यदि गृह्णन्ति ततो मासलघुआज्ञादयश्च दोषाः । आह ननु सूत्रे भणितं तद्' विधिभिन्नं कल्पते? गुरुराह-यद्यपि सूत्रे अनुज्ञातंतथापिन कल्पते । यद्येवंतर्हि निरर्थकं सूत्रम्, नैवम्, कारणिकं सूत्रम् आह किं पुनः तत् कारणं यदद्यापि . नाभिधीयते? । उच्यते, ब्रूमः[भा.१०५८] गेलनऽद्धाणोमे, तिविहं पुन कारणं समासेणं । गेलन्ने पुव्वुत्तं, अद्धानुवरिं इमं ओमे ॥ वृ- ग्लानत्वम् अध्वा अवमौदर्यम्, एतत् 'समासेन' सङ्केपेण त्रिविधं कारणम् । तत्र ग्लानत्वेइहैव प्रलम्बप्रकृते “विज्जे पुच्छणजयणा" इत्यादि पूर्वोक्तं द्रष्टव्यम्। अध्वनितु उपरि' अध्वसूत्रे इहैवोद्देशके भणिष्यते । 'इदम्' अनन्तरमेव वक्ष्यमाणम् अवमे द्रष्टव्यम् ।। [भा.१०५९] निगंथीणं भिन्नं, निग्गंथाणंच भिन्नऽभिन्नं तु। जह कप्पइ दोण्हं पी, तमहं वोच्छंसमासेणं ॥ वृ-निर्ग्रन्थीनां नियमाद् विधिना षष्ठे भङ्गे भिन्नम्, निर्ग्रन्थानां च चतुर्थ-तृतीययोर्भङ्गयोर्मिन्नमभिन्नं वा, यथा द्वयोरपि वर्गयोः कल्पते तदहं वक्ष्ये समासेन ॥ यथाप्रतिज्ञातमेव निर्वाहयति[भा.१०६०] ओमम्मि तोसलीए, दोण्ह वि वग्गाण दोसु खेत्तेसु । जयणट्ठियाण गहणं, भिन्नाऽभिन्नं व जयणाए। ख-अवमकाले साधवः साध्यश्च तोसलिविषयं गत्वा स्थिताः। तत्र द्वावपि वर्गों द्वयोः क्षेत्रयोः स्थितौ, एकस्मिन् क्षेत्रे संयता द्वितीयस्मिन् संयत्य इत्यर्थः । तथा यदुत्सर्गत एकत्र क्षेत्रे मिलितौ नावतिष्ठेते एषैव यतना तया स्थितौ यतनास्थितौ, यद्वा साधु-साध्वीप्रायोग्यं विधि ग्राहयित्वायौ स्थितौ तौ यतनास्थितौ, तयोरेवंस्थितयोः 'यतनया' वक्ष्यमाणया भिन्नस्याभिन्नस्य वा ग्रहणं कल्पते ॥आह कोऽयं नियमो येन तोसलेरेव ग्रहणं कृतम् ? उच्यते[भा.१०६१]आनुग जंगल देसे, वासेण विना वि तोसलिग्गहणं। पायं च तत्थ वासति, पउरपलंबो उ अन्नो वि॥ वृ-देशो द्विधा-अनूपोजङ्गलश्च । नद्यादिपानीयबहुलोऽनूपः, तद्विपरीतोजङ्गलः निर्जल इत्यर्थः । यद्वा अनूपो अजङ्गल इति पर्यायौ । तत्रायं तोसलिदेशो यतोऽनूपो यतश्चास्मिन् देशे वर्षेण विनाऽपि सारणीपानीयैः सस्यनिष्पत्ति; अपरं च 'तत्र' तोसलिदेशे 'प्रायः' बाहुल्येन वर्षति ततोऽतिपानीयेन विनष्टेषु सस्येषु प्रलम्बोपभोगो भवति; अन्यच्च तोसलि प्रचुरप्रलम्बः, तत एतैः ,कारणैस्तोसलिग्रहणं कृतम् । अन्योऽपि य ईशः प्रचुरप्रलम्बस्तत्राप्येष एव विधि। [भा.१०६२] पुच्छ सहु-भीयपरिसे, चउभंगे पभमए अणुन्नाओ। सेस तिए नाणुन्ना, गुरुगा परियट्टणे जंच॥ - वृ-"पुच्छ" तिशिष्यः पृच्छति-यदुक्तंभवद्भि द्वयोर्वर्गयोः क्षेत्रद्वये स्थितयोः' इत्यादि तत्र संयतीनां पृथक्षेत्रे स्थितानां व्यापारो वोढुं दुःशको भवति, दोषदर्शिनश्च यूयं पृथक्षेत्रे Page #287 -------------------------------------------------------------------------- ________________ २८४ बृहत्कल्प-छेदसूत्रम् -१-१/५ स्थापयथ, यतश्च दोषाः समुत्पद्यन्ते तत् प्रेक्षावतां नोपादातुमुचितम, प्रवचने च तत्र तत्र प्रदेशे संयत्यः प्रव्राजनीया उक्ता एव, अतः पर्यनुयुज्यते किं परिवर्तयितव्याः संयत्यः ? उत न? इति । गुरुराह-नास्त्यत्र कोऽपि नियमो यदवश्यमेव परिवर्तयितव्या न वेति, यदि पुनः प्रव्राज्य न्यायतः परिवर्तयति ततो महतीं कर्मनिर्जरामासादयति, अथान्यायतः परिवर्त्तयति ततो महामोहमपचित्य दीर्घसंसारसम्पातभाग् भवति । तर्हि कीशेन परिवर्तयितव्या न वेति, यदि पुनः प्रव्राज्य न्यायतः परिवर्तयति ततो महती कर्मनिर्जरामासादयति, अथान्यायतः परिवर्त्तयतिततोमहामोहमुपचित्य दीर्घसंसारसम्पातभाग्भवति।तर्हि कीशेन परिवर्तयितव्याः? उच्यते-“सहु-मीयपरिसे"त्ति सहिष्णुर्भातपर्षदिति पदद्वयेन चतुर्भङ्गी, सा चेयम्-सहिष्णुरपि मीतपर्षदपि१, सहिष्णुर्नभीतपरिषत् २, असहिष्णुः परंभीतपरिषद्३, असहिष्णुरभीतपरिषच्चेति ३।तत्रेन्द्रियनिग्रहसमर्थसंयतीप्रायोग्यक्षेत्र-वस्त्र-पात्रादीनामुत्पादनायांप्रभविष्णुः सहिष्णुरुच्यते। यस्य तु सर्वोऽपि साधु-साध्वीवर्गो भयान्न कामप्यक्रियां करोति स भीतपरिषत् । तत्र प्रथमभङ्गे वर्तमानः परिवर्तनायामनुज्ञातः, शेषेषु त्रिषु भङ्गेषु वर्तमानो नानुज्ञातः, यदि परिवर्तयति तदा चत्वारो गुरुकाः। “जं च"त्तिद्वितीये भङ्गे आत्मनासहिष्णुः परमभीतपरिषत्तयास्वच्छन्दप्रचाराः सत्यो यत् किमपि ताः करिष्यन्ति तत् सर्वमयमेव प्राप्नोति । तृतीयभङ्गे तु स्वयमसहिष्णुतया तासामङ्गप्रत्यगादीनि हटवायदाचरतितनिष्पन्नम्। चतुर्थे भने द्वितीयतृतीयभङ्गदोषानवाप्नोतीति। प्रथमभङ्गवर्त्तिनमुद्दिश्याह[भा.१०६३] जइ पुन पव्वावेती, जावज्जीवाए ताउ पालेइ। अनसति कप्पे विहु, गुरुगा जं निजरा विउला ॥ वृ- यदीत्यभ्युपगमे, ततश्चायमर्थ-ताः प्रथमतोऽपि यतस्ततः प्रव्राजयितुं न कल्पन्ते । यदि पुनः प्रव्राजयति ततो यथोक्तविधिना यावजीवं ताः पालयति, योग-क्षेमविधानेन सम्यग् निर्वाहयतीत्यर्थः। सप्रथमभङ्गवर्ती यदि जिनकल्पं प्रतिपित्सुः अपरंचाऽऽर्यिकाः परिवर्तयितव्याः ततः किं करोतु? इति चिन्तायांयद्यस्तितदीयेगच्छे कोऽप्यार्यिकाणां विधिनावर्तापकस्ततस्तस्य समर्प्य जिनकल्पं प्रतिपद्यताम्, अथ नास्त्यन्यो वर्तापकस्तर्हि मा जिनकल्पप्रतिपत्तिं करोतु किन्त्वार्यिकाएवपरिवर्तयतु।कुतः? इत्याह-अन्यस्य वर्तापकस्यअसति-अभावे जिनकल्पेऽपि प्रतिपद्यमाने 'हुः' निश्चयेचत्वारो गुरुकाः।आह सकलकर्मक्षयार्णकारणे जिनकल्पेऽपिप्रतिपद्यमाने किमेव प्रायश्चित्तम् ? इत्याह-'यद्' यस्मात्कारणाद् जिनकल्पं प्रतिपन्नस्य या निर्जरा तस्याः सकाशाद्विपुला निर्जरायथावत्संयतीः परिपालयतोभवतीतियुक्तियुक्तमेव प्रायश्चित्तम्।। अथ “जयणट्ठियाण गहणं"ति यदुक्तं तत्र यया यतनया स्थितास्तामाह[भा.१०६४] उभयगणी पेहेर्छ, जहि सुद्धं तत्थ संजती णेति । असती व जहिं भिन्ना, अभिन्ने अविही इमा जयणा॥ वृ- उभयः-साधु-साध्वीवर्गद्वयरूपो गणोऽस्यास्तीत्युभयगणी, स आचार्योऽवमकाले तोसलिप्रभृतिके प्रचुरप्रलम्बे देशे गत्वा गीतार्थेनाऽऽत्मना वा क्षेत्रद्वयं प्रत्युपेक्ष्य ययोः शुद्धं भक्तं लभ्यते न प्रलम्बमिश्रितमित्यर्थः तयोः क्षेत्रयोः पृथग् द्वावपि वर्गौ स्थापयति । यदि द्वे क्षेत्रे ईशेनस्तस्ततो यत्रशुद्धं भक्तंप्राप्यते तत्र संयतीः ‘नयति' स्थापयति, यत्र पुनः प्रलम्बमिश्रितं Page #288 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-५, [भा. १०६४] २८५ भक्तं लभ्यते तत्र साध्वीः स्थापयन्ति, स्वयं तु निर्मिश्रप्रलम्बक्षेत्रे तिष्ठन्ति । अथ सर्वेष्वपि क्षेत्रेषु निर्मिश्रप्रलम्बानि प्राप्यन्ते ततः “असई"त्ति प्रलम्बमिश्रस्याभावे यत्र विधिभिन्नानि प्राप्यन्ते तत्र संयत्यः स्थापनीयाः, स्वयं पुनरभिन्ना-ऽविधिभिन्नक्षेत्रे तिष्ठन्ति । अथ सर्वेष्वपि क्षेत्रेष्वभिन्नान्यविधिभिन्नानि वा प्राप्यन्ते तत इयं यतना कर्तव्या॥तामेवाह[भा.१०६५]भिन्नाणि देह भित्तूण वा वि असति पुरतो सि भिदंति । ___ठाविति ताहे समणी, ता चेव जयंति तेसऽसती ।। वृ-यत्र क्षेत्रे संयतीः स्थापयितुकामास्तत् क्षेत्रंसाधवः पूर्वमेवेत्थं भावयन्ति-यदा गृहस्थैः प्रलम्बान्यानीतानि भवन्ति तदा साधवो भणन्ति-यानि भिन्नानि तान्यस्मभ्यं दत्त । अथ न सन्ति भिन्नानि, सन्तिवापरंस्तोकानि,तैश्चसंस्तरणंन भवतीतिपरिभाव्यसाधवोभणन्ति-अस्मभ्यमेतानि भित्त्वा प्रयच्छत, न कल्पन्तेऽस्माकमीशानीति । अथ ते गृहस्थाः 'यदि रोचते तत ईशान्येव गृहीत' इत्युक्त्वा अभिन्नान्येवप्रयच्छन्तिततः 'असति' अभावे "सिं" तितेषांगृहस्थानांपुरतस्तानि प्रलम्बानि भिन्दन्ति भित्त्वाच गृह्णन्ति । एवंविधीयमाने गृहस्थानांचेतसि गाढतरं निश्चय उत्पद्यते, यथा-नूनं न कल्पन्ते अमीषामभिन्नानीति, ततस्ते भिन्नान्येव प्रयच्छन्तीति । एवं यदा तत् क्षेत्रं भावितं भवत तदा तत्र श्रमणीः स्थापयन्ति । तेषां' संयतानाम् 'असति' अभावे व्यापृतेषु वा तेषु कापि प्रयोजनान्तरे ‘ता एव' संयत्यो यास्तत्रस्थविरास्ता एवमेव यतन्ते॥ [भा.१०६६] भिन्नासति वेलातिक्कमे व गेहंति थेरिया भिन्ने । दारे भित्तु अतिंति व, ठाणासति भिंदती गणिणी ।। वृ-विधिना भिन्नानामसति, यावद् वा गृहस्थैर्भेदयन्ति आत्मना वा यावत् तत्र भिन्दन्ति तावद्वेलातिक्रमोभवति, ततोयाः स्थविरास्ताअभिन्नानिअविधिभिन्नानि वायास्तुतरुण्यस्ता विधिभिन्नानि गृह्णन्ति । ततः प्रतिनिवृत्ताः स्थविरा अभिन्ना-ऽविधिभिन्नान्युपाश्रयद्वारे भित्त्वा विधिभिन्नानिकृत्वा वसतिम् 'अतियान्ति' प्रविशन्तीत्यर्थः। अथ बहिस्थानं नास्तिततः स्थानस्य 'असति' अभावे 'गणिनी' प्रवर्तिनी तस्यास्तानि समर्प्यन्ते, ततः सा गणिनी तानि 'मिनत्ति' विधिभिन्नानि करोतीत्यर्थः, कृत्वा च तरुणीनां समुद्देष्टुं ददाति ।। आह किं कारणं तरुणीनां प्रतिग्रहीतुं समुद्देष्टुं वा अभिन्ना-ऽविधिभिन्नानि न दीयन्ते? उच्यते[भा.१०६७] कक्खंतरुक्खवेगच्छियाइसू मा हुनूमए तरुणी। तभिन्नछुभति पडग्गहेसुन य दिज्जए सयलं ।। वृ-कक्षायाअन्तरंकक्षान्तरम्, “उक्खो"त्तिपरिधास्त्रैकदेशः, आहच निशीतचूर्णिकृत्परिधाणवत्थस्स अमितरचूलाए उवरिकण्णो नाभिहेट्ठा उक्खो भण्णइ ।। वैकक्षिकी-संयतीनामुपकरणविशेषः, एतेषु आदिशब्दादन्यस्मिन्नपिवस्त्रान्तरेतरुणी “मानूमए"त्ति “छदेणेर्नुमनूम०" इतिप्राकृतलक्षणामाच्छादयेत्। ततो भिक्षाग्रहणकाले तस्याः प्रतिग्रहेषुभिन्नप्रक्षिप्यते, न च 'सकलम्' अभिन्नमविधिभिन्नं वा तस्या भोजनकाले दीयते ॥ [भा.१०६८] एवं एसा जयणा, अपरिग्गहिएसु होइ खेत्तेसु । तिविहेहि परिग्गहिए, इमा उ जयणा तहिं होइ॥ वृ-एवम् ‘एषा' अनन्तरोक्ता यतना अपरिगृहीतेषु क्षेत्रेषु कर्त्तव्या भवति । 'त्रिविधैः' Page #289 -------------------------------------------------------------------------- ________________ २८६ बृहत्कल्प-छेदसूत्रम् -१-१/५ संयत-संयती-तदुभयैः परिगृहीते “इमा" वक्ष्यमाणायतनातत्र क्षेत्रेभवति ।।इदमेवस्फुटतरमाह[भा.१०६९]पुव्वोगहिए खेत्ते, तिविहेण गणेण जइ गणो तिविहो। एजाहि तयं खेत्तं, ओमे जयणा तहिं कानू॥ वृ-'त्रिविधेन' संयत-संयती-तदुभयरूपेण गणेन त्रिविधस्य वाऽन्यतरेण पूर्वमवगृहीते क्षेत्रेयदि त्रिविधएवगणो अवमकाले असंस्तरन्तकं क्षेत्रम् ‘एयात्' आगच्छेत्, ततस्तेषामागतानां स्थातव्ये वास्तव्यानां वा अवग्रहे दातव्ये का 'नुः' इति वितर्के यतना?॥अत आह[भा.१०७०]आयरिय-वसभ-अभिसेग-भिक्खुणो पेल्ल लंभे न य देंति। गुरुगा दोहि विसिट्ठा, चउगुरुगाइ व्व जा लहुगो॥ __ वृ- यत् संयतपरिगृहीतं क्षेत्रं तदेषामन्यतरेण परिगृहीतं भवेत् । तद्यथा-आचार्येण वा वृषभेण वाअभिषेकेणवा भिक्षुणा वा ।येआगन्तुकास्तेऽप्येवमेव चत्वारोद्रष्टव्याः। संयत्योऽपि वास्तव्याः आगन्तुकाश्चैवमेव चतुर्विधाः । नवरमाचार्यस्थाने प्रवर्तिनी वृषभस्थाने गणावच्छेदिनी वक्तव्या । अत्र चाऽऽचार्य प्रसिद्धः । उपाध्यायो वृषभानुग इति कृत्वा वृषभ उच्यते । यः पुनरित्वराभिषेकेणाऽऽचार्यपदेऽभिषिक्तः सइहाभिषेकः, अथवा गणावच्छेदक इहाभिषेकः। शेषाः सामान्यसाधवो भिक्षवः । एतेषां चेय चारणिका-आचार्यपरिगृहीते क्षेत्रे यदन्य आचार्य आगतो यदिचस वास्तव्य आचार्य क्षेत्रे पूर्यमाणे भक्त-पाने वालभ्यमाने आगन्तुकस्य स्थातुंन ददाति तदा चत्वारोगुरवः, अथन पूर्यते क्षेत्रंसचागन्तुकोबलात्प्रेर्य तिष्ठतितस्यापिचतुर्गुरुकाः, एतच्च प्रायश्चित्तंतपसाकालेनचद्वाभ्यामपि गुरुकम्सएव वास्तव्यकआचार्योवृषभस्यागन्तुकस्य न ददाति वृषभो वा बलात तिष्ठति उभयोरपि चत्वारो गुरुकाः तपसा गुरवः कालेन लघवः; स एव वास्तव्यआचार्योऽभिषेकस्यागतस्य स्थानंनददातिसवाअभिषेको वास्तव्यमाचार्यमवगणय्य तिष्ठति उभयत्रापि चतुर्गुरु तपसा लघु कालेन गुरुकम्; स एळ वास्तव्य आचार्य आगन्तुकस्य भिक्षोरवस्थातुंन प्रयच्छतिस वा भिक्षुर्वास्तव्यमाचार्यं बलादवज्ञाय तिष्ठति द्वयोरपि च चत्वारो गुरवस्तपसा कालेन च लघवः । एवमाचार्ये पूर्वस्थिते भणितम्। एवं वृषभाऽभिषेक-भिक्षुभिरपि पूर्वस्थितैः प्रत्येकं चत्वारो गमाः कर्त्तव्याः, प्रायश्चित्तमप्येवमेव तपः-कालविशेषितम् । एवमेते सर्वसङ्ख्यया षोडश गमाः । अथवैतेष्वेव षोडशसुगमेषुप्रायश्चित्तप्ररूपणायामयमादेशः-“चउगुरुगादिव्वजा लहुगो"त्तिअस्य भावनाआचार्य आचार्यस्यागतस्य स्थातुं न ददाति आगन्तुको वा प्रेरयति द्वयोरपि चत्वारो गुरवः उभयगुरुकाःआचार्योवृषभस्य न प्रयच्छतिवृषभो वा बलात् तिष्ठति चतुर्लघवः तपसागुरुकाः। आचार्य एवाभिषेकस्य न ददाति अभिषेको वा बलात् प्रेरयति मासगुरु कालेन गुरु।आचार्यः सामान्यभिक्षोरायातस्य स्थातुं नानुजानीते आगन्तुको वा भिक्षुर्बलादेवावतिष्ठते मासलघु उभयलघुकम्। एवं शेषेष्वपिद्वादशसुगमेषुचतुर्गुरुकादिकं लघुमासान्तंतपः-कालविशेषितमेवमेव प्रायश्चित्तम् । तदेवं संयतानां संयतैः सह चारणिकया षोडश विकल्पा उक्ताः । अथ शेषविकल्पप्रदर्शनायाह[भा.१०७१]एमेव य भयणा वी, सोलसिया एक्कमेक्क पक्खम्मि। उभयम्मि वि नायव्वा, पेल्लमदेंते वजं पावे॥ Page #290 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-५, [भा. १०७१] २८७ वृ-एवमेवैकेकस्मिन् पक्षे षोडशिका भजना' भङ्गरचना कर्तव्या । यस्तदुभयरूपोगणो न भवति किन्तु केवल एव संयतपक्षः संयतीपक्षो वा स एकैकपक्षोऽभिधीयते । तत्र संयतानां संयतैः सह प्रथमा षोडशभङ्गी, सा च सप्रपञ्चं भाविता । अथ संयतीभिः परिगृहीते क्षेत्रे अपराः संयत्यः समागच्छन्ति तत्रापि प्रवर्तिनी-गणावच्छेदिन्यभिषेका-भिक्षुणीभिः पूर्वस्थिताभिः सह प्रत्येकमागन्तुकप्रवर्तिनी-गणावच्छेदिन्यभिषेका-भिक्षुणीरूपाणां चतुर्णां पदानां चारणिकां कुर्वाणैरेवमव षोडश भङ्गा रचयितव्याः, प्रायश्चित्तं चादेशद्वयेनापि तपः-कालविशेषितं तथैव वक्तव्यम् । एषा द्वितीयाषोडशभङ्गी । एवं संयतानां चतुर्विधानांपूर्वस्थितानां संयतैश्चतुर्विधैरेवागच्छद्भिरेवमेव तुरीया षोडशभङ्गी । सर्वसङ्ख्ययाजाता भङ्गानांचतुःषष्टिः । एतेच केवलसंयतसंयतीपक्षचारणिकयालब्धाः ।अथोभयपक्षमधिकृत्याह-"उभयम्मिविनायव्व" ति उभयशब्देनोभयगणाधिपतिपरिगृह्यते, तत्राप्येवमेव भङ्गरचना ज्ञातव्या । तथाहि-चतुर्विधोभयगणाधिपतिभिः परिगृहीते क्षेत्रे चतुर्विधैरेवागन्तुकसंयैरागच्छ्भि पूर्वोक्तनीत्यैव षोडश भङ्गाः। तथा तैरेव परिगृहीतेप्रवर्त्तिन्यादिभेदात् चतुर्विधाः संयत्यो यद्यागच्छेयुस्तदाऽपिषोडश भङ्गाः, चतुर्विधेषु तदुभयगणाधिपतिषु पूर्वस्थितेषु चतुर्विधानामेवोभयगणाधिपतीनामागमनेऽप्येवमपिषोडश भङ्गाः, एवं चतुर्विधसंयतीषु चतुर्विधानामेवोभयगणाधिपतीनामागमने षोडशभङ्गाः । एवमेताः पञ्चषोडशभङ्गयः सञ्जाताः, पञ्चभिश्च षोडशभङ्गीभिर्लब्धा भङ्गानामशीति। एषाचोभयगणविषया भङ्गकानामशीतिपूर्वोक्तयैकैकपक्षविषयया भङ्गकचतुःषष्टया सह मील्यते जातं चतुश्चत्वारिंशंशतंभङ्गानाम् । प्रायश्चित्तं च सर्वत्र प्राग्वद्रष्टव्यम् । “पेल्लमदिंते यजंपावे" त्ति एतत्पदं सर्वभङ्गानुपातिप्रतिपत्तव्यम् । अपूर्वमाणे क्षेत्रे आगन्तुका यदि बलात्प्रेर्य तिष्ठन्ति ततो वास्तव्या निर्गच्छन्तो अवमौदर्यसमुत्थामात्म-संयमविराधनां यत् प्राप्नुवन्ति तन्निप्पन्नं प्रायश्चित्तमागन्तुकानाम् । अथ वास्तव्याः पूर्यमाणे क्षेत्रे आगन्तुकानां स्थातुं न ददति ततो यद् आगन्तुका बहिपर्यटन्तो भक्तादिकलमभाना विराधनांप्राप्नुवन्तितनिष्पनं वास्तव्यानामापद्यते।। आहयद्येवंकुर्वातामेतावत् प्रायश्चित्तकदम्बकमुपाढौकतेतर्हि साम्प्रतं स्वपक्षस्य दूरंदूरेणैव स्थातुं युक्तम्, अत्रोच्यते[भा.१०७२]चउवग्गो विहु अच्छउ, असंथराऽऽगंतुगा य वचंतु । वत्थव्वा व असंथरे, मोत्तु गिलाणस्स संघाडं। वृ- 'चतुर्वर्ग' नाम वास्तव्याः संयताः सयत्यश्च आगन्तुकाः संयताः संयत्यश्च । एते चत्वारोऽपिवर्गाएकस्मिन् क्षेत्रे यदि संस्तरति तर्हि तिष्ठन्तु न कोऽपि परस्परंमत्सरः कर्तव्यः । यदिसंस्तरणं न भवति ततआगन्तुका व्रजन्तु।अथागन्तुकभद्रकंतत्क्षेत्रमागन्तुका वा अदेशिका अखेदज्ञा वा ततो वास्तव्या आत्मनस्तेषां वा असंस्तरणे निर्गच्छन्ति । एवमागन्तुका वास्तव्या वा ये निर्गच्छन्ति तेषां यदि कश्चिद् ग्लानो भवेत् ततो ग्लानः ससङ्घाटकस्तिष्ठति, तं मुक्त्वा शेषाः सर्वेऽपि गच्छन्ति॥ [भा.१०७३] एमेव संजईणं, वुड्डी-तरुणीण जुंगितकमाई। पायादिविगल तरुणी, य अच्छए बुड्डिओ पेसे ॥ वृ-'एवमेव' संयतवत् संयतीनां निर्गमनविधिरभिधातव्यः, परमत्र द्विकभेदः कर्त्तव्यः। Page #291 -------------------------------------------------------------------------- ________________ २८८ बृहत्कल्प-छेदसूत्रम् -१-१/५ कथम्? इत्याह-वृद्धानां तरुणीनांचमध्ये यदि निष्प्रत्यपायंततस्तरुण्यो गच्छन्ति वृद्धाआसते। तथा जुङ्गितानामजुङ्गितानांचजुङ्गितास्तिष्ठन्ति अजुङ्गिता द्विविधाः-जातिजुङ्गिताःशरीरजुङ्गिताश्च। तत्र जातिजुङ्गिता गच्छन्ति शरीरजुङ्गिताः पादादिविकलास्तत्रैवाऽऽसते । तरुण्योऽपि यदि सप्रत्यपायं मार्गादौ ततस्तत्रैवाऽऽसते वृद्धास्तु प्रेषयेत् ॥ [भा.१०७४] एवं तेसि ठियाणं, पत्तेगंवा वि अहव मिस्साणं। ओमम्मि असंथरणे, इमा उजयणा जहिं पगयं ॥ वृ- “एवम्' अनन्तरोक्तप्रकारेण 'तेषाम्' आचार्यादीनां तत्र क्षेत्रे 'प्रत्येकं वा' एकतरवर्गरूपेण मिश्राणां वा' द्विवर्ग-त्रिवर्ग-चतुर्वर्गरूपतया स्थितानांअवमकाले असंस्तरणे इयं यतना यस्यामिदं प्रलम्बसूत्रं प्रकृतम् ॥ तामेवाह[भा.१०७५] ओयण-मीसे-निम्मीसुवक्खडे पक्क-आम-पत्तेगे। साधारण सग्गामे, परगामे भावओ वि भए। वृ-ओदनं १ मिश्रोपस्कृतं २ निर्मिश्रोपस्कृतं ३ पक्कं ४ आमं ५ प्रत्येकं ६ साधारणं ७, एतानि सप्तापि यथाक्रमं प्रथमं स्वग्रामे ततः परग्रामे ग्रहीतव्यानि । भावतोऽपि यान्यभिन्नानि तान्यपि यतनापरिपाटिप्राप्तानि 'भजेत्' सेवेत गृह्णीयादित्यर्थः इति द्वारगाथासमासार्थः॥ अथ प्रतिद्वारं विस्तरार्थमभिधित्सुरोदनद्वारमाह[भा.१०७६] बत्तीसाई जा एक्क घास खवणं वन विय से हानी। आवासएसु अच्छउ, जा छम्मासे न य पलंबे ॥ वृ-ओदनस्य द्वात्रिंशत् कवलाः पुरुषस्य प्रमाणप्राप्त आहारः । यदि ते एकेन कवलेन न्यूनाः प्राप्यन्ते ततस्तैरेव तिष्ठतु, यदि 'से' तस्य साधोः 'आवश्यकेषु अवश्यकृत्ययोगेषु हानि 'नापि' नैव भवति न प्रलम्बानि गृह्णातु । एवं द्वाभ्यां कवलाभ्यां न्यूना द्वात्रिंशत् कवला लभ्यन्ते तैस्तिष्ठतु यदि तस्यावश्यकयोगा न परिहीयन्ते । एवमेकैकं कवलं परिहापयता तावद् वक्तव्यं यावयद्येकः 'ग्रासः' कवलः प्राप्यतेततस्तेनैवास्ताम्, यदि तस्यावश्यकयोगान परिहीयन्तेमा च प्रलम्बानि गृह्णातु । अथैकोऽपि कवलो न प्राप्यते तत एक दिवसं 'क्षपणम्' उपवासं कृत्वा आस्ताम्, द्वितीये दिवसेद्वात्रिंशत्कवलैः पारयतु।यदितावन्तोन लभ्यन्तेततएकैककवलपरिहाण्या तावद् वक्तव्यं यावद् यद्येकोऽपि कवलो न लब्धस्ततः षष्ठं कृत्वा समाधिसौदमध्यास्ताम्, षष्ठस्य चपारणके प्रमाणप्राप्तमाहारमुपादत्ताम्।अथन लभ्यतेततः पूर्वोक्तयुक्त्या यावदेकोऽपि कवलो न लभ्यते ततोऽष्टमं कृत्वा तिष्ठतु मा च प्रलम्बान्याददीत । एवमनयैव दिशा दशमादिकमुत्तरोत्तरक्षपणं वर्द्धयता तावद् नेतव्यं यावत् षण्मासक्षपणम् । अथ षण्मासक्षपणे धर्मावश्यकयोगाः परिहीयन्तेततएकदिनन्यूनषण्मासक्षपणं करोतु। तदपि न शक्नोति निर्वोढुं तत एकैकं क्षपणं परिहापयता तावद् वक्तव्यं यावदेकमपि क्षपणं कर्तुं न शक्नोति ।। ततः किं करोति? इत्याह[भा.१०७७] जावइयं वा लब्भइ, सग्गामे सुद्ध सेस परगामे । मीसं च उवक्खडियं, सुद्धज्झवपूरगं गेण्हे ।। वृ-वाशब्दः पातनायाम्, साच कृतैवेति । यावत्शुद्धोदनं स्वग्रामे लभ्यते यदि तावतान Page #292 -------------------------------------------------------------------------- ________________ उद्देश : १, मूलं - ५, [भा. १०७७] २८९ संस्तरति ततो यावता न्यूनं तावत् परग्रामात् 'शेषं' शुद्धोदनमानयति । गतमोदनद्वारम् । अथ मिश्रोपस्कृतद्वारमाह-‘“मीसं च' इत्यादि । यदा स्वग्राम-परग्रामयोः पर्याप्तं शुद्धोदनं न प्राप्यते तदा यद् ओदनं प्रलम्बैर्भिश्रमुपस्कृतं तत् शुद्धोदनस्याध्यवपूरकं गृह्णाति ।। इदमेव विशेषयन्नाह[भा. १०७८] तत्थ वि पढमं जं मीसुवक्खडं दव्व-भावतो भिन्नं । दव्वाभिन्नविमिस्सं, तस्सऽसति उवक्खडं ताहे ॥ वृ- 'तत्रापि' मिश्रोपस्कृते गृह्यमाणे प्रथमं यद् द्रव्यो भावतश्च भिन्नैः प्रलम्बैर्मिश्रमुपस्कृतं तत् स्वग्राम-परग्रामयोर्गृह्णाति । तस्यापि ‘असति' अलाभे यद् ओदनं द्रव्यतोऽभिन्नैर्भावतो भिन्नैः प्रलम्बैर्विमिश्रमुपस्कृतं तत् तदा शुद्धोदनस्याध्यवपूरकं प्रथमं स्वग्रामे ततः परग्रामे गृह्णाति ।। गतं मिश्रोपस्कृतम् । अथ निर्मिश्रोपस्कृतमाह [भा. १०७९] पनगाइ मासपत्तो, ताहे निम्मीसुवक्खडं भिन्नं । निम्मीस उवक्खडियं, गिण्हति ताहे ततियभंगे ॥ वृ-येषु सूक्ष्मप्राभृतिकादिदोषेषु पञ्चकप्रायश्चित्तं तेषु आदिशब्दाद् दशरात्रिन्दिवादिस्थानेषु च यतित्वा यदा भिन्नमासमतिक्रान्तो लघुमासं च प्राप्तो भवति तदा यद् द्रव्यतो भावतश्च भिन्नं निर्मिश्रं प्रलम्बजातमुपस्कृतं तत् शुद्धोदनस्य मिश्रोपस्कृतस्य चाध्यवपूरकं स्वग्रामपरग्रामयोर्गृह्णाति। यदा चरमभङ्गे न लभ्यते तदा निर्मिश्रोपस्कृतमेव तृतीयभङ्गे द्रव्यतोऽभिन्नं गृह्णाति ॥ गतं निर्मिश्रोपस्कृतम् । अथ पक्वमामं च व्याख्यानयति [भा. १०८०] एमेव पउलियाऽपउलिए य चरिम-तइया भवे भंगा। ओसहि-फलमाईसुं, जं चाऽऽईन्नं तगं नेयं ॥ वृ- एवमेव पक्वा ऽपक्वयोश्चरम-तृतीयौ भङ्गौ भवतः । पक्वं नाम यद् अग्निना संस्कृतम्, यथा इङ्गुदीबीज-बिल्वादि । अपक्वं यद् अग्निनाऽन्येन वा इन्धन - धूमादिना प्रकारेण न पक्वं परं निर्जीवावस्थम्, यथा परिपक्वकदलीफल - त्रपुषादि । तत्र निर्मिश्रोपस्कृतस्यालाभे प्रथमं पक्वं चतुर्थभङ्गे ततस्तृतीयभङ्गे, ततोऽपक्वमपि चतुर्थ-तृतीयभङ्गयोः । एवमेव अध्यवपूरकं गृह्णाति । अत्र चौषधिफलादिषु यच्च पूर्वसाधुभिरवमादिकारणं विनाऽप्याचीर्णं तद् 'नेयं' नयनीयं ग्रहीतव्यमित्यर्थः, यद्वा तद् 'ज्ञेयं' ज्ञातव्यम् । तत्रौपधयो धान्यानि तेष्वाचीर्णं यथा चणका माषा वा, फलेषु आचीर्णं यथा त्रिफलादि, आदिशब्दाद् मूल- कन्दादिष्वपि यथायोगमाचीर्णाऽनाचीर्णव्यवस्थाऽनुसर्त्तव्या । अत्रौषधिषु यद् आचीर्णं तद् व्याचष्टे [भा. १०८१] सगला - ऽसगलाइने, मीसोवक्खडिय नत्थि हानी उ । जइउं अमिस्सगहणं, चरिमदुए जं अणाइन्नं ॥ वृ-चणक- माषादिषु पूर्वाचार्यैराचीर्णेषु सकलेष्वसकलेषु वा मिश्रेषु निर्मिश्रेषु वा उपस्कृतेषु नास्तिपञ्चकपरिहाणि । यच्च पूर्वाचार्यैरनाचीर्णं तत्र पञ्चकपरिहाण्या यतित्वा लघुमासं प्राप्तः 'चरमद्वये' चतुर्थ-तृतीयभङ्गयोरमिश्रस्य निर्मिश्रोपस्कृतस्य ग्रहणं कार्यं नार्वागिति । आह यद् निर्जीवं तत् कथमनाचीर्णम् ? उच्यते [भा. १०८२] जइ ताव पिहुगमाई, सत्थोवहया वि होंतऽनाइन्ना । 18 19 Page #293 -------------------------------------------------------------------------- ________________ २९० बृहत्कल्प-छेदसूत्रम् -१-१/५ किं पुन अस्थुवहया, पेसी पव्वायसरडूय ।। वृ-इह ये व्रीहयः परिपक्वाः सन्तोभ्राष्ट्रादौ भृज्यन्ते, ततः स्फटिताअपनीतत्वचः पृथुका इत्युच्यन्ते, आदिग्रहणेनान्यदपियदेवंनिष्पद्यतेतत्परिग्रहः । यदि तावत्पृथुकादयोऽग्निशस्त्रोपहता अप्यनाचीर्णाभवनति किं पुनरशस्त्रोपहताः पेश्यः' प्रलम्बानामू‘यताः फालयः? तथाप्रम्लानानि-म्लानवृन्तानि यानि 'सरडूनि' अबद्धास्थिकफलानि?, तान्यशस्त्रोपहतानि कथमाचीर्णानि भविष्यन्तीत्यर्थः । एतत्सर्वमपिपरीत्तविषयमुक्तम्।। गतंपरीत्तद्वारम्।अथ साधारणद्वारमाह[भा.१०८३] साधारणे विएवं, मीसा-ऽभीसे वि होंति भंगाओ। पनगादी गुरुपत्तो, सव्वविसोहीय जय ताहे ।। वृ-साधारणम्-अनन्तं तत्रापि एवं' प्रत्येकवद् मिश्रोपस्कृते निर्मिश्रोपस्कृते च चतुर्थतृतीयौ भङ्गौ भवतः । नवरं यदा तृतीयभङ्गे प्रत्येकप्रलम्बं निर्मिश्रोपस्कृतं न लभ्यते तदा मासलघुकादुपरि यत्रोद्गमादौ लघुपञ्चरात्रिन्दिवान्यभ्यधिकान्यापद्यन्ते तत् स्वग्रामे वा परनामे वा गृह्णाति । एवं यदा पञ्चकादिहान्यागुरुमासं प्राप्तो भवति तदा साधारणं निर्मिश्रोपस्कृतंप्रथम चतुर्थभङ्गे तदलाभे तृतीयभङ्गे स्वग्राम-परग्रामयोर्गृह्णाति । यदा तृतीयभङ्गेनापि न प्राप्यते तदा सर्वेषुविशोधिकोटिदोषेषु यतस्व' प्रयलं कुरु। तत्राऽऽधाकर्म-कौद्देशिकत्रिक-आहारपूतिकर्ममिश्रजातान्त्यद्विक-बादरप्राभृतिका-अध्यवपूरकचरमद्विकरूपान् अविशोधिकोटिदोषान्मुक्त्वा शेषाः सर्वेऽप्यौधोद्देशिकादय उद्गमदोषा विशोधिकोटयः । तेष्वपि गुरु-लाघवालोचनतो यद् यद् अल्पदोषतरं तत् तत् पूर्वं पूर्व प्रतिसेवमानस्तावद् यतते यावत् चतुर्लघुस्थानानि ।। तेष्वपि यदा न लभ्यते तदा चतुर्लघुकादुपरि पञ्चकपरिहाण्या यतित्वा यदा चतुर्गुरुप्राप्तो भवति तदा किमाधाकर्म गृह्णातु ? उत प्रथमद्वितीयभङ्गौ ? इति, अत्रोच्यते[भा.१०८४] कम्मे आदेसदुगं, मूलुत्तरे ताहे बि कलि पत्तेगे। दावर कली अनंते, ताहे जयणाए जुत्तस्स ।। वृ.अत्राधाकर्मणि प्राप्ते आदेशद्विकं वक्तव्यम् । तद्यथा-आधाकर्मणि चत्वारो गुरवः, प्रत्येकप्रथमद्वितीययोर्भङ्गयोश्चत्वारो लघवः । एवंचप्रायश्चित्तानुलोम्येनाधाकर्म गुरुकम्, व्रतानुलोम्येन तुप्रथमद्वितीयभङ्गौगुरुकौ, तयोःप्रतिसेव्यमानयोः प्राणातिपातव्रतस्य लोपसद्भावादिति। अथवाआधाकर्मउत्तरगुणोपघातित्वाद् लघुतरम्, प्रथम-द्वितीयभङ्गौ मूलगुणोपघातिवाद गुरुतरौ। एवमादेशद्वये कृतेऽप्याधाकर्मैव प्रथमतो ग्रहीतव्यं न प्रथम-द्वितीयभङ्गौ । कुतः ? इति चेद् उच्यते-धाकर्मणिजीवाः परेण व्यपरोपिताइतितत्रगृह्यमाणेनताद्दशी निशूकतोपजायतेयाद्दशी प्रथम-द्वितीययोर्भङ्गयोरध्यक्षवीक्ष्यमाणानांजीवानामात्मनैवमुखेप्रक्षिप्यभक्ष्यमाणानांव्यपरोपणे भवति, अत आधाकर्मैव प्रथमतो ग्राह्यं न प्रथम-द्वितीयभङ्गाविति स्थितम् । “ताहे बि कलि पत्तेगि" ति यदा आधाकर्मापि न लभ्यते तदा प्रत्येकद्वितीयभङ्गे ग्रहीतव्यम्, तदभावे 'कलि' प्रथमो भङ्गः तत्रापि ग्राह्यम् । “दाव कली अनंते"त्ति यदा प्रत्येकस्यापि प्रथमो भङ्गो न प्राप्यते तदा द्वापरः' इति समयपरिभाषया द्वितीयः, कलि' इतितुप्रथम उच्यते। ततश्चप्रथममन्तकायिके द्वितीयेन भङ्गेन, तदभावे प्रथमेनापि ग्रहीतव्यम् । यदा अनन्तस्यापिप्रथमो भङ्गो न प्राप्यते तदा सतनयायुक्तस्य यत्र यत्राल्पतरः कर्मबन्धो भवति तत् तद् गृह्णानस्याशठपरिणामस्य संयम एव Page #294 -------------------------------------------------------------------------- ________________ २९१ उद्देशकः १, मूलं-५, [भा. १०८४] भवतीति वाक्यशेषः॥एवं तावत् संयतानधिकृत्य यतनोक्ता । अथ संयतीरुद्दिश्याह[भा.१०८५]एमेव संजईण वि, विहि अविही नवरितत्थ नाणत्तं । सव्वत्थ वि सग्गामे, परगामे भावओ वि भए॥ वृ-यथासंयतानांस्वग्राम-परग्रामादिवभाषापुरस्सरंभिन्ना-ऽभिन्नयोर्यतनाभणिताएवमेव संयतीनामपिवक्तव्या। नवरंतासां 'नानात्वं' विशेषो विधिभिन्नानिअविधिभिन्नानिचभवन्ति। विधिभिन्नानिमुख्यपदेसर्वत्रापिगृह्यन्ते स्वग्राम-परग्रामयोश्च।प्रथमंषष्ठो भङ्गः, तदभावपञ्चमः, तस्याप्यलाभेचतुर्थ, तस्याप्यप्राप्ती भावतोऽप्यभिन्नानि तृतीय-द्वितीय-प्रथमभङ्गवर्तीनि यथाक्रम "मजेत्' प्रतिसेवेत, न कश्चिद्दोषः॥ दुर्गस्थानबहुत्वभीरुकतया मन्दाऽपि दातुंपदान्येतचूर्णि-निशीथचूर्णिसुवचः श्रेणीसुयष्ट्या भृशम् । प्रेर्य प्रेर्य पदे पदे निजगवी क्षिप्रप्रचारं मया कल्पे यत् प्रकृतं प्रलम्बविषयं तद्गोचरे चारिता ।। मू. (६) से गामंसि वा नगरंसि वा खेडंसि वा कब्बडंसि वा मडंबंसि वा पट्टणंसि वा आगरंसि वा दोणमुहंसि वा निगमंसि वा रायहाणिसि वा आसमंसि वा सन्निवेसंसि वा संबाहसि वा घोसंसि वा अंसियंसि वा पुडभेयणंसि वा सपरिक्खेवंसि अबाहिरियंसि कप्पइ निग्गंथाणं हेमंत-गिम्हासु एगं मासंवत्थए॥ वृ-एवमग्रेतनमपि सूत्रत्रयमुच्चारमीयम् । अथास्य सूत्रचतुष्टयस्य कः सम्बन्ध इत्याह[भा.१०८६] वुत्तो खलु आहारो, इयाणि वसहीविहिं तु वन्ने । सो वा कत्थुवभुज्जइ, आहारो एस संबंधो । वृ-उक्तः खल्वनन्तरसूत्रेआहारः । इदानींतु' अस्मिन् सूत्रेवसतेर्विधिं भगवान् भद्रबाहुस्वामी वर्णयति।यद्वास आहरोगृहीतःसन्कग्रामादौ उपभुज्यते? इति निरूपणार्थमिदमारभ्यते एष द्वितीयप्रकारेण सम्बन्धः॥भूयोऽपि सम्बन्धमाह[भा.१०८७] तेसु सपरिग्गेसुं, खेत्तेसुं साहुविरहिएसुंवा। किच्चिरकालं कप्पइ, वसिउं अहवा विकप्पो उ॥ वृ-तेषु क्षेत्रेषु सपरिग्रहेषु' साधुपरिगृहीतेषु साधुविरहितेषुवा कियन्तं कालं निर्ग्रन्थानां वा निर्ग्रन्थीनां वा वस्तु कल्पते ? इत्यस्मिन् सूत्रे चिन्त्यते, अयं सम्बन्धस्यापरो विकल्प इति ।। अमीभिः सम्बन्धैरायातस्यास्य व्याख्या-अत्र च संहितादिक्रमेण प्रतिसूत्रं व्याख्याने महद् ग्रन्थगौरवमिति कृत्वा पदार्थादिमात्रमेवाभिधास्यते, संहितदिचर्चस्तु पूर्ववद् वक्तव्य इति । सेशब्दो मागधदेशे प्रसिद्धः अथशब्दार्थे, अथशब्दश्च प्रक्रियादिष्वर्थेषु वर्तते । यत उक्तम्"अथप्रक्रिया-प्रश्ना-ऽऽनन्तर्य मङ्गलोपन्यास-प्रतिवचन-समुच्चयेषु" इति। इहोपन्यासार्थेद्रष्टव्यः, ततश्च यथा साधूनामेकत्र क्षेत्रे वस्तुं कल्पते तथा उपन्यस्यते इत्यर्थः । ग्रामे वा नगरेवा खेटे वा कर्बटे वा मडम्बे वा पत्तने वा आकरे वा द्रोणमुखेवा निगमे वा राजधान्यां वा आश्रमेवा निवेशे वासम्बाधेवा घोषवाअंशिकायांवा पुटभेदने वा 'सपरिक्षेपे' वृत्यादिरूपपरिक्षेपयुक्ते अबाहिरिके बहिर्भवा बाहिरिका “अध्यात्मादिभ्य इकण्" इति इकणप्रत्ययः, प्राकारबहिर्वर्तिनी Page #295 -------------------------------------------------------------------------- ________________ २९२ बृहत्कल्प-छेदसूत्रम् -१-१/६ गृहपद्धतिरित्यर्थः, न विद्यते बाहिरिका यत्रतद् अबाहिरिकंतस्मिन् कल्पते निर्ग्रन्थानां हेमन्तग्रीष्मेषु' ऋतुबद्धकालसम्बन्धिषुअष्टसुमासेष्वित्यर्थः, एकंमासं वस्तुम्' अवस्थातुम्।वाशब्दाः सर्वेऽपिविकल्पास्वगतानेकभेदसूचकावाद्रष्टव्या इति सूत्रसमासार्थ ॥अथ विस्तरार्थप्रतिपदं भाष्यकृदाह[भा.१०८८] आदिपदं निद्देसे, वा उ विभासा समुच्चये वा वि। गम्मो गमणिज्जो वा, कराण गसए व बुद्धादी॥ वृ- "से" इत्येतद् आदिपदं 'निर्देशे' उपन्यासे वर्तते । वाशब्दो । विभाषायां स्वगतानामनेकभेदानां समुच्चयार्थे वा । गम्यो गमनीयो वा अष्टादशानां कराणामिति व्युत्पत्त्या ग्रसेत वा बुध्यादीन् गुणानिति व्युत्पत्या वा पृषोदरादित्वाद् निरुक्तविधिना ग्राम उच्यते॥ [भा.१०८९] नत्थेत्थ करो नगरं, केडं पुन होइ धूलिपागारं । कब्बडगंतु कुनगरं, मडंबगंसव्वतो छिन्नं ।। वृ. 'नास्ति' न विद्यतेऽत्राष्टादशकराणामेकोऽपि कर इति नकरम्, नखादित्वाद् नजोऽकाराभावः । खेटं पुनवूलीप्राकारपरिक्षिप्तम् । कर्बटं तु कुनगरमुच्यते । मडम्बं नाम यत् 'सर्वतः' सर्वासु दिक्षु 'छिन्नम्' अर्द्धतृतीयगव्यूतमर्यादायामविद्यमानग्रामादिकमिति भावः । अन्ये तु व्याचक्षते-यस्यपार्श्वतोऽर्द्धतृतीययोजनान्तर्दामादिकं न प्राप्यते तद् मडम्बम् ॥१ [भा.१०९०] जलपट्टणंच थलपट्टणं च इति पट्टणं भवे दुविहं । अयमाइआगरा खलु, दोणमुहं जल-थलपहेणं॥ वृ-पत्तनंद्विधा-जलापत्तनंचस्थलपत्तनंच।यत्रजलपथेन नावादिवाहनारूढं भाण्डमुपैति तद्जलपत्तनं, यथा द्वीपम् । यत्रतुस्थलपथेन शकटादौ स्थापितंभाण्डमायातितत्स्थलपत्तनम्, यथाआनन्दपुरम्।अयः-लोहंतदादय आकराउच्यन्ते। यत्रपाषाणधातुधमनादिनालोहमुत्पाद्यते सअयआकरः, आदिशब्दात्ताम्र-रूप्याद्याकरपरिग्रहः । यस्यतुजलपथेनस्थलपथेनचद्वाभ्यामपि प्रकाराभ्यां भाण्डमागच्छति तद् द्वयोः पथोर्मुखमिति निरुक्त्या द्रोणमुखमुच्यते, तच्च भृगुकच्छं ताम्रलिप्ती वा॥ [भा.१०९१]निगमं नेगमवग्गो, वसइ जहिं रायहानि जहि राया। तावसमाई आसम, निवेसो सत्थाइजत्ता वा ।। वृ-निगमं नाम यत्र नैगमाः-वाणिजकविशेषास्तेषां वर्ग-समूहो वसति, अत एव निगमे भवा नैगमा इति व्यपदिश्यन्ते । यत्र नागरादौ राजा परिवसति सा राजधानी । आश्रमो यः प्रथमतस्तापसादिभिरावासितः, पश्चादपरोऽपि लोकस्तत्र गत्वा वसति। निवेशो नाम यत्र सार्थ आवासितः, आदिग्रहणेन ग्रामो वा अन्यत्र प्रस्थितः सन् यत्रान्तरवासमधिवसति; यात्रायां वा गतो लोको यत्र तिष्ठति एष सर्वोऽपि निवेश उच्यते ॥ [भा.१०९२] संवाहो संवोढुं, वसति जहिं पव्वयाइविसमेसु । ___ घोसो उ गोउलं अंसिया उ गामद्धमाईया॥ कृसम्बाधोनामयत्र कृषीवललोकोऽन्यत्रकर्षणंकृत्वावणिग्वर्गोवावाणिज्यंकृत्वाऽन्यत्र पर्वतादिषु विषमेषु स्थानेषु संवोढुम्' इति कणादिकं समुह्य कोष्ठागारादौ च प्रक्षिप्य वसति। Page #296 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-६, [भा. १०९२] २९३ तथा 'घोषस्तु' गोकुलमभिधीयते । 'अंशिका तु' यत्र ग्रामस्यार्धम् आदिशब्दात् त्रिभागो वा चतुर्भाव वा स्थितः सा ग्रामस्यांश एवांशिका ॥ [भा. १०९३] नाणादिसागयाणं, भिज्ञ्जंति पुडा उ जत्थ भंडाणं । पुडभेयणं तगं संकरो य केसिंचि कायव्वो । वृ- नानाप्रकाराभ्यो दिग्भ्य आगतानां 'भाण्डानां' कुडुमादीनां पुटा यत्र विक्रयार्थं भिद्यन्ते तत् पुटभेदनमुच्यते । केषाञ्चिदाचार्याणां मतेन सङ्करश्च कर्तव्यः, “संकरंसिवा" इत्यधिकं पदं पठितव्यमित्यर्थः । सङ्करो नाम-किञ्चिद् ग्रामोऽपि खेटमपि आश्रमोऽपीत्यादि । एष सूत्रार्थ । अथ निर्युक्ति विस्तरः । तत्र ग्रामपदनिक्षेपमाह [भा. १०९४] नामं ठवणागामो, दव्वग्गामो य भूतगामो य । आउजिंदियगा, पिउ-माऊ-भावगामो य ॥ वृ-नामग्रामः स्थापनाग्रामो द्रव्यग्रामश्च भूतग्रामश्च आतोद्यग्राम इन्द्रियग्रामः पितृग्रामो मातृग्रामो भावग्रामश्चेति गाथासमुदयार्थः । अथावयवार्थमभिधित्सुर्नाम-स्थापने क्षुण्णत्वादना त्य द्रव्यग्रामं व्याचष्टे [भा.१०९५]जीवा-ऽजीवसमुदओ, गामो को कं नओ कहं इच्छे । आदिनयोऽमेगविहो, तिविकप्पो अंतिमनओ उ । वृ- जीवानां - गो-महिषी - मनुष्यादीनाम अजीवानां च गृहादीनां यः समुदयः स द्रव्यग्राम उच्यते । इह च स्वज्ञोपज्ञप्रवचने प्रायः सर्वमपि सूत्रमर्थश्च नयैर्विचार्यते । यत उक्तम्नत्थि नएहि विहूणं, सुत्तं अत्थो य जिनमए किंचि । आसज्ज उ सोयारं, नए नयविसारओ बूया ॥ अत एषोऽपि द्रव्यग्रामो नयैर्विचार्यते -को नाम नयः कं द्रव्यग्रामं कथमिच्छति ? इति, तत्र नयाः सामान्यतः सप्त नैगम - सङ्ग्रह - व्यवहार - ऋजुसूत्र - शब्द- समभिरूढैवम्भूतभेदात्; इह तु समभिरूढैवम्भूतयोः शब्दप्राधान्यम्युपगमपरतया शब्दनय एवान्तर्भावो विवक्ष्यते । ततश्च 'आदिनयः' नैगमः सोऽविशुद्ध विशुद्ध-विशुद्धरादिभेदाद् अनेकविधः । 'अनन्तिमनयस्तु' शब्दः सः 'त्रिवक्लपः ' त्रिविधः शब्द- समभिरूढैवम्भूतभेदात् ॥ तत्रानेकविधनैगमानामन्योऽन्यनिरपेक्षाणि यानि वक्तव्यानि तानि नामग्राहं सङ्घ हन्नाह[भा. १०९६] गावो तणाति सीमा, आरामुदपाण चेडरूवाणि । वाडी य वाणमंतर, उग्गह तत्तो य आहिपती ॥ वृ-गावः १ ‘“तणाइ’”त्ति उपलक्षणत्वात् तृणहारकादयः २ सीमा ३ आरामः ४ 'उदपानं' कूपः ५ चेडरूपाणि ६ 'वाटि' वृति ७ 'वानमन्तरं' देवकुलं ८ अवग्रहः ९ ततश्चाधिपति १० इति नियुक्तिगाथाक्षरार्थः । अथ भावार्थ उच्यते, प्रथमनैगमः प्राह-यावन्तं भूभागं गावश्चरितुं व्रजन्ति तावान् सर्वोऽपि ग्राम इति व्यपदेशं लभते १ ॥ ततो विशुद्धनैगमः प्रतिभणति - [भा. १०९७] गावो वयंति दूरं, पिजं तु तण-कट्ठहारगादीया । सूरुट्ठिए गता एंति अत्थमंते ततो गामो ॥ परिस्थूरमते ! गावः 'दूरमपि' परग्राममपि चरितुं व्रजन्ति ततः किमेवं सोऽप्येक एव Page #297 -------------------------------------------------------------------------- ________________ २९४ बृहत्कल्प-छेदसूत्रम् -१-१/६ ग्रामो भवतु ?, अपि च एवंब्रुवतो भवतो भूयसामि परस्परमतिदवीयसां ग्रामाणामेकग्रामतैव प्रसजति, न चैतदुपपन्नम्, तस्माद् नैतावान् ग्रामः किन्तु 'यत्तु यावन्मानं क्षेत्रं तृणहारककाष्ठहारकादयः सूर्येउत्थितेतृणाद्यर्थंगताःसन्तः सूर्येअस्तमयति तृणादिभारकंबद्धवापुनरायान्ति एतावत् क्षेत्रं ग्रामः २॥ [भा.१०९८]परसीमं पिवयंति हु, सुद्धतरो भणति जा ससीमातु। उजाण अवत्ता वा, उक्कीलता उसुद्धयरो। वृ-शुद्धतरो नैगमो भणति-यद्यपि गवां गोचरक्षेत्रादासन्नतरं भूभागं तृण-काष्ठहारका व्रजन्ति तथापिते कदाचित् परसीमानमपिव्रजन्ति तस्माद्नैतावान्ग्रामउपपद्यते, अहं ब्रवीमियावत् स्वा-आत्मीया सीमा एतावान् ग्रामः ३। ततोऽपि विशुद्धतरः प्राह-मैवमतिप्रचुर क्षेत्रं ग्राम इति वोचः, किन्तु यावत् तस्यैव ग्रामस्य 'उद्यानम्' आरामस्तावद् ग्राम इति भण्यते ४ । विशुद्धतमः प्रतिभणति-एतदपि भूयस्तरं क्षेत्रम्, न ग्रामसंज्ञां लब्धुमर्हति, अहं भणामि- यावद् 'उदपानं तस्यैव ग्रामस्यसम्बन्धीकूपःतावद्ग्रामइति५।ततोऽपिविशुद्धतरोब्रूते-इदमप्यतिप्रभूतं क्षेत्रम् अतो यावत् क्षेत्रं 'अव्यक्तानि चेटरूपाणिरममाणानि गच्छन्तितावद् ग्रामः ६ । ततोऽपि विशुद्धतरः प्रतिवक्ति-एतदप्यतिरिक्ततयानसमीचीनमाभातिततोयावन्तंभूमागमतिलघीयांसो बालकाः 'उत्क्राडन्तः' रिङ्गन्तः प्रयान्ति तावान् ग्राम इति७॥ [भा.१०९९] एवं विसुद्धनिगमस्स वइपरिक्खेवपरिवुडो गामो। ववहारस्स वि एवं, संगहो जहि गामसमवाओ॥ वृ-‘एवं विचित्राभिप्रायाणांपूर्वनैगमानासर्वाअपिप्रतिपत्तीळपोह्य सर्वविशुद्धनैगमस्य यावान् वृतिपरिक्षेपपरिवृतो भूभागस्तावान् ग्राम उच्यते।अथ सङ्गहं व्यतिक्रम्य लाघवार्थमत्रैव व्यवहारमतमतिदिशति-“ववहारस्सविएवं"तियथा नैगमस्यानेकेप्रतिपत्तिप्रकाराःप्ररूपितास्तथा व्यवहारस्याप्येवमेवप्ररूपणीयाः, तस्य व्यवहाराभ्युपगमपरायणत्वात्। सङ्ग्रहस्तुसामान्यग्राहित्वाद् यत्र ग्रामस्य-ग्रावास्तव्यलोकस्य समवायः-एकत्र मीलनं भवति तद्वानमन्तदेवकुलादिकं ग्राम इति ब्रूते ।। इदमेव प्रकारान्तरेणाह[भा.११००] जंवा पढमं काउं, सेसग गामो निविस्सइस गामो। तंदेउलं सभा वा, मज्झिम गोट्ठोपवा वा वि॥ वृ-यद् वा प्रथमं कृत्वा' निवेश्य शेषः सर्वोऽपि ग्रामो निविशते स सङ्ग्रहनयाभिप्रायेण ग्रामः । तच्च देवकुलं वा भवेत् सभा वा ग्राममध्यवर्ती वा गोष्ठः प्रपावा॥ अथावग्रहपदं विवृण्वन् ऋजुसूत्रनयमतमाह[भा.११०१] उज्जुसुयस्स निओओ, पत्तेयघरंतु होए एक्वेक्कं । उठेति वसति व वसेण जस्स सद्दस्स सो गामो॥ वृ-ऋजुसूत्रस्य स्वकीयार्थग्राहकत्वात् परकीयस्य च सतोऽप्यनभ्युपगमाद् यस्य यत् प्रत्येकमात्मीयांवग्रहरूपेकैकंगृहं तनियोगइति प्रतिपत्तव्यम् । नियोग इतिग्रामइतिचैकोऽर्थः। आह च विशेषचूर्णिकृत्-गामोत्तिवानिओउ त्ति वाएगहूँ। “तत्तोयआहिवई" इति व्याख्यानयन् शब्दनयमतमाह-"उद्वेति" इत्यादि । 'शब्दस्य' शब्दाख्यनयस्य यस्य कस्यापि वशेन ग्रामः Page #298 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-५, [भा. ११०१] २९५ 'उत्तिष्ठते' उद्वसीभवति 'वसति वा' भूयोऽप्यवस्थानं करोति स ग्रामस्याधिपतिनाम इति शब्दमुद्दोढुमर्हति, येतुतत्रतदनुवर्तिनःशेषास्तेऽशेषाअप्युपसर्जनीभूतत्वान्न ग्रामसंज्ञां लभन्त इति भावः ॥ चिन्तितं नयमार्गणया ग्रामस्वरूपम् । अथ ग्रामस्यैव नयैः संस्थानचिन्तां चिकीर्षुराह[भा.११०२] तस्सेव उ गामस्सा, को कं संठाणमिच्छति नओ उ । तत्थ इमे संठाणा, हवंति खलु मल्लगादीया। वृ-तस्यैव ग्रामस्य संस्थानं को नयः किमिच्छति ? इति चिन्त्यते । तत्र तावद् इमानि मल्लकादीनि ग्रामस्य संस्थानको नयः किमिच्छति? इति चिन्त्यते।तत्रतावद् इमानिमल्लकादीनि ग्रामस्य संस्थानानि भवन्ति ।। तान्येवाह[भा.११०३] उत्तानगओमंथिय, संपुडए खंडमल्लए तिविहे। भित्तीप-डालि वलभी, अक्खाडगरुयग कासवए। वृ- अस्ति ग्राम उत्तानकमल्लकाकारः, अस्ति ग्रामोऽवाङ्मुखमल्लकाकारः, एवं स्मपुटकमल्लकाकारः । खण्डमल्लकमपि त्रिविधं वाच्यम् । तद्यथा-उत्तानकखण्डमल्लकसंस्थितः अवाड्मुखखण्डमल्लकसंस्थितः सम्पुटकखण्डमल्लकसंस्थितश्च । तथा भित्तिसंस्थितः पडालिकासंस्थितः वलभीसंस्थितःअक्षपाटकसंस्थितः रुचकसंस्थितः काश्यपसंस्थितश्चेति॥अथैषामेव संस्थानानां यथाक्रमं व्याख्यानमाह[भा.११०४] मझे गामस्सऽगडो, बुद्धिच्छेदा ततो उ रज्जूओ। निक्खम्म मूलपादे, गिण्हतीओ वइ पत्ता॥ वृ-इह यस्य ग्रामस्य मध्यभागे अगडः' कूपस्तस्यबुध्या पूर्वादिषुदिक्षुच्छेदः परिकल्प्यते, ततश्च कूपस्याधस्तनतलाद् बुद्धिच्छेदेन रज्जवो दिक्षु विदिक्षु च निष्काम्य गृहाणां मूलपादान् उपरि कृत्वा गृह्णत्यस्तिर्यक् तावद् विस्तार्यन्ते यावद् ग्रामपर्यन्तवर्तिनी वृतिं प्राप्ता भवन्ति, तत उपर्यभिमुखीभूय तावद् गता यावद् उच्छ्रयेण हर्म्यतलानांसमीभूताः तत्रच पटहच्छेदेनोपरताः, एष ईश उत्तानमल्लकसंस्थितो ग्राम उच्यते, ऊर्ध्वाभिमुखस्य शरावस्यैवमाकारत्वात्॥ [भा.११०५]ओमंथिए वि एवं, देउल रुक्खो व जस्स मज्झम्मि। कूवस्सुवरिं रुक्खो, अह संपुडमल्लओ नाम॥ वृ-अवाङ्मुखमल्लकाकारेऽप्येवमेव वाच्यम्, नवरं यस्य ग्रामस्य मध्ये देवकुलं वृक्षो वा उच्चैस्तरस्तस्य देवकुलादेः शिखराद् रज्जवोऽवतार्य तिर्यक् तावद् नीयन्ते यावद् वृति प्राप्ताः, ततोऽधोमुखीभूयगृहाणांमूलपादान्गृहीत्वा पटहच्छेदेनोपरताः, एषोऽवाङ्मुखमल्लकसंस्थितः। तथा यस्य ग्रामस्य मध्यभागे कूपः, तस्य चोपर्युच्चतरो वृक्षः, ततः कूपस्याधस्तलाद् रज्जवो निर्गत्यमूलपादानधोऽधस्तावद् गतायावद्वृतिप्राप्ताः, ततऊर्वाभिमुखीभूय गत्वा हर्म्यतलानां समश्रेणीभूताः, वृक्षशिखरादप्यवतीर्य रज्जवस्तथैव तिर्यग् वृतिं प्राप्नुवन्ति, ततोऽधोमुखीभूय कूपसम्बन्धिनीनां रज्जूनामग्रभागैः समं सङ्घटन्ते, अथैष सम्पुटकमल्लकाकारो नाम ग्रामः ॥ [भा.११०६] जइ कूवाई पासम्मि होंति तो खंडमल्लओ होइ। पुव्वावररुक्खेहिं, समसेढीहिं भवे भित्ती॥ Page #299 -------------------------------------------------------------------------- ________________ २९६ बृहत्कल्प-छेदसूत्रम् -१-१/६ वृ- यदि 'कृपूदीनि' कूप-वृक्ष-तदुभयानि 'पार्वे' एकस्यां दिशि भवन्ति ततः खण्डमल्लकाकारस्त्रिविधोऽपि ग्रामो यथाक्रमं मन्तव्यः । तत्र यस्य ग्रामस्य बहिरेकस्यां दिशि कूपः तामेवैकां दिशं मुक्त्वा शेषासु दिक्षु रज्जवो निर्गत्य तिर्यग्वृतिं प्रप्योपरि हर्म्यतलान्यासाद्य पटहच्छेदेनोपरमन्ते, एष उत्तानकखण्डमल्लकाकारः। अवाङ्मुखखण्डमल्लकाकारोऽप्येवमेव, नवरंयस्यैकस्यां दिशि देवकुलमुच्चैस्तरोववृक्षः। सम्पुटकखण्डमल्लकाकारस्तुयस्यैकस्यां दिशि कूपस्तदुपरिष्टाच्च वृक्षः, शेषं प्राग्वत् । “पुव्वावर" इत्यादि, पूर्वस्यामपरस्यां च दिशि समश्रेणिव्यवस्थितैर्वृक्षभित्तिसंस्थितो ग्रामो भवेत् ।। [भा.११०७] पासहिए पडाली, वलभी चउकोण ईसि दीहा उ । . चउकोणेसुजइ दुमा, हवंति अक्खाडतो तम्हा।। वृ-पडालिकासंस्थितोऽप्येवमेव, नवरमेकस्मिन्पार्वे वृक्षयुगलं समश्रेण्या व्यवस्थितम्। तथा यस्य ग्रामस्य चतुर्वपि कोणेषुईषद्दीर्घा वृक्षा व्यवस्थिताः सवलभीसंस्थितः । अक्षवाटः' मल्लानांयुद्धाभ्यासस्थानम्, तद् यथा समचतुरस्र भवति एवं यदि ग्रामस्यापि चतुर्पुकोणेषुद्रुमा भवन्तिततोऽसौ चतुर्विदिग्वतिभिवृक्षः समचतुरस्रतया परिच्छिद्यमानत्वादक्षपाटकसंस्थितः॥ [भा.११०८] वट्टागारठिएहिं, रुयगो पुण वेढिओ तरुवरेहिं । तिकोणो कासवओ, छुरघरगं कासवं बिंती॥ वृ- यद्यपि ग्रामः स्वयं न समस्तथापि यदि रुचकवलयशैलवद् वृत्ताकारव्यवस्थितैवृक्षैर्वेष्टितस्तदा रुचकसंस्थितः। यस्तुग्राम एव त्रिकोणतया निविष्टोवृक्षावात्रयोयस्यबहिन्यत्रं स्थिताः, एकतोद्वान्यतस्त्वेक इत्यर्थः, एष उभयथाऽपिकाश्यपसंस्थितः।काश्यपंपुन पितस्य सम्बन्धि क्षुरगृहं ब्रुवते, तद् यता यत्रं भवत्येवमयमपि ग्राम इति ॥ भावितानि सर्वाण्यपि संस्थानानि । अथ को नयः किं संस्थानमिच्छति? इति भाव्यते[भा.११०९]पढमेत्थ पडहछेदं, आ कासव कडग-कोट्टिमंतइओ। नाणिं आहिपतिं वा, सद्दनया तिन्नि इच्छंति ॥ प्रथमोऽत्र नैगमनयः, स पटहच्छेदलक्षणं संस्थानं प्रतिपद्यते । सङ्गहोऽप्येवमेव मन्यत इत्यत्रैवान्तर्भाव्यते । व्यवहारस्तु भित्तिसंस्थानादारभ्य आ काश्यपसंस्थानं मन्यते । 'तृतीयः' ऋजुसूत्रः, सः कटकानां-तृणादिमयानां कुट्टिमानां वा-पाषाणादिब्धभूमिकानां यत् संस्थानं तद् मन्यते । 'त्रयस्तु' शब्दनया ज्ञानिनमधिपतिं वा ग्रामसंस्थानस्वामित्वेनेच्छन्ति। एनामेव नियुक्तिगाथां व्यक्तीकुर्वन्नाह[भा.१११०]संगहियमसंगहिओ, संगहिओ तिविह मल्लयं नियमा। भित्तादी जा कासवो, असंगहो वेति संठाणं॥ वृ-नैगमो द्विधा-साङ्ग्रहिकोऽसाङ्ग्रहिकश्च । तद्विपरीतोऽसामहिकः। तत्र यः सामहिकः स नियमात् 'त्रिविधम्' उत्तानका-ऽवाड्मुख-सम्पुटकमेदभिन्नं सम्पूर्णं वा कण्डं वा मल्लकं तस्य यत् पटहच्छेदलक्षणं संस्थानं तद् मन्यते । असामहिकस्तु भित्तिसंस्थानमादौ कृत्वा यावत् काश्यपसंस्थानम् एतानि सर्वाण्यपि 'ब्रूते' प्रतिपद्यत इत्यर्थः । सङ्ग्रह-व्यवहारौ तु सामहिकाऽसाङ्ग्रहिकयोरेव नैगमयोर्यथासङ्ख्यमन्तर्भावनीयाविति न पृथक् प्रपञ्चयेते इति ।। Page #300 -------------------------------------------------------------------------- ________________ २९७ उद्देशकः १, मूलं-५, [भा. ११११] [भा.११११]निम्मा घरवइ थूभिय, तइओ दुहणा वि जावपावंति । नाणिस्साहिपइस्स व, जं संठाणं तु सद्दस्स ।। वृ- 'तृतीयः' सूत्रक्रमप्रामाण्येन ऋजुसूत्रः, सः “निम्म"त्ति मूलादानां “घर वइ"त्ति गृहाणां वृतेर्वा स्तूपिकानां वा उपलक्षणत्वात् कटकानां कुट्टिमानां वा यत् संस्थानं माले वा भूमिकादाढर्यसम्पादनार्थमकुट्यमाने 'द्रघणाः' मुद्गरा ऊर्ध्वमुक्षिप्यमाणा यावद् आकाशतलं प्राप्नुवन्ति तावन्तर्यादीकृत्य यत् संस्थानमेतत्सर्वमपि प्रत्येकं ऋजुसूत्रोमन्यते। तथा 'ज्ञानिनः' ग्रामपदार्थज्ञस्य ग्रामाधिपतेवी यत् संस्थानं तदेव शब्दनयस्य ग्रामसंस्थानतयाऽभिप्रेतमिति ॥ गतं द्रव्यग्रामद्वारम् । अथ भूतादिग्रामभेदान् भावयति[भा.१११२]चउदसविहो पुन भवे, भूतग्गामो तिहा उ आतोजो। ___ सोतादिंदियगामो, तिविहा पुरिसा पिउग्गामो॥ वृ-भूताः-प्राणिनस्तेषां ग्रामः-समूहो भूतग्रामः, स चतुर्दशविधः । तथा चाहएगिदिय सुहुमियरा, सन्नियर पणिंदिया य सबि-ति-चऊ। पज्जत्ताऽपज्जत्ता, भेएणंचउदस ग्गामा॥ एकेन्द्रिया द्विविधाः-सूक्ष्मा बादराश्च सूक्ष्मनामकर्मोदयवर्तिनः सूक्ष्माः । बादरनामकर्मोदयवर्तिनो बादराः। द्वीन्द्रियाः-कृम्यादयः । त्रीन्द्रियाः-कुन्थु-पिपीलिकादयः । चतुरिन्द्रिया भ्रमरादयः । पञ्चेन्द्रिया द्विविधाः-संज्ञिनोऽसंज्ञिनश्च। संज्ञिनः-गर्भजतिर्यङ्-मनुष्या देव-नारकाश्च। असंज्ञिनः सम्मूर्छिमास्तिर्यङ्-मनुष्याः । एते च स्वयोग्यपर्याप्तिभिः पर्याप्ता वा स्युरपर्याप्ता । पर्याप्ति म शक्ति, सा चाहार-शरीरेन्द्रिय-प्राणापान-भाषा-मनःपर्याप्तिभेदात् षोढा । तत्र तया शक्त्या करणभूतया भुक्तमाहारंखल-रसरूपतया करोतिसा आहारपर्याप्ति।ययातुरसीभूतमाहारं धातुरूपतया परिणमयति सा शरीरपर्याप्ति । यया धातुरूपतया परिणमितादाहारादिन्द्रियप्रायोग्यद्रव्याण्युपादायैकद्वित्र्यादीन्द्रियरूपतयापरिणमय्य स्पर्शादिविषयपरिज्ञानसमर्थो भवति सा इन्द्रियपर्याप्तिः । यया पुनरुच्छ्वास-भाषा-मनःप्रायोग्याणि दलिकान्यादाय यथाक्रममुच्छ्वासरूपतया भाषात्वेन मनस्त्वेन वा परिणमय्याऽऽलम्ब्य च मुञ्चति सा क्रमेण प्राणापानपर्याप्तिर्भाषापर्याप्तिर्मनः पर्याप्ति। एताश्च यथाक्रममेकेन्द्रियाणांचतस्रो, द्वीन्द्रियादीनां सम्मूर्छिमतिर्यङ्-मनुष्यान्तानां पञ्च, संज्ञिपदचेन्द्रियाणां च षड् भवन्ति । एवं चपूर्वोक्ताः सप्तापि भेदाः पर्याप्तापर्याप्तभेदाद् द्विधा भिद्यमानाश्चतुर्दश भवन्ति । एष चतुर्दशविधो भूतग्रामः ॥ - आतोद्यग्रामस्तु त्रिधा-षड्जग्रामो मध्यमग्रामो गन्धारग्रामश्च । एतेषां च स्वरूपमनुयोगद्वारशास्त्राद् अवसेयम् । इन्द्रियग्रामः श्रोत्रादीनामिन्द्रियाणां समुदायः, सच पञ्चेन्द्रियाणां सम्पूर्ण, चतुस्त्रिद्वयेकेन्द्रियाणां यथाक्रममेकद्वित्रिचतुःसवयैरिन्द्रियैन्यूनइति।पितृग्रामस्तुत्रिविधाः पुरुषाः । तद्यथा-तिर्यग्योनिकपुरुषा मनुष्यपुरुषा देवपुरुषाश्चेति ॥ [भा.१११३]तिरिया-ऽमर-नरइत्थी, माउग्गामं पितिविहमिच्छति। नाणाइतिगंभावे, जओ व तेसिं समुप्पत्ती॥ वृ-तिर्यग्योनिकस्त्रियोऽमराः-देवास्तेषां िस्त्रयो नराः-मनुष्यास्तेिषां च स्त्रय इति मातृग्राममपि त्रिविधमिच्छन्ति पूर्वसूरयः।आह किमेवंस्त्रि-पुरुषाणांमातृपितृग्रामसंज्ञा विधीयते? . Page #301 -------------------------------------------------------------------------- ________________ २९८ बृहत्कल्प-छेदसूत्रम् -१-१/६ उच्यते- संज्ञासूत्रोपयोगार्थम् । तथा चाऽऽचारप्रकल्पाध्ययने षष्ठोद्देशके सूत्रम्- "जे भिक्खू माउग्गाममेहुणवडियाएविन्नवेइ" इत्यदि।तथा-“जा भिक्खुमी पिउगगामविन्नवेइ"इत्यादि। भावग्रामस्तु नो आगमतः 'ज्ञानादित्रिकं ज्ञान-दर्शन-चारित्रसमवायरूपम्; यतो वा 'तेषां' ज्ञानादीनामुत्पत्तिर्भवति ते भावग्रामतया ज्ञातव्याः॥के पुनस्ते? उच्यते[भा.१११४]तित्थगरा जिन चउदस, दस भिन्ने संविग्ग तह असंविग्गे । सारूविय वय दंसण, पडिमाओ भावगामोउ। वृ तीर्थकराः' अर्हन्तः, जिनाः' सामान्यकेवलिनःअवधि-मनःपर्यायजिना वा, चतुर्दशपूर्विणोदशपूर्विणश्चप्रतीताः, “भिने"त्तिअसम्पूर्णदशपूर्वधारिणः, ‘संविग्नाः' उद्यतविहारिणः, 'असंविग्नाः'तद्विपरीताः, सारूपिकाः नाम' श्वेतवाससः क्षुरमुण्डितशिरसोभिक्षाटनोपजीविनः पश्चात्कृतविशेषाः, “वय"त्तिप्रतिपन्नाणुव्रताः श्रावकाः, “दंसण"त्ति दर्शनश्रावकाःअविरतसम्यग्दृष्टय इत्यर्थः, प्रतिमाः' अर्हद्विम्बानि । एषसर्वोऽपिभावग्रामः, एतेषां दर्शनादिना ज्ञानादिप्रसूतिसद्भावात् । अत्र परः प्राह-ननु युक्तं तीर्थकादीनां ज्ञानादिरलत्रयसम्पत्समन्वितानां भावग्रामत्वम्, ये पुनरसंविग्नादयस्तेषां कथमिव भावग्रामत्वमुपपद्यते? नैष दोषः, तेषामपि यथावस्थितरूपणाकारिणां पार्वतोयथोक्तधर्ममाकर्ण्यसम्यग्दर्शनादिलाभउदयते, अतस्तेषामपि भावग्रामत्वमुपद्यत एवेति कृतं प्रसङ्गेन ।तीर्थकरा इति पदं विशेषतो भावयति[भा.१११५] चरण-करणसंपन्ना, परीसहपरायगा महाभागा। तित्थगरा भगवंतो, भावेण उ एस गामविही॥ वृ-चरण-करणसम्पन्नाः परीषहपराजेतारोमहाभागास्तीर्थकराभगवन्तो दर्शनमात्रादेव भव्यानां सम्यग्दर्शनादिबोधिबीजप्रसूतिहेतवो भावग्रामतया प्रतिपत्तव्याः । एवं जिनादिष्वपि भावनीयम् । एष सर्वोऽपि भावग्रामविधिमन्तव्यः॥प्रतिमा अधिकृत्य भावनामाह[भा.१११६]जा सम्मभावियाओष पडिमा इयरान भावगामो उ। भावो जइ नस्थि तर्हि, ननु कारण कजउवयारो॥ वृ-याः ‘सम्यग्भाविताः' सम्यग्दृष्टिपरिगृहीताः प्रतिमास्ता भावग्राम उच्यते, न 'इतराः' मिथ्याष्टिपरिगृहीताः। आह सम्यग्भाविता अपि प्रतिमास्तावद् ज्ञानादिभावशून्याः, ततो यदि ज्ञानादिरूपो भावस्तत्र नास्ति ततस्ताः कथं भावग्रामो भवितुमर्हन्ति? उच्यते-ता अपि दृष्ट्वा भव्यजीवस्याऽऽर्द्रककुमारादेरिव सम्यग्दर्शनाधुदीयमानमुपलभ्यते ततो ननुकारणे कार्योपचार इति कृत्वा ता अपि भावग्रामो भण्यन्ते। अत्र परः प्राह[भा.१११७] एवंखु भावगामो, निण्हगमाई विजह मयं तुब्भं । एअमवच्चं को नुहु, अविवरीतो वदिजाहिं ।। वृ- यथा सम्यग्भावितप्रतिमानां कारणे कार्योपचाराद् भावग्रामत्वं युष्माकं मतम्' अभिप्रेतम्, एवमे निह्नवादयोऽपि भावग्राम एव भवतां प्राप्नुवन्ति, तेषामपि दर्शनेन कस्यचित् सम्यग्दर्शनोत्पादात् । सूरिराह-एतत्' त्वदुक्तमवाच्यवचनं भवन्तमसमअनसप्रलापिनं विना को नु अविपरीतः' सम्यग्वस्तुतत्ववेदी वदेत् ? अपितु नैवेत्यभिप्रायः॥ कुतः ? इत्याह[भा.१११८] जइ विहु सम्मुप्पाओ, कासइ दह्ण निण्हए होज्जा । Page #302 -------------------------------------------------------------------------- ________________ २९९ उद्देशक ः १, मूलं-६, [भा. १११८] मिच्छत्तहयसईया, तहावि तेवजणिज्जा उ॥ वृ-यद्यपि हि निह्नवानपि दृष्ट्वा कस्यचित्सम्यग्दर्शनोत्पादो भवेत् तथापिते मिथ्यात्वम्अतत्त्वे तत्त्वाभिनिवेशः तेन हता-दूषिता स्मृति-सर्वज्ञवचनसंस्कारलक्षणा दुर्वातेन सस्यवद् येषां ते मिथ्यात्वहतस्मृतिका एवंविधाश्च बह्वीभिरसद्भावोद्भावनाभिरस्तोकलोकचेतांसि विपरिणामन्यन्तः पूर्वलब्धमपि बोधिबीजमात्मनोऽपरेषां चोपघ्नन्तो दूरंदूरेण वर्जनीया इति । यश्चैवमतोनैतेभावग्रामतया भवितुमर्हन्तीतिप्रकृतम्॥अथात्र कतरेण ग्रामेणाधिकारः? उच्यते [भा.१११९]आहारउवहि-सयणा-ऽऽसणोवभोगेसुजो उ पाउग्गो एवं वयंति गाम, जेनऽहिगारो इहं सुत्ते॥ वृ-आहारोपधीप्रतीतौ, शयन-संस्तारकः,आसनं-पीठादि, एतेषामुपभोगेषुयःप्रायोग्यः। किमुक्तं भवति ?-एतानि यत्र कल्प्यानि प्राप्यन्ते तमेनं ग्रामं वदन्ति' प्ररूपयन्ति सूरयः, येन 'अत्र' सूत्रे 'अधिकारः' प्रकृतमिति ।। व्याख्यातं ग्रामपदम् । अथ नगरादिपदान्यतिदिशन्नाह[भा.११२०] एमेव य नगरादी, नेयव्वा होति आनुपुवीए। ___जंजंजुञ्जइ जत्थ उ, जोएअव्वंतगंतत्थ ।। वृ-यथा ग्रामपदं प्ररूपितम् एवमेव नगरादीन्यपि पदान्यानुपूर्व्या नेतव्यानि । एतदेव व्याचष्टे-यत्यद् नाम-स्थापना-द्रव्य-भावादिकंयत्रनगरादौ युज्यतेतत्तत्र योजयितव्यमिति।। अथ परिक्षेपपदं निक्षिपनाह[भा.११२१] नामं ठवणा दविए, खित्ते काले तहेव भावे य। एसो उ परिक्खेवे, निक्खेवो छव्विहो होइ॥ वृ-नामपरिक्षेपः स्थापनापरिक्षेपो द्रव्यपरिक्षेपः क्षेत्रपरिक्षेपःकालपरिक्षेपोभावपरिक्षेपः। एष परिक्षेपे निक्षेपः षड्विधो भवति ॥तत्र नाम-स्थापने गतार्थे । द्रव्यपरिक्षेपं प्रतिपादयति[भा.११२२] सच्चित्तादी दव्वे, सच्चित्तो दुपयमायगो तिविहो। मीसो देसचियादी, अच्चित्तो होइमो तत्थ ॥ वृ-द्रव्यपरिक्षेपस्त्रिविधः-'सच्चित्तादि' सच्चित्तोऽचित्तो मिश्रश्चेत्यर्थः । सच्चित्तस्त्रिविधो द्विपदचतुष्पदा-ऽपदभेदात् । तत्र ग्राम-नगरादेर्यद् मनुष्यैः परिवेष्टनं स द्विपदपरिक्षेपः, यत्तु तुरङ्गमहस्त्यादिभिः स चतुष्पदपरिक्षेपः, यत्पुनर्वृक्षैः सोऽपदपरिक्षेपः। मिश्रोऽप्येवमेव त्रिविधः, परं “देसचितादि" ति देशे-एकदेशे उपचितः-सचेतनः, आदिशब्दाद् देशे अपचितः-व्यपगतचैतन्यः । किमुक्तं भवति?-यत्रैके मनुष्या-ऽश्व-हस्त्यादयो जीवन्ति, अपरेतुमृताः परंग्रामादिकं परिक्षिप्य व्यवस्थिताः, स मिश्रपरिक्षेपः । अचित्तपरिक्षेपस्त्वयं भवति । तमेवाह[भा.११२३] पासाणिट्टग-मट्टिय-खोड-कडग-कंटिगा भवेदव्वे । . खाइय-सर-नइ-गड्डा-पव्य-दुग्गाणि खेत्तम्मि॥ वृ-पाषाणमयःप्राकारो यथा द्वारिकायाम्, इष्टकामयःप्राकारोयथा नन्दपुरे, मृत्तिकामयो यथा सुमनोमुखनगरे, “खोड"त्ति काष्ठमयः प्राकारः कस्यापि नगरादेर्भवति, कटकाः-वंश- . दलादिमयाः कण्टिकाः-बुब्बूलादिसम्बन्धिन्यः तन्मयो वा परिक्षेपो ग्रामादेर्भवति, एष सर्वोऽपि द्रव्यपरिक्षेपः । क्षेत्रपरिक्षेपस्तु खातिका वा सरो वा नदी वा गर्ता वा पर्वतो वा दुर्गाणि वा Page #303 -------------------------------------------------------------------------- ________________ ३०० बृहत्कल्प-छेदसूत्रम् -१-१/६ जलदुर्गादीनि पर्वता एव दुर्गाणि वा, एतानि नगरादिकं परिक्षिप्य व्यवस्थितानि क्षेत्रपरिक्षेप उच्यते ॥ कालपरिक्षेपमाह[भा.११२४] वासारत्ते अइपाणियं ति गिम्हे अपाणियं नच्चा । ___ कालेन परिक्खित्तं, तेन तमन्ने परिहरंति ॥ वृ-वर्षारात्रेऽतिपानीयमितिकृत्वा 'ग्रीष्मे उष्णकालेअपानीयमिति कृत्वा रो«नशक्यत इतिज्ञात्वा तेन कारणेन तद्नगरादिकम् 'अन्ये परराष्ट्रराजानः परिहरन्तितत्कालपरिक्षिप्तम्।। भावपरिक्षेपमाह[भा.११२५] नच्चा नरवइणो सत्त-सार-बुद्धी-परक्कमविसेसे। भावेन परिक्खित्तं,तेन तमन्ने परिहरंति ॥ वृ-सत्त्वं-धैर्यम्; सारो द्विधा-बाह्य आभ्यन्तरश्च, बाह्यो बल-वाहनादि, आभ्यन्तरोरलसुवर्णादि; बुद्धिरौत्पत्तिक्यादिभेदाच्चतुर्विधा यथाअभयकुमारस्य; पराक्रमः-औरसबलात्मकः, एतान् सत्त्व-सार-बुद्धि-पराक्रमविशेषान् विवक्षितनरपतेः सम्बन्धिनो ज्ञात्वा 'यद्यनेन सार्द्ध विग्रहमारप्स्यामहे तत उत्खनिष्यन्ते सपुत्रगोत्राणामस्माकमनेन कन्दाः' इति परिभाव्य तदीयं नगरंयद् ‘अन्ये राजानः परिहरन्तितत् तदीयेन सत्त्व-सारादिना भावेन परिक्षिप्तं प्रतिपत्तव्यम्।। व्याख्यातं परिक्षेपपदम् । अत्र द्रव्यपरिक्षेपेण प्रकृतम् । अथ मासपदनिक्षेपमाह[भा.११२६] नामंठवणा दविए, खित्ते काले तहेव भावे य । मासस्स परूवणया, पगयं पुण कालमासेणं ॥ कृ-नाममासः स्थापनामासोद्रव्यमासः क्षेत्रमासःकालमासोभावमासश्चेतिषड्विधामासस्य प्ररूपणा कर्त्तव्या । प्रकृतं पुनरत्र सूत्रे कालमासेन ।। तत्र नाम-स्थापने क्षुण्णत्वाद् व्युदस्य द्रव्यमासमाह[भा.११२७]दव्वे भवितो निव्वत्तिओ उ खेत्तं तुजम्मिवण्णणया। कालो जहि वण्णिजइ, नक्खत्तादी व पंचविहो॥ वृ- द्रव्यमासः “भविउ"त्ति माषत्वेन य उत्पत्स्यते, स चैकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्चेति त्रिधा, एष त्रिविधोऽपि प्राकृतशैल्या द्रव्यमासो भण्यते, एवमुत्तरत्रापि । अथवा द्रव्यमासोदविधा मूलोत्तरगुणनिर्वर्तितभेदात्। तत्रयोजीवविप्रमुक्तोमाषः स मूलगुणनिवर्तितः, यस्तु चित्रकर्मादौ माषस्तम्ब आलिखितः सउत्तरगुणनिर्वर्तितः । क्षेत्रमासस्तु यस्मिन् क्षेत्रे मासकल्पस्य वर्णना क्रियते माषो वा वाप्यते । कालमासः पुनर्यस्मिन् काले माषो वाप्यते मासकल्पो वा वप्रये ।अथवा कालमासः श्रावणादि । यद्वा कालमासो नक्षत्रादिकः पञ्चविधः । तद्यथा- नक्षत्रमासश्चन्द्रमासः ऋतुमासः आदित्यमासः अभिवर्द्धितमासः ।। अमीषामेव परिमाणमाह[भा.११२८] नक्खत्तो खलु मासो, सत्तावीसं हवंतऽहोरत्ता । ___ भागा य एक्कवीसं, सत्तट्ठिकएण छेएणं ।। वृ-नक्षत्रेषु भवो नाक्षत्रः, स खलु मासः सप्तविंशतिरहोरात्राणि सप्तषष्टीकृतेन च्छेदेन च्छिन्नस्याहोरात्रस्यैकविंशति सप्तषष्टा भागाः। तथाहि-चन्द्रस्य भरण्याा-ऽश्लेषा-स्वाति-ज्येष्ठा Page #304 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं - ५, [भा. ११२८ ] ३०१ शत- भिषगनामानि षड् नक्षत्राणि पञ्चदशमुहूर्त्तभोगीनि, तिस्रो उत्तराः पुनर्वसू रोहिणी विशाखा चेति षट् पञ्चचत्वारिंशन्मुहूर्तभोगीनि, शेषाणि तु पञ्चदश नक्षत्राणि त्रिंशन्मुहूर्त्तानीति जातानि सर्वसङ्ख्यया मुहूर्त्तानामष्ट शतानि दशोत्तराणि; एतेषां च त्रिंशन्मुहूर्त्तेरहोरात्रमिति कृत्वा त्रिंशता भागो ह्रियते लब्धानि सप्तविंशतिरहोरात्राणि, अभिजिभोगश्चैकविंशति सप्तषष्टा भागा इति तैरभ्यधिकानि सप्तविंशतिरहोरात्राणि सकलनक्षत्रमण्डलोपभोगकालो नक्षत्रमास उच्यते १ ॥ [भा. ११२९] अउनत्तीसं चंदो, बिसट्ठि भागा य हंति बत्तीसा । कम्मो तीसइदिवसो, तीसा अद्धं च आइचो ॥ वृ-चन्द्रे भवश्चान्द्रः कृष्णपक्षप्रतिपद आरभ्य यावत् पौर्णमासीपरिसमाप्तिस्तावत्कालमानः; सच एकोनत्रिंशदहोरात्राणि द्वात्रिंशच्च द्वाषष्टिभागा अहोरात्रस्य २ । कर्ममासः ऋतुमास इत्येकोऽर्थ., स त्रिंशद्दिवसप्रमाणः ३ । आदित्यमासस्त्रशदहोरात्राणि रात्रिन्दिवस्य चार्द्धम्, दक्षिणायनस्योत्तरायणस्य वा षष्ठभागमान इत्यर्थः ४ ॥ [भा. ११३०] अभिवढि इक्कतीसा, चउवीसं भागसयं च तिगहीणं । भावे मूलाइजुओ, पगयं पुन कम्ममासेणं ॥ वृ- अभिवर्द्धितो नाम मुख्यतः त्रयोदशचन्द्रमासप्रमाणः संवत्सरः, परं तद्वादशभागप्रमाणो मासोऽप्यवयवे समुदायोपचाराद् अभिवर्द्धितः स चैकत्रिंशदहोरात्राणि चतुर्विंशत्युत्तरशतभागीकृतस्य चाहोरात्रस्य त्रिकहीनं चतुर्विंशं शतं भागानां भवति, एकविंशशतमिति भावः ५ । एतेषां चानयनाय इयं करणगाथा जुगमासेहि उ भइए, जुगम्म लद्धं हविज्ज नायव्वं । मासाणं पंचण्ह वि, एयं राईदियपमाणं ॥ इह सूर्यस्य दक्षिणमुत्तरं वा अयनं त्र्यशीत्यधिकदिनशतात्मकम् । द्वे अयने वर्षमिति कृत्वा वर्षे षट्षष्ट्यधिकानि त्रीणि शतानि भवन्ति । पञ्च संवत्सरा युगमिति कृत्वा तानि पञ्चभिर्गुण्यन्ते जातान्यष्टादश शतानि त्रिंशानि दिवसानाम् । एतेषां नक्षत्रमासदिवसानयनाय सप्तषष्टिर्युगे नक्षत्रमासाइति सप्तषष्टया भागो ह्रियते, लब्धाः सप्तविंशतिरहोरात्रा एकविंशतिरहोरात्रस्य सप्तषष्टिभागाः १ । तथा चन्द्रमासदिवसानयनाय द्वाषष्टिर्युगे चन्द्रमासा इति द्वाषष्टया तस्यैव युगदिनराशेर्भागो हियते, लब्धान्येकोनत्रिंशदहोरात्राणि द्वात्रिंशच्च द्वाषष्टिभागाः २ । एवं युगदिवसानामेवैकषष्टिर्युगे कर्ममासा इत्येकषष्टया भागे हृते लब्धानि कर्ममासस्य त्रिंशद्दिनानि ३। तथा युगे षष्टि सूर्यमासा इति षष्ट्या युगदिनानां भागे हृते लब्धाः सूर्यमासदिवसास्त्रिंशदहोरात्रस्यार्द्ध च ४ । तथा युगदिवसा एव अभिवर्द्धितमासदिवसानयनाय त्रयोदशगुणाः क्रियन्ते जतानि त्रयोविंशतिसहस्राणि सप्त शतानि नवत्यधिकानि, एषां चतुश्चत्वारिंशैः सप्तभि शतैर्भागो हियते लब्धा एकत्रिंशद्दिवसाः, शेषाण्यवतिष्ठन्ते षड्विंशत्यधिकानि सप्तशतानि चतुश्चत्वारिंशसप्तशतभागानाम्, तत उभयेषामप्यङ्कानां षड्भिरपवर्त्तना क्रियते जातमेकविंशं शतं चतुर्विंशत्युत्तरशतभागानामिति ५ ॥ उक्ताः पञ्चापि कालमासाः । भावमासो नोआगमतः 'मूलादियुतः ' मूल- कन्दस्कन्धादिरूपतया माषप्रायोग्याणि कर्माणि वेदयन् माषजीवोऽवगन्तव्यः प्रकृतं पुनरत्र Page #305 -------------------------------------------------------------------------- ________________ ३०२ बृहत्कल्प-छेदसूत्रम् -१-१/६ 'कर्ममासेन' ऋतमासेनेत्यर्थः। ततः “अबाहिरियसि कप्पइ निग्गंथाणं एक्कं मासं वत्थए" त्ति किमुक्तं भवति? -त्रिंशदहोरात्रमानमेकंऋतुमासंकल्पते वस्तुमिति ।।प्ररूपितंमासपदम्।अथ येषां मासकल्पेन विहारो भवति तान् नामग्राहं गृहीत्वा तद्विधिमभिधित्सुराह[भा.११३१] जिन सुद्ध अहालंदे, गच्छे मासो तहेव अजाणं । एएसिं नाणत्तं, वोच्छामि अहानुपुब्बीए॥ वृ-जिनकल्पिकानां शुद्धपरिहारकाणां यथालन्दकल्पिकानां 'गच्छवासिनां' स्थविरकल्पिकानामित्यर्थः। तथैव आर्याणां' साध्वीनांयथा येषांमासकल्पोभवति तथैतेषां सर्वेषामपि नानात्वं वक्ष्यामि यथानुपूर्व्या' यथोद्दिष्टपरिपाट्या ॥तत्रप्रथमं जिनकल्पिकानाश्रित्याह[भा.११३२]पव्वज्जा सिक्खापयमत्थग्गहणंच अनियओ वासो। निष्फत्ती य विहारो, सामायारी ठिई चेव ।। वृ-प्रथमंप्रव्रज्या वक्तव्या, कथमसौ जिनकल्पिकः प्रव्रजितः? इति । ततः 'शिक्षापदं' ग्रहणा-ऽऽसेवनाविषयम् । ततो ग्रहणशिक्षयाऽधीतसूत्रस्यार्थग्रहणम् । ततो नानादेशदर्शनं कुर्वतोयथा अनियतो वासो भवति।ततः शिष्याणां निष्पत्ति। तदनन्तरंविहारः। ततो जिनकल्पं प्रतिपन्नस्य सामाचारी । ततस्तस्यैव स्थिति' क्षेत्र-कालादिकाऽभिधातव्येतिगाथासमुदायार्थः।। अवयवार्थं प्रतिद्वारमभिधित्सुः प्रथमतः प्रव्रज्याद्वारमाह[भा.११३३] सोचाऽभिसमेच्चावा, पव्वज्जा अभिसमागमो तत्थ । जाइस्सरणाईओ, सनिमित्तमनिमित्तओ वा वि॥ वृ-'श्रुत्वा तीर्थकर-गणधरादीनांधर्मदेशनां निशम्य अभिसमेत्य वा सह सन्मत्यादिना स्वयमेवावबुध्यप्रव्रज्या भवेत्। तत्राल्पवक्तव्यत्वात्परथममभिसमागम उच्यते-सोअभिसमागमो जातिस्मरणादिकःसनिमित्तकोऽनिमित्तकोवा द्रष्टव्यः । तत्र यद्बाह्यंनिमित्तमुद्दिश्य जातिस्मरणमुपजायते तत् सनिमित्तकम्, यथा वल्कलचीरिप्रभृतीनाम् । यत् पुनरेवमेव तदावारककर्मणां क्षयोपशमेनोत्पद्यते तदनिमित्तकम्, यथा स्वयम्बुद्ध-कपिलादीनाम् । एतेन जातिस्मरणेन आदिग्रहणात् श्रावकस्य गुणप्रत्ययप्रभवेणावधिज्ञानेन अन्यतीर्थिकस्य वा विभङ्गज्ञानेन प्रव्रज्याप्रतिपत्ति सम्भवति॥ गतमभिसमेत्यद्वारम् । अथ श्रुत्वेति द्वारं विवरीषुराह[भा.११३४] सोचा उ होइ धम्मं, स केरिसो केन वा कहेयव्यो। के तस्स गुणा वुत्ता, दोसा अनुवायकहणाए। वृ-धर्ममाचार्यादीनामन्तिके श्रुत्वा प्रव्रज्या भवति।अत्रशिष्यः पृच्छति-सधर्मकीशः? केन वा कथयितव्यः ? के वा तस्योपायकथने गुणाः प्रोक्ताः ? के वा अनुपायकथने दोषाः ? इति ॥ तत्र कीशः? केन वा कथयितव्यः? इति प्रश्नो निर्वचनमाह[भा.११३५] संसारदुक्खमहणो, विबोहओ भवियपुंडरीयाणं । धम्मो जिनपन्नत्तो, पगप्पजइणा कहेयव्वो॥ वृ-संसारएवजन्म-जरा-मरणादिदुःखनिबन्धनत्वाद्दुःखं संसारस्य वादुःखानि-शारीरमानसिकलक्षणानि तस्य तेषांवामथनः-विनाशकः, तथा भव्याएव विनयादिविमलगुणपरिमलयोगाद् ज्ञानादिलक्ष्मीनिवासयोग्यतया च पुण्डरीकाणि-श्वेतसोरुहाणि तेषां विशेषेण Page #306 -------------------------------------------------------------------------- ________________ उद्देश : १, मूलं-५, [भा. ११३५] ३०३ मिथ्यात्वादिनिद्राविद्रावणलक्षणेन बोधकः सम्यग्दर्शनादिविकाशकारी, ईशो जिनप्रज्ञप्तो धर्म 'प्रकल्पयतिना' निशीथाध्ययनसूत्रार्थधारिणा साधुना कथयितव्यः । स हि संविग्नगीतार्थतयोत्सर्गाऽपवादपदानि स्वस्थाने स्वस्थाने विनियुञ्जानो न विपरीतप्ररूपणयाऽऽत्मानं परं वा दीर्घभवभ्रमणभाजनमातनोतीति ।। परः प्रा-किमेवंविधोऽपि भागवतो धर्म उपदिश्यमानः केषाञ्चिद् बोधं न जनयति येनैवमभिधीयते "भव्यपुण्डरीकाणां विबोधकः " ? इति अत्रोच्यते[भा. ११३६] जह सूरस्स पभावं, दङ्कं वरकमलपोंडरीयाई । बुंज्झति उदयकाले, तत्थ उ कुमुदा न बुज्झति ॥ वृ यथा सूर्यस्य 'प्रभाव' प्रभापटलरूपं दृष्ट्वा सरसि स्थितानि वरकमलपुण्डरीकाणि 'उदयकाले' प्रभाते बुध्यन्ते । तत्रैव च सरसि कुमुदान्यपि सन्ति परं तानि न बुध्यन्ते ॥ [भा. ११३७] एवं भवसिद्धीया, जिणवरसूरस्सुतिप्पभावेणं । बुज्झति भवियकमला, अभवियकुमुदा न बुज्झति ॥ वृ- 'एवम्' अनेनैव ध्ष्टान्तेन जिनवरसूर्यस्य या श्रुति-आगमः प्रभापटलकल्पस्तत्प्रभावेन भव्यकमलानि 'बुध्यन्ते' सम्यक्त्वादिविकाशमासादयन्ति । तानि च “भव्वा वि ते अनंता, जे मुत्तिसुहं न पावंति।" इति वचनादसम्भावनीयसिद्धिगमनान्यपि भवेयुरित्यत्तध्यवच्छेदार्थमाहभवा- भाविनी सिद्धिर्येषां तानि भवसिद्धिकानि । यस्मिंश्च जीवलोकसरसि भगवतः प्रभावेन भव्यकमलानि बोधमश्नुवते तस्मिन् अभव्यकुमुदान्यपि कालसौकरिकप्रभृतीनि सन्ति परं तानि न प्रतिबुध्यन्ते, तथास्वाभाव्यात् । यदवादि वादिमुख्येन सद्धर्मबीजवपनानधकौशल्यस्य, यल्लोकबान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु सूर्यांशवो मधुकरीचरणावदाताः - अत्र पर: प्राह [भा. ११३८] पुव्वंत्ति होइ कहओ, पच्छा धम्मो उ उक्कमो किन्नु । तेन वि पुव्वं धम्मो, सुओ उ तम्हा कमो एसो ॥ वृ- पूर्वं तावत् 'कथकः' धर्मोपदेष्टा भवति, पश्चात् तदुपदेशं श्रुत्वा धर्म उत्पद्यते, अतः किमेवं 'स कीशः' इति प्रथमं धर्मस्वरूपमुद्दिश्य 'केन वा कथयितव्यः' इति कथकस्वरूपं पश्चादुद्दिशद्भिरुत्क्रमः क्रियते ? । गुरुराह तेनापि कथकेन पूर्वं गुरूणां समीपे धर्म श्रुत एव तस्मात् क्रम एषः नोक्रम इति । अयं च धर्म उपायेनैव कथयितव्यो नानुपायेन । आह के दोषान अनुपायकथने ? उच्यते [भा.११३९] जइधम्मं अकहेत्ता, अनुदिविदं सम्म मंसविरई वा । अनुवासए कहिंते, चउजमला कालगा चउरो । वृ- यः खलु मिथ्यादृष्टिरनुपासकस्तत्प्रथमतया धर्मश्रवणार्थमुपतिष्ठते तस्य यतिधर्मः कथयितव्यः । यदि यतिधर्ममकथयित्वा श्रावकसम्बन्धिनमणुधर्म कथयति तदा चत्वारो गुरवः तपसा कालन च द्वाभ्यामपि गुरुकाः । यदा यतिधर्मं प्रतिपत्तुं नोत्सहते तदा मूलोत्तरगुणभेदाद् द्विविधः श्राद्धधर्म कथनीयः, सम्यक्त्वमूलानि द्वादश व्रतानीत्यर्थः । यदि शाद्धधर्मकथयित्वा सम्यग्दर्शनमात्रं कथयति तदाऽपि चत्वारो गुरवः तपसा गुरवः काले लघवः । यदा श्राद्धधर्मं Page #307 -------------------------------------------------------------------------- ________________ ३०४ बृहत्कल्प-छेदसूत्रम् -१-१/६ ग्रहीतुं न शक्नोति तदा यदि सम्यग्दर्शनमनुपदिश्य मद्य-मांसविरतिं कथयति तदा चत्वारो गुरवः तपसा लघवः कालेन गुरवः । यदा सम्यग्दर्शनमप्यङ्गीकर्तुं न शक्यते तदा यदि मद्य-मांसविरतिमप्ररूप्यैहिकमामुष्मिकं वा तद्विरतिफलं कथयति तदाऽपि चत्वारो गुरवः तपसा कालेन च लघवः । “चउजमला कालगा चउरो" त्ति चत्वारि यमलानि तपः-कालयुगललक्षणानि येषु ते चतुर्यमलाः, चत्वारः कालकाश्चत्वारश्चतुर्गुरुका इत्यर्थः, आज्ञाभङ्गादयश्च दोषाः ।। अपि च[भा.११४०] जीवा अब्मुहिता, अविहीकहणाइ रंजिया संता। अभिसंछूढा होंती, संसारमहन्नवं तेनं ॥ वृ- ते जीवाः प्रव्रज्यायामभ्युत्तिष्ठन्तोऽपि तदीयया अबिधिकथनया रञ्जिताः सन्तश्चिन्तयन्ति- यदि श्रावकधर्मेणापि कामभोगान् भुञ्जानैः सुगतिरवाप्यते ततः किमनया सिकताकवलनिरास्वादयाप्रव्रज्यया? एवं यदिसम्यगदर्शनमात्रेणापि सुगतिरासाद्यते तर्हि को नामात्मानं वितिश्रङ्खलायां प्रक्षेप्स्यति? इत्यादि; एवं ते विपरिणामिताः प्रव्रज्यामगृह्णन्तः षट् कायान् विराधयेयुः, अतः 'तेन' कथकेन संसारमहार्णवम् अभि-आभिमुख्येन प्रक्षिप्ता भवन्ति, चिरेण मुक्तिपदप्राप्तेः ॥ [भा.११४१] एसेव य नून कमो, वेरग्गगओन रोयए तं च । दुहतोय निरनुकंपा, सुणि-पयस-तरच्छअदुवमा॥ वृ-तेजीवा इत्यं चिन्तयेयुः-नूनमेष एवात्र ‘क्रमः' पारिपाटियत्पूर्वं श्रावकधर्मं स्पृष्ट्वा पश्चाद् यतिधर्मप्रतिपद्यते, अथवा पूर्वं सम्यग्दर्शनमात्रमुररीकृत्य ततो देशविरतिरुपादीयते, यद्वा मद्य-मांसविरतिं स्पृष्टवा पश्चात् सम्यकत्वं गृह्यतेइति । स चारम्भबहुलतया गृहवासस्योपरि वैराग्यमुपगतः प्रव्रज्यां प्रतिपत्तुमायातः, स च धर्मकथी श्राद्धधर्मं प्ररूपयितुंलग्नः, तं चासौ वैराग्याधिरूढमानसत्वाद्न रोचयति, ततो विपरिणम्य तच्चन्निकादिषु गच्छेत् । ते चैवमविधिना धर्मं कथयन्तः 'द्विधाऽपि निरनुकम्पाः' षण्णांकायानांतस्यचोपर्यनुकम्पारहिताः। “सुणि"त्ति वीरशुनिकाष्टान्तः-यथा सा वीरशूनिका पूर्वमासमालैः परिखेदिता पश्चात् सद्भूतमपि नेच्छति, एवमत्रापि पूर्वं श्राद्धधर्मे कथिते पश्चाद् यलतोऽभिधीयमानमपि श्रममधर्ममसौन प्रतिपद्यते। तथा “पयस"त्ति यथा कस्यापिप्राघूर्णकस्यपूर्ववासितभक्तं दत्तंततःस उदरपूरंतद्भुक्तवान्, पश्चाद् घृत-मधुसंयुक्तं पायसमपिदीयमानंतस्य न रोचते । “तरच्छअट्ठवम" त्ति यथा तरक्षःव्याघ्रविशेषः स पूर्वमस्थां ध्राणः पश्चादामिषमपि न रोचयति, एवमस्यापि श्रावकधर्मध्राणस्य यतिधर्मो न प्रतिभासते। यत एते दोषा अतो विधिनैव कथनीयम् ॥के पुनर्विधिकथने गुणाः? उच्यते[भा.११४२] तित्थानुसज्जणाए, आयहियाए परं समुद्धरति । मग्गप्पभावणाए, जइधम्मकहा अओ पढमं ॥ वृ- यतिधर्मकथा प्रथमतः क्रियमाणा तीर्थस्यानुसजनायै भवति, बहूनां जन्तूनां प्रव्रज्यापत्तिपत्तेः । तीर्थानुषजना च कृता आत्महिताय जायते । परं च प्रव्रज्यापदानेन संसारसागरादसौ समुद्धरति । अत एव मार्गस्य-सम्यग्दर्शनादेः प्रभावनायै सा प्रभवति । यत एते गुणा अतो यतिधर्मकथा प्रथम स्वरूपतोगुणतश्च कर्तव्या।तत्र स्वरूपतो यथा-"खंतीय मद्दवऽज्जव, Page #308 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-६, [भा. ११४२ ] मुत्ती ०" इत्यादि । गुणतो यथा नो दुष्कर्मप्रयासो न कुयुवति-सुत-स्वामिदुर्वाक्यदुःखं, राजादौन प्रणामोऽशन - वसन-धन-स्थानचिन्ता न चैव । ज्ञानाप्तिर्लोकपूजा प्रशमसुखरसः प्रेत्य मोक्षाद्यवाप्ति, श्रामण्येऽमी गुणाः स्युस्तदिह सुमतयः किं न यलं कुरुध्वम् ? ॥ इत्यादि । यदा यतिधर्मभङ्गीकर्त्तु न शक्नोति तदा सम्यक्त्वमूलः श्राद्धधर्म कथयितव्यः, यदा तमपि न प्रतिपद्यते तदा सम्यग्दर्शनम्, तस्याप्यप्रतिपत्तौ मद्य-मांसविरति । एवं चानुपासकस्य पुरतो धर्मकथायां विधिः । उपासकस्य तु यथास्वरुचि धर्मकथां करोतु, न कश्चिद्दोषः ॥ गतं प्रव्रज्याद्वारम् । अथ शिक्षापदद्वारमाह [भा. ११४३] पव्वइयस्स य सिक्खा, गयण्हाय सिलीपती य दिट्टंतो । तइयं च आउरम्मी, चउत्थगं अंधले थेरे ॥ वृ - प्रव्रजितस्य च सतोऽस्य शिक्षा दातव्या । सा च द्विधा-ग्रहणशिक्षा आसेवनशिक्षाच । तत्र ग्रहणशिक्षा सूत्राध्ययनरूपा, आसेवनाशिक्षा प्रत्युपेक्षणादिका । तत्र कोऽपि प्रव्रजितः सन् आसेवनाशिक्षां सम्यगम्यस्यति न पुनर्ग्रहणशिक्षाम् । तत्राचार्यै स्नातेन गजेन श्लीपदिना च दृष्टान्तः क्रियते, तृतीयं चोदाहरणमातुरविषयं चतुर्थमन्धस्थविरविषयं कर्त्तव्यमिति गाथासमासार्थः।। अथ विस्तरार्थोऽभिधीयते तत्रासौ गुरुभिरादिष्टः- सौम्य ! गृहाण त्वमेनां ग्रहणशिक्षाम्, अधीष्व विधिवद् यथाक्रममाऽऽचारादिश्रुतम् । स प्राह [भा. ११४४] पव्वइओऽहं समणो, निक्खित्तपरिग्गहो निरारंभो । इति दिक्खियमेकमणो, धम्मधुराए दढो होमि ॥ वृ- भदन्त ! परव्रजितोऽहं 'श्रमणः' तपस्वी निक्षिप्तपरिग्रहो निरारम्भश्च सञ्जात इत्यतः 'दीक्षिते' दीक्षायां मकारोऽलाक्षणिकः एकाग्रमना 'धर्मधुरायां' धर्मचिन्तायां 'दृढः ' निष्कम्पो भवामि ॥ किञ्च [भा. ११४५] समितीसु भावनासु य, गुत्ती पडिलेह - विनयमाईसु । लोगविरुद्धेसु य बहुविसु लोगुत्तरेसुं च ॥ ३०५ [भा. ११४६] जुत्त विरयस्स सययं, संजमजोगेसु उज्जयमइस्स । किं मज्झं पढिएणं, भण्णइ सुण ता इमे नाए ॥ वृ- 'समितिषु' ईर्यादिषु 'भावनासु' द्वादशसु पञ्चविंशतिसङ्ख्याकासु वा 'गुप्तिषु' मनोगुप्तयादिषु प्रत्युपेक्षणायां प्रतीतायां 'विनये' अभ्युत्थानादिरूपे आदिशब्दाद् वैयावृत्यादिषु व्यापारेषु 'युक्तस्य' प्रयत्नवतः, तथा 'लोकविरुद्धेषु' जुगुप्सितकुलभिक्षाग्रहणादिषु 'बहुविधेषु' नानाप्रकारेषु 'लोकोत्तरविरुद्धेषु' नवनीत - चलितान्नग्रहणादिषु चशब्दाद् उभयविरुद्धेषु मद्यादिषु 'विरतस्य' प्रतिनिवृत्तस्य 'संयमयोगेषु च' आवश्यकव्यापारेषु उद्यतमतेः एवंविधस्य किं मम 'पठितेन' पाठेन कार्यम् ? न किञ्चिदिति भावः । भण्यते गुरुभिरत्रोत्तरम्-वत्स ! यदर्थं भवान् प्रव्रजितः स एवार्थेन सेत्स्यतीति । तथा चात्र शृणु तावदम् 'ज्ञाते' द्वे निदर्शने ॥ ते एव यथाक्रममाह 18 20 Page #309 -------------------------------------------------------------------------- ________________ ३०६ बृहत्कल्प-छेदसूत्रम् -१-१/६ [भा.११४७]जह ण्हाउत्तिण्ण गओ, बहुअतरं रेणुयं छुभइ अंगे ।। सुदृ वि उज्जमाणो, तह अन्नाणी मलं चिणइ॥ वृ-यथा गजः सरो-नद्यादौ मलापनयनाथ स्नात्वोत्तीर्ण सन् बहुतरां रेणुं करेण गृहीत्वा स्वकीयेऽङ्गेक्षिपति, तथास्वाभाव्यात्; तथा सुष्ठुपि' अतिशयेनापि उद्यच्छमानः' उद्यमकुर्वाणः अज्ञानीजीवः ‘मलं' कर्मरजोलक्षणं चिनोति । एवं त्वमपि कर्मलनिर्घातनार्थं प्रव्रजितः परं श्रुताध्ययनमन्तरेण प्रवचनविरुद्धानि समाचरन् प्रत्युत भूयस्तरेण कर्मरजसाऽऽत्मानं गुण्डयिष्यसि॥ [भा.११४८] जंसिलिपई निदायति, तं लाएति चलणहि भूमीए । एवमसंजमपंके, चरणसई लाइ अमुणिंतो॥ वृ-तथा श्लीपदनाम्ना रोगेण यस्य पादौ शूनौ-शिलाव महाप्रमाणौ भवतः स एवंविधः श्लीपदी यथा क्षेत्रं 'निदायति' निद्दिणतीत्यर्थः, स च यदल्पमात्रं सस्यं निदायति तद् भूयस्तरं 'चलनाभ्यां' पादाभ्यामाक्रम्यभूमौ लगयतिमर्दयति च । एळं श्रुतपाठंना “अमुणंतो" अजानन् नाभ्यां' पादाभ्यामाक्रम्य भूमौ लगयति मर्दयति च । एवं श्रुतपाठं विना “अमुणंतो" अजानन् "चरणसयं"तिचरणसस्यम् 'असंयमपः पृथिव्याधुपमर्दकर्दमेलगयति, लगयित्वा च सकलमपि मर्दयति । एवमाचार्यैरुक्ते' शिष्य आतुरधष्टान्तमाह[भा.११४९] भणइ जहा रोगत्तो, पुच्छति वेजं न संधियं पढइ । __इय कम्मामयवेज्जे, पुच्छिय तुझे करिस्सामि॥ वृ-स शिष्यो भणति-भगवन् ! यथा रोगातःपुरुषो वैद्यमेव पृच्छति न पुनर्वैद्यकसंहितां पठति, एवमहमपि युष्मान् ‘कर्मामयवैद्यान्' कर्मरोगचिकित्सकान् पृष्ट्वा समिपि क्रियां करिष्यामि, न पुनः श्रुतं पठिष्यामीति ।। गुरुराह[भा.११५०]भण्णइ न सो सयं चिय, करेति किरियं अपुच्छिउँ रोगी। नायव्यो अहिगारो, तुम पि नाउंतहा कुणसु॥ वृ-भण्यते अत्रोत्तरम्-यद्यपि नासौ रोगी वैद्यमपृष्टवा स्वयमेव क्रियां करोति तथाऽपि तस्य ‘ज्ञातव्ये' क्रियायाः परिज्ञानेऽधिकारोऽस्ति यथा स वैद्यो भूयो भूयः प्रष्टव्यो न भवति । एवं यद्यपि त्वमस्मान् पृष्ट्वा सर्वामपि क्रियां करिष्यसि तथापि सूत्रमधीत्य षट्कायरक्षणविधि जानीहि, ज्ञात्वा च तथा कुरु यथा बहुशः प्रष्टव्यं न भवति ॥ शिष्यः प्रतिभणति [भा.११५१] दूरे तस्स तिगिच्छी, आउरपुच्छा उ जुज्जए तेनं । - सारेहिंति सहीणा, गुरुमादि जतो नऽहिज्जामि ॥ वृ-'तस्य' आतुरस्य ‘दूरे दूरवर्ती सः चिकित्सी' वैद्यः अत आतुरस्य क्रियायाअपरिज्ञाने वैद्यान्तिके पृच्छा युज्यते, ममपुनर्गुरव आदिशब्दाद् उपाध्यायादयः स्वाधीना एव, अतोज्ञास्यन्ति ते भगवन्तः स्वयमेव मदीयं स्खलितम्, ज्ञात्वा च सम्यग् मां सारयिष्यन्ति, यत एवमत एवाह 'नाधीये' न पठामीति ॥ सूरिराह[भा.११५२] आगाढकारमेहिं, गुरुमादी ते जया न होहिंति। तइया कहं नु काहिसि, जहा व सो अंधलो थेरो॥ Page #310 -------------------------------------------------------------------------- ________________ उद्देशक ः १, मूलं-६, [भा. ११५२] ३०७ वृ-आगाद्वैः कुलादिभिः कारणैर्यदा 'ते' गुर्वादयस्तव स्वाधीना न भविष्यन्ति तदा कथं नाम त्वं करिष्यसि ? यथा वाऽसावन्धः स्थविरः । तथाहि[भा.११५३] अट्ठ सुय थेर अंधल्लगत्तणं अत्थि मे बहू अच्छी। अप्पद्दण्ण पलित्ते, डहणं अपसत्थग पसत्थे । वृ-उज्जेनी नाम नगरी । तत्थ सोमिलो नामबंभणो परिवसइ, सोय अंधलीभूओ । तस्स य अट्ठ पुत्ता, तेसिं अट्ठ भज्जाओ । सो पुत्तेहिं भन्नति-अच्छीणं किरिया कीरउ । सो पडिभणइतुम अट्ठण्हं पुत्ताणं सोलस अच्छीणि, सुण्हाण वि सोलस, बंभणीए दोन्नि, एते चउत्तीसं, अन्नस्स य परियणस्स जाणि अच्छीणि तानि सव्वाणि मम, एते चेवपभूया । अन्नया घरं पलित्तं। तत्थ तेहिं अप्पइन्नेहिं सो नचतिओ नीणिउं तत्थेवरडंतो दड्डो । एस अपसत्यो दिलुतो । मा एवं डन्झिहिसि संसारे असुभकम्मेहिं॥इमो पसत्थो-तत्थेव अंधलयथेरो।नवरंतेन कारिया किरिया। सो मणुस्साणं भोगाणं आभागी जाओ । एवं तुमं पि पढित्ता कज्जाकजं वयाणित्ता संसारातो नित्थरिहिसि॥ ___अथगाथाक्षरार्थः-सोमिलस्थविरस्याष्टौ सुताः ।परंतस्यान्धवंबभूव । गाथायामन्धशब्दाद् "विद्युत्पत्रपीतान्धालः" प्राकृते स्वार्थिको लप्रत्ययः । स च पुतरैश्चक्षुश्चिकित्साकारणार्थमुक्तः सन् वक्ति-सन्ति मे पुत्रादीनांबहून्यक्षीणि, तैरेव मदीयं कार्यं सेत्स्यति ।अन्यदाच गृहे प्रदीपनकं लग्नं ततस्ते पुत्रादयः “अप्पद्दन्न" त्ति आत्मरक्षणपरास्त्वरितं प्रणष्टाः । स्थविरान्धस्य प्रतीप्ते गृहे दहनम् । एषोऽप्रशस्तो दृष्टान्तः । प्रशस्तस्तु विपरीतः, सचोपदर्शित एव । उपनययोजनाऽपि कृतैवेति ॥ इत्थमप्युक्तोऽसौ न प्रतिपद्यते श्रुताध्ययनम्, अतो भूयोऽपि करुणापरीतचेतसः सूरयः प्राहु:[भा.११५४] मा एवमसग्गाहं, गिण्हसु गिण्हसु सुयं तइयचक्टुं । किंवा तुमेऽनिलसुतो, न स्सुयपुव्वो जवो राया ।। वृ-सौम्य! मैवमसद्राहं गृहाण, गृहाण सूक्ष्म-व्यवहितादिष्वतीन्द्रियार्थेषु तृतीयचक्षुकल्पं श्रुतम् । किं वा त्वया न श्रुतपूर्वोऽनिलनरेन्द्रसुतो यवो राजा? ॥ कः पूनर्यवः ? इत्याह[भा.११५५] जव राय दीहपट्ठो, सचिवो पुत्तो य गद्दभो तस्स । धूता अडोलिया गद्दभेणछूढा य अगडम्मि। वृ-यवो नाम राजा । तस्य दीर्घपृष्ठ सचिवः । गर्दभश्च पुत्रः। दुहिता अडोलिका । सा च गर्दभेण तीव्ररागाध्युपपन्नेन अगडे' भूमिगृहे विषयसेवार्थंक्षिप्ता।तच्च ज्ञात्वावैराग्योत्तरङ्गितमनसो नरेन्द्रस्य प्रव्रजनम्।पुत्रस्नेहाच्चतस्योजयिन्यांपुनःपुनरागमनम्।अन्यदाचचेटरूपाणामडोलिकया क्रीडनं खरस्य च यवप्रार्थम् । ततश्चोपाश्रयः पुरुषः-कुम्भकारस्तस्य शालायामित्यक्षरार्थः । भावार्थ पुनरयम्[भा.११५६] पव्वयणंच नरिदे, पुनरागमऽहोलिखेलणं चेडा॥ जवपत्थणं खरस्सा, उवस्सओ फरुससालाए॥ वृ-उज्जेनी नगरी । तत्थ अनिलसुओ जवो नाम राया । तस्स पुत्तो गद्दभो नाम जुवराया। तस्स धूया गद्दभस्स जुवरनो भइणी अडोलिया णाम, सा य अतीवरूववती । तस्स य जुवरन्नो Page #311 -------------------------------------------------------------------------- ________________ - ३०८ बृहत्कल्प-छेदसूत्रम् -१-१/६ दीहपट्ठो अमच्चो । ताहे सो जुवराया तं अडोलियं भगिनिं पासित्ता अज्झोवन्नो दुब्बलीभवति । अमच्चेण पुच्छिओ। निब्बंधे सिटुं । अमच्चेण भन्नति-सागारियं भविस्सति तो एसा भूमिधरे छुब्मति, तत्थ भुंजाहि ताए समं भोए, लोगो जाणिस्सति ‘सा कहिं पि विनट्ठा' । ‘एवं होउ' त्ति कयं । अन्नया सोराया तं कजं नाउंनिव्वेदेण पव्वतिओ।गद्दभोराया जातो।सो यजवो नेच्छति पढिउं, पुत्तनेहेण य पुणो पुणो उज्जेनिं एति । अन्नया सो उज्जेनीए अदूरसामंते जवखेत्तं, तस्स समीवे वीसमति । तं च जवखेत्तं एगो खेत्तपालओ रक्खति । इओ य एगो गद्दभो तं जवखेत्तं चरिउंइच्छति ताहे तेन खेत्तपालएण सो गद्दभो भन्नति[भा.११५७] आधावसी पधावसी, ममंवा वि निरिक्खसी। लक्खिओ ते मया भावो, जवं पत्थेसि गद्दभा!॥ वृ-अयंभाष्यान्तर्गतः श्लोकः कथानकसमाप्तयनन्तरंव्याख्यास्यते, एममुत्तरावपि श्लोको। तेन साहुणा सो सिलोगो गहिओ।तत्य यचेडरूवाणि रमंतिअडोलियाए, उंदोइयाए त्ति भणियं होइ । साय तेसिं रमंताणं अडोलिया नट्ठा बिले पडिया। पच्छा ताणि चेडरूवाणि इओ इओय मग्गंतितंअडोलियं, नपासंति।पच्छाएगेणचेडरूवेणतं बिलं पासित्ता नायं-जा एत्थ नदीसति सा नूनं एयम्मि बिलम्मि पडिया । ताहे तेनं भन्नति[भा.११५८] इओ गया इओ गया, मग्गजंती न दीसति। अहमेयं वियाणामि, अगडे छूढा अडोलिया। वृ-सो वि नेनं सिलोगो पढिओ । पच्छा तेन साहुणा उज्जेनिं पविसित्ता कुंभकारसालाए उवस्सओ गहिओ। सो य दीहपट्ठो अमच्चो तेणं जवसाहुणा रायत्ते विराहिओ । ताहे अमच्चो चिंतेति-'कहं एयस्सवेरं निजाएमि?'त्ति काउंगद्दभरायंभणति-एस परीसहपरातिओ आगओ रज्जं पेल्लेउकामो, जति न पत्तियसि पेच्छह से उवस्सए आउहाणि । तेन य अमच्चेण पुव्वं चेव तानिआउहाणि तम्मि उवस्सए नूमियाणि पत्तियावणनिमित्तं । रन्ना दिट्ठाणि । पत्तिज्जिओ। तीए अकुंभकारसालाए उंदुरो ढुक्किउं ढुक्किउं ओसरति भएणं । ताहे तेनं कुंभकारेणं भन्नति[भा.११५९] सुकुमालग! भद्दलया!, रत्तिं हिंडनसीलया!। भयं ते नत्थि मंमूला, दहपट्ठाओ ते भयं॥ वृ-सो विनेन सिलोगो गहिओ । ताहे सोराया तं पियरं मारेउकामो रहं मग्गइ । 'पगासे उड्डाहो होहि' त्ति काउं अमच्चेण समं रत्तिं फरुससालं अल्लीणो अच्छति । तत्थ तेन साहुणा पढिओ पढमो सिलोगो आधावसी पधावसी, ममं वा वि निरिक्खसी। लक्खिओ ते मया भावो, जवं पत्थेसि गद्दभा! - रन्ना नायं-वेतिया मो, धुवं अतिसेसी एस साधू ।तओ बितिओ पढिओ इओगता इओ गता, मग्गिजंती दीसई। अहमेयं विजाणामि, अगडे छूढा अडोलिया। -तंपि नेनं परिगयं, जहा-नातयं एतेण । तओ ततिओ पढिओ सुकुमालग! भद्दलया!, रत्तिं हिंडनसीलगा!। Page #312 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं -६, [भा. ११५९] भयं ते नत्थि मंमूला, दीहपट्ठाओ ते भयं ॥ जाति- एस अमचो ममं चेव मारेउकामो, कओ ममं पिता राता होउं संते भोए परिच्चइत्ता पुनो ते चेव पत्थेति ?, एस अमच्चो मं मारेउकामो एवं जत्तं करेइ । ताहे राया अमञ्चस्स सीसं छेत्तुं साहुस्स उवगंतुं सव्वं कहेइ खामेइ य ।। अथ श्लोकत्रयस्याक्षरार्थ-आ- ईषद् आभिमुख्येन वाधावसि आधावसि, प्रकर्षेण पृष्ठतो वा धावसि प्रधावसि, मामपि न निरीक्षसे, लक्षितस्ते मया 'भावः' अभिप्रायो यथा 'यवं' यवधान्यं चरितुं प्रार्थयसि भो गईभ ! । द्वितीयपक्षे यवनामानं राजानं मारयितुं भो गर्दभनृपते ! प्रार्थयसीति प्रथम श्लोकः ॥ ३०९ तो गता इतो गता, मृग्यमाणा न दृश्यते, अहमेतद् विजानामि 'अगडे' भूमिगृहे गर्त्तायां वा क्षिप्ता 'अडोलिका' उन्दोयिका नृपतिदुहिता वा । द्वितीयश्लोकः ॥ मूषकस्य राज्ञश्च शरीरसौकुमार्यभावात् सुकुमारक ! इत्यामन्त्रणम्, “भद्दलग” त्ति भद्राकृते !, रात्रौ हिण्डनशील ! मूषकस्य दिवा मानुषावलोकनचकिततया राज्ञस्तु वीरचर्यया रात्री पर्यटनशीलत्वात्, भयं ‘ते’ तव नास्ति 'मन्मूलात्' मन्निमित्तात् किन्तु 'दीर्घपृष्ठात्' एकत्र सर्पात् अपरत्र तु अमात्यात् 'ते' तव भयमिति तृतीयश्लोकः ॥ ततः स राजर्षिश्चिन्तयतिसिक्खियव्वं मनूसेणं, अवि जारिसतारिसं । पेच्छ मुद्धसिलोगेहिं जीवियं परिरक्खियं ॥ [ भा. ११६०] वृ- शिक्षितव्यं मनुष्येण अपि याद्दशताद्दशम्, पश्य मुग्धैरपि श्लोकैर्जीवितं परिरक्षितम्।। तथा [भा.११६१]पुव्वविराहियसचिवे, सामच्छण रत्ति आगमो गुणणा । नाओ मि सचिवघायण, खामण गमणं गुरुसगासे ॥ वृ- पूर्वं विराधितो यः सचिवस्तस्य राज्ञा सह 'सामच्छणं' पर्यालोचनम् । ततस्तयो रात्रौ तत्रागमः । तस्य च राजर्षेस्तदानीं पूर्वपठितश्लोकत्रयस्य गुणना । ततः 'ज्ञानोऽस्म्यहम्, नूनमतिशयज्ञानी मदीयः पिता, कुतो वा एष महात्मा पटप्रान्तलग्नतृणवद् लीलयैव राज्यं परित्यज्य भूयस्तदङ्गीकारं कुरुते ? तदेष सर्वोऽप्यस्यैवाऽमात्यस्य कूटरचनाप्रपञ्चः' इति परिभाव्य सचिवघातनं कृत्वा स्वपितुः क्षामणं कृतवान् । ततस्तस्य राजर्षे 'अहो ! ते भगवन्तो मामनेकशो भणन्ति स्म - आर्य! अधीष्वाधीष्व सूत्रम्, परमहमात्मवैरिकतया नापाठिषम्, यदि नाम ईशानामपि मुग्धश्लोकानां पठितानामीदृशं फलमाविरभूत् किं पुनः सर्वज्ञोपज्ञश्रुतस्य भविष्यति ?' इति विचिन्त्य गुरुसकाशे गमनम् । ततो मिथ्यादुष्कृतं दत्त्वा सम्यक् पठितुं लग्न इति ।। किञ्च श्रुताध्ययनेऽभी अभ्यधिका गुणाः [भा. ११६२] आयहिय परिण्णा भावसंवरो नवनवो अ संवेगो । निक्कं पया तवो निजरा य परदेसियत्तं च ।। वृ- आत्महितं १ परिज्ञा २ भावसंवरः ३ नवनवश्च संवेगः ४ निष्कम्पता ५ तपः ६ निर्जरा च परदेशिकत्वं च ८ इति द्वारगाथासमासार्थ ॥ अथ विस्तरार्थमाह [भा. ११६३] आयहियमजाणतो, मुज्झति मूढो समादिअति कम्मं । कम्मेण तेन जंतू, परीति भवसागरमनंतं ॥ Page #313 -------------------------------------------------------------------------- ________________ ३१० बृहत्कल्प-छेदसूत्रम् -१-१/६ वृ-अनधीतश्रुतःसन्आत्मनोहितम्-इह-परलोकपथ्यमजानन्मुह्यति, हितेऽप्यहितबुद्धिम् अहितेऽपि हितबुद्धिं करोतीति भावः । मूढश्च 'कर्म' ज्ञानावरणीयादिकं निबिडतरं समादत्ते। तेन च कर्मणा जन्तुः ‘पर्येति' परिभ्रमत भवसागरमनन्तम् ॥ अथात्महिते परिज्ञाते को गुणः? इत्याह[भा.११६४]आयहियं जाणंतो, अहियनिवित्तीए हियपवित्तीए। हवइ जतो सो तम्हा, आयहियं आगमेयव्॥ वृ- आत्महितं जानानः अहिताद्-आत्म-संयम-प्रवचनोपघातकाद् निवृत्तौ हितेसंयमाद्युपकारिणि प्रवृत्तौ यतः प्रयत्नवानसौ भवति, तस्माद् आत्महितम् ‘आगमयितव्यम्' आगमनंआगमः-परिज्ञानंतद्गोचरमानेतव्यमिति ।।गतमात्महितद्वारम्।अथ परिज्ञाद्वारमाह[भा.११६५] सज्झायं जाणंतो, पंचिंदियसंवुडो तिगुत्तोय। होइय एक्कग्गमणो, विनएण समाहिओ साहू ॥ वृ-'स्वाध्यायं श्रुतं जानानः साधुः पञ्चस्विन्द्रियेषु इष्टा-ऽनिष्टविषयराग-द्वेषपरिहारेण संवृतः पञ्चेन्द्रियसंवृतः, त्रिषु-मनोवाक्काययोगेषु गुप्तस्त्रिगुप्तः, भवति च “एकाग्रमनाः' शुभध्यानैकमानसः 'विनयेन' गुर्वादिषु शिरोनमना-ऽअलिबन्धादिलक्षणेन ‘समाहितः' सम्यगुपयुक्तइति ।अत्रच “सज्झायंजाणंतो" इत्यनेन ज्ञपरिज्ञा “पंचिंदियसंवुडो" इत्यादिना तु प्रत्याख्यानपरिज्ञाऽभिहितेति द्रष्टव्यम् ॥गतंपरिज्ञाद्वारम् । अथ भावसंवरमाह[भा.११६६] नाणेण स्वभावा, नज्जंते जे जहिं जिनक्खाया। नाणी चरित्तगुत्तो, भावेण उ संवरो होइ॥ वृ-ज्ञाने सर्वेऽपि-अशेषा हिता-हितरूपा भावा ज्ञायन्तेये यत्रोपयोगिनो जिनैराख्याताः। अत एव ज्ञानी चारित्रगुप्तः “भावेन' तत्त्ववृत्या संवरो भवति । गुण-गुणिनोरभेदविवक्षणादेवं निर्देशः ।।अ“नवनवो य संवेगो" इति व्याख्यानयन्नाह[भा.११६७]जह जह सुयभोगाहइ, अइसयरसपसरसंजुयमपुव्वं । तह तह पल्हाइ मुणी, नवनवसंवेगसद्धाओ। वृ-यथायथा 'श्रुतम्' आगममपूर्वमवगाहते, कथम्भूतम् ? ‘अतिशयरसप्रसरसंयुतम्' अतिशयाः-अर्थविशेषास्तेषु यो रसः-श्रोतृणाक्षेपकारी गुणविशेषस्तस्य यः प्रसरःअतिरेकस्तेन संयुतं-युक्तम् । यद्वा श्रवणं श्रुतम्, तत् कथम्भूतम्? अतिशयस्य-अर्थस्य रसः-आस्वादनं तत्र यः प्रसरः-गमनं तेन संयुतम् । अपूर्वं यथा यथाऽवगाहते तथा तथा मुनि ‘प्रह्लादते' शुभभावसुखासिकया मोदते । कथम्भूतः? इत्याह-नवनवः-अपूर्वापूर्वोयःसंवेगः-वैराग्यंतद्गर्भा श्रद्धा-मुक्तिमार्गाभिलाषलक्षणा यस्य स नवनसंवेगश्रद्धाक इति॥ गतं नवनवसंवेगद्वारम् । अथ निष्कम्पताद्वारमाह[भा.११६८] नाणाणत्तीए पुणो, दंसणतवनियमसंजमे ठिचा । विहरइ विसुज्झमाणो, जावजीवं पि निक्कंपो॥ वृ-ज्ञानस्य याआज्ञप्ति-आदेशः “जाएसद्धाएनिक्खंतो तमेवमणुपालए" इत्यादिकस्तया दर्शनप्रधाने तपोनियमरूपे संयमे स्थित्वा कर्ममलेन विशुध्यमानः सन्यावज्जीवमपि 'निष्कम्पः' For Private & Personal use only Page #314 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- ६, [ भा. ११६८ ] स्थिरचित्तवृत्ति 'विहरति ' संयमाध्वनि गच्छतीति ॥ गतं निष्कम्पताद्वारम् । अथ तपोद्वारमाह[भा.११६९] बारसविहम्मि वि तवे, सब्भितरबाहिरे कुसलदिट्ठे । न वि अत्थि न वि अ होही, सज्झायसमं तवोकम्मं ॥ वृ- द्वादशविधेऽपि तपसि 'साभ्यन्तरबाह्ये' सहाऽऽभ्यन्तरेण यद् बाह्यं तत् साभ्यन्तरबाह्यम्। तत्राभ्यन्तरं तपः षोढा प्रायश्चित्त-ध्याने, वैयावृत्य-विनयावथोत्सर्गः । स्वाध्याय इति तपः षट्प्रकारमाभ्यन्तरं भवति ।। बाह्यमपि षोढा - अनशनमूनोदरता, वृत्ते सङ्घपणं रसत्यागः । कायक्लेशः संलीनतेति बाह्यं तपः प्रोक्ताम् ।। तथा कुशाः- द्रव्यतो दर्भादयो भावतः कर्माणि तान् कर्मरूपान् कुशान् लुनन्तिसमूलानुत्पाटयन्तीति कुशलाः, "पृषोदरादयः" इति रूपनिष्पत्ति, तीर्थकरा इत्यर्थः, तैर्द्दष्टे - कर्मक्षपणकारणतया केवलद्दष्टया वीक्षिते, परं वाचनादिरूपो यः स्वाध्यायस्तत्समं तत्तुल्यं तपः कर्म नास्ति नापि भविष्यति चशब्दाद् न चाभूत्, प्रभूततरकर्मक्षपणहेतुत्वादिति ॥ गतं तपोद्वारम् । अथ निर्जराद्वारमाह [भा. ११७०] जं अन्नाणी कम्मं, खवेइ बहुयाहि वासकोडीहिं । तं नाणी तिहि गुत्तो, खवेइ ऊसासमेत्तेण ॥ ३११ वृ-यद् अज्ञानी जीवो नैरयिकादिभवेषु वर्त्तमानो बह्वीभिर्वर्षकोटीभि कर्म क्षपयति 'तत्' कर्म ज्ञानी ‘त्रिषु' मनोवाक्कायेषु गुप्तः सन् उच्छ्वासमात्रेणापि कालेन क्षपयति ॥ गतं निर्जराद्वारम् । अथ परदेशकत्वद्वारमाह [भा. ११७१] आय-परसमुत्तारो, आणा वच्छल्ल दीवणा भत्ती । होति परदेसियत्ते, अव्वोच्छित्ती य तित्थस्स ।। वृ-पठितः सन् परेषां देशकत्वं मार्गदशित्वं करोति, तस्मिन् आत्मनः परस्य च समुत्तारो भवति । तथाहि स साधुरधीतश्रुतः सन् अपरान् साधून् अध्यापयन् आत्मनो ज्ञानावरणीयं कर्म उपहन्ति, ते च साधवो ज्ञानोपदेशेनाऽचिरादेवापारसंसारमहोदधेरुत्तरन्ति । एवं च कुर्वता तीर्थकृतामाज्ञा अध्याप्यमानसाधूनां च वात्सल्यं तथा दीपना- प्रभावना भक्तिश्च पारमेश्वरप्रवचनस्य एतानि कृतानि भवन्ति, तीर्थस्य चाऽव्यच्छित्तिरासूत्रिता भवति । एते गुणाः परदेशकत्वे भवन्तीति ।। गतं परदेशकत्वद्वारम् । ततश्चावसिता " आयहिय" इत्यादि द्वारगाथा । अथ प्रकृतयोजनां कुर्वन्नाह [भा. ११७२] जिनकप्पिएण पगयं, जिणकाले सो उ केवलीणं वा । सो भइ एव भणितो, कत्थ अहीयं भयंतेहिं ॥ वृ- अत्र जिनकल्पिकेन प्रकृतम् । 'स तु' जिनकल्पिको नियमाद् जिनस्य-तीर्थकरस्य काले वा स्याद् अपरेषां वा गणधरादीनां केवलिनां काले । ततः 'सः' शिष्यः 'एवं' हेतु-दृष्टान्तैः 'भणितः' प्रज्ञापितो भणति भगवन् ! यद्येवं ततः पठाम्यहम् परमाचक्षतां पूज्यां कुत्र 'भदन्तैः ' Page #315 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - १-१/६ भगवद्भिरधीतं यस्मादसौ शिष्यो जिनकल्पिको भविष्यति स च जिनकाले वा भवेत् केवलिकाले वा ? ॥ अतः स आचार्य प्रतिब्रूयात् [भा. ११७३] अंतरमनंतरे वा, इति उदिए धूलिनायमाहंसु । चिक्खल्लेण य नायं, तम्हा उ वयामि जिनमूलं ॥ वृ- अन्तरं - परम्परकेण मयाऽधीतम् अनन्तरं वा । तत्र यदि स आचार्यो गणधरशिष्यस्तस्याप्याराद्धा ततः ‘परम्परकेणाधीतम्' इत्यभिदध्यात् । अथासौ गणधर एव ततः 'अनन्तरं जिनसकाश एव मयाऽधीतम्' इति ब्रूयात् । 'इति' एवम् ‘उदिते' आचार्येणाऽभिहिते स शिष्यो धूलिज्ञातं चिक्खल्लज्ञातं चाख्यातवान्-यथा धूलिरेकत्र स्थापयित्वा तत उद्धृ त्यान्यत्र यत्रास्तीर्यते तत्रावश्यं किञ्चित् परिशटति, ततोऽप्यन्यत्र प्रस्तीर्यमाणा भूयस्तरा परिशटति; यथा वा प्रासादे लिप्यमाने मनुष्यपरम्परया चिक्खल्लः प्रत्यर्प्यमाणो बहुपरिशटितः स्तोकमात्रावशेष एव सर्वान्तिममनुष्यस्य हस्तं प्राप्नोति; एवमेतावपि सूत्रार्थी परम्परया गृह्यमाणी परिशटत-, तस्मात्तु 'जिनमूलं' तीर्थकरोपकण्ठमेव व्रजामि, तत्राविनष्टमेव सूत्रं भविष्यतीति ।। कैः पुनस्तत् परिशटति ? इत्याह ३१२ [भा. ११७४] पय-पाय-मक्खरेहिं, मत्ता - घोसेहिं वा वि परिहीनं । अवि य रवि-राय- हत्थी, पगास सेवा पया चेव ॥ वृ- पदैः पादैरक्षरैमत्रिया घोषैर्वा अपिशब्दाद् बिन्दुना वा परिहीणं भवति परम्परया अधीयमानं श्रुतमिति प्रक्रमः । 'अपिच' इत्यभ्युच्चये, भगवतः समीपे अधीयमानानां कारणान्तरमप्यस्तीति भावः । किं याद्दशो रवेः- आदित्यस्य प्रकाशः ईदृशः किं स्वद्योतादीनां सम्भवी ? याशं वा राज्ञः सेवा विधीयमाना फलमुपढौकयति ईदृशं किममात्यादीनां सेवा सम्पादयति ? याध्शानि वा महान्ति हस्तिनः पदानि ईध्शानि किं कुन्थूनां सम्भवन्ति ? एवं याद्दशानि महार्थानि भगवतस्तीर्थकृतो वचनानि ईशान्यपरेषां किं कदाचिद् भवन्ति ? इत्यतस्तीर्थकरोपकण्ठमेव व्रजामि ॥ इत्थं शिष्येणोक्ते सूरिराह [ भा. ११७५ ] कोट्ठाइबुद्धिणो अस्थि संपयं एरिसाणि मा जंप । अवि य तहिं वाउलणा, विरयाण वि कोगाईहिं ॥ वृ- यथा कोष्ठके धान्यं प्रक्षिप्तं तदवस्थमेव चिरमप्यवतिष्ठते न किमपि कालान्तरेऽपि गलति, एवं येषु सूत्रा ऽर्थी निक्षिप्तौ दवस्थावेव चिरमप्यवतिष्ठेते ते कोष्ठबुद्धयः । आदिशब्दात् पदानुसारिबुद्धयो बीजबुद्धयश्च गृह्यन्ते । तत्र ये गुरुमुखादेकसूत्रपदमनुसृत्य शेषमश्रुतमपि भूयस्तरं पदनिकुरम्बमवगाहन्ते ते पदानुसारिबुद्धयः, ये त्वेकं बीजभूतमर्थपदमनुसृत्य शेषमवितथमेव प्रभूततरमर्थपदनिवहमवगाहन्ते ते बीजबुद्धयः, एवंविधाः कोष्ठादिबुद्धयः साम्प्रतमपि सन्ति येषु सूत्रार्थौ न परिशटत इति भावः । तद् ईध्शानि धूलिज्ञातादीनि 'मा जल्प' मा ब्रूहि । अपिच ‘तत्र' भगवतः समीपे अधीयमानानां 'विरतानामपि' साधूनामपि कौतुकादिभिः 'व्याकुलना' व्याकुलीकरणं भवति, सकलस्यापि लोकस्यकौतुकहेतुत्वात् । कौतुकं समवसरणम्, आदिग्रहणेन भगवतो धर्मदेशनाश्रवणादिपरिग्रहः ॥ अथ किमिदं समवसरणम् ? इति तद्वक्तव्यतां प्रतिपिपादयिषुर्द्वारगाथामाह Page #316 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं -६, [भा. ११७६ ] [भा. ११७६] समोसरणे केवइया, रूव पुच्छ वागरण सोयपरिणामे । दानं च देवमल्ले, मल्लाणयणे उवरि तित्थं । ३१३ वृ-समवसरणविषयो विधिर्वक्तव्यः । “केवइय” त्ति कियतो भूमागाद् अपूर्वसमसरणे अदृष्टरूपतया भगवतः प्रयोजनम् ? इति पृच्छा प्रतिवचनं च वाच्यम् । “वागरणं” ति व्याकरणं भगवतो वक्तव्यम्, यथा युगपदेव सङ्ख्यातीतानामपि पृच्छतां व्याकरोति । तथा श्रोतृषु परिणामः श्रोतृपरिणामः स वक्तव्यः, तथा भागवती वाणी सर्वेषां स्वस्वभाषया परिणमते । वृत्तिदानं प्रीतिदानं वा कियत् प्रयच्छन्ति चक्रवर्त्तादयस्तीर्थकरप्रवृत्तिनिवेदकेभ्यः ? । तथा 'देवमालंय' बलि, देवा अपि तत्र गन्धादि प्रक्षिपन्तीति कृत्वा तत् कः कथङ्कारं करोति ? इति । “मल्लाणयणे”त्ति तस्य च माल्यस्यानयने यो विधि । “उवरि तित्थं "ति उपरि प्रथमपौरुष्यां व्यतीतायां 'तीर्थं' प्रथमगणधरो धर्मदेशनां करोति । तदेतत् सर्वमभिधातव्यमिति द्वारगाथासङ्क्षेपार्थः ॥ अथैनामेव प्रतिद्वारं विवरीषुराह [भा. ११७७] जत्थ अपुव्वोसरणं, जत्थ व देसो महिड्डिओ एइ । वाउदय पुप्फ वद्दल, पागारतियं च अभिओगा ॥ कृ- 'यत्र' क्षेत्रे समवसरणम् 'अपूर्वम्' अवृत्तपूर्वं य वा भूतपूर्वसमवसरमेऽपि देवो महर्द्धिको वन्दितुम् 'एति' आगच्छति तत्र नियमतः समवसरणं भवतीति वाक्यशेषः, अर्थादापन्नम् अन्यत्र नियम इति । तच्च कथं कुर्वन्ति ? इत्याह- “वाउदय' इत्यादि । शक्रादेः सम्बन्धिन आभियोग्या देवाः स्वस्वामिनो नियोगाद् भगता समवसरिष्यमाणां भुवमागम्य योजनपरिमण्डलं संवर्त्तकवातं विकुर्वन्ति, तेन च सर्वतः प्रसर्पता रेणु-तृण-काष्ठादिकः कचवरनिकरः सर्वोऽपि बहि क्षिप्यते, ततो भाविरेणुसन्तापोपशान्तये उदकवर्दलं विकुर्व्य तेन सुरभिगन्धोदकवर्षं कुर्वन्ति, ततः पुष्पवर्दलं विकुर्व्य जानुदध्नीमधोनिक्षिप्तवृन्तां पुष्पवृष्टिं निसृजन्ति, ततश्चामी प्राकारत्रयं कुर्वन्ति ॥ कथम् ? इत्याह [भा. ११७८] अब्भितर- मज्झ - बहिं, विमाण - जोइ-भवणाहिवकयाओ । पायारा तिनि भवे, रयणे कणगे रयए य ॥ कृ- आभ्यन्तर-मध्यम- बाह्या यथाक्रमं विमान - ज्योतिर्भवनाधिपकृताः प्रकारास्त्रयो भवन्ति तत्राभ्यन्तरः प्राकारो रत्नेर्निवृत्तः 'रात्नः'-रत्नमयः, तं विमानाधिपतयः कुर्वन्ति । मध्यमः प्राकारः ‘कानकः’ कनकमयः, तं ज्योतिष्का देवाः कुर्वन्ति । बाह्यः प्राकारः 'राजतः' रूप्यमयः, तं भवनाधिपतयः कुर्वन्तीति ॥ [भा. ११७९] मणि-रयण - हेमया विय, कविसीसा सव्वरयणिया दारा । सव्वरयणामय च्चिय, पडाग - झय-तोरणा चित्ता ॥ वृ- आभ्यन्तरप्राकारस्य मणिमयानि कपिशीर्षकाणि, मध्यमप्रकारस्य रत्नमयानि । अथ मणीनां रत्नानां च कः प्रतिविशेषः ? उच्यते-चन्द्रकान्तादयो मणयः, इन्द्रनीलादीनि रत्नानि; अथवा स्थलसमुद्भवा मणयः, जलसमुद्भवानि रत्नान्युच्यन्ते । बाह्यप्राकारस्य हेममयानि - जात्यसुवर्णमयानि कपिशीर्षकाणि । एतानि च यथाक्रमं वैमानिक ज्योतिष्क- भवनपतयः स्वस्वप्राकारेषु कुर्वन्ति । प्राकारत्रयेऽपि प्रत्येकं सर्वरत्नमयानि चत्वारि चत्वारि द्वाराणि, तथा Page #317 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१-१/६ सर्वरत्नमयान्येव पताका-ध्वजप्रधानानि तोरणानि भवन्ति । कथम्भूतानि ? 'चित्राणि चन्दनकलशस्वस्तिक-मुक्तादामादिभिरनेकरूपाणि आश्चर्यकारीणि वा ॥ व्यन्तरकृत्यमाह [भा. ११८०] चेइदुम पेढ छंदग, आसण छत्तं च चामराओ य । जं चन्नं करणिजं, करिति तं वाणमंतरिया ।। ३१४ वृ- 'चैत्यद्रुमम्' अशोकवृक्षम्यन्तरप्राकारस्य बहुमध्यदेशभागे भगवतः प्रमाणाद् द्वादशगुणसमुच्छ्रयम् । तस्याधस्तात् पीठं सर्वरत्नमयम्। तस्यापि पीठस्योपरि चैत्यवृक्षस्याधस्ताद् देवच्छन्दकम् । तस्य देवच्छन्दकस्याभ्यन्तरे सिंहासनम् । तस्योपरि च्छत्रातिच्छत्रम् । 'चः समुच्चये । उभयापार्श्वतश्चामरे यक्षहस्तगत । चशब्दाद् भगवतः पुरतो धर्मचक्रं पद्मप्रतिष्ठितम् । यच्च ‘अन्यद्’ वातोदकादिकं ‘करणीयं' कर्त्तव्यं कुर्वन्ति तद्वानमन्तरा देवा इति ।। आह किं यद् यत् समवसरणं भवति तत्र तत्रायमित्थं नियोगः ? उत न ? इति, अत्रोच्यते [ भा. ११८१] साहारण ओसरणे, एवं जत्थिड्डिमं तु ओसरई । एक्को च्चिय तं सव्वं, करेइ भयणा उ इयरेसिं ॥ वृ-साधारणं यत्र बहवो देवेन्द्रा आगच्छन्ति तत्र समवसरणे 'एवम्' अनन्तरोक्तो नियोगः । यत्र तु 'ऋद्धिमान्' कश्चिदिन्द्रसामानिकादि 'समवसरति' आगच्छति तत्रैक एवासौ 'तत्' प्रकारादिकं सर्वमपि करोति । "भयणा उ इयरेसिं" ति यदीन्द्रादयो महर्द्धिका नागच्छन्ति ततः 'इतरे' भवनवास्यादयः कुर्वन्ति वा न वा समवसरममित्येवं भजना कार्येति ।। अत्रविशेषचूर्णावित्यं विशेषो श्यते-चाउक्कोणा तिन्नि पागारा रइज्जंति चउद्दारा । अब्मिंतरिल्लो लोहियक्खेहिं, मज्झिल्लो पीयएहिं, बाहिरिल्लो सेयएहिं । सव्वो समोसरणभागो जोयणं । अब्मिंतर-मज्झिमाणं पागाराणं अंतरं जोयणं । मज्झिम- बाहिराणं पागाराणं अतरं गाउअं ति । इत्थं देवैः समवसरणे विरचिते सति यथा भगवान् तत्र प्रविशति तथाऽभिधातुकाम आह [भा. ११८२] सूरुदय पच्छिमाए, ओगाहिंतीए पुव्वओ एति । दोहि पउमेहि पाया, मग्गेण य होंति सत्तऽन्ने । 1 वृ- 'सूर्योदये' प्रथमायां पौरुष्याम् अपराह्णे तु पश्चिमायाम् 'अवगाहमानायाम्' आगच्छन्त्यामित्यर्थः ‘पूर्वतः' पूर्वद्वारेण भगवान् 'एति' आगच्छति प्रविशतीत्यर्थः । कथम् ? इत्याह-द्वयोः 'पद्मयोः' सहस्रपत्रयोर्देवपरकल्पितयोः पादौ स्थापयन्नित्युपस्कारः । " मग्गेण यत्ति प्राकृतत्वाद् विभक्तिव्यत्यये 'मार्गतः पृष्ठतो भगवतः सप्ताऽन्यानि पद्मानि भवन्ति, तेषां च यद् यत् पाश्चात्यं तत् तत् पादन्यासं कुर्वतो भगवतः पुरतस्तिष्ठतीति ॥ ततः प्रविश्य किं करोति ? इत्याह [भा. ११८३] आयाहिण पुव्वमुहो, तिदिसिं पडिरूवया य देवकया । गणी अन्नो वा, दाहिणपुव्वे अदूरम्मि ।। वृ- “आयाहिण’'त्ति भगवान् चैत्यद्रुमस्य प्रदक्षिणां विधाय पूर्वमुखः सिंहासनमध्यास्ते। यासु च दिक्षु भवतोमुखं न भवति तासु तिसृष्वपि तीर्थकराकारधारकाणि सिंहासन-चामरच्छत्रधर्मचक्रालंकृतानि प्रतिरूपकाणि देवकृतानि भवन्ति, यथा सर्वोऽपि लोको जानीते ‘भगवानस्माकं पुरतः कथयति' । भगवतश्च पादमूलं जघन्यत एकेन गणिना- गणधरेणाऽविरहितं Page #318 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-६, [भा. ११८३] ३१५ भवति, सच ज्येष्ठोऽन्यो वा भवेत्, प्रायोज्येष्ठ एव । सचज्येष्ठगणिरन्यो वा पूर्वद्वारेण प्रविश्य दक्षिणपूर्वे दिग्भागे ‘अदूरे' प्रत्यासन्न एव भगवतो भगवन्तं प्रणिपत्य निषीदति । शेषा अपि गणधरा एवमेवाभिवन्ध ज्येष्ठगणधरस्य मार्गतः पार्श्वतश्च निषीदन्तीति ।।। __ आह भुवनगुरुरूपस्य सकलत्रिभुवनातिशायित्वात् त्रिदशकृतानां प्रतिरूपकाणां तेन सह साम्यम् ? असाम्यं वा? इत्याशङ्कानिरासार्थमाह[भा.११८४] जे ते देवेहि कया, तिदिसिं पडिरूवगा जिनवरस्स। तेसिं पि तप्पभावा, तयानुरूवं हवइ रुवं ।। वृ-यानि तानिदेवैः कृतानि तिसृषुदिक्षुजिनवरस्यप्रतिरूपकाणितेषामपि 'तप्रभावात्' तीर्थकरणप्रभावात् 'तदनुरूपं तीर्थकररूपानुरूपंरूपं भवति॥अथये यथा भगवतः समवसरणे निषीदन्ति तिष्ठन्ति तानभिधित्सुः सङ्ग्रहगाथामाह[भा.११८५] तित्थाऽइसेससंजय, देवी वेमाणियाण समणीओ। भवणवइ-वाणमंतर-जोइसियाणंच देवीओ॥ वृ-'तीर्थ' गणधरस्तस्मिन् उपविष्टे सति अतिशायिनः संयता उपविशन्ति, ततो देव्यो वैमानिकानाम्, ततः श्रमण्यः, तथा भवनपति-व्यन्तर-ज्योतिष्काणां च देव्य इति॥ अथैतदेव विवृणोति[भा.११८६] केवलिणो तिउण जिनं, तित्थपणामंच मग्गओ तस्स। मणमाई विनमंता, वयंति सट्ठाण सट्ठाणं॥ वृ-केवलिनः पूर्वद्वारेण प्रविश्य जिनं 'त्रिगुणं' त्रिप्रदक्षिणीकृत्य 'नमस्तीर्थाय' इति वचसा तीर्थप्रमाणं च कृत्वा 'तस्य' तीर्थस्य-प्रथमगणधररूपस्य शेषगणधराणां च 'मार्गतः' पृष्ठतो दक्षिणपूर्वस्यांनिषीदन्ति।तथा “मणमाई वि"त्तिमनःपर्यवज्ञानिनआदिशब्दाद् अवधिज्ञानिनः चतुर्दशपूर्विणो दशपूर्विणो नवपूर्विण आमर्पोषध्यादिविविधलब्धिमन्तश्च प्राच्यद्वारेण प्रविश्य भगवन्तंत्रिप्रदक्षिणीकृत्यनमस्कृत्यच 'नमस्तीर्थाय, नमो गणधरेभ्यः, नमः केवलिभ्यः' इत्यभिधाय केवलिनां पृष्ठत उपविशन्ति । शेषसंयता अपि प्राचीनद्वारेणैव प्रविश्य भुवनगुरुंप्रदक्षिणीकृत्य वन्दित्वा च 'नमस्तीर्थाय, नमोगणभृम्धः,नमः केवलिभ्यः, नमोऽतिशयज्ञानिभ्यः' इति भणित्वा अतिशयिनां पृष्ठतो निषीदन्ति । एवं मनःपर्यायज्ञान्यादयोऽपि नमन्तः सन्तो व्रजन्ति स्वस्थानं स्वस्थानमिति । तथा वैमानिकानां देव्यः पूर्वद्वारेण प्रविश्य भुवनबान्धवं त्रिप्रदक्षिणीकृत्य नत्वा च 'नमस्तीर्थाय, नमः सर्वसाधुभ्यः' इत्यभिधाय निरतिशयसाधूनांपृष्ठतस्तिष्ठन्ति ननिषीदन्ति। श्रमण्योऽपिपौरस्त्यद्वारेण प्रविश्य तीर्थकृतंप्रदक्षिणीकृत्य प्रणम्यच तीर्थस्य साधूनांच नमस्कार विधाय वैमानिकदेवीनांपृष्ठतस्तिष्ठन्तिन निषीदन्ति । भवनपतिदेव्योज्योतिष्कदेव्योव्यन्तरदेव्यश्च दाक्षिणात्यद्वारेण प्रविश्य तीर्थकरादीनभिवन्द्य दक्षिणपश्चिमदिग्भागे यथाक्रममेव तिष्ठन्ति॥ [भा.११८७] भवणवई जोइसिया, बोधव्वा वानमंतरसुराय । वेमाणिया य मनुया, पयाहिणं जंच निस्साए । वृ-भवनपतयोज्योतिष्कावानमन्तरसुराश्च एतेभगवन्तमभिवन्द्य यथोपन्यासमेव पृष्ठतः पृष्ठत उत्तरपश्चिमे दिग्भागे तिष्ठन्तीति बोद्धव्याः । वैमानिका देवा मनुष्याः चशब्दाद् Page #319 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१-१/६ मनुष्यस्त्रियश्चप्रदक्षिणां कृत्वा तीर्थकरादीनभिवन्द्योत्तरपूर्वे दिग्भागे यथाक्रममेव तिष्ठन्तीति । “जं च निस्साए” त्ति यः परिवारः 'यं' देवं मनुजं वा 'निश्राय' निश्रां कृत्वा आगतः स तस्यैव पार्श्वे तिष्ठति ।। अत्रान्तरे भाष्यादर्शेषु केषुचिदेता गाथा दृश्यन्ते अनगारा वेमाणियवरंगणा साहुणी य पुव्वेणं । पविसंति विविहमणि-रयणकिरणनिकरेण दारेणं ॥ जोइसिय-भवन-वणयरदयिता लायन्न-रूवकलियाओ । पविसंति दक्खिणेणं, पडाय-झयपंतिकलिएणं । जोइसिय भवण वणयर, ससंभमा ललियकुंडलाहरणा । पविसंति पच्छिमेणं, वि तुंगदिप्पंतसिहरेणं ।। समहिंदा कप्पोवगदेवा राया नरा य नारीओ । पविसंति उत्तरेणं, पवरमणिमऊहओहेणं ॥ एताश्च द्वयोरपि चूण्योर्रगृहीतत्वात् प्रक्षेपगाथाः सम्भाव्यन्ते । उक्तार्थाः सुगमाश्चेति ॥ अभिहितार्थोपसङ्ग्रहायाह ३१६ [भा. ११८८ ] एक्क्कीए दिसाए, तिगं तिगं होइ सन्निविट्टं तु । आइरिमे विमिस्सा, थी - पुरिसा सेस पत्तेयं ॥ वृ- एकैकस्यां दिशि त्रिकं त्रिकं 'सन्निविष्टम्' उपविष्टमूर्ध्वस्थितं वा भवति । तथाहिदक्षिण-पूर्वस्यां दिशि संयता वैमानिकाङ्गनाः संयत्यश्चेति त्रयम्, अपरदक्षिणस्यां भवनपतिज्योतिष्कव्यन्तरदेवीनांत्रयम्, उत्तरापरस्यां भवनपति - ज्योतिष्क-व्यन्तरदेवानां त्रयम्, उत्तरपूर्वस्यां वैमानिकदेव-मनुष्य-मनुष्यीणां त्रयमिति । अत्र चाद्ये चरमे च त्रिके विमिश्राः स्त्री-पुरुषाः, स्त्रयः पुरुषाश्चोभयेऽपि भवन्तीति भावः । 'शेषयोस्तु' मध्यमयोर्द्वयोस्त्रिकयोः स्त्रयः पुरुषाश्च 'प्रत्येकमिति' निर्मिश्रा एव भवन्तीति । तेषां चेत्थं स्थितानां सुर-नराणां स्थितिमाह [भा. ११८९] इंतं महिड्डियं पणिवयंति ठियमवि वयंति पणमंता । न वि जंतणा न विकह, न परोप्परमच्छरो न भयं ॥ वृ- येऽल्पर्द्धयः पूर्वं भगवतः समवसरणे स्थितास्ते आगच्छन्तं महर्द्धिकं 'प्रणिपतन्ति' नमस्कुर्वन्ति । अथ महर्द्धिकः प्रथमं स्थितः ततो येऽल्पर्द्धयः पश्चादागच्छन्ति ते महर्द्धिकं पूर्वस्थितमपि प्रणमन्तो व्रजन्ति यथास्थानम् । तथा नापि तेषां तत्रस्थितानां 'यन्त्राणा' 'न गन्तव्यं भवता अतः स्थानात्' इति लक्षणा, न 'विकथा' स्त्रकथादिरूपा सामान्यतो वार्त्ता प्रबन्धात्मका वा, न परस्परं ‘मत्सरः' प्रद्वेषः, न 'भयं' सन्त्रासः कुतोऽपि बलवतो वैरिणः सकाशात्, प्रत्युत भगवतः साम्यसुधासिन्धुपूरेण प्लावितमनसां षां विलीयन्ते विरोधानुबन्धविषोर्मय इति ॥ आह प्राकाराणां बाह्ययोर्द्वयोरन्तरयोः के तिष्ठन्ति ? इत्याह [भा. ११९०] बिइयम्मि होंति तिरिया, तइए पागारमंतरे जाणा । पागारजढे तिरिया, वि होंति पत्तेय मिस्सा वा ।। वृ-द्वितीये प्राकारान्तरे भवन्ति 'तिर्यञ्चः' सिंह- हस्त्यादयः । तृतीये तु प्राकारान्तरे 'यानानि' वाहनानि भवन्ति । 'प्राकारजढे' प्राकाररहिते बहिरित्यर्थः तिर्यञ्चः, अपिशब्दाद् मनुष्य-देवा Page #320 -------------------------------------------------------------------------- ________________ उद्देशक ः १, मूलं-५, [भा. ११९०] ३१७ अपि प्रत्येकं मिश्रा वा भवन्ति । एवं समवसरणे विरचिते सति किं भवति? इत्याह[भा.११९१] सव्वं व देसविरई, सम्म घेच्छइ व होइ कहणा उ । इहरा अमूढलक्खो , न कहेइ भविस्सइन तं च ।। वृ-सर्वविरतिं वा देशविरतिं वा सम्यग्दर्शन वा कश्चिद् ग्रहीष्यतीति ज्ञात्वा भगवतः 'कथना' धर्मदेशना भवति । 'इतरथा' सम्यक्त्वग्रहणस्याप्यभावे मूढं-विपर्ययमुपगतं लक्ष्यंज्ञेयवस्तुयस्यसमूढलक्ष्योन तथाअमूढलक्ष्यो यथावस्थितवस्तुवेदीतिभावः, एवंविधो भगवान् 'नकथयति' न करोतिधर्मदेशनाम् । आह यद्येवंतर्हि समवसरणकरणप्रयासो विबूधानामपार्थकः प्राप्नोतीत्याह-भविष्यतिनतच्च तद् भगवत्यपि धर्मकथां कुर्वाणेऽन्यतमोऽप्यन्यमत् सामायिकं नप्रतिपद्यते, भगवतः सातिशयत्वात् । भविष्यत्कालनिर्देशस्त्रिकालोपलक्षणार्थ ॥ [भा.११९२] मनुए चउमन्नयरं, तिरिए तिन्नि व दुवे व पडिवजे । जइ नत्थि नियमसो च्चिय, सुरेसु सम्मत्तपडिवत्ती ।। वृ-मनुष्यश्चतुर्णां सामायिकानां सम्यक्त्व-श्रुत-देशविरति-सर्वविरतिरूपाणामन्यतरत् प्रतिपद्यते।तिर्यञ्चः त्रीणिवा' सम्यक्त्व-श्रुत-देशविरतिरूपाणि, द्वेवा सम्यक्त्व-श्रुतसामायिके प्रतिपद्यन्ते। यदि मनुष्य-तिरश्चां मध्ये कश्चित् प्रतिपत्ता नास्ति ततो नियमत एव ‘सुरेषु देवेषु कस्यापि सम्यक्त्वप्रतिपत्तिर्भवति ॥स च भगवानित्थं धर्ममाचष्टे[भा.११९३] तित्थपणमं काउं, कहेइ साहारणेण सद्देणं । सव्वेसिं सन्नीणं, जोयणनीहारिणा भगवं॥ वृ. 'नमस्तीर्थाय' इत्यभिधाय प्रणामं च कृत्वा सर्वेषां सुर-नरादीनां संज्ञिनां जीवानां 'साधारणेन' स्वस्वभाषापरिणमनसमर्थेन योजनीहारिणा योजनव्यापिना शब्देन भगवान् धर्म कथयति । किमुक्तं भवति?-भगवतो दिव्यध्वनिरशेषाणामपि समवसरणवर्त्तिनां संज्ञिजन्तूनां जिज्ञासितार्थप्रतिपत्तिनिबन्धनमुपजायते ।। आह कृतकृत्योऽपि भगवान् किमिति तीर्थप्रमाणं करोति? इति उच्यते[भा.११९४] तप्पुब्विया अरहया, पूइयपूया य विनयमूलं च । कयकिच्चो विजह कह, कहइ नमए तहा तित्थं ॥ वृ-'तीर्थं' श्रुतज्ञानंतपूर्विका ‘अर्हत्ता' तीर्थकरता, नखलु भवान्तरेषुश्रुताभ्यासमन्तरेण भगवत एवमेवाऽऽर्हन्त्यलक्ष्मीरुपढौकते।तथापूजितस्य पूजा पूजितपूजा, साचतीर्थस्य कृता भवति, पूजितपूजको हि लोकः, ततो यद्यहं तीर्थं पूजयामि ततस्तीर्थकरस्यापि पूज्यमिदमिति कृत्वा लोकोऽपिपूजयिष्यति।तथा विनयमूलं धर्मंप्ररूपयिष्यामि, अतः प्रथमतो विनयं प्रयुझे, येनलोकः सर्वोऽपिमद्वचनं सुतरांश्रद्दधीत।अथवा कृतकृत्योऽपि भगवान् यथा कथां कथयति तथा तीर्थमपि नमति । आह नन्वेतदप्यसमीचीनं यत् कृतकृत्यः सन् धर्मदेशनां करोति, नैवम्, अभिप्रायापरिज्ञानाद्, भगवता हि तीर्थकरनामगोत्रं कर्मावश्यवेदयितव्यम्, तस्य च वेदनेऽयमेवोपायो यद् अग्लान्या धर्मदेशनादिकरणम्, “तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणनाईहिं" ति वचनात् ॥ गतं समवसरणद्वारम् । अथ “केवइय" त्ति द्वारम् । कियतो भूभागादवश्यं समवसरणे आगन्तव्यम् ? इत्याह Page #321 -------------------------------------------------------------------------- ________________ ३१८ बृहत्कल्प-छेदसूत्रम् - १-१/६ [भा. ११९५] जत्थ अपुव्वोसरणं, न दिट्ठपुवंव व जेण समणेणं । बारसहि जोयणेहिं, सो एइ अनागमे लहुगा ।। वृ-यत्र नगरादौ 'अपूर्वं समवसरणं' विवक्षिततीर्थकरापेक्षया अभूतपूर्वं येन वा श्रमणेन न दृष्टपूर्वं स द्वादशभ्यो योजनेभ्यो नियमतः 'एति' आगच्छति । यदि त्ववज्ञया नागच्छति तदा चत्वारो लघवः प्रायश्चित्तम् ॥ अथ रूपद्वारमाह [ भा. ११९६ ] सव्वसुरा जइ रूवं, अंगुट्ठपमाणयं विउव्विज्जा । जिनपायंगु पइ, न सोहए तं जहिंगालो | व की ग् भगवतो रूपम् ? इत्याह- 'सर्वसुराः ' वैमानिकादयः सम्भूय यदि सारसारतरसारतमान् पुद्गलान् गृहीत्वा अङ्गुष्ठप्रमाणकं रूप विकुर्वेयुः तथापि जिनपादाङ्गुष्ठं प्रति उपमीयमानं तद् न शोभते, यथाऽङ्गार इति । साम्प्रतं विनेयजनानुग्रहाय प्रसङ्गतो गणधरादीनामपि रूपसम्पदभिधित्सयाऽऽह [भा. ११९७ ] गणहर आहार अनुत्तरा य जाव वन चक्कि - वासु-बला । मंडलिया जा हीना, छट्टाणगया भवे सेसा ॥ वृ-तीर्थकररूपसम्पदः सकाशाद् अनन्तगुणहीना गणधरा रूपतो भवन्ति । गणधररूपाद् अनन्तगुणहीनाः खल्वाहारकदेहाः । आहारकदेहरूपाद् अनन्तगुणहीना अनुत्तरोपपातिनां देहाः । ततोऽप्यनन्तगुणहीना उपरितनोपरितनग्रैवेयकदेवदेहाः । एवं यावदीशानकल्पदेवरूपाद् अनन्तगुणहीनाः सौधर्मकल्पदेवदेहाः । तोत भवनपति - ज्योतिष्क- वनचर-चक्रवर्ति-वासुदेवबलदेव-महामण्डलिका अपि रूपतो यथाक्रममन्तगुणहीना द्रष्टव्याः । ततः शेषराजानो जनपदलोकाश्च षट्स्थानगताः परस्परं भवन्ति । तद्यथा-अनन्तभागहीना वा १ असङ्ख्येयभागहीना वा २ सङ्घयेयभागहीना वा ३ संख्येयगुणहीना वा ४ असङ्घयेयगुणहीना वा ५ अनन्तगुणहीना वा ६ || अथ भगवत एव रूपसौन्दर्यनिबन्धनं संहननादिकं वर्णयन्नाह [भा. ११९८] संघयण-रूव-संठाण - वन्न गइ सत्त-सार ऊसासा । एमादऽनुत्तराई, हवंति नामोदया तस्स ॥ वृ- 'संहननं' वज्रऋषभनाराचम्, 'रूपम्' अनन्तरोक्तरूपम्, 'संस्थानं' समचतुरस्रम्, 'वर्ण' देहच्छाया, 'गति' भद्रगजेन्द्रानुकारिणी सुललिता, 'सत्त्वं' धैर्यम्, सारो द्विधा बाह्य आभ्यन्तरश्च, बाह्यो गुरुत्वम्, आभ्यन्तरो ज्ञान - दर्शन - चारित्ररूपः, “ऊसास"त्ति उच्छव्सानिश्वाससौरभ्यम्, एवमादीनि वस्तूनि तस्य भगवतः 'अनुत्तराणि' अनन्यसामान्यानि भवन्ति, आदिशब्दाद् गोक्षीरगौरं रुधिरा ऽऽमिषं चर्मचक्षुषामगोचरावाहार-नीहारौ इत्यादि । एतानि च 'नामोदयाद्' नामनाम्नः कर्मणः शुभरूपस्योदयात् 'तस्य' भगवतोऽनुत्तराणि भवन्ति ॥ किञ्च[भा. ११९९]पयडीणं अन्नासऽवि, पसत्थ उदया अनुत्तरा होंति । खयउवसमे वि य तहा, खयम्मि अविगप्पमाहुंसु ॥ वृ- प्रकृतीनाम् 'अन्यासामपि' नामव्यतिरिक्तानां गोत्रादीनां प्रशस्ता उदया उच्चैर्गोत्रत्वादयो भवन्ति । अपिशब्दाद नाम्नोऽपि ये उक्तव्यतिरिक्ताः सौभाग्य-सौन्दर्य यशः कीर्त्तिप्रभृतस्तेऽपि रिगृह्यन्ते । एते च किमितरजनस्येव प्रशस्ताः ? उतन ? इत्यत आह- 'अनुत्तराः' अनन्यसध्शाः । Page #322 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-६, [भा. ११९९] ३१९ "खयउवसमे वियतह"त्तिकर्मणां क्षयोपशमेऽपि सतिये दान-लाभादयः कार्यविशेषास्तेऽपि तथैव भगवतोऽनुत्तराः । 'क्षये त्रायिके पुनर्भाववर्तमानस्य भगवतः केवलज्ञानादिकं गुणसमुदयम् 'अविकल्पं' वर्णनादिकल्पातीतं सर्वोत्तमम् “आहंसु" ति आख्यातवन्तः श्रुतधरा इति ॥ ____ आह केवलिकालेऽप्यसाताद्याः प्रकृतयो नाम्नो वा याअशुभास्ताः कथं तस्य दुःस्वदान भवन्ति? इति अत्रोच्यते[भा.१२००]अस्सायमाइयाओ,जा विय असुहा हवंति पगडीओ। निंबरसलवुव्व पए, न होंति ता असुहया तस्स ॥ वृ- 'असाताद्याः' असातवेदनीयादयो या अपि चाशुभा भवन्ति प्रकृतयस्ता अपि निम्बरसलव इव ‘पयसि' दुग्धे न भवन्ति अशुभदा असुखदा वा तस्य भगवत इति॥ अथ पृच्छाद्वारम् । आह उत्कृष्टरूपतया भगवतः किं प्रायोजनम् ? इति अत्रोच्यते[भा.१२०१] धम्मोदएण रूवं करेंति रूवस्सिणो विजइ धम्म । गज्झवओ य सरूवो, पसंसिमो रूवमेवं तु॥ वृ-धर्मस्य-पुण्यप्रकृतिरूपस्योदयेन रूपं भवतीतिपरिभाव्य श्रोतारोऽपिधर्मे प्रवर्त्तन्ते । तथा कुर्वन्ति 'रूपस्विनोऽपि' रूपवन्तोऽपि यदि धर्मं ततः शेषैः सुतरां कर्तव्य इति श्रोतृबुद्धिः प्रवर्तते । 'ग्राह्यवाक्च' आदेयवाक्यः सुरूपः पुरुषो भवति, चशब्दस्यानुक्तसमुच्चयार्थत्वात् श्रोतृणां रूपाद्यभिमानापहारीच।अतः प्रशंसामोवयंभगवतोरूपमेवमिति ।। गतरूप-पृच्छाद्वारे। अथ व्याकरणद्वारम् । भगवान् देव-नर-तिरश्चां प्रभूतसंशयिनां व्याकरणं कुर्वन् कथं संशयव्यवच्छित्तिं करोति ? इत्युच्यते-युगपदेकेनैव निर्वचनेन । आह यद्येकैकस्यैकैकं संशयं परिपाट्या व्यवच्छिन्द्यात् ततः को दोषः स्यात् ? इत्याह[भा.१२०२] कालेन असंखेण वि, संखाईयाण संसईणंतु। मा संसयवोच्छित्ती, न होजकमवागरणदोसा ।। वृ-कालेन ‘असङ्ख्येयेनापि' पल्योपमादिना सङ्ख्यातीतानां संशयिनां संशयव्यवच्छित्तः क्रमव्याकरणदोषाद् न भवेत्, अत एतद् मा भूदिति भगवान् युपगद् व्यागृणातीति ॥ अथ युगपद्याकरणे गुणानाह[भा.१२०३] सव्वत्थ अविसमत्त, रिद्धिविसेसो अकालहरणं च । सव्वत्रुपच्चओ वि य, अचिंतगुणभूइओ जुगवं॥ वृ- 'सर्वत्र' सरवसत्त्वेषु ‘अविषमत्वं' युगपनिर्वचनेन तुल्यत्वं भगवतो भवति, रागद्वेषरहितस्य तुल्यकालसंशयिनां युगपज्जिज्ञासतां कालभेदेन कथने राग-द्वेषगोचरचित्तवृत्तिसम्भावनाप्रसङ्गात्।ऋद्धिविशेषश्चायंभगवतः, ययुगपत् सर्वसंशयिनामशेषसंशयवयवच्छित्तिं करोति । तथा परिपाट्या कथने कस्यापि संशयिनोऽनिवृत्तसंशयस्यैव कालेन-मृत्युना हरणं स्यात्, अतोऽकालहरणं युगपनिर्वचने भवति । तथा सर्वज्ञप्रत्ययोऽपिच तेषामित्थमेव भवति, क्रमव्याकरणेतु कस्यचिदनपनीतसंशयस्य सर्वज्ञप्रतीतिरपि न स्यात्। तथा अचिन्त्या-अप्रमेया गुणभूति-गुणसम्पदियं भगवतः, यदेकहेलयैव सर्वेषामपि संशयव्यपनयनम्। एतैः कारणैर्भगवान् युगपत् कथयतीति । गतं व्याकरणद्वारम् । अथ श्रोतृपरिणामद्वारम् । तत्र यथा सा पारमेश्वरी Page #323 -------------------------------------------------------------------------- ________________ ३२० बृहत्कल्प-छेदसूत्रम् -१-१/६ वाग् अशेषसंशयोन्मूलनेन परिणमते तथा प्रतिपादयन्नाह[भा.१२०४] वासोदगस्स वजहा, वन्नादी होतिभायणविसेसा। सव्वेसिं पि सभासं, जिणभासा परणमे एवं ॥ वृ-'वर्षोदकस्य' वृष्टिपानीयस्य वाशब्दाद् अन्यस्य यथैकरूपस्य सतः ‘वर्णादयः' वर्णगन्धरस-स्पर्शाः ‘भाजनविशेषाद्' भूमिकाद्याधारविशेषाद् विचित्रा भवन्ति। यथाकृष्ण-सुरभिमृत्तिकायां वर्षोदकं पतितं स्वच्छं सुगन्धं सरसं च भवति, ऊषरभूमिकायां विपरीतम्; एवं सर्वेषामपि श्रोतृणां स्वस्वभाषां प्रति जिनभाषा' जैनी वाणी परिणमते । उक्तञ्च परमर्षिभिःसावियणं भगवओअद्धमागहा भासाभासिज्जमाणीतेसिंसव्वेसिं आयरियमणायरियाणंदुपयचउप्पय-मिय-पसु-पक्खि-सिरीसिवाणं अप्पप्पणो भासत्ताए परिणमइ॥ भगवद्वाच एव सौभाग्यगुणप्रतिपादनायाह[भा.१२०५] साहारणा-ऽसवत्ते, तओवओगो उ गाहगगिराए। न य निविजइ सोया, किढिवाणियदासिआहरणा॥ वृ-'साधारणा' सर्वसंज्ञिनां भाषासु सामान्या; यद्वा क्षीर-खण्डादीनि मधुरद्रव्याण्येकत्र मीलितानियथासुस्वादुतया साधारणानि भवन्तिएवमसावप्यतीवसुस्वादुतयासाधारणा; नरकादौ पततो वा जन्तून् या सम्यग् धारयति साधारं-परित्राणं करोतिती साधारणा । 'असपत्ना' अनन्यसशी, यस्या वा अपरवाग्भिव्यार्घातो न क्रियते । ग्राहिका-अर्थपरिच्छेदकारिणी सा चासौगीश्चग्राहकगीः ।एवंविधायांतस्यामुपयोगः-एकाग्रतातदुपयोगः, तुशब्दस्यावधारणार्थत्वात् तदुपयोग एव श्रोतुर्भवति, नानुपयोगोनचान्यत्रोपयोगइति । उपयोगे सत्यप्यन्यत्र निर्वेददर्शनात् तस्यामपि निर्वेदः स्यादित्याह-न च निर्विद्यते श्रोता भागतीं वाचं शृण्वन् । कुतः खल्वमयर्थोऽवगन्तव्यः ? इत्याह-किढिवामिजदास्युदाहरणात्- एगस्स वाणियगस्स किढी दासी किढी थेरी । सागोसे कट्ठाणं गया। तण्हा-छुहाकिलंता मज्झण्हे आगता। 'अतिथेवा कट्ठा आणिय'त्ति पिट्टित्ता भुक्खिय-तिसिया पुणो पट्टविया । सा य वर्ल्ड कलुभारं गहाय ओगाहंतीए पच्छिमाए पोरिसीए आगच्छइ । को कालो? जेट्ठामूलमासो । अह ताए य थेरीए कट्ठभाराओ एगं कहूं पडियं । ताए ओणमित्तातंगहियं ।समयंचभगवं तित्थगरोधम्मंकहियाइओ जोयणनीहारिणा सरेणं । साथेरीतं सदं सुणेतीतहेवओणया सोउमाढत्ता। उन्हं खुहं पिवासं परिस्समंचन विंदइ। सूरत्थमणे तित्थयरो धम्मं कहेउमुट्ठितो । थेरी गता।। [भा.१२०६]सव्वाउअंपि सोया, झविज जइ हुसययं जिनो कहए। सी-उण्ह-खु-प्पिवासा-परिस्सम-भए अविगणितो॥ वृ-अनेनैव दृष्टान्तेन यदि ‘हुः' निश्चितं सततं 'जिनः' तीर्थङ्करः कथयेत्, ततः श्रोता 'सीतोष्णक्षुत्पिपासापरिश्रमभयान्यविगणयन्' शीतं-हिमम् उष्णम्-आतपः क्षुत्पिपासे प्रतीते परिश्रमः-मार्गगमनादिसमुत्थः भयं-प्रतिपक्षादिजनितम् एतान्यविन्दमानो भगवतो धर्मदेशनां श्रण्वन् सर्वायुष्कमपि क्षपयेदिति ।। गतं श्रोतृपरिणामद्वारम् । अथ दानद्वारम् । भगवान् येषु नगरा-ऽऽकरादिषुविहरति तेभ्यो दिवसदैवसिकी वार्ताये खल्वानयन्तियथा भगवान्अद्यामुत्र क्षेत्रे विहरति' इति तेषां यद् भगवत्विदन्तीनिवेदनवृत्तिकल्पं परिभाषितं संवत्सरनियतं दानं Page #324 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-६, [भा. १२०६ ] ३२१ दीयते तद् वृत्तिदानम्, यत् पुनः स्वनगरे भगवदागमननिवेदकाय नियुक्तायानियुक्ताय वा हर्षप्रकर्षाधिरूढमानसैर्दीयते तत् प्रीतिदानम्, एतद् द्वयमपि यथा चक्रवर्त्तयादयः प्रयच्छन्ति तथा प्रतिपादयन्नाह [भा. १२०७] वित्ती उ सुवन्नस्सा, बारस अद्धं च सयसहस्साइं । तावइयं चिय कोडी, पीईदानं तु चक्कीणं ॥ वृ-वृत्तिदानं सुवर्णस्य 'द्वादश अर्द्धं च शतसहस्राणि' अर्द्धत्रयोदश सुवर्णलक्षा इत्यर्थः । 'तावत्यं एव' अर्द्धत्रयोदशप्रमाणा एव सुवर्णस्य कोटयः प्रीतिदानम् । केषाम् ? इत्याहचक्रवर्त्तिनाम् ॥ [भा. १२०८] एतं चैव पमाणं, नवरं रययं तु केसवा दिंति । मंलियाण सहस्सा, वित्ती पीई सयसहस्सा ॥ वृ- एतदेव प्रमाणं वृत्ति-प्रीतिदानयोः, 'नवरं' केवलं 'रजतं' रूप्यं 'केशवाः' वासुदेवा ददति।‘मण्डलिकानां' राज्ञां सहस्राण्यर्द्धत्रयोदशप्रमाणानि रूप्यस्य वृत्तिदानम्, प्रीतिदानं पुनरर्द्धत्रयोदशशतसहस्राणि इति । किमेत एव महापुरुषाः प्रयच्छन्ति ? आहोश्चिदन्येऽपि ? इत्याह[भा. १२०९] भत्ति-विभवानुरूवं, अन्ने वि य दिंति इब्भमाईया | सोऊण जिनागमनं निउत्तमनिओइएसुं वा ।। वृ- 'भक्ति-विभवानुरूपं' यावती यस्य भगवद्विषया भक्ति यावती च यस्य विभूति स तदनुमानेनेत्यर्थः, अन्येऽपि च ददति 'इभ्यादयः' इभमर्हतीति इभ्यः, यस्य सत्कसुवर्णादिद्रव्यपुञ्जेनान्तरितो हस्त्यपि न दृश्यते सः, अभ्यधिकद्रव्यो वेत्यर्थः, आदिशब्दाद् नगर-ग्रामभोगिकादयः । कदा? इत्याह श्रुत्वा 'जिनस्य' तीर्थकृत आगमनं नियुक्तेभ्योऽनियुक्तेभ्यो वा ॥ आह तेषामित्थं वृत्ति-प्रीतिदाने प्रयच्छतां के गुणाः ? इति उच्यते [भा. १२१०] देवानुवित्ति भत्ती, पूया थिरकरण सत्तअनुकंपा । साओदय दानगुणा, पभावणा चेव तित्थस्स ॥ वृ-चक्रवत्यार्दिभिरित्थं प्रयच्छद्भिर्देवानामनुवृत्ति कृता भवति, देवा अपि भगवतः पूजां कुर्वन्तीति कृत्वा भगवति पूज्यमाने तेषामपि महान् परितोषो भवतीत्यर्थः । तथा भक्तिर्भगवतः कृता भवति । तीर्थकरपूजायां च स्थिरीकरणमभिनवश्राद्धानां भवति । सत्वानां भगवत्प्रवृत्तिनिवेदकानामनुकम्पा विहिता भवति । 'सातोदयं' सातवेदनीयं कर्म विशिष्टदिव्य-मानुप्यसुखोपभोगफलं बध्यते । एतेऽनन्तरोक्ता दानगुणाः । प्रभावना चैव तीर्थस्य कृता भवति - अहो ! अमीषां धर्म श्रेयान् यत्र स्वदेव- गुरुभक्तिसम्भारसुभगमीद्दशमौदार्यमिति ॥ गतं दानद्वारम् । अथ देवमाल्यद्वारम् । भगवान् प्थमां सम्पूर्णपौरुषीं धर्ममाचष्टे । अत्रान्तरे देवमाल्यं प्रविशति, बलिरित्यर्थः । आह कस्तं करोति ? इत्याह [भा. १२११] राया व रायमच्चो, तस्सासइ पउर जनवओ वा वि । दुब्बलिकंडिय बलिछडिय तंदुलानाढगं कलमा ।। वृ- 'राजा वा' चक्रवर्त्ति - माण्डलिकादि, 'राजामात्यो वा' राज्ञो मन्त्री । 'तस्य' राज्ञो 18 21 Page #325 -------------------------------------------------------------------------- ________________ ३२२ बृहत्कल्प-छेदसूत्रम् -१-१/६ राजामात्यस्य वा 'असति' अभावे ‘पौरं' नगरनिवासिविशिष्टलोकसमुदायः 'जनपदो वा' ग्रामादिवास्तव्यजनसमुदायोदुर्बलिकयाकण्डितानां खण्डीकर्तुमशक्तत्वाबलवत्याच्छटितानां निशेषतुषापनयनात् तन्दुलानाम् ‘आढकम्' - दो असईओ पसई, दो पसईओ य सेइआ होइ। चउसेइओ उ कुडवो, चउकुडवो पत्थओ नेओ। एवंविधैश्चतुर्भि प्रस्थैरेक आढको निप्पद्यते, एवंपरिमाणं "कलम"त्ति आर्षत्वाद् विभक्तिव्यत्यये 'कलमानां' शालिविशेषाणां बलिं करोति ॥ किंविशिष्टानाम् ? इत्याह[भा.१२१२]भाइयपुणानियाणं, अखंड-ऽफुडियाण फलगसरियाणं । कीरइ बली सुरा विय, तत्थेव छुहंति गंधाई।। वृ-भाजिताश्च ते पुनरानीताश्च बाजितपुनरानतास्तेषाम् । तत्र भाजनम्-ईश्वरादिगृहेषु वीननार्थमर्पणम्, तेभ्यः प्रत्यानयनं पुनरानयनम् । तथा 'अखण्डा-ऽस्फुटितानाम्' अखण्डाःसम्पूर्णावयवाः अस्फुटिताः-राजीरहिताः, “फलकसरिताणं" फलकवीनितानाम्, एवम्भूतानां तन्दुलानांबलि क्रियते।सुरा अपिच 'तत्रैव' बलौ प्रक्षिपन्ति गन्धादीनिति ।। गतं देवमाल्यद्वारम्। अथमाल्यानयनद्वारम्।तमित्थं तन्दुलाढकपरिमाणंसिद्धं बलिमुपादाय राजादिस्त्रिदशगणपरिवृतो महता पटुपटहादितूर्यनिनादेन सकलमपिदिड्मण्डलमापूरयन्नागत्यपूर्वद्वारेणप्रवेशयति।आह चचूर्णिकृत्-तं आढगं तंदुलाणं सिद्धं देवमलं रायाव रायमच्चो वापउरंवा गामो वा जनवओव गहाय महया तूरियरवेणं देवपरिवुडो पुरच्छिमिल्लेणं दारेणं पविसइ त्ति । तस्मिश्च प्रवेश्यमाने भगवानपिधर्मदेशनामुपसंहरतीति । आह च[भा.१२१३]बलिपविसणसमकालं, पुव्वद्दारेण ठाइ परिकहणा। तिगुणं पुरओ पाडण, तस्सद्धं अवडियं देवा ॥ वृ-पूर्वद्वारेण बलिप्रवेशनसमकालं तिष्ठति' उपरमते 'परिकथना' धर्मकथा। ततश्च स राजादिप्रविश्य बलिव्यग्रहस्तो भगवन्तं त्रि-प्रदक्षिणीकृत्य बलिं तत्पादान्तिके पुरतः पातयति। तस्य चार्द्धमपतितमेव देवा गृह्णन्ति । [भा.१२१४] अद्धद्धं अहिवइणो, तदद्ध मो होइ पागयजणस्स । सव्वामयप्पसमणी, कुप्पइ नऽन्नो य छम्मासे ॥ वृ-देवगृहीतोद्वरितस्यार्द्धस्यार्द्धमधिपतेर्भवति, राजादेलिस्वामिन इत्यर्थः । तदर्द्ध' चतुर्भागलक्षणं 'मो' पादपूरणे यद् बलेरास्ते तद् भवति 'प्राकृतजनस्य' प्रकृतिषु भवः प्राकृतो जनस्तस्य, इतरलोकस्येत्यर्थः । तस्य चायं प्रभावः-यदि तत एकमपि सित्थं शिरसि प्रक्षिप्यते ततः पूर्वोत्पन्नो रोगः सपदि विलीयते, अपूर्वश्च षण्मासान् यावन्न प्रादुर्भवतीति । आह च'सर्वामयप्रशमनः सर्वरोगोपशमनोऽयंबलि, गाथायांप्राकृतत्वात्स्त्रीत्वम्, कुप्यतिन 'अन्यश्च' अपूर्वो रोगः षण्मासान् यावदिति ॥ गतं माल्यानयनद्वारम् । अपरे त्वनन्तरोक्तं द्वारद्वयमप्येकद्वारीकृत्य व्याचक्षते तथाप्यविरोधः । इत्थंबलौ प्रक्षिप्ते भगवानुत्थाय प्रथमप्राकारन्तरादुत्तरद्वारेण निर्गत्य पूर्वस्यां दिशि स्फटिकमये देवच्छन्दके यथासुखं समाधिना व्यवतिष्ठते । अथ 'उपरि तीर्थम्' इति द्वारम्-भगवत्युत्थिते उपरि-द्वितीयपौरुष्यांतीर्थ-प्रथमगणधरोऽपरोवाधर्ममाचष्टे। Page #326 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-६, [भा. १२१४] ३२३ आह भगवानेव किमिति नाचष्टे ? किं तत्कथने केऽपि गुणाः सन्ति? उच्यते, सन्तीति ब्रूमः । के पुनस्ते? इत्याह[भा.१२१५]खेयविणोओ सीसगुणदीवणा पच्चओ उभयओ वि। सीसा-ऽऽयरियकमो विय, गणहरकहणे गुणा होति॥ वृ-भगवतः खेदविनोदो भवति, परिश्रमविश्राम इत्यर्थः । तथा 'अहो ! अस्य भगवतः शिष्या अप्येवंविधव्याख्यानलब्धिमन्तः' इति शिष्यगुणदीपनाकृता भवति।प्रत्ययश्चोभयतोऽपि श्रोतृणामुपजायते, यथा भगवताऽभ्यधायि तथा गणधरोऽप्यभिधत्ते, न शिष्या-ऽऽचार्ययोः परस्परंवचनविरोधइति; गणधरे वातदनन्तरं भगवदुक्तानुवादिनि प्रत्ययो भवतिभगवद्विषयः श्रोतृणां यथा नान्यथावादीति।तथा शिष्या-ऽऽचार्यक्रमोऽपिचदर्शितो भवति, आचार्यादुपश्रुत्य योग्यशिष्येण तदुक्तार्थव्याख्यानं कर्त्तव्यम् । एते 'गणधरकथने' गणभृतो धर्मदेशनायां गुणा भवन्तीति । आह स गणधरः क्व निषण्णः कथयति? इत्युच्यते[भा.१२१६] राओवणीय सीहासणोवविठ्ठो व पायवीढम्मि। जिट्ठो अन्नयरो वा, गणहारिकहेइ बीयाए॥ वृ-राज्ञा उपनीते-ढौकिते सिंहासने वा तदभावे भगवतः पादपीठे वा उपविष्टः 'ज्येष्ठः' प्रथमो गौतमस्वाम्यादिस्तदभावेऽन्यतरो वा गणं-स्वाध्वादिसमुदायं गुणसमुदयं वा धारयितुं शीलमस्येति गणधारी कथयति द्वितीयायां पौरुष्यामिति ॥ आह स कथयन् कथं कथयति? इत्युच्यते[भा.१२१७] संखाईए विभवे, साहइ जं वा परो उ पुच्छिज्जा । नयणं अनाइसेसी, वियाणई एस छउमत्थो ।। वृ-भगवान् गणधरः सङ्ख्यातीतानपि भवान् “साहइ"त्ति कथयति । इदमुक्तं भवतिअसङ्खयेयेषुभवेषु यद्बभूव भविष्यति वा तत्सर्वमपिकथयति । 'यद्वा वस्तुजातंदुरवगममपि परः पृच्छेत् तदशेषमपि कथयतीति, अनेनाऽशेषाभिलाप्यपदार्थप्रतिपादनशक्तिमाह । किं बहुना ? 'नच' नैव "गं" इति तं गणधरम् 'अनतिशयी' अवधि-मनःपर्यायाधतिशयरहितो विजानाति यथा 'एषः' गणधरःछद्मस्थः, किन्तु निशेषप्रश्नोत्तरदानसमर्थतया सर्वज्ञोऽयमिति मन्यत इति भावः ।। एवं तावत् समवसरणवक्तव्यता प्रसङ्गत उक्ता । अथ प्रकृतयोजनामाह[भा.१२१४] तित्थयरस्स समीवे, वक्खेवो तत्थ एवमाईहिं। सुत्तग्गहणं ताहे, करेइ सो बारस समाओ॥ वृ-तीर्थकरस्यसमीपे 'तत्र' समवसरणेएवमादिभिप्रकारैरध्ययनस्यव्याक्षेपोभवतीत्युक्ते स शिष्यः प्राह-'भगवन् ! सत्यमेवैतद् यद् आदिशत यूयं अत इहैव पठामि' इत्युक्त्वा सूत्रग्रहणं द्वादश समाः' वर्षाणि करोति, द्वादशभिर्वर्षे सकलस्यापि सूत्रस्याध्ययनं विदधातीत्यर्थः॥ गतं शिक्षापदद्वारम् । अथार्थग्रहणद्वारं विवरीषुराह[भा.१२१९] सुत्तम्मि य गहियम्मी, दिटुंतो गोण-सालिकरणेणं । उवभोगफला साली, सुत्तं पुण अत्थकरणफलं ।। वृ-सूत्रे गृहीतेसतिअवश्यंतस्यार्थ श्रोतव्यः। किं कारणम् ? इतिचे उच्यते-दृष्टान्तोऽत्र णणा Page #327 -------------------------------------------------------------------------- ________________ ३२४ बृहत्कल्प - छेदसूत्रम् - १-१/६ 'गवा' बलीवर्दन 'शालिकरणेन च' शालिक्षेत्रेण । तत्र गोद्दष्टान्तो यथा- कश्चिद् बलीर्द सकलमपि दिवसं वाहयित्वा हलाद् अरघट्टाद् वा मुक्तः सन् सुन्दरामसुन्दरां वा चारिं यां प्राप्नोति तां सर्वामनास्वादयन् चरत्येव । पश्चाद् ध्रातः सनुपविश्य प्राक् चीर्णं रोमन्थायते, रोमन्थायमानश्च तदा स्वादमुपलभते, ततोऽसौ नीरसं कचवरं परित्यजति । एवमयमपि गृहवासारघट्टाद् मुक्तः प्रथमं यत् किमपि सूत्रं चारिकल्पं गुरुसकाशादधिगच्छति तत् सर्वमर्थास्वादनविरहितं गृह्णाति । ततः सूत्रे गृहीतेऽर्थग्रहणं करोति । यदि पुनरर्थं न गृह्णीयात् तदा तत् सूत्रं निरास्वादमेव सञ्जायते । अर्थे तु श्रुते सम्यक् तदर्थमवबुध्यमानः सन्नसौ यथावदाचरत्युपदेशम्, परिहरति बिन्दुमात्राभेदादिदोषदुष्टान् कचवरकल्पानभिलापानिति ॥ शालिकरणदृष्टान्तः पुनरयम्-यथा कर्षकः शालीन् महता परिश्रमेण निष्पाद्य ततो लवनमलन-पवनादिप्रक्रियापुरस्सरं कोष्ठागारे प्रक्षिप्य यदि तैः शालिभिः खाद्य-पेयादीनामुपभोगं न करोति तत शालिसङ्गहस्तस्याफलः सम्पद्यते । अथासौ करोति तैः शालिभि यथायोगमुपभोगं ततः शालिसङ्ग्रहः सफलो जायते । एवं द्वादशवार्षिके सूत्राध्ययनपरिश्रमे कृतेऽपि यदि तदीयमर्थ शृणुयात् तदा स सर्वोऽपि परिश्रमो निष्फल एव भवेत् । अर्थे तु श्रुते समयगवधारिते च सफलः स्यात् ।। अत एवाह - उपभोगफलाः शालयः, सूत्रं पुनः 'अर्थकरणफलं' चरणकरमादिरूपसूत्रार्थाचरणफलम्, तच्च सूत्रोक्तार्थाचरणं श्रुत एवार्थे भवति नान्यथा ॥ अतः [भा. १२२०] जइ बारस वासाई, सुत्तं गहियं सुणाहि से अहुणा । बारस चैव समाओष अत्थं नो नाहिसि न वा णं ॥ वृ-यदि द्वादश वर्षाणि त्वया सूत्रं गृहीतम्, अतः 'तस्य' सूत्रस्यार्थमधुना द्वादशैव 'समाः' वर्षाणि शृणु । ततोऽर्थं श्रण्वन् स्वज्ञानावारककर्मत्रयोपशमानुसारेण ज्ञास्यसि वा न वा "णं” इति 'तं' विवक्षितमर्तम् ॥ किञ्च [भा. १२२१] सन्नाइसुत्त - ससमय, परसमय उस्सग्गमेव अववाए । हीना - Sहिय - जिन थेरे, अज्जा काले य वयणाई | वृ- इह मौनीन्द्रप्रवचनेऽनेकधा सूत्राणि भवन्ति । तत्र किञ्चि संज्ञासूत्रम्, यथा- “जे छेए से सागारियं न सेवे ।” यः 'छेकः' पण्डितः सः 'सगारिकं' मैथुनं न सेवेत । अथवा - "सव्वामगंधं परिन्नायनिरामगंधो परिव्वए ।" आमम्- अविशोधिकोटिः, गन्धं विशोधिकोटि । तथा-"आरं दुगुणेणं पारं एगगुणेणं ।” 'आरं' संसारस्तं 'द्विगुणेन' राग-द्वेषयुगलेन 'पारं' निर्वाणं तद् 'एकगुणेन' राग-द्वेषपरिहारलक्षणेन जीवः प्राप्नोतीति गम्यते । आदिग्रहणाद् देशीभाषानियतं सूत्रं गृह्यते, यथा-“दिगिंछापरीसहे” । “दिगिंछा' इति बुभुक्षा || स्वसमयसूत्रं यथा-“करेमि भंते ! सामाइयं" इत्यादि ॥ परसमयसूत्रं यथा- पंच खंधे वयंतेगे, बाला उ खणजोइणो । उत्सर्गसूत्रं यता- “अभिक्खणं निव्विगई गया य" इत्यादि । अपवादसूत्रं यथा तिण्हमन्नयरागस्स, निसिज्जा जस्स कप्पई । जराए अभिभूयस्स, वाहियस्सा तवस्सिणो ॥ 'हीनम्' इति हीनाक्षरं यैरक्षरैर्विना सूत्रस्यार्थो न पूर्यते, 'अधिकम्' इत्यधिकाक्षरम्, www.jainelibrary.drg Page #328 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- ६, [भा. १२२१] ३२५ एवंविधं यत् पूर्वमजानता सूत्रमधीतं तस्यार्थं सम्यगवगम्य हीनं प्रतिपूरयति अधिकं परित्यजति । जिनकल्पिकसूत्रं यथा तेगिच्छं नाभिनंदिज्जा, संचिक्खऽत्तगवेसए । एवं खु तस्स सामन्नं, जं न कुज्जा न कारवे ॥ स्थविरकल्पिकसूत्रं यथा-भिक्खू अ इच्छिज्जा अन्नयरिं तेगिच्छि आउंटित्तए । अथवा जिनकल्पिक-स्थविरकल्पिकयोः सामान्यसूत्रमिदम्- “संसट्टकप्पे चरिज भिक्खू" आर्यासूत्रं यथा-"कप्पइनिग्गंधीणं अंतोलित्तं घडिमत्तयं धारित्तए’"कालि' त्तिकालविषयं किमपि सूत्रं भवति, यथा अनागतं कालमङ्गीकृत्य "न या लभेजा निउणं सहायं, गुणाहियंवा गुणओ समं वा । इत्यादि । “वयणाई’ति ‘वचनम्’एक-द्वि-बहुवचनादिकं षोडश धा यथा पीठिकायाम तव्प्रतिपादकं सूत्रं यथा आचाराङ्गे भाषाध्ययने- एगवयणं वयमाणे एगवयणं वएज्जा, दुवयणं वयमाणे दुवयणं वएज्जा, बहुवयणं वयमाणे बहुवयणं वएज्जा, इत्थीवयणं वयमाणे इत्थीवयणं वएज्जा । इत्यादि । आदिशब्दाद् भयसूत्रादिपरिग्रहः । इत्थमनेकधा सूत्राणां सम्भवे तदर्थश्रवणमन्तरेण न शक्यते “कीध्शम् ?” इति विवेकः कर्त्तुमिति कर्त्तव्यमर्थग्रहणम् ॥ अथ ते शिष्या ब्रूयुः - 'यः कण्ठतः सूत्रे निबद्धोऽर्थस्तेनैव वयं तुष्टाः किमस्माकं दुरधिगमत्वाद् बहुपरिक्लेशेन "मज्जण निसिज्ज अक्खा" इत्यादिप्रक्रियापुरस्सरमर्थग्रहणप्रयासेन ?' इति, ते इत्थंब्रुवाणाः प्रज्ञापयितव्याः । कथम् ? इत्याह [भा. १२२२] जे सुत्तगुणा खलु लक्खणम्मि कहिया उ सुत्तमाईया । अत्थग्गणमराला, तेहिं चिय पन्नविनंति ॥ वृ-पीठिकायां लक्षणद्वारे ये सूत्रस्य गुणाः “निद्दोसं सारवंतं च" इत्यादिना कथिताः, यद्वा “सुत्तमाईय” त्ति " सुत्तं तु सत्तमेव उ" इत्यादिना प्रतिपादिताः, 'तैरेव' हेतुभिरर्थग्रहणे मरालाः- अलसाः शिष्याः प्रज्ञाप्यन्ते । यथा-भो भद्राः ! निर्दोष-सारवद्-विश्वतोमुखादयः सूत्रस्य गुणा भवन्ति, ते च यथाविधि गुरुमुखादर्थे श्रूयमाण एव प्रकटीभवन्ति । किञ्च यथा द्वासप्ततिकलापण्डितो मनुष्यः प्रसुप्तः सन्न किञ्चित् तासां कलानां जातीने एवं सूत्रमप्यर्थेनाऽबोधितं सुप्तमिव द्रष्टव्यम् । विचित्रार्थनिबद्धानि सोपस्काराणि च सूत्राणि भवन्ति, अतो गुरुसम्प्रदायादेव यथावदवसीयन्ते न यतस्ततः । इत्थं युक्तियुक्तैर्वचोभि प्रज्ञापितास्ते विनेयाः प्रतिपद्यन्ते गुरूणामुपदेशम्, गृह्णन्ति द्वादश वर्षाणि विधिवदर्थमिति ।। गतमर्थग्रहणद्वारम् । अधानियतवासद्वारम्-तत्रार्थग्रहणे समापिते सति यो विनेय आचार्यपदयोग्यः स नियमाद् द्वादश वर्षाणि देशदर्शनं कारयितव्यः । शिषयः पृच्छति तेन द्वादश वर्षाणि सूत्रग्रहणं कृतं द्वादशभिर्वर्षैरर्थ समग्रोऽपि गृहीतः, अतो देशदर्शनेन विना किमिवास्य न सिध्यति ? इति उच्यते [भा.१२२३]जइ वि पगासोऽहिगओ, देसी भासाजुओ तहा वि खलु । उदय सियाय वीसुं, एरगमाई य पञ्चक्खं ॥ वृ-यद्यपि तेन 'प्रकाशः' अर्थ सूत्रस्य 'अधिगतः' सम्यग् विज्ञातस्तथापि 'खलु' निश्चयेनासौ विनेयो देशदर्शनेन देशीभाषायुतः कर्त्तव्यः । कुतः ? इत्याह-“उंदुय” इत्यादि । 'उन्दुकम्' इति Page #329 -------------------------------------------------------------------------- ________________ - ३२६ बृहत्कल्प-छेदसूत्रम् -१-१/६ स्थानम् । “सिय"त्ति स्याशब्दो भवत्यर्थे आशङ्कायां भजनायां वा । तत्र भवत्यर्थे सुप्रसिद्धः । आशङ्कायां यथा-"दव्वथओ भावथओ दव्वथओ बहुगुण त्ति बुद्धि सिया।" भजनायां यथा"सिय तिभागे सिय तिभागतिभागे" पत्र इत्यादि । “वीसुं" तिविष्वक् पृथगित्यर्थः । ‘एरका' गुन्द्रा भद्रमुस्तक इत्यर्थः एते आदिग्रहणात् पयः पिचं नीरमित्यदयश्च शास्त्रप्रसिद्धाः शब्दास्तेषु तेषुदेशेषुलोकेन तथातथा व्यवह्रियमाणादेशदर्शनं कुर्वता प्रत्यक्षम्' इतिप्रत्यक्षत उपलभ्यन्ते।। आह यद्यसौ तान् प्रत्यक्षतो नोपलभेत ततः का नाम न्यूनता भवेत् ? उच्यते[भा.१२२४] जो विपगासो बहुसो, गुणिओ पच्चक्खओ न उवलद्धो। जच्चंधस्स व दंदो, फुडो वि संतो तहा स खलु ।। वृ-योऽपि 'प्रकाशः' अर्थो बहुशः 'गुणितः' स्भ्यस्तीकृतः परं न प्रत्यक्षत उपलब्धः स जात्यन्धस्येवचन्द्रः स्फुटोऽपिसन् ‘खलुः' अवधारणेतथैवास्फट एवमन्तव्यः । इदमत्र हृदयम्यथा चन्द्रः प्रकटोऽपि साक्षाद्दर्शनं विना जात्यन्धस्य न परिस्फुटाकारः प्रतिभासते एवमस्यापि शास्त्रानुसारतःप्रकटाअपिप्रत्यक्षदर्शनमन्तरेणनपरिस्फुटा व्यवहारोपयोगिनोऽर्थाप्रतिभासन्ते।। यतश्चैवंततः[भा.१२२५]आयरियत्तअभविए, भयणा भविओ परीइ नियमेणं । अप्पतइओ जहन्ने, उभयं किं चाऽऽरियं खेत्तं ॥ वृ- आचार्यत्वस्य-आचार्यपदस्य अभव्यः-अयोग्यस्तस्मिन् ‘भजना' अर्थग्रहणानन्तरं देशदर्शनं कार्यते वा न वा, यस्तु 'भव्यः' आचार्यपदयोग्यः स नियमेन ‘पर्येति' देसदर्शनाय पर्यटति । स चाऽऽत्मतृतीयो जघन्येनावश्यन्तया कृत्वा प्रेषणीयः । किञ्च 'उभयम्' इति किं ऋतुबद्धकालप्रायोग्यमिदं क्षेत्रम् ? उतवर्षावासयोग्यम् ? तथाकिमेतद् ‘आर्य सार्द्धपञ्चविंशतिजनपदमध्यवर्ति? आहोश्चिदनार्यम् ? एतत् सर्वमपि देशदर्शनं विदधानो जानाति ।। अथ देशदर्शनस्यैव गुणान्तराभधित्सया द्वारगाथामाह[भा.१२२६]दसणसोही थिरकरण देस अइसेस जनवयपरिच्छा। काउ सुयं दायव्वं, अविनीयाणं विवेगोय॥ वृ-देशदर्शनं कुर्वतोदर्शनशुद्धिरात्मनःस्थिरीकरणंचान्येषांभवति, "देस"त्तिनानादेशभाषासुकौशलम् ‘अतिशेषाः' अतिशयाः जनपदपरीक्षाचजायन्ते।तत एतानि दर्शनशुध्यादीनि कृत्वा विनीतेभ्यः श्रुतंदातव्यम्, अविनीतानां विवेकः परित्यागःकर्त्तव्यइतिद्वारगाथासमासार्थ।। अथ विस्तरार्थं बिभणिपुराह[भा.१२२७]जम्मण-निखमणेसु य, तित्थयराणं महानुभावाणं । इत्थ किर जिनवराणं, आगाढं दंसणं होइ। वृ-जन्म-निष्क्रमणशब्दाभ्यां तदाधारभूता भूमयो गृह्यन्ते । जन्मभूमिषु अयोध्यादिषु, निष्क्रमणभूमिषु उज्जयन्तादिषु, चशब्दाद् ज्ञानोत्पत्तिभूमिषु पुरिमतालादिषु, निर्वाणभूमिषु सम्मेतशैल-चम्पादिषुतीर्थकराणां ‘महानुभावानां' सातिशया-ऽचिन्त्यप्रभावाणां सम्बन्धिनीषु विहरतः ‘अत्र किल भगवतां जिनवराणां जन्म जज्ञे, अत्र तु भगवन्तो दीक्षां प्रतिपन्नाः, इह केवलज्ञानमासादितवन्तः, इह पुनः परिनिर्वृताः' एवं बहुजनमुखेन श्रुत्वा स्वयं च दृष्ट्वा Page #330 -------------------------------------------------------------------------- ________________ ३२७ उद्देशकः १, मूलं-६, [भा. १२२७] निशङ्कितत्वभावाद् ‘आगाढम्' अतीवविशुद्धं 'दर्शनं' सम्यक्त्वं भवतीति ।। गतं दर्शनशुद्धिद्वारम् । अथ स्थिरीकरणद्वारमाह[भा.१२२८] संवेगं संविग्गाण जनयए सुविहिओ सुविहियाणं । आउत्तो जुत्ताणं, विसुद्धलेसो सुलेस्साणं ।। कृ'संविग्नानां साधूनांसंवेगंजनयति, अहो! अयं भव्याचार्योऽवगाहितसमस्तसिद्धान्तसिन्धुरभ्यस्तचरणकरणसामाचारीक इत्थं देशदर्शनं करोति' इतिभावनया स्थिरीकरणंकरोतीत्यर्थः। स्वय ‘सुविहितः' शोभनविहितानुष्ठानस्तेषामपि सुविहितानाम्, स्वयम् ‘आयुक्तः' विकथानिद्रादिप्रमादैश्रप्रमत्तस्तेषामपि 'युक्तानाम्' अप्रमादिनाम्, स्वयं विशुद्धलेश्यः तेषामपि सुलेश्यानामिति ॥गतंस्थिरीकरणद्वारम्।अथदेशद्वारम्।अत्रचविशेषचूर्णिकृतादर्शनशुद्धिद्वारमेव विवृण्वतेयं गाथा गृहीता, संवेगस्य सम्यग्दर्शनलक्षणत्वात् संवेगजननेदर्शनशुद्धिः कृता भवतीति कृत्वा स्थिरीकरणद्वारंतुमूलतः एवनोपात्तम्। द्वारगाथायामपि "दंसणसोही देसप्पवेस अइसेस जणवयपरिच्छा" इत्येष एव पाठो गृहीतः, अतस्तदभिप्रायेण गतं दर्शनशुद्धिद्वारम्, अथ देशप्रवेशद्वारं व्याचष्टे[भा.१२२९] नाणादेसीकुसलो, नाणादेसीकयस्स सुत्तस्स । अभिलावअत्थकुसलो, होइ तओ नेन गंतव्वं ॥ वृ-नानाप्रकारा-मगध-मालव-महाराष्ट्र-लाट-कर्णाट-द्रविड-गौड-विदर्भादिदेशभवा या देशीभाषा तस्यां कुशलः सन् 'नानादेशीकृतस्य' नानादेशभाषानिबद्धस्य सूत्रस्य अभिलापेउच्चारणे अर्थकथने च कुशलो भवति, यत एवं ततोऽनेन देशदर्शनार्थं गन्तव्यम् ।। तथा[भा.१२३०]कहयति अभासियाण वि, अभासिए आवि पव्वयावेइ । सव्वेवि तत्थ पीई, बंधंति सभासिओ ने त्ति ॥ वृ-नञः कुत्सार्थत्वात् कुत्सिता-अव्यक्तवर्णविभागाभाषा येषां तेऽभाषिकास्तेषामप्यसौ धर्मंकथयति, निशेषदेशभाषानिष्णातत्वात्।अभाषिकाँश्चापितद्देशभाषयाप्रतिबोध्य प्रव्राजयति। सर्वेऽपिचशिष्याः 'तत्र' आचार्ये प्रीतिंबध्नन्ति,स्वभाषिकः 'मे' अस्माकम् अयमिति कृत्वा । तथा[भा.१२३१]पियधम्मऽवजभीरू, साहम्मियवच्छलो असढभावो। संविग्गावेइ परं, परदेसपवेसणे साहू ॥ वृ-प्रियधर्मा' धर्मश्रद्धालुः, अवयं-पापकर्म तस्माद् भीरुरवद्यभीरु, साधर्मिकाःसाधवस्तेषांवत्सलोद्रव्यतो भक्त-पानादिना भावतस्तुस्खलितादिषु सारणादिना, 'अशठभावः' मातृस्थानरहितः, एवंविधोऽसौ साधुः परदेशप्रवेशने वर्तमानः ‘परम्' अनयं संयमयोगेषु सीदन्तमपि ‘संविग्नयति' सदुपदेशदानादिना संविग्नं करोतीति॥ गतं देशद्वारं देशप्रवेशद्वारं वा। अथातिशयद्वारमाह[भा.१२३२] सुत्त-ऽत्थथिरीकरणं, अइसेसाणं च होइ उवलद्धी। - आयरियदंसणेणं, तम्हा सेविज आयरिए॥ वृ-आचार्याणां दर्शनेन-सेवनेनेति यावत् सूत्रार्थस्थिरीकरणमतिशयानां च अपूर्वाणाम् Page #331 -------------------------------------------------------------------------- ________________ ३२८ 'उपलब्धि:' प्राप्तिर्भवति । यत एवं तस्मात् 'सेवेत' पर्युपासीताऽऽचार्यान् ॥ एतदेव व्याख्यानयति [भा. १२३३] उभए वि संकियाई, पुव्विं जाई सि पुच्छमाणस्स । हो ओ सुत्थे, बहुस्सु सेवमाणस्स ॥ वृ- 'उभये' सूत्रेऽर्थे च यानि पूर्वं 'से' तस्य शङ्कितानि पदानि तानि आचार्याणां समीपे पृच्छतो निशङ्कितानि जायन्ते । एवं च बहुश्रुतान् सेवमानस्य 'जयः' सूत्रार्थविषयोऽभ्यासातिशयो भवति, अतो बहुश्रुतपर्युपानं विधेयम् ।। अपि च बृहत्कल्प-छेदसूत्रम् -१-१/६ [भा. १२३४] भवियाइरिओ देसाण दंसणं कुणइ एस इय सोउं । अन्ने वि उज्जमंते, विणिक्खमंते य से पासे ॥ वृ- 'भव्याचार्य एष देशानां दर्शनं करोति' इति श्रुत्वा 'अन्येऽपि' पर्युपास्यमानाचार्यसम्बन्धिनः शिष्याः ‘उद्यच्छन्ते' सूत्रार्थग्रहणादी उद्यमं कुर्वन्ति । गृहिणोऽपि च तद्गुणग्रामरञ्जितमनसः 'विनिष्क्रामन्ति' दीक्षां प्रतिपद्यनते 'से' तस्य भविष्यदाचार्यस्य पार्श्वे इति ॥ अतिशयानामुपलब्धि कथं भवति ? इत्याह [ भा. १२३५ ] सुत्तत्थे अइसेसा, सामायारी य विज-जोगाई | विज्जा जोगा य सुए, विसंति दुविहा अओ होंति ।। वृ- इहातिशयास्त्रिविधाः, तद्यथा सूत्रार्थातिशयाः १ सामाचार्यतिशयाः २ विद्या-योगाः आदिशब्दा मन्त्राश्च ३ इति त्रयोऽतिशयाः । तत्र विद्या स्त्रीदेवताधिष्ठिता पूर्वसेवादिप्रक्रियासाध्या वा, योगाः पादलेपप्रभृतयो गगनगमनादिफलाः, मन्त्राः पुरुषदेवताधिष्ठिताः पठितसिद्धा वा । यद्वा विद्या योगाः चशब्दाद् मन्त्राश्च श्रुते एव 'विशन्ति' अन्तर्भवन्ति, अतो द्विविधा अतिशया भवन्ति-सूत्रार्थातिशयाः सामाचार्यतिशयाश्चेति । एषामतिशयानामुपलब्धिरपूर्वाचार्यपर्युपासनायां भवति ।। अथ सामाचार्या अतिशयं बिभावयिषुराह [भा. १२३६] निक्खमणे य पवेसे, आयरियाणं महानुभावाणं । सामायारीकुसलो, अ होइ गणसंपवेसेणं ॥ वृ-स देशदर्शनं कुर्वाणस्तेषु तेषु नगरादिषु बहुश्रुतानामाचार्याणां महानुभावानां सम्बन्धी वो गणः - गच्छस्तन्मध्ये यः सम्यग् - एकीभावेन एकत्रावस्थानलक्षणेन प्रवेशस्तेन बहुशो गणान्तरेषु निष्क्रमणे प्रवेशे च सामाचारीकुशलो भवति ॥ कथम् ? इत्याह [भा. १२३७] आगंतुसाहुभावम्मि अविदिए धन्नसालमाइठिया । उप्पत्तियाउ थेरा, सामायारीउ ठाविंति ॥ वृ- आगन्तुकाः- प्राधुणका उपसम्पन्ना वा तेषां साधूनां भावे 'अविदिते' 'कीदृशेनाभिप्रायेणाऽऽगताः ? के वाऽमी ?' इत्यपरिज्ञाते केचित् ' स्थविरा:' आचार्या धान्यशालायाम् आदिशब्दाद् घृतशालादिषु च स्थिताः 'औत्पत्तिकीः' अनुत्पन्नपूर्वा सामाचारीः स्थापयन्ति ॥ कथम् ? इत्याह [भा. १२३८] सव्वे वि पडिग्गहए, दंसेउं नीह पिंडवायट्ठा । अहिमरमायासंका, पडिलेहेउं व पविसंति ॥ Page #332 -------------------------------------------------------------------------- ________________ ३२९ उद्देशक : १, मूलं-६, [भा. १२३८] वृ-ते आचार्या 'पिण्डपातार्थं भिक्षानिमित्तं साधून निर्गच्छतो भणन्ति-आर्या! सर्वेऽपि प्रतिग्रहान् दर्शयित्वा निर्गच्छत, अदर्शितप्रतिग्रहैर्न गन्तव्यम् । कुत इत्थं कुर्वन्ति ? इत्याह'अभिमराद्याशङ्कया' मा कश्चिदभिमर उदायिनृपमारकवत् श्रमणवेषेणाऽऽगतो भवेत्, आदिग्रहणेन चौरो वा मा धान्यादिमोषणायाऽऽगतो भवेदित्याद्याशङ्कयाऽपूर्वांसामाचारी स्थापन्ति। भिक्षाप्रतिनिवृत्ता अपिचगुरूणांपुरतः सर्वंप्रत्युपेक्ष्य ततः प्रविशन्ति, तैरेवाभिमरादिभिकारणैरिति ।। गतमतिशयद्वारम् । अथ जनपदरीक्षाद्वारमाह[भा.१२३९] अब्भे नदी तलाएष कूवे अइपूरए य नाव वणी । मंस-फल-पुष्फभोगी, वित्थिन्ने खेत्त कप्प विही ।। वृ-स देशदर्शनं कुर्वन् जनपदानां परीक्षां करोति-कस्मिन् देशे कथं धान्यनिष्पत्ति? । तत्र कचिद्देशेऽभैः सस्यं निष्पद्यते वृष्टिपानीयरित्यर्थः, यथा लाटविषये। कापि नदीपानीयैः, यथा सिन्धुदेशे । कचित्तुतडागजलैः, यथा द्रविडविषये । कापि कूपपानीयैः, यथा उत्तरापथे। कचिदतिपूरकेण, यथा बन्नासायांपूरादवरिच्यमानायां तत्पूरपानीयभावितायां क्षेत्रभूमौ धान्यानि प्रकीर्यन्ते; यथावा डिम्भरेलके महिरावणपूरेण धान्यानि वपन्ति । “नाव" इति यत्र नावमारोप्य धान्यमानीतमुपभुज्यते, यथा काननद्वीपे। “वणि"त्तियत्र वाणिज्येनैववृत्तिरुपजायतेनकर्षणेन, यथा मथुरायाम् । “मंस"त्ति यत्र दुर्भिक्षे समापतिते मांसेन कालोऽतिवाह्यते । तथा यत्र पुष्पफलभोगी प्राचुर्येण लोकः, यथा कोकणादिषु । तथा कानि विस्तीर्णानि क्षेत्राणि ? कानि वा सङ्क्षिप्तानि? | "कप्पे"त्ति कस्मिन् क्षेत्रेकः कल्पः?, यथा सिन्धुविषयेऽनिमिषाद्याहारोऽगर्हितः। "विहि"त्ति कस्मिन् देशे कीशः समाचारः? यथा सिन्धुषु रजकाः सम्भोज्याः, महाराष्ट्रविषये कल्पपाला अपि सम्भोज्या इति ।। अपिच[भा.१२४०] सज्झाय-संजमहिए, दानाइसमाउले सुलभवित्ती। कालुभयहिए खेत्ते, जाणइ पडनीयरहिए य॥ वृ-स्वाध्यायहितं-यत्राखण्डेसूत्राऽर्थपौरुष्यौ भवतः ।संयमहितं-स्त्रीदोषरहितमल्पबीजहरितादिवा। “दानाइ"त्ति दानश्राद्धैःआदिग्रहणादभिगमश्राद्धैर्वासमाकुलम् । अत एव सुलभासुप्रापा वृत्तिः-प्राणवर्तनहेतुराहारसम्पततिर्यत्रतत्सुलभवृत्तिकम्, तथाकिमिदमागन्तुकभद्रकम्? उत वास्तव्यभद्रकम् ? इत्याधुपलक्षणाद् द्रष्टव्यम्। “कालुभयहिए खेते"त्ति अमूनि वर्षावासप्रायोग्याणिअमूनिऋतुबद्धकालयोग्यानीत्युभयकालहितानि क्षेत्राणिजानाति ।तथा प्रत्यनीकःसाध्वादीनामुपद्रवकारी तद्रहितानि च क्षेत्राणि सम्यग् जानातीति ।। गतं जनपदपरीक्षाद्वारम् । यस्मादे, गुणास्तस्मादवश्यं देशदर्शनं कर्त्तव्यम्। गतं “पव्वजा सिक्खावय" इत्यादिमूलद्वारगाथाप्रतिबद्धमनियतवासद्वारम् । अथ निष्पत्तिद्वारम् । तच्चानन्तरोक्तेऽनियतवासद्वारे वक्ष्यमाणे विहारद्वारे च सम्भवति । तत्रानियतवासद्वारे तावद् दर्श्यते-इत्थं तेन देशदर्शनं कुर्वता शिष्याः प्रतीच्छकाश्च सामाचार्यां सूत्राऽर्थग्राहणायांचनिष्पादयितव्या इत्यत्रान्तरे यदुक्तंप्रतिद्वारगाथायां “काउ सुयं दायव्वं, अविणीयाणं विवेगोय।" तदिदानीमभिधित्सुरगाथामाह[भा.१२४१] उवसंपज्ज थिरत्तं, पडिच्छणा वायणोल्लछगणेय। घट्टण-रुंचण-पत्ते, दुट्ठासे तहिं गए राया ॥ Page #333 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - १-१/६ वृ-प्रथमं प्रतीच्छका यथा तमुपसम्पद्यन्ते तथा वक्तव्यम् । तत आत्मनः प्रतीच्छकानांच यथा स्थिरत्वं तुलना करोति । ततस्तेषां प्रतीच्छना वाचना च यथा भवति । ततः प्रमाद्यतां आर्द्रच्छगणदृष्टान्तो घट्टना रुञ्चना पत्रद्दष्टान्ताश्च यथाऽभिधीयन्ते । दुष्टाश्वविषयं दृष्टान्तं यथा साधव आचार्यानुद्दिश्य दर्शयन्ति । " तहिं गए" त्ति यत्राऽऽचार्यास्तिष्ठन्ति तत्र गतानां यथा राजदृष्टान्तः सूरिभिरुदाह्रियते । तदेतत् सर्वं वक्तव्यमिति द्वारगाथासमासार्थः ॥ ३३० अथ विस्तरार्थं बिभणिषुः प्रथमद्वारमधिकृत्याह [भा. १२४२] काहिइ अव्वोच्छित्तिं, सुत्त - ऽत्थाणं ति सो तदट्ठाए । अभिगम्मइ नेगेहिं, पडिच्छएहिं विहरमाणो ॥ वृ- एष महाभागः सूत्रार्थयोरव्यवच्छित्तिं करिष्यतीतिबुध्धा 'सः' भव्याचार्य 'तदर्थं ' सूत्रार्थग्रहणनिमित्तमभिगम्यतेऽनेकैः प्रतिच्छकैः 'विहरमाणः' देशदर्नं कुर्वन्निति ।। आह किमसौ डिण्डिमाडम्बेण घोषयति यथा 'अहं बहुश्रुतोऽहं बहुश्रुतः' इति यदेवमनेकैः प्रतीच्चकैरभिगम्यते?, नैवम्, न खलु सद्विवेकसुधाधाराधौतचेतसः सन्तः सन्तः कदाचनापि स्वगुणविकत्थने प्रवृत्तिमातन्वते, मिथ्याभिमानाख्यप्रबलतमतमस्तिरस्कृतसज्ञानलोचनप्रसराणामितरजन्तूनामेव तत्र प्रवृत्तिसम्भवात् । उक्तञ्च मोहस्य तदपि विलसितमभिमानो यः परप्रीणितायाः । तत् तमसोऽपि तमिस्रं, याऽऽत्मस्तुतिरात्मना क्रियते ॥ यद्येवं ततः कथमिवासावेवमेव प्रसिद्धिमारोहति ? इति इत्युच्यते [भा. १२४३] वासावज्जविहारी, जइ वि य न विकंथए गुणे नियए । अतो विणिज, पगइ चिय सा गुणगणाणं ॥ वृ- वर्षावर्जविहारी, वर्षासु चतुरो मासानेकत्रस्थायी अन्यदा पुनरनियतविहारीत्युक्तं भवति । स एवंविधो यद्यपि न विकत्थते 'निजकानू' आत्मीयान् गुणान् तथापि 'अभणन्नपि ' स्वगुणान् अकीर्त्तयन्नपि ज्ञायते । कुतः ? इत्याह- प्रकृतिरेव सा 'गुणगणानां' ज्ञानादिगुणसमूहानाम्। तदुक्तम्अभणता वि हु नति सुपुरिसा गुणगणेहि नियएहिं । किं बोल्लंति मणीओ, जाओ लक्खेहि धिप्पंति ॥ एतदेवान्योक्तिदृष्टान्तेन द्रढयति [भा. १२४४] भमरेहि महुयरीहि य, सूइजइ अप्पणो य गंधेणं । पाउसकालकलंबो, जइ वि निगूढो वणनिगुंजे ॥ वृ- इह किल कदम्बकवृक्षाः प्रावृषि जलधरधाराभिहताः पुष्पन्ति । ततः प्रावृट्काले यः कदम्बः स यद्यपि वननिकुञ्जे ‘निगूढः' गुप्तस्तिष्ठति तथापि भ्रमरैर्मधुकरीभिश्चात्मनः सम्बन्धिना गन्धेन च प्रसरता ‘सूच्यते' ज्ञाप्यते यथा 'अत्र कदम्बवृक्षस्तिष्ठति' । एवमयमपि भ्रमरमधुकरीकल्पाभि साधु-साध्वीभिः परिमलकल्पेन च निजगुणनिकुरम्बेन प्रसर्पता कदम्बवद् 'उद्यानादावत्यन्तनिगूढोऽपि तिष्ठन् सूच्यते ।। यदि वा [भा. १२४५] कत्थ व न जलइ अग्गी, कत्थ व चंदो न पायडो होइ । कत्थ वरलक्खणधरा, न पायडा होंति सप्पुरिसा ।। Page #334 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं -६, [भा. १२४५ ] ३३१ वृ- कुत्र मी वान ज्वलति' न दीप्यतेऽग्नि ? कुत्र वा चन्द्र उदयप्राप्तः प्रकटो न भवति ? कुत्र वा वराणि - उत्तमानि लक्षणानि - अभ्यन्तरतो ज्ञानादीनि बाह्यतः शरीरसौन्दर्यादीनि शङ्खचक्रादीनि वा धारयन्तीति वरलक्षणधराः सत्पुरुषाः प्रकटा न भवन्ति ? ॥ अत्रपरोऽनुपपत्तिमुद्भावयन्नाह [भा. १२४६] उदए न जलइ अग्गी, अब्भच्छन्नो न दीसई चंदो । मुक्खे महाभागा, विजापुरिसा न भायंति ॥ वृ- उदके न ज्वलत्यग्नि किन्तु विध्यायति, अभ्रच्छन्न श्चन्द्रो न द्दश्यते, 'मूर्खेषु' मूर्खाणां पुरतो महाभागा विद्याप्रधानाः पुरुषा विद्यापुरुषास्तेऽपि न भान्ति' न शोभन्ते; ततः “कत्थ व न जलइ अग्गी' इत्यादि नोपपद्यते, तदयुक्तम्, अभिप्रायापरिज्ञानात्, इह हि स्वविषय एवाग्निचन्द्र-सत्पुरुषाणां ज्वलनादि सामर्थ्य चिन्त्यते न त्वविषये ॥ कः पुनरमीषां स्वविषयः ? इत्याह[भा. १२४७] सुक्किंधनम्मि दिप्पइ, अग्गी मेहरहिओ ससी भाइ । तव्विहजने य निउणे, विजापुरिसा वि भायंति । वृ- 'शुष्केन्धने' शुष्ककाष्ठादौ दीप्यतेऽग्नि, 'मेघरहितः ' शरदादिकालेऽ भैरच्छन्नः शशी 'भाति' प्रकाशते, 'तद्विधजनेच' ताशे सहृदयलोके 'निपुणे' व्याकरण-प्रमाणादिशास्त्रकुशले विद्यापुरुषा अपि 'भान्ति' शोभां लभन्ते । एष त्रयाणामप्यमीषां स्वविषयः, अत्र च सर्वत्राप्यमी दीप्यन्ते, अतो न किञ्चिदनुपपन्नम् ।। अत्रैवापरं दृष्टान्तमाह [भा. १२४८] कुमुओयररसमुद्धा, किं न विबोहिंति पुंडरीयाई । सूरकिरणा ससिस्स व, कुमुयाणि अपंकयरसन्ना ।। [भा. १२४९ ] नय अप्पगासगत्तं, चंदा ऽऽइच्चाण सविसए होइ । इय दिप्पंति गुणड्डा, मुक्खेसु हसिजमाणा वि ।। वृ- कुमुदानामुदराणि कुमुदोदराणि तेषु रसः- मकरन्दः तस्मिन् मुग्धाः - अनभिज्ञाः, तदानीं तेषामप्रबुद्धत्वाद् ईशोऽमीषां मकरन्द इति न विदन्तीत्यर्थः एवंविधाः सूर्यकिरणा यद्यविषयत्वात् कुमुदानि न विबोधयन्ति ततः किं स्वविषयभूतानि पुण्डरीकाणि न विबोधयन्ति ? बोधयन्त्येव । शशिनोवा किरणा यदि ‘अपङ्कजरसज्ञाः' पङ्कजरसास्वादमुग्धास्ततः किं स्वविषयभूतानि कुमुदानि न बोधयन्ति ? । ततश्च 'न च' नैवाऽप्रकाशकत्वं चन्द्रा - ऽऽदित्ययोः स्वविषये भवति किन्तु प्रकाशकत्वमेव, 'इति' अमुनैव प्रकारेण गुणैः- ज्ञानादिभिराढ्याः- समृद्धाः 'मूर्खेषु' पशुप्रायेषु हस्यमाना अपि 'दीप्यन्ते' सहृदयहृदयेषु प्रकाशन्ते ॥ उक्तमानुषङ्गिकम् । प्रकृतमनुसन्धीयते[भा. १२५० ] सो चरणसुट्ठियप्पा, नाणपरो सूइओ अ साहूहिं । उवसंपया य तेसिं, पडिच्छणा चेव साहूणं ॥ वृ- 'सः' इति भविष्यदाचार्य चरणसुस्थितात्मा तथा 'ज्ञानपरः' सूत्रा ऽर्थपौरुषीकरणं प्रति उद्युक्तः परां निष्ठां प्राप्तो वा दर्शनाविनाभावित्वाद् ज्ञानस्य दर्शनपर इत्यपि द्रष्टव्यम्, सच साधुभिस्वपरिवारवर्त्तिभिरपरेषां साधूनां पुरतः 'सूचितः ' श्लाधितः ततस्तेषां साधूनां तस्यान्तिके उपसम्पद् भवति, तेन च तेषां यथाविधि प्रतीच्छना कर्त्तव्या इति । एष एक उपसम्पदः प्रकार उक्तः ॥ अथ द्वितीयं प्रकारमाह Page #335 -------------------------------------------------------------------------- ________________ ३३२ बृहत्कल्प-छेदसूत्रम् - १-१/६ [भा. १२५१] वृ- स्नानादौ आदिशब्दाद् रथयात्रादौ 'समवसरणे' साधुमीलके "अट्ठे लोए” इति व्यञ्जनभेददूषितं सूत्रं परिवर्त्तयन्तं साधुं कमपि श्रुत्वा स प्रतिनोदनां करोति-"अट्ठे लोए" इति पठ । स प्राह- किम् ? इति । गीतार्थो ब्रूते-“अट्टे” इति अर्थो न मिलति । इतरः प्राह-किम् अस्यारथोऽप्यस्ति ? । (गीतार्थ प्राह-) बाढम् नमस्कारमादिं कृत्वा सर्वस्यापि श्रुतस्यार्थो विद्यते । स आह-यद्येवं तर्हि “अट्टि” त्ति पदस्य कोऽर्थ ? उच्यते- 'आर्ततश्चतुर्द्धा नाम-स्थापना- द्रव्यभावभेदात्, नाम-स्थापने सुगमे, द्रव्यतः सचित्तादिद्रव्यैरप्राप्तैः प्राप्तवियुक्तैर्वा य आर्त्तः स द्रव्यार्त्तः, क्रोधादिभिरभिभूतो भावार्त्तः, एवं प्रकारद्वयेनायं लोक आर्त्तो वर्त्तते ।' इत्याकर्ण्य प्रमुदितः स साधुश्चिन्तयति- 'अहो ! अस्य सूत्रलवस्यापी ग् हृदयङ्गमोऽर्थस्ततो यदि सर्वस्याधीतस्यार्थमवबुध्ये ततः सुन्दरं भवति' इत्यभिसन्धायाऽर्थग्रहमार्थं तस्यैव पार्श्वे उपसम्पदं प्रतिपद्यते । ततोऽसौ विधिना तस्यार्थे दीपनं करोति, अर्थं कथयतीत्यर्थः । एष द्वितीयः प्रकारः ॥ अथ तृतीयमपि हाणाइ समोसरणे, परियट्टितं सुणित्तु सो साहुं । अट्ठत्ति पडियोयण, उवसंप दीवणा अत्थे । प्रकारमाह [भा. १२५२ ] अहवा वि गुरुसमीवं, उवागए देसदंसणम्मि कए । उवसंपय साहूणं, होइ कयम्मी दिसाबंधे ॥ वृ- अथवा देशदर्शने कृते सति यदाऽसौ गुरूणां समीपमुपागतो भवति तदा गुरुभिराचार्यपदे प्रतिष्ठाप्य दिग्बन्धे 'कृते' अनुज्ञाते सतिविहारं कुर्वतोऽस्य पार्श्वे प्रतीच्छकसाधूनामुपसम्पद् भवतीति ।। व्याख्यातं त्रिभि प्रकारैरुपसम्पद्दारम् । अथ स्थिरत्वद्वारमभिधातुकाम आह[ भा. १२५३ ] आयपरोभयतुलणा, चउव्विहा सुत्तसारणित्तरिया । तिहऽट्ठा संविग्गे, इयरे चरणेहरा नेच्छे ॥ वृ- तत्रासावात्मपरोभयविषयां तुलनां करोति । सा च प्रत्येकं चतुर्विधा वक्तव्या । तथा ये केचित् तद्गुणावर्जिता अगारिणः प्रव्रजन्ति तेषामुपसम्पन्नानां चासौ सूत्रसारणां करोति, सूत्रं पाठयतीत्यर्थः; उपलक्षणं चैतत् तेनाऽऽ सेवनाशिक्षामपि ग्राहयति । तथा तेषामुभयेषामप्यसौ इत्वरां दिशं बध्नाति, यथा- यावदाचार्याणां सकाशं व्रजामस्तावदहमेवाचार्योऽहमेवोपाध्यायः, तत्रगतानामाचार्या ज्ञायका इति । "तिण्हट्ठा संविग्गि" त्ति ये संविग्नाः साधवस्ते 'त्रयाणां ' ज्ञानदर्शनचारित्राणामर्थाय उपसम्पद्यमानाः प्रत्येष्टव्याः । “इयरे चरणि "त्ति 'इतरे' पार्श्वस्थादयो यदि चरणार्थमुपसम्पद्यन्ते ततस्तेऽपि सङ्ग्राह्याः, “इहरा नेच्छे" त्ति इतरथा ज्ञान-दर्शननिमित्तम्, सूत्रार्थग्रहण- दर्शनप्रभावकशास्त्राध्ययनार्थमिति भावः, यद्युपसम्पद्यन्ते ततः 'नेच्छेत्' नोपसम्पदं ग्राहयेदित्यर्थः ।। अथ यदुक्तम् “आत्मपरोभयतुलना चतुर्विधा” इत तत्रात्मतुलनां तावद् भावयति[भा. १२५४] आहाराई दव्वे, उप्पाएउं सयं जइ समत्थो । खेत्तओ विहारजोग्गा, खेत्ताविहतारणाईया ॥ वृ- इहाऽऽत्मतुलना चतुर्विधा- द्रव्यतः क्षेत्रतः कालतो भावतश्च । तत्र द्रव्यत एषामुपसम्पन्नानां यद्येषणीयान्याहारादीनि स्वयमुत्पादयितुं समर्थ, आदिग्रहणात् उपधिशय्यापरिग्रहः । क्षेत्रत ऋतुबद्धविहारयोग्यानि वर्षावासयोग्यानि वा क्षेत्राण्युत्पादयितुं शक्नोमि न वा, "विहं" इत्यध्वा Page #336 -------------------------------------------------------------------------- ________________ ३३३ उद्देशक : १, मूलं-६, [भा. १२५४] तस्मात् तारणं-पारनयनम्, आदिशब्दाद् राजद्विष्टादितारणानि कर्तुमहं समर्थो न वेति ।। [भा.१२५५] कालम्मि ओममाई, भावे अतरंतमाइपाउग्गं । कोहाइनिग्गहं वा, जं कारण सारणा वा वि ॥ वृ-काले अवमं-दुर्भिक्षं तत्र आदिग्रहणाद् अशिव-भयादौ निर्वाहयितुं शक्नोऽस्मिन वेति । भावे "अतरंत"त्ति ग्लानीभृतानाम् आदिशब्दाद् बाल-वृद्धादीनां वा एषां प्रायोग्यमुत्पादयितुं समर्थोऽहं न वेति, अथवा शक्नोमि क्रोधनिग्रहं कर्तुं न वेति आदिग्रहणाद् मान-मायालोभनिग्रहपरिग्रहः, यद्वा यत् ‘कारणं ज्ञानादिकं निमित्तमुद्दिश्यैते उपसम्पद्यन्ते तस्याहं सारणां कर्तुमीशो न वेति ।। गतमात्मतुलनाद्वारम् । अथ परतुलनाद्वारमाह[भा.१२५६] आहाराइ अनियओ, लंभो सो विरसमाइ निज्जूढो । उब्भामग खुलखेत्ता, अरिउहियाओ अवसहीओ।। वृ-ते प्रतीच्छकाः प्रथममेवीच्यन्ते-द्रव्यत आहारादीनां लाभः ‘अनियतः' कदाचिद् भवति कदाचित्रेति, योऽपि भवति सोऽपि विरसः-पुराणौदनादि, आदिशब्दाद् अरसस्य हिङ्ग्वाद्यसंस्कृतस्य रूक्षस्य च वल्ल-चणकादेर्ग्रहणम्, सोऽपि 'नियूंढः' उज्झितप्रायः । क्षेत्रत उद्भ्रामकभिक्षाचर्ययागन्तव्यम्, बहिग्रामेषुभिक्षार्थयत्पर्यटनंसा उद्भ्रामकभिक्षाचर्या; तथा खुलक्षेत्राणि' नाम यत्राल्पो लोको भिक्षाप्रदाता, सोऽपिच स्तोकमेव ददाति तत्र विहर्त्तव्यम्; अऋतुहिताश्च प्रायो वसतयः प्राप्यन्ते,यो यदा ऋतुर्वर्त्तते तस्य तदाऽननुकूला इत्यर्थः ।। [भा.१२५७] ऊणाइरित्त वासो, अकाल भिक्खपुरिमड्ड ओमाई। भावे कसायनिग्गह, चोयण न य पोरुसी नियया ॥ वृ-कालतः कदाचिद् मासकल्पस्थाने वर्षावासस्थाने वा ऊनमतिरिक्तं वा कालं कारणे वासः-अवस्थानं भवेत्, कापि क्षेत्रे 'अकाले' सूत्रपौरुष्याअर्थपौरुष्यावा वेलायांभिक्षा प्राप्येत, ततः सूत्रार्थहानिरपि भाविनी, कुत्रापि पूर्वार्द्धऽपि पूर्णे अवमं-स्वोदरपूरकाहारमात्राया न्यूनं लभ्येत, आदिग्रहणात् पानमपि सम्पद्येत । भावे' भावतः कषायनिग्रहः खरपरुषनोदनायामपि कर्तव्यः । नच 'नियता' अवश्यम्भाविनी सूत्रार्थयोः पौरुषी, कदाचिदस्माकंधर्मकथादिव्यग्रतया सूत्रार्थयोव्यार्घातोऽपि भवतां भवेदित्यर्थः । तदेतत् सर्वमपि यद्यङ्गीकर्तुमुत्सहथ ततः प्रतिपद्यध्वमुपसम्पदमिति॥ [भा.१२५८] अत्तनि य परे चेवं, तुलणा उभय थिरकारणे वुत्ता। पडिवजंते सव्वं, करिति सुण्हाए दिलुतं ।। वृ-आत्मविषया परविषया चतुलना उभयोरपि स्थिरताकारणे' स्थिरीकरणार्थमेवमुक्ता। गतंस्थिरत्वद्वारम्, अथ प्रतीच्छनाद्वारमाह-"पडिवजंते" इत्याधुत्तरार्द्धम्। सर्वम्' अनन्तरोक्तमर्थं यदि प्रतीच्छकाः प्रतिपद्यन्ते तदा ‘स्नुषया' वध्वा दृष्टान्तमाचार्या कुर्वन्ति । तमेवाह[भा.१२५९] आस-रहाई ओलोयणाइ भीया-ऽऽउले अपेहंती । सकुलघरपरिचएणं, वारिजइ ससुरमाईहिं॥ वृ- यथा काचिद् वधूः स्वकुलगृहस्य-स्वकीयपितृगृहस्य सम्बन्धी यः परिचयःरमणीयवस्तुदर्शनहेवाकस्तेन अश्व-रथान् आदिग्रहणेन हस्त्यादीन्, अवलोकनं-गवाक्षस्तेन Page #337 -------------------------------------------------------------------------- ________________ ३३४ बृहत्कल्प-छेदसूत्रम् -१-१/६ आदिशब्दाद् अपरेण वा जालकादिना भीतान्आकुलाँश्च जनान् प्रेक्षमाणा सती 'वार्यते' 'पुत्रि! माऽवलोकिष्ठाः' इति प्रतिनिषिध्यते श्वसुरादिभि, मा भूद् अस्याः प्रसङ्गतः परपुरुषविषयोऽप्यवलोकनहेवाक इति॥ [भा.१२६०] खिसिज्जइ हम्मइ वा, नीणिजइ वा घरा अठाइंती। नीया पुन से दोसे, छायंतिन निच्छुभंते य॥ वृ-यदि वारिता सती नोपरमते ततः "खिसिज्जइ"त्ति निन्द्यते 'आः कुलपांसने ! किमेवं करोषि?' इत्यादि । तथापि यदि न निवर्तते ततः 'हन्यते' कशादिभिस्ताड्यते । एवमपि यदिन तिष्ठति ततोऽतिष्ठन्ती गृहानिष्काश्यते, मा भूदपरासामपि गृहमहेलानामस्याः प्रसङ्गजनित एवंविध एव कुहेवाकइति कृत्वा।येतुतस्याः 'निजकाः पितृगृहसम्बद्धाःस्वजनास्ते से' तस्या दोषाँश्छादयन्ति, कथञ्चिदुपालम्भप्रदानादिनाऽनाच्छादयन्तोऽपिन गृहा निष्काशयन्ति, गौरवार्हत्वात् तत्र तस्याः॥ एष स्नुषादृष्टान्तः । अथार्थोपनयमाह[भा.१२६१] मरिसिजइ अप्पो वा, सगणे दंडो न यावि निच्छुभणं । अम्हे पुन न सहामो, ससुरकुलं चेव सुण्हाए। वृते आचार्या भणन्ति-आर्या ! पितृगृहस्थानीयो युष्माकं स्वगच्छः, श्वसुरकुलस्थानीया वयम्, अश्व-रथाद्यवलोकनस्थानीयंप्रमादासेवनम्, गवाक्षादिस्थानीयान्यपुष्टालम्बनानि; ततो युष्माकं स्वगणे स्वगच्छे प्रमादासेवनंकृतमपि मृष्यते क्षम्यते, अल्पोवा 'दण्डः' प्रायश्चित्तलक्षणः प्रमादप्रत्ययो भवतां तत्र दीयते, नच महत्यप्यपराधेगच्छानिष्कासनं गौरवार्हतया भवतां भवति; वयंपुनः स्वल्पमप्यपराधंभवतांनसहामः श्वसुरकुलमिव ‘स्नुषायाः' वध्वाः सम्बन्धिनमपराधम् इत्युक्ते यदि ते प्रतीच्छका भणेयुः संविग्ना वा । तत्र ये पार्श्वस्थादयस्ते पार्श्वस्थादिमुण्डिता वा संविग्नमुण्डिता वा । येऽपि संविग्नास्तेऽपि समनोज्ञा वा अमनोज्ञा वा ।। सर्वेषामपि एषां विधिमाह[भा.१२६२] पासत्थाईमुंडिए, आलोयण होइ दिक्खपभिईओ। संविग्गपुराणे पुन, जप्पभिइंचेव ओसन्नो ।। वृ-यः पार्श्वस्थादि पार्श्वस्थादिभिरेवमुण्डितस्तस्य दीक्षाप्रभृति' दीक्षादिनादारभ्य आलोचना भवति । यस्तु संविग्नमुण्डितत्वात् पूर्वं संविग्नः पश्चाद् अवसन्नीभूतः स पुराणसंविग्न उच्यते, गाथायां प्राकृतत्वाद् व्यत्यासेन पूर्वापरनिपातः, सः 'यत्प्रभृति' यद्दिनादारभ्याऽवसन्नः सञ्जातस्तत्प्रभृत्येवालोचनां दाप्यते॥ [भा.१२६३] समणुन्नमसमणुन्ने, जप्पभिई चेव निग्गओ गच्छा। . सोहिं पडिच्छिऊणं, सामायारिं पयंसंति॥ कृ-यस्तुसंविग्नःसद्विधा-'समनोज्ञः' सम्भोगिकः असमनोज्ञः' असाम्भोगिकः ।सद्विविधोऽपि यत्प्रभृति स्वगच्छान्निर्गतस्तत एव दिनादारभ्यालोचनां दापयितव्य । ततः 'शोधिम्' आलोचनां प्रतीच्छय यो यत् तपः छेदं मूलं वा प्रायश्चित्तमापन्नस्तस्य तद् दत्त्वा स्वकीयां सामाचारीमाचार्या प्रदर्शयन्ति ।। किं कारणम् ? इति चेदित्याह [भा.१२६४] अवि गीय-सुयहराणं, चोइज्जंताण मा हु अचियत्तं । Page #338 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं -६, [भा. १२६४] मेरासु य पत्तेयं, माऽसंखड पुव्वकरणेणं ॥ वृ- ये गीतार्थाः श्रुतधराः, बहुश्रुता गणि-वाचकादिशब्दाभिधेया इत्यर्थः, तेषामपि, किं पुनरितरेषाम् ? इत्यपिशब्दार्थ, विततसामाचारीकरणे नोद्यमानानां 'मैवं सामाचारीमन्यथाकारं कार्षी' इत्यादिवचनैर्मा भूद् “अचियत्तं" अप्रीतिकम्, यतोऽन्योऽन्यं गच्छानां काश्चिदनीद्दश्यः सामाचार्यस्ततः ‘प्रत्येकं' पृथक् पृथग् 'मर्यादासु' सामाचारीषु वर्त्तमानासु प्रवाहतः पूर्वाभ्यस्ताया एव सामाचार्या करणेन प्रतिनोदितानां मा 'असंखडं' कलहो भवेदित्यात्मीया चक्रवालसामाचारी कथयितव्या ।। आह कथं पुनरभिधीयमानेऽप्रीतिकं भवेद् ? उच्यते [भा. १२६५ ] ३३५ गच्छि वियारभूमाइ वायओ देह कप्पियारं से । तम्हा उ चक्क वालं, कहिंति अनहिंडिय निसिं वा ॥ वृ- अयं वाचको विचारभूम्याम् आदिशब्दाद् भक्त पानग्रहणादौ गच्छति अतो ददत 'कल्पितारं' कमपि कल्पिकं साधुं 'से' तस्य वाचकस्य येन स समाचारीं दर्शयति । तत एवमभिधीयमाने तस्य वाचकस्य महदप्रीतिकं भवति, यथा-अहो ! स्वगणं विमुच्य परगणमुपसम्पन्ना वयमप्येवं परिभूयामहे इति । यत एवं तस्मात् चक्रवालसामाचारीं प्रतिदिनक्रियाकलापरूपां तेषां पुरत आचार्या कथयन्ति यथा ते कल्पिका भवन्ति । यावच्च सा तेषां प्ररूप्यते तावत् "अनहिंडय” त्ति ते भिक्षार्थं न हिण्डाप्यन्ते, मा भूत् तेषां सामाचारीशिक्षणव्याघातः । अथ न संस्तरति ततः ‘निशि’ रात्रौ ते सामाचारीं ग्राहयितव्या इति ।। गतं प्रतीच्छनाद्वारम् । अथ वाचनाद्वारम् । तेषां गृहीतसामाचारीकाणां सूत्रार्थवाचना दातव्या । वाच्यमानानां च तेषां सामाचारीकरण प्रमाद्यतां यो विधिस्तमभिधित्सुर्द्वारश्लोकमाह [भा. १२६६ ] उवएस सारणा चेव, तइया पडिसारणा । छंदे अवट्टमाणं, अप्पछंदेण वज्रेज्जा ।। वृ- उपदेश: स्मारणा चैव तृतीया प्रतिस्मारणा, ततः 'छन्दे' उपदेशेऽवर्त्तमानं विनेयं गुरुरपि 'आत्मच्छन्देन' आत्माभिप्रायेण 'वर्जयेत्' परित्यजेदिति नियुक्तिश्लोकसमासार्थः ॥ अथ विस्तरार्थः, तत्र गुरुभिस्तान् प्रति वक्तव्यम् अस्माकमेषा सामाचारी यद् निद्राविकथादयः प्रमादाः परिहर्त्तव्याः, एष उपदेशः । अथ स्मारणामाह [भा. १२६७ ] निद्दापमायमाइसु, सई तु खलियस्स सारणा होइ । ननु कहिय ते पमाया, मा सीयुसु तेसु जाणंतो ॥ वृ- निद्रैव प्रमादो निद्राप्रमादः, आदिशब्दाद् अप्रत्युपेक्षित- दुष्प्रत्युपेक्षितादिपरिग्रहः, तेषु 'सकृद्' एकवारं स्खलितस्य स्मारणा कर्त्तव्या भवति । तथा-भो महाभाग ! नन्वेते पूर्वमेवास्माभिस्तव प्रमादाः कथिताः ततो जानन्नपि 'तेषु' प्रमादेषु मा सीदेत्येषा स्मारणा ॥ अथ प्रतिस्मारणामाह[भा. १२६८] फुड-रुक्खे अचियत्तं, गोणो तुदिओ व मा हु पेल्लेजा । सज्ज अओ न भन्नइ, धुव सारण तं वयं भणिमो ॥ वृ- स्फुटं नाम - यस्तेन प्रमादः कृतः स परिस्फुटं नाभिधीयते किन्त्वन्यव्यपदेशेन भणितव्यम्, रूक्षं नाम-निष्पिपासम्, यथा- 'निर्धर्म ! निरक्षर ! निशुक !' इत्यादि तदपि न वक्तव्यम्, यतः स्फुट-रूक्षेऽभिधीयमानेऽ प्रीतिकं भवति । अत्र च गोद्दष्टान्तः यथा 'गौः' बलीवर्दो महता भारेण Page #339 -------------------------------------------------------------------------- ________________ ३३६ बृहत्कल्प-छेदसूत्रम् - १-१/६ लद्दितो हलं वा वहमानः प्रतोदेनाऽतितोदितः सन् कूर्दयित्वा भारं पातयति हलं वा भनक्ति; एवमयमपि स्फुटाक्षरं रूक्षभणित्या वा भणितः कषायितत्वाद् असङ्घडं कृत्वा गच्छान्निर्गच्छेत् । अत एवाह-गौरिव, वाशब्दस्योपमानार्थस्याऽत्र सम्बन्धाद्, असावपि 'तुदितः' स्वर- परुषभणनप्रतोदे व्यथितः सन् मा 'हुः' निश्चितं 'प्रेरयेत् संयमभारं बलादपहस्त्य पातयेत्, अत एव ' ‘सद्यः' तत्कालं यदा प्रमादः कृतस्तदैव न भण्यते । “धुव सारण "त्ति स वक्तव्यः- वत्स ! ध्रुवाअवश्यं कर्त्तव्या संयमयोगेषु सीदतां सारणा, तथा च मौनीन्द्रवचनम् रूसउ वा परो मा वा, विसं वा परियत्तउ । भासियव्व हिया भासा, सपक्खगुणकारिया ॥ 'तत्' तस्माद् जिनाज्ञाराधनायवयं भवन्तमेवं भणामः, न पुनर्मत्सर- प्रद्वेषादिना ॥ अथ "सज्जं अतो न भन्नइ' त्ति पदव्याख्यानार्थमाह [भा. १२६९] तद्दिवसं बिइए वा, सीयंतो वुच्चए पुणो तइयं । गोऽवराहो ते सोढो, बीयं पुण ते न विसहामो ॥ वृ- 'सीदन्' सामाचार्यां प्रमाद्यान् तस्मिन्नेव दिवसेऽन्यस्यां वेलायां द्वितीये वा दिवसे पुनर्भूयोऽप्युच्यते 'तृतीया' प्रतिस्मारणा, एक उपदेशो द्वितीया स्मारणा तृतीया प्रतिस्मारणेति कृत्वा । कथम् ? इत्याह-एकस्ते महानपराधः 'सोढः' तितिक्षितोऽस्माभि, यदि पुनर्द्वितीयं स्वल्पमप्यपराधं करिष्यसि ततो वयं ते "न विसहामो" न सहिष्यामः ॥ I तथा चात्रार्द्रच्छगणकध्ष्टान्तः क्रियते [भा. १२७० ] गोणाइहरणगहिओष मुक्को य पुणो सहोढ गहिओ उ । उल्लोल्लछगणहारी, न मुच्चए जायमाणो वि ॥ वृ- यथा कश्चित् चौरो गवादिहरणं कुर्वन्नारक्षकैर्गृहीतः ततः, 'मुञ्चत मामेकवारम्, नाहं भूयः स्वल्पमपि चीर्यं करिष्यामि' इत्युक्ते दयालुत्वाद् अपरोपरोधाद्वा तैर्मुक्तः पुनर्द्वितीयवेलायां पूर्वाभ्यासवशाद् यद्यार्द्वार्द्रच्छघणहारी भवति, स्वल्पचौर्यकारीति भावः, तथापि 'सहोढः' सलोम्रो गृहीतः सन् याचमानोऽपि मोक्षणं न मुच्यते । एवं भवतोऽप्येकवारं महदपि प्रमादपदं तितिक्षितमस्माभि, इत ऊर्ध्वं तु स्तोकमपि न तितिक्षामहे । इत्थमुक्तोऽपि यदि प्रमाद्यति तदा मासलघु दण्डं दत्त्वा द्वितीयं घट्टनादृष्टान्तं कुर्वन्ति ॥ तमेवाह [भा. १२७१] घट्टितं वुच्छं, इति उदिए दंडना पुनो बिइयं । पासाणो संवृत्तो, अइरुंचिय कुंकुमं तइए ॥ वृ- यथा दुग्धमाद्रहितं सद् घट्यमानं चाल्यमानमपि “वुच्छं " ति देशीपदत्वाद् अवदग्धं विनष्टमिति यावद् एवं भवानप्यस्माभिरित्यं स्मारणादिना घट्यमानोऽपि प्रमादमेवाऽऽ सेवितवान्, 'इति' एवम् 'उदिते' कथिते सति यदि भूयः प्रमाद्यति तदा पुनरपि 'दण्डना' मासलघुप्रायश्चित्तरूपा कर्त्तव्या । “बीयं”ति एतद् द्वितीयमुदाहरणम् । इत्थं दण्डितोऽपि यदि प्रमादाद् नोपरमते तदा रुञ्चनादृष्टान्तो वक्तव्यः- “पासाणो" इत्यादि । अति - अतीव रुञ्चितं पिष्टं कुङ्कुमं किं पाषाणः संवृत्तः ? । एवं भवानपि मता प्रयासेन प्रतिनोद्यमानः किमप्रमत्तः संवृत्तः ? इति । एतत् तृतीयमुदाहरणं कृत्वा तथैव मासलघु दीयते ॥ अत यदुक्तं प्राक् " अविनीयाणं विवेगो य" त्ति Page #340 -------------------------------------------------------------------------- ________________ उद्देशक ः १, मूलं-६, [भा. १२७१] ३३७ तदिदानीं भाव्यते-अविनीता नाम ये बहुशोऽपिप्रतिनोद्यमानाःप्रमाद्यन्ति, तेच च्छन्देवर्तमाना भण्यन्ते, ताँश्च सूरय आत्मच्छन्देन वर्जयेयुः । कः पुनरात्मीयच्छन्दो येन ते परिह्रियन्ते? इति उच्यते[भा.१२७२] तेन परं निच्छुभणा, आउट्टो पुन सयं परेहिं वा । तंबोलपत्तनायं, नासेहिसि मज्झ अन्ने वि ।। वृ-'ततः परं' वारत्रयादूर्द्धयदिन निवर्ततेतदा निष्काशना कर्त्तव्या, निर्गच्छमदीयगच्छादिति। अथासौ स्वयं परेण वा प्रज्ञापितः सन् ‘आवृत्तः' प्रमादात् प्रतिनिवृततः प्रतिभणति ‘भगवन् ! क्षमध्वं मदीयमपराधनिकुरम्बम्, न पुनरेवं करिष्यामि' इति, ततो यद् द्वारगाथायां पत्रज्ञातं सचितं तदुपवर्ण्यते-"तंबोलपत्तनायं"ति, यथा तम्बोलपत्रं कुथितं स यदि न परित्ययते ततः शेषाण्यपिपत्राणि कोथयति । एवं त्वमपि स्वयं विनष्टोममाऽन्यानपिसाधून विनाशयिष्यसीति कृत्वा निष्काशितोऽस्माभिः । सम्प्रत्यप्रमत्तेन भवितव्यं मासगुरु च ते प्रायश्चित्तम् ।। अथ निष्काशनस्यैव विधिमाह[भा.१२७३] सुहमेगो निच्छुब्मइ, नेगा भणिया उ जइ न वच्चंति। अन्नावएस उवहि, जग्गावण सारिकह गमनं ।। वृ-तेपुनःप्रमाद्यन्त एको वाऽनेके वा। यद्येकस्ततःसुखेनैव 'निर्गच्छमद्गच्छात्' इत्यभिधाय निष्काश्यते । अथानेके-बहवस्ततस्ते यदि 'निर्गच्छत' इति भणिता अपि 'वयं बहवस्तिष्ठामः' इत्यवष्टम्भं कृत्वा न व्रजन्ति ततः शेषसाधून रहस्यं ज्ञापयित्वाऽन्येन केनापि अपदेशेन-मिषेण यथानतेषांशङ्का भवति तथोपधिं विहारयोग्यंकारयित्वा अन्यव्यपदेशेनैवतेरात्रौ चिरंजागरणं कारापणीया यथा न प्रातः शीघ्रमुत्तिष्ठन्ति । “सारिकह"त्ति सागारिकः-शय्यातरस्तस्याग्रतो रहसि कथनीयम्, यथा-वयं प्रभात एवामुकं ग्रामं व्रजिष्यामः, यदि कोऽपि महता निर्बन्धेन युष्मान् प्रश्नयेत्, यथा-आचार्या क्व गताः ? इति ततो भवद्भिस्तस्य यथावद् निवेदनीयम् । “गमनं" ति ततो गमनं कर्तव्यम् ।। गतेषु चाचार्येषु यदि ते ब्रूयुः[भा.१२७४] मुक्कामो दंडरुइणो, भणंति इइजे न तेसु अहिगारो। सेजायरनिबंधे, कहियाऽऽगय न विनए हानी ॥ वृ- 'अहो! सुन्दरं समजनि यद् ‘दण्डरुचेः' उग्रदण्डव्यसनिन आचार्या मुक्ता वयम्' इति ये भणन्ति न तेष्वधिकारः। ये पुनः परित्यक्ताः सन्तो गाढं परितप्यन्ते 'आः! कष्टम्, उज्झिता वयं वराका निसम्बन्धबन्धुभिस्तैर्भगवद्भि, अतः कथमिव भविप्यामः ?' इति ते शय्यातरं महता निर्बन्धेन पृच्छन्ति-कथय कुत्रास्मान् विमुच्य गताः क्षमाश्रमणाः ? । स प्राह-अमुकं ग्रामम् ।ततस्तेन कथिते त्वरितमागतानां तेषां न विनयहानि कर्त्तव्या, किन्तुप्राग्वदेवाऽभ्युत्थानं दण्डकादिग्रहणंचकर्त्तव्यम्। ततस्तेबद्धाञ्जलपुटाः पादपतिताश्छिन्नमुक्तावलिप्रकाशान्यश्रूणि विमुञ्चन्तो विज्ञपस्ति-भगवन् ! क्षमध्वमस्मदीयमपरधम्, विलोकयताऽस्मान् प्रसादमन्थरया दृशा, प्रतिपद्यध्वं भूयः स्वप्रतीच्छकतया, कुरुतानुग्रहं स्मारणादिना, प्रणिपातपर्यवसितप्रकोपा हि भवन्ति महात्मानः, इत ऊर्ध्वं वयं प्रमादं प्रयत्नतः परिहरिष्याम इति । ततो गच्छसत्काः | 18|22 Page #341 -------------------------------------------------------------------------- ________________ ३३८ बृहत्कल्प-छेदसूत्रम् -१-१/६ साधवः सूरीन् कृताञ्जलयःप्रसादयन्ति।गुरवोब्रुवते-आर्या! अलंममदुष्टाश्वसारथित्वकल्पेनामून् प्रति आचार्यककरणेन, एवमुक्ते साधवो भणन्ति[भा.१२७५] को नाम सारहीणं, स होइ जो भद्दवाइणो दमए। दुढे विउ जो आसे, दमेइ तं आसियं बिंति ॥ वृ-को नाम सारथीनांमध्ये सभवति यः भद्रवाजिनः विनीताश्वान् दमयेत् ? न कश्चिदसौ, असारथिरेवेत्यर्थः । 'दुष्टान्' अविनीतानपियोऽश्वान् ‘दमयति' शिक्षांग्राहयतितम् आश्विकम्' अश्वदमब्रुवते लौकिकाः॥अपिच[भा.१२७६] होति हुपमाय-खलिया, पुव्वब्भासा य दुच्चया भंते ! । नचिरंच जंतणेयं, हियाय अचंतियं अंते॥ वृ-'भदन्त!' परमकल्याणयोगिन् ! 'पूर्वाभ्यासाद्'अनादिभवाभ्यस्ततया दुस्त्यजानिप्रमादस्खलितानि भवन्तिप्रायोजन्तूनाम् । प्रमादाः-निद्रा-विकथादयः, स्खलितानि-अनुपयुक्तगमनभाषाणादीनि । न चेयं स्मारणादिरूपा स्त्रणा 'चिरं' चिरकालं भाविनी, सात्मीभावमुपगते ह्यमीषामप्रमादे को नाम स्मारणादिरूपा यन्त्रणा 'चिरं' चिरकालं भाविनी, सात्मीभावमुपगते ह्यमीषामप्रमादे को नाम स्मारणादिकं करिष्यति? इति भावः । न चेयमापातवत् परिणामेऽपि दुस्सहा किन्तु 'हिता च' पथ्या 'आत्यन्तिकम्' अतिशयेन ‘अन्ते' अवसाने परिणामे इत्यर्थः । यच्च परिणामसुन्दरं तदापातकटुकमप्युपादेयम् ।। अत्रान्तरे सूरयस्तेषां प्रमादिसाधूनां तीव्रतरं संवेगमवगम्य तानेव स्थिरीकर्तु राजदृष्टान्तं कुर्वन्ति[भा.१२७७] अच्छिरुयालु नरिंदो, आगंतुअविज्जगुलियसंसणया। विसहामि त्तिय भणिए, अंजन वियणा सुहं पच्छा ।। वृ-एगो राया। तस्स अच्छिरुया जाया । वत्थव्वविजेहिं न सक्किओ तिगिच्छिउं । अन्नो अ आगंतुओ विज्जो आगंतुं भणइ-मम अस्थि गुलियाओ अच्छिसूलपसमणीओ,ताहिं अंजिएसु अच्छीसु तित्थतरादुरहियासा वेदना भवइ मुहत्तं, जइन विमे मारणाए संदिसाहि तो अंजेमिते अच्छीणि । 'न मारेमि' ति अब्भुवगए अंजिएसु अच्छीसु तिव्वतरा वेयणा जाया । ताहे रन्ना भणियं-अच्छीणिमेपडियाणि, मारेहतं वेजं । तेहिं अब्भुवगंतुंन मारिओ। मुहुत्तंतरेण उवसंता वेयणा । पोराणाणि अच्छीणि जायाणि । विजो पूइओ ॥ अथ गाथाक्षरार्थ-अक्ष्णः-चक्षुषो या रुग्-रोगस्तद्वान् कश्चिनरेन्द्रः । तस्यचागन्तुकवैद्येन गुटिकानांशंसना-स्वरूपकथना।ततो राज्ञा 'विषहाम्यहं वेदनाम्' इति भणिते वैद्येन चक्षुषोर्गुटिकाभिरञ्जनम् । ततो वेदना । पश्चात् क्रमेण सुखं सञ्जातम्, प्रगुणीभूते अक्षिणी इति । एष दृष्टान्तोऽयमर्थोपनयः-यथा तस्य राज्ञस्तत्कालदुस्सहमपि गुटिकाञ्जनंक्रमेण चक्षुषोः प्रगुणीकरणात् परिणामसुन्दरं समजनि, एवं भवतामपि स्मारणादिकं खर-पुरुषत्वाद् यद्यप्यापातकटुकं तथापिपरिणामसुन्दरमेव द्रष्टव्यम्, इह परत्रच सकलकल्याणपरम्पराकारणत्वादिति ।। उक्तानुक्तविधिसङ्ग्रहमाह[भा.१२७८] इय अविनीयविवेगो, विगिंचियाणंच संगहो भूओ। जे उ निसग्गविनीया, सारणया केवलं तेसिं॥ वृ- "इय" एवमविनीतानां विवेकः-परित्यागः । “विगिंचियाणं च" त्ति परित्यक्तानां Page #342 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- ६, [भा. १२७८ ] ३३९ पुनरावृत्तानां भूयः सङ्घहो विधेयः । ये तु निसर्गेण स्वभावेन विनीतास्तेषां स्मारणैव केवलं कर्त्तव्या, यथा 'इदमित्थं कर्त्तव्यम्' इति ।। उपसंहरन्नाह [भा.१२७९] एवं पडिच्छिऊणं, निप्फत्तिं कुणइ बारस समाओ । एसोचैव विहारो, सीसे निप्फाययंतस्स ॥ वृ- 'एवं' देशदर्शनं कुर्वन् शिष्य-प्रतीच्छयकान् प्रतीच्छ्य निष्पत्तिं सूत्रार्थग्राहणादिना द्वादश 'समाः ' संवत्सराणि करोति । गतं निष्पत्तिद्वारम् । अथ विहारद्वारं व्याख्यायते "एसो चेव" इत्यादि । एष एव विहारः शिष्यान् निष्पादयतो वेदितव्यः । इयमत्र भावना तस्य देशदर्शनं कृत्वा गुरुपादमूलमागतस्य गुरुभिराचार्यपदमध्यारोप्य दिग्बन्धानुज्ञायां विहितायांनवकल्पविधिना विहरतो यः शिष्यनिष्पादनविधि स एवमेव द्वादश वर्षाणि यावद् विज्ञेयः, तुल्यवक्तव्यत्वादिति ।। अथैतदेव विहारद्वारमावृत्या जिनकल्पिकमाश्रित्य व्याचिख्यासुर्द्वारगाथामाह [भा. १२८०] अव्वोच्छित्ती मन पंचतुलण उवगरणमेव परिकम्मे । तवसुत्तसुएगत्ते उवसग्गसहे य वडरुक्खे ॥ वृ- अव्यवच्छित्तिविषयं मनः प्रयुङ्क्ते । पञ्चानाम् आचार्यादीनां तुलना-स्वयोग्यताविषया भवति, उपकरणं जिनकल्पोचितमेव गृह्णाति 'परिकर्म' इन्द्रियादिजयरूपं करोति । तपः सत्त्वश्रुतैकत्वानि उपसर्गसहश्चेति पञ्चभावना भवन्ति । 'वटवृक्षे' इति जिनकल्पं तीर्थकरादी - नामभावे वटवृक्षस्याधस्तात् प्रतिपद्यते इति द्वारगाथासमासार्थः । अथैनामेव विवरीषुराह [भा. १२८१] अनुपालिओ य दीहो, परियाओ वायणा वि मे दिन्ना । निप्फाइया य सीसा, सेयं खु महऽ प्पणो काउं ॥ वृ- तेनाचार्येण सूत्रार्थयोरव्यवच्छित्तिं कृत्वा पर्यन्ते-पूर्वापररात्रकालसमये धर्मजागरिकां जाग्रतेत्थं चिन्तनीयम्, यथा - अनुपालितो मया दीर्घ 'पर्यायः' प्रवज्यारूपः, वाचनाऽपि मया दत्ता उचितेभ्यः प्रतीच्छकादिभ्यः, निष्पादिताश्च भूयांसः शिष्याः, तदेवं कृता तीर्थस्याव्यवच्छित्ति, तत्करणेन विहितमात्मनः ऋणमोक्षणम्, अत ऊर्द्धवं 'श्रेयः' प्रशस्यतरं ममात्मनो हितं कर्तुम् ॥ किं नाम हितम् ? इति चेद् उच्यते [ भा. १२८२] किन्नु विहारेणऽब्भुज्जएण विहरामऽनुत्तरगुणेणं । आओ अब्भुजजयसासणेण विहिना अनुमरामि ॥ वृ- 'किन्नु' इति वितर्के, 'अभ्युद्यतविहारेण' जिनकल्पादिना 'अनुत्तरगुणेन' अनुत्तराःअनन्यसामान्या गुणाः-निरममत्वादयो यस्मिन् स तथा तेन अहं विहरामि ? “आउ” त्ति उताहो "अब्भुज्जसासणेणं" ति सूचकत्वात् सूत्रस्याऽभ्युद्यतमरणविषयेण शासनोक्तेन विधिना 'अनुम्रिये” अनु-पश्चात् संलेखनाद्युत्तरकालं मरणं प्रतिपद्येऽहम् ? इति ॥ अभ्युद्यतविहार-मरणयोः स्वरूपमाह [भा. १२८३] जिन सुद्ध अहालंदे, तिविहो अब्भुज्जओ अह विहारो । अब्भुजयमरणं पुन, पाओवग- इंगिणि-परिन्ना ।। वृ- जिनकल्पः शुद्धपरिहारकल्पो यथालन्दकल्पश्चेति त्रिविधोऽभ्युद्यतोऽथैष विहारो मन्तव्यः । अभ्युद्यतमरमं पुनस्त्रिविधम्-पादपोपगमनम् इङ्गिनीमरणं 'परिज्ञा' इति भक्तप्रत्याख्यानम् ॥ Page #343 -------------------------------------------------------------------------- ________________ ३४० बृहत्कल्प-छेदसूत्रम् -१-१/६ स्याद् बुद्धि-द्वे अप्येते अभ्युद्यतरूपतया श्रेयसी, अतः कतरदनयोः प्रतिपत्तव्यम् ? उच्यते[भा.१२८४] सयमेव आउकालं, नाउं पोच्छित्तु वा बहुसेसं । सुबहुगुणलाभकंखी, विहारमब्भुजयं भजइ । वृ-स्वयमेवायुःकालं सातिशयश्रुतोपयोगाद् 'बहु' दीर्घ शेषम्' अवशिष्यमाणं ज्ञात्वा पृष्टवा वाऽन्यं श्रुताद्यतिशययुक्तमाचार्यं बहुशेषमवबुध्यततः सुबहुगुणलाभकाङ्क्षसन् विहारमभ्युद्यतं 'भजति' प्रतिपद्यत इत्यर्थः । इहचायं विधि-यदिस्तोकमेवायुरवशिष्यतेततः पादपोपगमादीनामेकतरमभ्युद्यतमरणं प्रतिपद्यते, अथ प्रचुरमायुः परं जवाबलपरिक्षीणस्ततो वृद्धावासमध्यास्ते, अथाऽऽयुदीर्घनचजङ्घाबलपरिक्षीणस्तदाऽभ्युद्यतविहारंप्रतिपद्यत इति ॥ गतमवयवच्छित्तिमनोद्वारम्।अथपञ्चतुलनेति द्वारम्-पञ्चानाम्-आचार्योपाध्याय-प्रवर्तकस्थविर-गणावच्छेदकानां तुलना भति, यथा-त्रयाणामभ्युद्यत (मरण-वृद्धावासा-ऽभ्युद्यत) विहाराणां कतरं प्रतिपद्यामहे ? । इह चैत एव प्रायोऽभ्युद्यतविहारस्याधिकारिण इत्थं विधिं करोति[भा.१२८५] गणनिखेवित्तरिओ, गणिस्स जो व ठविओ जहिं ठाणे। उवहिं च अहागडयं, गिण्हइ जावऽन्न नुप्पाए॥ वृ-'गणिनः' आचार्यस्य गणनिक्षेपः इत्वरः' परिमितकालीनोभवति, योवाउपाध्यायादिर्यत्र 'स्थाने पदेस्थापितः स तत्पदमात्मतुल्यगुणेसाधावित्वरनिक्षेपेण निक्षिपति।आहकिमर्थमसावित्वरं गणादिनिक्षेपं विदधाति ? न यावज्जीविकम् ? उच्यते-इह चक्रष्टकविवरगामिना शिलीमुखेन वामलोचने पुत्रिकाया वेधनमिवदुष्करंगणाद्यनुपालनम्, अतः पश्यामस्तावत्-‘एतेऽभिनवाचार्यप्रभृतयः किमस्य गणादेरनुपालनं कर्तुं यथावदीशते वा? न वा?, यदि नेशते ततो मया न प्रतिपत्तव्यो जिनकल्पः, यतो जिनकल्पानुपालनादपि श्रेष्ठतरमितरस्य तथाविधस्याभावेसूत्रोक्तनीत्या गणाद्यनुपालनम्, बहुतरनिर्जरालाभकारणत्वात्, नच बहुगुणपरित्यागेनस्वल्पगुणोपादानं विदुषां कर्तुमुचितम्, सुप्रतिष्ठितकार्यारम्भकत्वात् तेषाम्' इत्यभिसन्धाय स भगवानित्वरं गणादिनिक्षेपं विदधातीति । उक्तञ्च पञ्चवस्तुकशास्त्रे इहैव प्रक्रमे श्रीहरिभद्रसूरिपूज्यैः पिच्छामु ताव एए, केरिसगा होति अस्स ठाणस्स? । जोगाण वि पाएणं, निव्वहणं दुक्करं होइ॥ न य बुहुगुणचाएणं, थेवगुणपसाहणंबुहजणाणं । इ8 कयाइ कजं, कुसला सुपइट्ठियारंभा॥ अथोपकरणद्वारमाह-“उवहिंच" इत्यादि । यावद् 'अन्य' जिनकल्पप्रायोग्यंशु?षणायुक्तं प्रमाणोपेतंच 'उपधिं' वस्त्रादि नोत्पादयति तावद् यथाकृतमेव गृह्णाति । ततः स्वकल्पप्रायोग्ये उपकरणे लब्धेसति प्राक्तनमुपकरणं व्युत्सृजतीति।गतमुपकरणद्वारम् । अथ परिकर्मद्वारम्परिकर्मेतिवाभावनेति वा एकार्थम्।ततोऽयमात्मानं भावनाभिसम्यग्भावयति।आह सर्वेऽपि साधवस्तावद् भावितान्तरात्मानो भवन्ति अतः किं पुनर्भावयितव्यम् ? उच्यते[भा.१२८६] इंदिय-कसाय-जोगा, विनियमिया जइ विसव्वसाहूहिं। तह विजओ कायव्यो, तज्जयसिद्धिं गणितेनं ॥ वृ-यद्यपि सर्वसाधुभिरिन्द्रिय-कषाय-योगा विविधैः प्रकारैर्नियमिताः-जितास्तथापिजिनकल्पं Page #344 -------------------------------------------------------------------------- ________________ उद्देशक ः १, मूलं-६, [भा. १२८६] ३४१ प्रतिपत्तुकामेन पुनरेतेषां जयः कर्त्तव्यः । तत्रैहिका-ऽऽमुष्मिकापायपरिभावनादिना इन्द्रियाणां जयस्तथा कर्तव्यो यथेष्टा-ऽनिष्टविषयेषु गोचरमुपागतेषु राग-द्वेषयोरुत्पत्तिरेव न भवति । कषायाणामपि जये तथा य्न आस्थेयो यथा दुर्वचनश्रवणादि बाह्यं कारणमवाप्यापि तेषामुदय एव नाविर्भवति । योगानामपि मनःप्रभृतीनां जये तथा यतितव्यं यथा तेषामार्तध्यानदिकं दुष्प्रणिधानमेवनोदयमासादयति । अथ किमर्थमित्थमिन्द्रिय-कषाय-योगानां जयः कर्त्तव्यः ? इत्याह-तेषाम्-इन्द्रियादीनां जयस्तज्जयः तज्जयेन सिद्धि-जिनकल्पपारप्राप्तिस्तां 'गणयता' मन्यमानेनेन्द्रियादीनां जयः करणीयः ।। अत्रैव विशेषमाह[भा.१२८७] जोगिदिएहिं न तहा, अहिगारो निज्जिएहिं न हु ताई। कलुसेहि विरहियाई, दुक्खसईबीयभूयाई॥ वृ-योगैरिन्द्रियैश्च निर्जितैर्न तथा 'अधिकारः' प्रयोजनम्, यतो नैव 'तानि' योगेन्द्रियाणि 'कलुषैः' कषायैर्विरहितानि दुःखसस्यबीजभूतानि भवन्ति किन्तु कषाया एव दुःखपरम्पराया मूलबीजमिति भावः ।। आह यद्येवं योगा इन्द्रियाणि च न जेतव्यानि, तेषां कषायविरहितानां दुःखहेतुत्वायोगात्, उच्यते[भा.१२८८] जेन उ आयाणेहिं, न विना कलुसाण होइ उप्पत्ती। तो तज्जयं ववसिमो, कलुसजयं चेव इच्छंता॥ वृ-आदीयन्ते-गृह्यन्ते शब्दादयोऽर्था एभिरित्यादानानि-इन्द्रियाण्युच्यन्तेतैः, उपलक्षणत्वाद् योगैश्च विना येन हेतुना ‘कलुषाणां' कषायाणामुत्पत्तिर्न भवति । कथम् ? इति चेद् उच्यते-इह माया-लोभौ रागः क्रोध-मानौ तु द्वेष इत्यभिधीयते, तौ च राग-द्वेषाविष्टा-ऽनिष्टविषयान्प्राप्य सायेते, ते च विषया इन्द्रियगोचरा इति कृत्वा इन्द्रियैर्विना न कषायाणामुत्पत्तिराविरस्ति । योगानपि मनोवाक्कायरूपानन्तरेण न कापि कषाया उदीयमाना दृश्यन्त इति तैरपि सह कषायाणामविनाभावो द्रष्टव्यः । यतश्चैवमतः 'तज्जयम्' इन्द्रिय-योगजयं 'व्यव्यामः' इच्छामः 'कलुषजयं' कषायजयमेव इच्छन्त इति । आह के पुनर्गुणा भावनाभावितान्तरात्मनो भवन्ति? इति उच्यते[भा.१२८९] खेयविणोओ साहसजओ य लहुया तवो असंगो अ। सद्धाजननं च परे, कालन्नाणंच नऽन्नत्तो॥ कृतपोभावनाभावितस्य 'खेदविनोदः परिश्रमजयो भवति, चतुर्धादिपसा नपरिश्राम्यतीत्यर्थः। सत्त्वभावनाभावितस्य साध्वसं-भयं तस्य जयोभवति। एकत्वभावनाभावितस्य 'लघुता' 'एक एवाहम्' इतिबुध्या लघुभावो भवति । श्रुतभावनाभावितस्य तपो भवति, “न विअस्थि न विय होही, सज्झायसमं तवोकम्मं ।" इति वचनात् । धृतिभावनाभावितस्य स्वजनादिषु 'असङ्गः' निर्ममत्वं भवति।अन्यच्च श्रुतभावनां भावयन् अन्येषामपि श्रद्धाजननं करोति, यथा-वयमप्येवं कदा विधास्यामः? इति । कालज्ञानं च पौरुष्यादिषु नान्यतः सकाशादवगन्तव्यं भवति किन्तु श्रुतपरावर्तनानुसारेण स्वयमेवोच्छ्वासादिकालकलाकलनतः पौरुष्यादिमानं जानाति । यत एते गुणास्ततो भावनीय आत्मा भावनया ।। साचद्विधा-द्रव्यतोभावतश्च । तत्र द्रव्यतस्तावदाह[भा.१२९०] सरवेह-आस-हत्थी-पवगाईया उभावना दव्वे । Page #345 -------------------------------------------------------------------------- ________________ ३४२ बृहत्कल्प-छेदसूत्रम् - १-१/६ अस भावन त्तिय, एगठ्ठे तत्थिमा भावे ॥ वृ-इह धानुष्को यद् अभ्यासविशेषात् प्रथमं स्थूलद्रव्यं ततो वालबद्धां कपर्दिकां ततः सुनिर्मातः स्वरेणापि लक्ष्यस्य वेधं करोति, यच्चाऽश्वः शीघ्रं शीघ्रतरं धावमानः शिक्षाविशेषाद् महदपि गर्त्तादिकं लङ्घयति, हस्ती वा शिष्यमाणः प्रथमं काष्ठानि ततः क्षुल्लकान् पाषाणान् ततो गोलिका तदनु बदराणि तदनन्तरं सिद्धार्थानप्यभ्यासातिशयाद् गृह्णाति, प्लवको वा प्रथमं वंशे विलग्नः सन् प्लवते ततः पश्चादभ्यस्यन् आकाशेऽपि तानि तानि करणानि करोति, आदिशब्दाच्चित्रकरादिपरिग्रहः । एताः सर्वा अपि द्रव्यभावनाः । अभ्यास इति वा भावनेति वा एकार्थम् । तत्रैता वक्ष्यमाणलक्षणाः ‘भावे' भावतो भावना मन्तव्याः ॥ ता एवाह [ भा. १२९१] दुविहाओ भावनाओ, असंकिलिट्ठा य संकिलिट्ठा य । मुत्तूण संकिलिट्ठा, असंकिलिट्ठाहि भावंति ॥ वृ- द्विविधाश्च भावतो भावनाः । 'असंक्लिष्टाः शुभाः 'संक्लिष्टाश्च' अशुभाः । तत्र मुक्त्वा संक्लिष्टभावना असंक्लिष्टाभिर्भावनाभिर्भावयन्ति जिनकल्पं प्रतिपित्सव इति ॥ अथ कास्ताः संक्लिष्टभावनाः ? इत्याशङ्कापनोदाय तत्स्वरूपमभिधित्सुराह[भा. १२९२] संखाय परूवणया, होइ विवेगो य अप्पसत्थासु । एमेव पसत्थासु वि, जत्थ विवेगो गुणा तत्थ ।। वृ- अप्रशस्तभावनानां सङ्ख्या पञ्चेति लक्षणा निरूपणीया । प्ररूपणा च तासां कर्त्तव्या । तासां चाप्रशस्तानां ‘विवेकः' परिहारो भवति । एवमेव 'प्रशस्तास्वपि' तपःप्रभृतिभावनासु सङ्ख्या प्ररूपणा च वक्तव्या । नवरं “जत्थ विवेगो "त्ति यत्र विवेक इति पदं तत्राप्रशस्ता एव भावना द्रष्टव्याः; ता विवेक्तव्याः- परित्याज्या इति भावः । “गुणा तत्थ" त्ति यास्तु प्रशस्ता भावनाः तासु भाव्यमानासु गुणाः खेद- विनोदादयः प्रागुक्ता भवन्तीति चूर्ण्यभिप्रायेण व्याख्यानम् । विशेषचूर्ण्यभिप्रायः पुनरयम्-यत्र च प्रशस्तेऽपि वस्तुनि विवेकः परित्यागोऽस्य घटते तत्र गुणा एव भवन्ति। यथा-आचार्यादीनामवर्णभाषण-श्रवणे औदासीन्यमवलम्बमानस्याप्यस्य गुण एव भवति, न पुनः स्थविरकल्पिकस्येव यथाशक्ति तन्निवारणमकुर्वतो दोष इति ॥ अथाप्रशस्तभावनानां नामग्राहं गृहीत्वा सङ्ख्यामाह [भा. १२९३] कंदप्प देवकिव्विस, अभिओगा आसुरा य सम्मोहा । एसा य संकिलिट्ठा, पंचविहा भावना भणिया || वृ- कन्दर्पः कामस्तत्प्रधानाः षिङ्गप्राया देवविशेषाः कन्दर्पा उचयन्ते तेषामियं कान्दर्पी । एवं देवानां मध्ये किल्बिषाः-पापा अत एवास्पृश्यादिधर्माणश्चण्डालप्रायास्तेषामियं दैवकिल्बिषी । आ- समन्ताद् आभिमुख्येन (वा) युज्यन्ते - प्रेष्यकर्मणि व्यापार्यन्त इत्याभियोग्याः किङ्करस्थानीया देवविशेषास्तेषामियमाभियोगी। असुराः भवनपतिदेवविशेषास्तेषामियमासुरी । सम्मुह्यन्तीति सम्मोहाः-मूढात्मानो देवविशेषास्तेषामियं साम्मोही । गाथायां प्राकृतत्वाद् आपप्रत्ययः । एषा अप्रशस्ता पञ्चविधा भावना तत्तत्स्वभावाभ्यासरूपा भणिता ।। अथासामेव फलमाह[भा. १२९४] जो संजओ वि एआसु अप्पसत्थासु भावनं कुणइ । सो तव्विसु गच्छइ, सुरेसु भइओ चरणहीनो ॥ Page #346 -------------------------------------------------------------------------- ________________ ३४३ उद्देशक ः १, मूलं-६, [भा. १२९४] वृ- यः ‘संयतोऽपि' व्यवहारतः साधुरप्येताभिरप्रशस्ताभिर्भावनाभिः, गाथायां तृतीयार्थे सप्तमी, 'भावनम्' आत्मनो वासनं करोतिसः ‘तद्विधेषु तादृशेषुकान्दर्पिकादिषु सुरेषु गच्छति। यस्तु ‘चरणरहितः' सर्वथा चारित्रसत्ताविकलो द्रव्यचरणहीनो वा सः ‘भाज्यः' तद्विधेषु वा देवेषूत्पद्यते नरक-तिर्यङ्-मनुष्येषु वा ।। अथासामेव प्ररूपणां चिकीर्षु प्रथमतः कन्दर्पभावनां प्ररूपयति- [भा.१२९५] कंदप्पे कुक्कुइए,दवसीले यावि हासणकरे य । विम्हावितोय परं, कंदप्पंभावनं कुणइ॥ कृ-इह कन्दर्पशब्देन कन्दर्पवानुच्यते, एवं कौत्कुच्यवान्द्रवशीलश्चापिहासनकरश्चविस्मापर्यंश्च परं कान्दी भावनां करोतीति सङ्ग्रहगाथासमासार्थः ॥अथ विस्तरार्थमाह[भा.१२९६] कहकहकहस्स हसणं, कंदप्पो अनिहुया य संलावा। कंदप्पकहाकहणं, कंदप्पुवएस संसा य॥ वृ- “कहकहकहस्स"त्ति तृतीयार्थे षष्ठी, 'कहकहकहेन' उच्चैःस्वरेण विवृतवदनस्य यद् हसनम्-अट्टहास इत्यर्थः, यश्च 'कन्दर्प' स्वानुरूपेण सह परिहासः,येच ‘अनिभृताः' निष्ठुरवक्रोक्त्यादिरूपागुर्वादिनाऽपि समंसंलापाः, यच्च कन्दर्पकथायाः-कामसम्बद्धायाः कथायाः कथनम्, यश्च कन्दर्पस्योपदेशः-'इत्थमित्तं कुरु' इति विधानद्वारेण कामोपदेशः, या च 'शंसा' प्रशंसा कामविषया, एष सर्वोऽपि कन्दर्प उच्यते ।। गतं कन्दर्पद्वारम् । अथ कौत्कुच्यद्वारमाह[भा.१२९७] भुम-नयण-वयण-दसणच्छदेहि कर-पाद-कन्नमाईहिं । तंतं करेइजह हस्सए परो अत्तणा अहसं॥ वृ-कुत्कुचः-भण्डचेष्टः तस्य भावः कौत्कुच्यं तद् विद्यते यस्य स कौत्कुच्यवान् । स च द्वेधाकायेन वाचा च । तत्र भ्रू-नयन-वदन-दशनच्छदैः कर-चरण-कर्णादिभिश्च देहावयवैस्तां तां चेष्टामात्मना अहसन्नेव करोति यथा परो हसति एष कायकौत्कुच्यवानुच्यते ॥ [भा.१२९८] वायाकोक्कुइओपुण, तंजंपइजेण हस्सए अन्नो । नाणाविहजीवरुए, कुव्वइ मुहतूरए चेव ॥ वृ-वाचा कौत्कुच्यवान् पुनस्तत् किमपि परिहासप्रधानं वचनं जल्पति येनाऽन्यो हसति, नानाविधानां वा मयूर-माजरि-कोकिलादीनां जीवानां रुतानि-कूजितानि 'मुखतूर्याणि वा' मुखेनातोद्यवादनलक्षणानि तथा करोति यथा परस्य हास्यमायाति ॥अथ द्रवशीलमाह[भा.१२९९] भासइ दुयं दुयं गच्छए अदरिउ व्व गोविसो सरए। सव्वद्दुयदुयकारी, फुट्टइ व ठिओ वि दप्पेणं॥ वृ-'द्रुतं द्रुतम्' असमीक्ष्य सम्भ्रमावेशवशायोभाषते । यश्च द्रुतं गच्छति, क इव? इत्याहशरदि दर्पित इव' दर्पोछर इव 'गोवृषः' बलीवर्दविशेषः ।शरदिहिप्रचुरचारिध्राणतयामक्षिकाद्युपद्रवरहिततयाच गोवृषो मदोद्रेकादुच्छृङ्खलः पर्यटतीति, एवमसावपि निरङ्कुशस्त्वरितं त्वरितं गच्छति। यश्च ‘सर्वद्रुतद्रुतकारी' प्रत्युपेक्षणादीनां सर्वासामपि क्रियाणामतित्वरितकारी । यश्च दर्पण तीव्रोद्रेकवशात् स्फुटतीव स्थितोऽपि' स्वभावस्थोऽपि सन्, गमनादिक्रियामकुर्वन्नपीत्यर्थः । एष द्रवशील उच्यते।। अथ हासकरमाह Page #347 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१-१/६ [भा.१३००] वेस-वयणेहि हासं, जनयंतो अप्पणो परेसिंच। अह हासणो त्ति भन्नइ.घयणो व्व छले नियच्छंतो॥ वृ-"घयणो व्व" भाण्ड इव परेषां 'छिद्राणि' विरूपवेष-भाषाविपर्ययाणि "नियच्छंतो"त्ति निरन्तरमन्वेषयन् ताशेरेव वेष-वचनैर्विचित्रैरात्मनः ‘परेषां च' प्रेक्षकाणां हास्यं 'जनयन्' उत्पादयन् अथैषः ‘हासनः' हास्यकर इति भण्यते ॥ अथ परविस्मापकमाह[भा.१३०१] सुरजालमाइएहिं, तु विम्हयं कुणइ तविहजणस्स। तेसुन विम्हयइ सयं, आहट्ट-कुहेडएहिं च ॥ वृ-सुरजालम्-इन्द्रजालम् आदिशब्दाद् अपरकौतुकपरिग्रहः तैः, तथा आहर्ताः-प्रहेलिकाः कुहेटकाः-वक्रोक्तिविशेषरूपास्तैश्च तथाविधग्राम्यलोकप्रसिद्धैर्यत् 'तद्विधजनस्य' ताशस्य बालिशप्रायलोकस्य विस्मयं' चित्तभ्रमं करोति स्वयंपुनस्तेषु न विस्मयते एष परविस्मापकः ।। उक्ता कान्दी भावना । अथ दैवकिल्विषिकी बिभावयिषुराह[भा.१३०२] नाणस्स केवलीणं, धम्मायरियाण सव्वसाहूणं । माई अवन्नावाई, किव्विसियं भावणं कुणइ॥ वृ- ज्ञानस्य केवलिनां धर्माचार्याणां सर्वसाधूनाम् एतेषामवर्णवादी, तथा 'मायी' स्वभावनिगूहनादिना मायावान् एष किल्विषिकी भावनां करोतीति नियुक्तिगाथासमासार्थः॥ अथ व्यासार्थमाह[भा.१३०३] काया वया य ते चिय, ते चेवपमाय अप्पमाया य। मोक्खाहिगारिगाणं, जोइसजोणीहि किं च पुणो॥ वृ-इह केचिद् दुर्विदग्धाः प्रवचनाशातनापातकमगणयन्त इत्थं श्रुतस्यावर्णं ब्रुवते, यथाषड्जीवनिकयामपिषट्कायाः प्ररूप्यन्ते, शस्त्रपरिज्ञायामपितएव, अन्येष्वप्यध्ययनेषुबहुशस्त एवोपवर्ण्यन्ते; एवं व्रतान्यपि पुनः पुनस्तान्येव प्रतिपाद्यन्ते; तथा त एव प्रमादा-ऽप्रमादाः पुनः पुनर्वर्ण्यन्ते, यथा-उत्तराध्ययनेषु आचाराङ्गे वा; एवं च पुनरुक्तदोषः । किञ्च यदि केवलस्यैव मोक्षस्य साधनार्थमयंप्रयासस्तर्हि 'मोक्षाधिकारिणां' साधूनां सूर्यप्रज्ञप्तयादिना ज्योतिषशास्त्रेण योनिप्राभृतेन वा किं पुनः कार्यम् ? न किञ्चिदित्यर्थः । तेषामित्यं ब्रुवाणानामिदमुत्तरम्-इह प्रवचने यत एव कायादयो भूयो भूयः प्ररूप्यन्ते तद् महता यत्नेनाऽमी परिपालनीयाः, इदमेव धर्मरहस्यमित्यादरातिशयख्यापनार्थत्वाद् न पुनरुक्तम् । यत उक्तम् अनुवादा-ऽऽदर-वीप्सा-भृशार्थ-विनियोग-हेत्वसूयासु। ईषत्सम्भ्रम-विस्म-गणा-स्मरणेष्वपुनरुक्तम्॥ ज्योतिशास्त्रादि च शिष्यप्रव्राजनादिशुभकार्योपयगोफलत्वात् परम्परया मुक्तिफलमेवेति न कश्चिद् दोषः । गतो ज्ञानावर्णवादः । अथ केवल्यवर्णवादमाह[भा.१३०४] एगतरमुप्पाए, अन्नोन्नावरणया दुवेण्हं पि । केवलदसण-नाणाणमेगकाले व एगत्तं ॥ वृ-इह केवलिनामवर्णवादो यथा-किमेषां ज्ञान-दर्शनोपयोगौ क्रमेण भवतः? उत युगपत्? यद्याधः पक्षस्ततोयंसमयंजानातितं समयं न पश्यति यं समयं पश्यति तं समयं न जानातीत्येव Page #348 -------------------------------------------------------------------------- ________________ ३४५ उद्देशक ः १, मूलं-६, [भा. १३०४] मेकान्तरितेउत्पादे द्वयोरपि' केवलज्ञान-दर्शनयोरन्योन्यावरणता भवेत्, ज्ञानावरण-दर्शनावरणयोः समूलकाषं कषितत्वाद् अपरस्य चाऽऽवारकस्याऽभावात् परस्परावारकतैवानयोः प्राप्नोतीति भावः ।अथ युगपदिति द्वितीयः पक्षः कक्षीक्रियतेसोऽपि नक्षोदक्षमः, कुतः? इत्याह-'एककाल' युगपद् उपयोगद्वयेऽङ्गीक्रियमाणे वाशब्दः पक्षान्तरद्योतनार्थ 'द्वयोरपि' साकारा-ऽनाकारोपयोगयोरेकत्वंप्राप्नोति, तुल्यकालभावित्वादिति।अत्रोत्तरम्-इह तथाजीवस्वाभाव्यादेवसर्वस्यापि केवलिन एकस्मिन् समये एकतर एवोपयोगो भवति न द्वौ, “सव्वस्स केवलिस्सा, जुगवं दो नतथि उवओगा" इति वचनात् । यथा चायमेक एवैकसमये उपयोग उपपद्यते तथा विशेषावश्यकादिषु श्रीजिनभद्रक्षमाश्रमणादिभि पूर्वसूरिभिः सप्रपञ्चमुपदर्शित इति नेहोपदय॑ते, ग्रन्थगौरवभयात्। द्वितीयपक्षानुपपत्तिनोदनात्वनभ्युपगतोपालम्भत्वादाकाशरोमन्तनमिव केवलं भवतः प्रयासकारिणीति ।। अथ धर्माचार्यावर्णवादमाह[भा.१३०५] जच्चाईहि अवन्नं, भासइ वट्टइ न यावि उववाए। अहितो छिद्दप्पेही, पगासवादी अननुकूलो ।। कृ-जात्याआदिशब्दात्कुलादिभिश्च सद्भिरसद्भिर्वादोषैरवर्णंभाषते, यथा-नैतेविशुद्धजातिकुलोत्पन्नाः, न वा लोकव्यवहारकुशलाः, नाप्येतेऔचित्यं विदन्तीत्यादि । नचापिवर्तते 'उपपाते' गुरूणांसेवावृत्तौ, 'अहितः' अनुचितविधायी, 'छिद्रप्रेक्षी' मत्सरितयागुरोर्दोषस्थाननिरीक्षणशीलः, 'प्रकाशवादी' सर्वसमं गुरुदोषमाषी, 'अननुकूलः' गुरूणामेव प्रत्यनीकः कूलवालकवत्, एष धर्माचार्यावर्णवादः॥अथ सर्वसाधूनामवर्णवादमाह[भा.१३०६] अविसहणाऽतुरियगई, अनानुवत्तीय अवि गुरूणं पि। खणमित्तपीइ-रोसा, गिहिवच्छलकाऽइसंचइआ॥ वृ-अहो! अमीसाधवः ‘अविषहणाः' नकस्यापिपराभवंसहन्ते, अपितुस्वपक्ष-परपक्षापमाने साते सति देशान्तरं गच्छन्ति, “तुरियगई"त्ति अकारप्रश्लेषाद् ‘अत्वरितगतयः' मायया लोकावर्जनाय मन्दगामिनः 'अननुवर्तिनः' प्रकृत्यैव निष्ठुराः 'गरूणामपि' महतामपि, आस्तां सामान्यलोकस्येत्यपिशब्दार्थः, द्वितीयोऽपिशब्दः सम्भावनायाम्, सम्भाव्यन्त एवंविधा अपि साधव इति, क्षणमात्रप्रीति-रोषाः' तदैव रुष्टास्तदैव च तुष्टा अनवस्थितचित्ता इत्यर्थः, 'गृहिवत्सलाः' तैस्तैश्चाटुवचनैरात्मानं गृहस्थस्य रोयन्ति, 'अतिसञ्चयिनः' सुबहुवस्त्रकम्बल्यादिसङ्ग्रहशीलाः लोभबहुला इति भावः । अत्र निर्वचनानि-इह साधवः स्वपक्षाद्यपमाने यद् देशान्तरं गच्छन्ति तद् अप्रीतिक-परोपतापादिभीरुतया न पराभवासहिष्णुतया, अत्वरितगतयोऽपि स्थावरत्रसजन्तुपीडापरिहारार्थं न तु लोकरञ्जनार्थम्, अननुवर्तिनोऽपि संयमबाधाविधायिन्याअनुवर्तनाया अकरणात्न प्रकृतिनिष्ठुरतया, क्षणमात्रप्रीति-रोषा अपि प्रतनुकषायतया नानवस्थितचित्ततया, गृहिवत्सला अपि ‘कथं नु नामामी धर्मदेशनादिना यथाऽनुरूपोपायेन धर्मं प्रतिपद्येरन् ?' इति बुध्या न पुनश्चाटुकारितया, सञ्चयवन्तोऽपि 'मा भूदु उपकरणाभावे संयम-प्रवचना-ऽऽत्मविराधना' इति बुध्धा न तु लोभबहुलतयेति ।। अथ मायिद्वारमाह[भा.१३०७] गूहइ आयसभावं, घाएइ गुणे परस्स संते वि। चोरो व्व सब्बसंकी, गूढायारो वितहभासी । Page #349 -------------------------------------------------------------------------- ________________ ३४६ बृहत्कल्प - छेदसूत्रम् - १-१/६ वृ- 'गूहति' संवृणोति 'आत्मस्वभावम्' आत्मनः सम्बन्धिनं दुष्टपरिणामं बहिर्बकवृत्या, तथा परस्य सम्बन्धिनः 'गुणान्' ज्ञानादीन् सतोऽप्यभिनिवेशादिना घातयति, चौर इव 'सर्वशङ्की' प्रच्छन्नपापकारितया 'अमुकोऽमुकश्च मत्समक्षमित्थं भणिष्यति' इति सर्वस्यापि शङ्कां करोति, गूढः -मायाग्रन्थिगुपिल आचारः प्रवृत्तिर्यस्य स गूढाचारः, 'वितथभाषी' मृषाभाषणशीलः, एष मायी द्रष्टव्य इति । उक्ता कैल्विषी भावना । अथाभियोगीमाह [ भा. १३०८] कोउअ भूई पसिणे, पसिणापसिणे निमित्तमाजीवी । इड्डि-रस- सायगुरुतो, अभिओगं भावनं कुणइ ।। वृ-ऋद्धि-रस- सातगुरुकः सन् यः कौतुकाजीवी भूतिकर्माजीवी प्रश्नाजीवी प्रश्नप्रश्नाजीवी निमित्ताजीवी च भवति स एवंविध आभियोगीं भावनां करोतीति ॥ कौतुकादिपदव्याख्यानार्थमाह [भा. १३०९] विण्हवण- होम - सिरपरिरयाइ खारदहणाइँ धूवे य । असरिसवेसग्गहणं, अवयासण- उत्थुभण-बंधा ।। वृ- बालादीनां रक्षादिनिमित्तं स्त्रिया वा सौभाग्यादिसम्पादनाय विशेषेण स्नपनं तद् विस्नपनम्, होम ः- शान्तिकादिहेतोरग्निहवनम्, सिरः परिरयः करभ्रमणाभिमन्त्रणम्, आदिशब्दः स्वगतानेकभेदसूचकः, 'क्षारदहनानि तथाविधव्याधिशमनायाग्नौ लवणप्रक्षेपरूपाणि, “धूवे अ "त्ति तथाविधद्रव्ययोगगर्भस्य धूपस्य सप्तर्पणम्, 'असद्दशवेषग्रहणं' नाम स्वयमार्य सन्ननार्यवेषं करोति पुरुषो वा स्वं रूपमन्तर्हित्य स्त्रीवेषं विदधातीत्यादि, “अवयासणं" वृक्षादीनामालिङ्गापनम्, अवस्तोभनम् - अनिष्टोपशान्तये निष्ठीवनेन थुथुकरणम्, बन्धः कण्डकादिबन्धनम् एतत् सर्वमपि कौतुकमुच्यते ॥ अथ भूतिकर्म व्याचष्टे [भा. १३१०] भूई मट्टियाएव, सुत्ते व होइ भूइकम्मं तु । वसही-सरीर-भंडगरक्खाअभियोगमाईया || वृ- 'भूत्या' भस्मरूपया विद्याभिमन्त्रितया 'मृदा वा', आर्द्रपांशुलक्षणया 'सूत्रेण वा' तन्तुना यत् परिरयवेष्टनं तद् भूतिकर्मोच्यते । किमर्थमेवं करोति ? इत्याह- वसति शरीर- भाण्डकानां या स्तेनाद्युपद्रवेभ्यो रक्षा तन्निमित्तमभियोगः- वशीकरणम्, आदिशब्दाद् ज्वरादिस्तम्भनपरिग्रहः ।। अथ प्रश्नमाह [ भा. १३११] पण्हो उ होइ पसिणं, जं पासइ वा सयं तु तं पसिणं । अंगुचि-पडे, दप्पण- असि-तोय- कुड्डाई ॥ वृ- 'प्रश्नस्तु' देवतादिपृच्छारूपः पसिणं भण्यते; यद्वा यत् 'स्वयम्' आत्मना तुशब्दादन्येऽपि तत्रस्थाः पश्यन्ति तत् पसिणं प्राकृतशैल्याऽभिधीयते । किं तत् ? इत्याह-अङ्गुष्ठे “उच्चिट्ठ” त्ति कंसारादिभक्षणेनोच्छिष्टे पटे-प्रतीते दर्पणे-आदर्शे असौ खङ्गे तोये उदके कुड्ये भित्ती आदिशब्दाद् बाह्वादौ वा यद् देवतादिकमवतीर्णं पृच्छति पश्यति वा स प्रश्नः । यदि वा “कुद्धाइ "त्ति पाठः, तत्र च क्रुद्धः प्रशान्तो वा यत् तथाविधकल्पविशेषात् पश्यति स प्रश्न इति ॥ प्रश्नप्रश्नमाह[भा. १३१२] पसिणापसिणं सुमिणे, विज्जासिद्धं कहेइ अन्नस्स । अहवा आइंखिणिया, घंटियसिहं परिकहेइ ॥ Page #350 -------------------------------------------------------------------------- ________________ ३४७ उद्देशक ः १, मूलं-६, [भा. १३१२] वृ-यत्स्वप्नेऽवतीर्णया विद्यया-विद्याधिष्ठात्र्या देवतया शिष्टं-कथितंसद् 'अन्यस्मै पृच्छकाय कथयति; अथवा “आइंखिणिया" डोम्बी तस्याः कुलदैवतं घण्टिकयक्षो नाम स पृष्टः सन् कर्णे कथयति, सा च तेन शिष्टं-कथितं सदन्यस्मै पृच्छकाय शुभा-ऽशुभादि यत् परिकथयति एष प्रश्नप्रश्नः ॥ निमित्तमाह[भा.१३१३] तिविहं होइ निमित्तं,तीय-पडुप्पन्न-ऽनागयं चेव । - तेन न विना उ नेयं, नज्जइ तेनं निमित्तं तु॥ कृत्रिविधंभवतिनिमित्तम्।तद्यथा-अतीतंप्रत्युत्पन्नमनागतंच। कालत्रयवर्तिलाभाऽलाभादिपरिज्ञानहेतुश्चूडामणिप्रभृतिकःशास्त्रविशेष इत्यर्थः । कुतः? इत्याह-'तेन' विवक्षितशास्त्रविशेषेण विना ‘ज्ञेयं लाभा-ऽलाभादिकंन ज्ञायत इति लाभा-ऽलाभादिज्ञाननिमित्तत्वाद् निमित्तमुच्यते। एतानि कौतुकादीनि यआजीवति स तत्तदाजीवको मन्तव्य इति॥अथ ऋद्धि-रस-सातगुरुकः' इतिपदव्याख्यानार्थमाह[भा.१३१४] एयाणि गारवट्ठा, गुणमाणो आभिओगियं बंधे । बीयं गारवरहिओ, कुव्वं आराहगुच्चं च ॥ ‘एतानि' कौतुकादीनि ऋद्धि-रससातगौरवार्थं 'कुर्वाणः' प्रयुञ्जानः सन् ‘आभियोगिकं' देवादिप्रेष्यकर्मव्यापारफलं कर्म बध्नाति । 'द्वितीयम्' अपवादपदमत्र भवति-गौरवरहितः सन्नतिशयज्ञाने सति निस्पृहवृत्त्या प्रवचनप्रभावनार्थमेतानि कौतुकादीनि कुर्वन्नाराधको भवति उच्चैर्गोत्रंच कर्मबघ्नाति, तीर्थोन्नतिकरणादिति ॥गता आभियोगिकी भावना ।अथाऽऽसुरीमाह[भा.१३१५] अनुबद्धविग्गहो चिय, संसत्ततवो निमित्तमाएसी। निक्किव निरानुकंपो, आसुरियं भावनं कुणइ॥ वृ-अनुबद्धविग्रहः संसक्ततपा निमित्तादेशी निष्कृपोनिरनुकम्पः सन्आसुरीं भावनांकरोतीति नियुक्तिगाथासमासार्थः ।। विस्तरार्थमाह[भा.१३१६] निच्चं वुग्गहसीलो, काऊण य नाणुतप्पए पच्छा। नय खामिओ पसीयइ, सपक्ख-परपक्खओ आवि ।। वृ-'नित्यं सततं 'विग्रहशीलः' कलहकरणस्वभावः । कृत्वा च कलहं नानुतप्यते पश्चात्, यथा-हा ! किं कृतं मया पापेन ? इति । तथा क्षामितोऽपि' 'क्षम्यता ममायमपराधः' इति भणितोऽपिस्वपक्ष-परपक्षयोरपि 'न च' नैव 'प्रसीदति' प्रसन्नतां भजतेतीव्रकषायोदयत्वात्। अत्रच स्वपक्षः साधु-साध्वीवर्ग, परपक्षोगृहस्थवर्गः। एषोऽनुबद्धविग्रह उच्यते॥अथसंसक्ततपसमाह[भा.१३१७] आहार-उवहि-पूयासु जस्स भावो उ निच्चसंसत्तो । भावोवहतो कुणइअ, तवोवहाणं तदट्ठाए। वृ-आहारोपधि-पूजासु यस्य ‘भावः' परिणामः 'नित्यसंसक्तः' सदाप्रतिबद्धः स एवं रसगौरवादिना भावेनोपहतः करोति 'तपउपधानम्' अनशनादिकं तदर्थम्' आहाराद्यर्थं यः संसक्ततपा इति ॥ निमित्तादेशिनमाह[भा.१३१८] तिविह निमित्तं एक्कक्क छव्विहं जं तु वन्नियं पुचि Page #351 -------------------------------------------------------------------------- ________________ ३४८ बृहत्कल्प-छेदसूत्रम् -१-१/६ अभिमानाभिनिवेसा, वागरियं आसुरं कुणइ ॥ वृ- 'त्रिविधम्' अतीतादिकालत्रयविषयं यत् पूर्वमिहैवाभियोगिकभावनायां वर्णितं तद् एकैकं 'षड्विधं' लाभा-ऽलाभ - सुख-दुःख- जीवित-मरणविषयभेदात् षटप्रकारम् । आह आभियोगिकभवनानिबन्धनतया पूर्वमिदमुक्तम् अतः कथमिदमिहाभिधीयते ? इत्याह- 'अभिमानाभिनिवेशाद्' अहङ्कारतीव्रतया ‘व्याकृतं' प्रकटितमेतद् निमित्तमासुरीं भावनां करोति, अन्यथा त्वाभियोगिकीमिति ॥ निष्कृपमाह [भा. १३१९] चंकमणाई सत्तोस सुनिक्किवो थावराइसत्तेसु । काउं च नाणुतप्पइ, एरिसओ निक्कि वो होइ ॥ वृ-स्थावरादिसत्त्वेषु चङ्कमणं - गमनं आदिशब्दात् स्थान शयना-ऽऽसनादिकं 'सक्तः ' क्वचित् कार्यान्तरे व्यासक्तः सन् 'सुनिष्कृपः ' सुष्ठुगतघृणो निशूकः करोतिती शेषः । कृत्वा च तेषु चङ्क्रमणादिकं नानुतप्यते, केनचिद् नोदितः सन् पश्चात्तपपुरस्सरं मिथ्यादुष्कृतं न ददातीत्यर्थः । ईशो निष्कृपो भवति, इदं निष्कृपस्य लक्षणमिति भावः ।। निरनुकम्पमाह[भा. १३२० ] जो उपरं कंपतं, दद्दूण न कंपए कढिनभावो । सोउ निरनुकंप, अणु पच्छाभावजोएणं ॥ वृ- यस्तु 'परं' कृपास्पदं कुतश्चिद् भयात् कम्पमानमपिदृष्ट्वा कठिनभावः सन् न कम्पते एष निरनुकम्पः । कुतः ? इत्याह- अनुशब्देन पश्चाद्भाववाचकेन यो योगः समबन्धस्तेन, किमुक्तं भवति ? -अनु-पश्चाद् दुःखितसत्त्वकम्पनादनन्तरं यत् कम्पनं सा अनुकम्पा, निर्गता अनुकम्पा अस्मादिति निरनुकम्प उच्यते ॥ उक्ता आसुरी भावना । सम्प्रति साम्मोहीमाह [भा. १३२१] उम्मग्गदेसणा १ मग्गदूसणा २ मग्गविप्पडीवत्ती ३ । मोहेण य ४ मोहित्ता ५, सम्मोहं भावनं कुणइ ॥ वृ- उन्मार्गदेशना १ मार्गदूषणा २ मार्गविप्रतिपत्तिश्च ३ यस्य भवतीति वाक्यशेषः, मोहेन च यः स्वयं मुह्यति ४, एवं कृत्वा परं च मोहयित्वा ५ साम्मोहीं भावनां करोतीति निर्युक्तिगाथासमासार्थः ॥ अथैनामेव विवरीषुराह [ भा. १३२२ ] नाणाइ अदूसिंतो, तव्विवरीयं तु उवदिसइ मग्गं । उम्मग्गदेसओ एस आय अहिओ परेसिं च ।। - 'ज्ञानादीनि' पारमार्थिकमार्गरूपाण्यदूषयन् 'तद्विपरीतं' ज्ञानादिविपरीतमेवोपदिशति 'मार्गं' धर्मसम्बन्धिनम्, एष उन्मार्गदेशकः । अयं चात्मनः परेषां च बोधिबीजोपघातादिना ‘अहितः' प्रतिकूल इत्येषा उन्मार्गदशना ।। अथ मार्गदूषणामाह [भा. १३२३] नाणादि तिहा मग्गं, दूसयए जे य मग्गपडिवन्ना । अबुहो पंडियमाणी, समुट्ठितो तस्स घायाए ॥ वृ- ज्ञानादिकं ‘त्रिधा’ त्रिविधं पारमार्थिकं मार्गं स्वमनीषिकाकल्पितैर्जातिदूषणैर्दूषयति, ये च तस्मिन् मार्गेप्रतिपन्नाः साध्वादयस्तानपि दूषयति, 'अबुधः' तत्त्वपरिज्ञानविकलः, 'पण्डितमानी' Page #352 -------------------------------------------------------------------------- ________________ उद्देश : १, मूलं- ६, [भा. १३२३] ३४९ दुर्विदग्धः, ‘समुत्थितः’उद्यतः 'तस्य' पारमार्थिकमार्गस्य 'घाताय ' निर्लोठनायेति, एषा मार्गदूषणा ।। मार्गविप्रतिपत्तिमाह [भा. १३२४] जो न तमेव मग्गं, दूसेउमपंडिओ सतक्काए । उम्मग्गं पडिवज्जइ, अकोविअप्पा जमालीव ॥ कृ-यः पुनः 'तमेव' परमार्थिकं मार्गमसद्भिर्दूषयित्वा 'अपण्डितः' सद्बुद्धिरहितः सन् ‘'स्वतर्कया' स्वकीयमिथ्याविकल्पेन देशत उन्मार्गं प्रतिपद्यते 'अकोविदात्मा' सम्यक् शास्त्रार्थपरिज्ञानविकलो जमालिवत्, यथाऽसौ भगवद्वचनं क्रियमाणं कृतम्” इति दूषयित्वा “कृतमेव कृतम्” इति प्रतिपन्नवान् । एषा मार्गविप्रतिपत्तिः ॥ अथ मोहद्वारमाह [भा. १३२५] भावोवहयमईओ, मुज्झइ नाण-चरणंतराईसु । इडीओ अ बहुविहा, दहूं परतित्थियाणं तु ।। वृ-भावेन शङ्कादिपरिणामेनोपहता- दूषिता मतिर्यस्य स भावोपहतमतिकः एवंविधः 'मुह्यति' वैचित्यमुपयाति ज्ञान- चरणान्तरादिषु । ज्ञानान्तराणि नाम ज्ञानविशेषाः, तद्विषयो व्यामोहो यथा-यदि नाम परमाण्वादिसकलरूपिद्रव्यावसानविषयग्राहकत्वेन सङ्ख्यातीतरूपाण्यवधिज्ञानानि सन्ति त्त किमपरेण मनः पर्यवज्ञानेन ? इति । चरणान्तरव्यामोहो यथा-यदि सामायिकं सर्वसावद्यविरतिरूपं छेदोपस्थापनीयमप्येवंविधमेव तत् क नामानयोर्विशेषः ? आदिशब्दाद् दर्शनान्तर-मतान्तर-वाचनान्तरादिपरिग्रहः । 'ऋद्धीश्च बहुविधाः' अनेकप्रकाराः समृद्धीः परतीर्थिकानां दृष्ट्वा यद् मुह्यति स मोह उच्यते ॥ अथ परं मोहयित्वेति व्याचष्टे - भ. (१३२६ ] जो पुन मोहेइ परं, सब्भावेणं व कइअवेणं वा । सम्मोहभावणं सो, पकरेइ अबोहिलाभाय ॥ वृ- पुनः शब्दो विशेषणे, यः पुः सन्मार्गात् 'परम्' अन्यं प्राणिन 'मोहयति' चित्तविभ्रमं नयति 'सद्भावेन वा' सत्येनैव 'कैतवेन वा' परिकल्पनयास सम्भोहभावनां प्रकरोति, 'अबोधिलाभाय ' अबोधिफलादायिनीमित्यर्थः । उक्ता साम्मोही भावन । अताऽऽसां भावनानां सामान्यतः फलमाह एआओ भावनाओ, भावित्ता देवदुग्गइं जंति । तत्तो वि चुया संता, परिंति भवसागरमनंतं ।। वृ- एता भावनाः 'भावयित्वा' अभ्यस्य 'देवदुर्गतिं' कान्दर्पिकादिदेवगतिरूपां यान्ति संयता अपि । 'ततोऽपि' देवदुर्गतेश्व्युताः सन्तः पर्यटन्ति 'भसागरं' संसारसमुद्रमनन्तमिति ॥ उक्ता अप्रशस्ता भावनाः । सम्प्रति प्रशस्तभावना अभिधित्सुराह [भा. १३२८] [भा. १३२७] वेण सत्तेण सुत्ते, गत्तेण बलेण य । तुलना पंचहा वुत्ता, जिनकप्पं पडिवज्जओ ॥ तपसा सत्त्वेन सूत्रेण एकत्वेन बलेन च एवं 'तुलना' भावना पञ्चधा प्रोक्ता जिनकल्पं प्रतिपद्यमानस्येति निर्युक्तिगाथासमासार्थः ॥ अथ विस्तरार्थमभिधित्सुराहजो जे अणब्भत्थो, पोरिसिमाई तवो उतं तिगुणं । कुणइ छुहाविजयट्ठा, गिरिनइसीहेण दिट्टंतो ॥ [भा. १३२९] Page #353 -------------------------------------------------------------------------- ________________ ३५० बृहत्कल्प-छेदसूत्रम् - १-१/६ वृ- यद् येन पौरुष्यादिकं तपः 'अनभ्यस्तं' सात्मीभावमनानीतं तत् 'त्रिगुणं' त्रीन् वारान् करोति । यथा-प्रथमं पौरुषीं वारत्रयासेवनेन सात्मी भावमानीय ततः पूर्वार्द्ध तथैवासेव्य सात्मीभावमानयति; एवं निर्विकृतिकादिष्वपि द्रष्टव्यम् । किमर्थम् ? इत्याह- क्षुद्विजयार्थम्, यथा क्षुत्परीषहसहने सात्म्यं भवतीत्यर्थः । अत्र च गिरिनदीसिंहेन दृष्टान्तः यथाऽसौ पूर्णां गिरिनदीं तरन् परतटे चिह्नं करोति, यथा-अमुकप्रदेशे वृक्षाद्युपलक्षिते मया गन्तव्यमिति, स च तरन् तीक्ष्मेनोदकवेगेनापह्रियते ततो व्यावृत्य भूयः प्रगुणमेवोत्तरति, यदि हियते ततो भूयस्तथैवोत्तरति, एवं यावत् सकलामपि गिरिनदीं प्रगुणमेवोत्तरीतुं न शक्नोति तावत् तदुत्तरणाभ्यासं न मुञ्चति । एवमयमपि यावद् विवक्षितं तपः सात्मीभावं न याति तावत् तदभ्यासं न मुञ्चति । एतदेवाह[भा. १३३०] एक्क्कं ताव तवं, करेइ जह तेन कीरमाणेणं । हानी न होइ जइआ, वि होज्ज छम्मासुवस्सग्गो ॥ वृ- एकैकं तपस्तावत् करोति यथा 'तेन' तपसा क्रियमाणेनापि विहितानुष्ठानस्य हानिर्न भवति । यदाऽपि कथञ्चिद् भवेत् षण्मासान् यावद् 'उपसर्गः' देवादिकृतोऽनेषणीयकरणादिरूपस्तदाऽपि षण्मासान् यावदुषित आस्ते न पुनरनेषणीयमाहारं गृह्णाति ।। तपस एव गुणान्तरमाह [भा. १३३१] अप्पाहारस्स न इंदियाइँ विसएसु संपवत्तंति । नेव किलम्मइ तवसा, रसिएसु न सज्जए यावि ।। वृ-तपसा क्रियमाणेनाल्पाहारस्य सतो नेन्द्रियाणि 'विषयेषु' स्पर्शादिषु सम्प्रवर्तन्ते, न च 'क्लाम्यति' बाधामनुभवति तपसा, नैवच 'रसिकेषु' स्निग्ध-मधरेष्वशनादिषु 'सजति' सङ्गंकरोति, तेषु परिभोगाभावेनादराभावात् ।। अपि च [ भा. १३३२] तवभावणाइ पंचिंदियाणि दंताणि जस्स वसमिति । इंदियजोग्गा (गा) यरिओ, समाहिकरणाइँ कारयए ।। वृ-तपोभावनया हेतुभूतया 'पञ्च' इति पञ्चसङ्ख्याकानीन्द्रियाणि दान्तानि सन्ति यस्य 'वशम्' आयत्ततामागच्छन्ति सः 'इन्द्रिययोग्या (गा) चार्य' इन्द्रियप्रगुणनक्रियागुरु 'समाधिकरणानि ' समाधिव्यापारान् काश्यति इन्द्रियाणि यथा यथा ज्ञानादिषु समाधिरुत्पद्यते तथा तथा तानि कारयतीत्यर्थः । उक्ता तपोभावना । अथ सत्त्वभावनामाह [भा. १३३३] जे वि य पुव्विं निसि निग्गमेसु विसहिंसु विसहिंसु साहस भयाई । अहि-तक्कर- गोवाई, विसिंसु घोरे य संगामे ॥ वृ-येऽपि च राजप्रव्रजितादयः पूर्वं गृहवासे 'निशि' रात्रौ वीरचर्यादिना निर्गमेषु साध्वसम्अहतुकभयरूपं भयं सहेतुकं ते अहि-तस्कर - गोपादिसम्बन्धिनी 'व्यषहन्' विषोढवन्तः, घोरे च सङ्ग्रामे सात्त्विकतया “विसिंसु"त्ति प्राविशन् तेऽपि जिनकल्पं प्रतिपित्सवः सत्त्वभावनामवश्यं भावयन्ति ।। कथम् ? इति चेद् उच्यते [भा. १३३४] पासुत्ताण तुयट्टं, सोयव्वं जं च तीसु जामेसु । थोवं थोवं जिणइ उ, भयं च जं संभवइ जत्थ ॥ वृ- यत् स्थविरकल्पिकानां पार्श्वत उत्तानकं वा तुवग्वर्त्तनम्, यच्च कारणे त्रिषु 'यामेषु' Page #354 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-६, [भा. १३३४] ३५१ प्रहरेषु 'सुप्तव्यं' शयनम्, कारणाभावे तु यत् तृतीयप्रहरे सुप्तव्यं तत् सर्वमपि स्तोकं स्तोकं जयति शनैः शनैरित्यर्थः, ‘भयं च ' मूषिकादिजनितं यद् 'यत्र' उपाश्रयादिषु सम्भवति तत् तत्र जयति । अत्र च सत्त्वभावनायां पञ्च प्रतिमा भवन्ति । ता एवाह [भा. १३३५ ] पढमा उवस्सयम्मी, विइया बाहि तइया चउक्क म्मि । सुन्नधरम्मि चउत्थी, तह पंचमिया सुसाणम्मि ॥ वृ- प्रथमा प्रतिमा उपाश्रये १ द्वितीया उपाश्रयाद् बहि २ तृतीया 'चतुष्के' चत्वरे ३ चतुर्थी शून्यगृहे ४ पञ्चमी श्मशाने ५ ।। तत्र प्रथमां तावदाह [भा. १३३६ ] भोगजढे गंभीरे, उव्वरए कोट्ठए अलिंद वा । तनुसाइ जागरो वा, झाणट्ठाए भयं जिणइ ॥ वृ-" -"भोगजढे" अपरिभोग्ये 'गम्भीरे' सान्धकारे उपाश्रयसत्केऽपवरके वा कोष्ठके वा अलिन्दके वा 'तनुशायी' स्तोकनिद्रावान् 'जाग्रद् वा' निद्रामकुर्वन् 'ध्यानार्थं' शुभाध्यवसायस्थैर्यहेतोः प्रसुप्तेषु शेषसाधुषु कायोत्सर्गस्थितो भयं जयति ॥ कथम् ? इत्याह [भा. १३३७] छिक्कस्स व खइयस्स व, मूसिगमाईहि वा निसिचरेहिं । जह सहसा न वि जायइ, रोमंचुब्भेय चाडो वा ॥ वृ- स्पृष्टस्य वा खादितस्य वा मूषकैः आदिग्रहणाद् मार्जारादिभिः 'निशाचरैः' रात्रिपरिभ्रमणशीलैः यथा सहसा नापि जायते 'रोमाञ्च भेदः ' भयोद्रेकजिनितो रोमोद्धर्ष 'चाडो' वा पलायनं तथा सत्त्वभावनयाऽऽत्मा भावयितव्यः ॥ उक्ता प्रथमा प्रतिमा । अथ द्वितीयादिकाश्चतोऽप्यतिदिशन्नाह [भा. १३३८] सविसेसतरा बाहिं, तक्कर - आरक्खि- सावयाईया । सुन्नघर-सुसाणेसु य, सविसेसतरा भवे तिविहा ।। वृ- यान्युपाश्रयप्रतिमायां भयान्युक्तानि तान्युपाश्रयाद् बहि प्रतिमायां सविशेषतराणि तस्कराऽऽरक्षिक-श्वापदादिभयसहितानि मन्तव्यानि । शून्यगृह- श्मशानयोः चशब्दात् चतुष्के च सविशेषतराणि 'त्रिविधानि दिव्य - मानुष्य-तैरश्चोपसर्गरूपाणि भयानि भवन्ति, तान्यपि सम्यग् जयतीति प्रक्रमः ॥ अस्या एव भावनायाः फलमाह [भा. १३३९] देवेहि भेसिओ वि य, दिया व रातो व भीमरूवेहिं । तो सत्तभावना, वहइ भरं निब्भओ सयलं ॥ वृ- तत एवं सत्त्वभावनया स्वभ्यस्तया दिवा वा रात्रौ वा भीमरूपैर्देर्भेषितोऽपि 'भरं ' जिनकल्पभारं सकलमपि निर्भयः सन् वहतीति । गता सत्त्वभावना । अथ सूत्रभावनामाह[भा. १३४०] जइ वि य सनाममिव परिचियं सुअं अणहिय- अहीणवन्नाई । कालपरिमाणहेउं, तहा वि खलु तज्जयं कुणइ ।। वृ-यद्यपि स्वनामेव तस्य श्रुतं परिचितम् 'अनधिकाऽहीनवर्णादि' अनत्यक्षरं अहीनाक्षरम् आदिशब्दाद् अवायविद्धाक्षरादिगुणोपेतं च तथापि कालपरिमाणहेतोः 'तज्जयं' श्रुताभ्यासं करोति ।। कथम् ? इति चेद् उच्यते [भा. १३४१] उस्सासाओ पाणू, तओ य थोवो तओ वि य मुहुत्तो । Page #355 -------------------------------------------------------------------------- ________________ ३५२ मुहुत्तेहि पोरिसीओ, जाणेइ निसा य दिवसा य ॥ वृ- श्रुतपरावर्त्तनानुसारेणैव सम्यगुच्छ्वासमानं कलयति, तत उच्छ्वासात् 'प्राणः ' उच्छ्वासनिश्वासात्मकः, ततस्च प्राणात् 'स्तोकः' सप्तप्राणमानः, ततोऽपि च स्तोकाद् 'मुहूर्त' घटिकाद्वयमानः, मुहूर्तैश्च पौरुष्यस्तेन भगवता ज्ञायन्ते, ताभिश्च पौरुषीभिर्निशाश्च दिवसांश्च जानाति ॥ तथा [भा. १३४२ ] मेहाईछन्ने सुवि, उभओकालमहवा उवसग्गे । हाइ भिक्ख पंथे, नाहिइ कालं विना छायं ॥ वृ-मेघादिना च्छन्नेष्वपि - अनुपलक्ष्येषु विभागेषु 'उभयकालं क्रियाणां प्रारम्भ-परिसमाप्तिरूपम्, अथवा 'उपसर्गे' दिव्यादी दिवस - रजन्यादिव्यत्ययकरणलक्षणे प्रेक्षादेः- उपकरणप्रत्युपेक्षाया आदिशब्दादावश्यकरणादेः “भिक्ख"त्ति भिक्षायाः “पंथि” त्ति मार्गस्य विहारस्येत्यर्थः, एतेषां सर्वेषामपि यः कालस्तं छायां विना स्वयमेव ज्ञास्यति ।। अथ सूत्रभावनाया एव गुणानाह[भा. १३४३ ] एगग्गया सुमह निज्जरा य नेव भिननम्मि पलिमंथो । न पराहीणं नाणं, काले जह मंसचक्खणं ॥ वृ- श्रुतपरावर्त्तनया चित्तस्येकाग्रता भवति, सुमहती च निर्जरा भवति स्वाध्यायविधानप्रत्यया, नैवच्छायामापने ‘पलिमन्थः’ सूत्रार्थव्याघातलक्षणः, नच 'काले' पौरुष्यादिकालविषयं 'पराधीनं' सूर्यच्छायायत्तं ज्ञानम् यथा अन्येषां 'मांसचक्षुषां' छद्मस्थानां साधूनाम् ।। उपसंहरन्नाह[भा. १३४४ ] सुयभावनाए नाणं, दंसण तवसंजमं च परिणमइ । तो उवओगपरिनो, सुयमव्वहितो समाणेइ ॥ वृ- श्रुतभावनया आत्मानं भावयन् ज्ञानं दर्शनं तपः प्रधानं च संयमं सम्यक् परिणमयति । ततः 'उपयोगपरिज्ञः श्रुतोपयोगमात्रेणैव कालपरिज्ञाता “सुतं" ति श्रुतभावनामव्यथितः सन् समापयतीति ।। गता सूत्रभावना । अथैकत्वभावनामाह बृहत्कल्प-छेदसूत्रम् - १-१/६ " [भा. १३४७] [भा. १३४५ ] जइ वि य पुव्वममत्तं, छिन्नं साहूहि दारमाईसु । आयरियाइममत्तं, तहा वि संजायए पच्छा ।। वृ-यद्यपि च पूर्वं-गृहवासकालभावि ममत्वं साधुभि दाराः कलत्रं तेषु आदिग्रहणांत् पुत्रादिषु च्छिन्नमेव तथाप्याचार्यादिविषयं ममत्वं 'पश्चात् ' प्रव्रज्यापर्यायकाले सञ्जायते ॥ तच्च कथं परिहापयितव्यम् ? उच्यते [ भा. १३४६] दिट्ठिनिवायाऽऽलावे, अवरोप्परकारियं सपडिपुच्छं ॥ परिहास मिहो य कहा, पुव्वपवत्ता परिहवेइ ॥ वृ- गुर्वादिषु ये पूर्वं दृष्टिनिपाताः सन्निग्धावलोकनानि ये च तैः सहाऽऽलापास्तान्, तथा 'परस्परोपकारितां' मिथो भक्त - पानदान ग्रहणाद्युपकारम्, 'सप्रतिपृच्छं' सूत्रार्थादिप्रतिपृच्छया सहितं ‘परिहासं’ हास्यं ‘मिथः कथाश्च' परस्परवार्त्ताः पूर्वप्रवृत्ताः सर्वा अपि परिहापयति । ततश्च तनुईकयम्मि पुव्वं, बाहिरपेम्मे सहायमाईसु । आहारे उवहिम्मिय, देहे य न सज्जए पच्छा ॥ Page #356 -------------------------------------------------------------------------- ________________ उद्देशक ः १, मूलं-६, [भा. १३४७] वृ-सायः-सङ्घाटिकसाधुस्तद्विषयेआदिशब्दादाचार्यादिविषये चबाह्यप्रेमणिपूर्वं 'तनुकीकृते' परिहापिते सति ततः पश्चादाहारे उपधौ देहे च 'न सजति' न ममत्वं करोति॥ ततः किं भवति? इत्याह[भा.१३४८] पुट्विं छिन्नममत्तो, उत्तरकालं वविजमाणे वि। साभाविय इअरे वा, खुब्भइ दटुं न संगइए। वृ-पूर्वं 'छिन्ममत्वः' 'सर्वेऽपजीवाअसकृद्अनन्तशोवासर्वजन्तूनांस्वजनभावेन शत्रुभावेन चसञाताः, अतः कोऽत्रस्वजनः? को वापरः?' इतिभावनयात्रुटितप्रेमबन्धः सन् ‘उत्तरकालं' जिनकल्पप्रतिपत्त्यनन्तरं व्यापाद्यमानानपि सङ्गतिकान्' स्वजनान् स्वाभाविकान् ‘इतरान् वा' वैक्रियशक्त्या देवादिनिर्मितान् दृष्ट्वा 'न क्षुभ्यति' ध्यानान्न चलति ।। अत्र दृष्टान्तमाह[भा.१३४९] पुप्फपुर पुप्फकेऊ, पुप्फवई देविजुयलयं पसवे । पुत्तं च पुष्पचूलं, धूअंच सनामिअंतस्स ।। [भा.१३५०] सहवड्डियाऽनुरागो, रायत्तं चेव पुष्पचूलस्स। घरजामाउगदाणं, मिलइ निसिं केवलं तेनं ।। [भा.१३५१] पव्वज्जा य नरिंदे, अनुपव्वयणं च भावनेगत्ते । वीमंसा उवसग्गे, विडेहि समुहंच कंदनया ।। वृ-पुष्फपुरंनयरं । तत्थ पुप्फकेऊराया, पुप्फवई देवी । सा अन्नयाजुगलयं पसूया-पुप्फचूलो दारओपुष्फचूला दारिया।तानिदोविसहवड्डियाणिपरोप्परंअईव अनुरत्ताणि।अनयापुष्फचूलो राया जाओ । पुप्फचूला राइणा घर जामाउगस्स दिना । सा य दिवसं सव्वं भाउणा समंअच्छइ। अन्नया पुप्फचूलो राया पव्वइओ। अणुरागेणं पुप्फचूला वि भगिनी पब्विया । सो य पुष्फचूलो अन्नया जिनकप्पं पडिवजिउकामो एगत्तभावमाए अप्पाणं भावेइ । इओ य एगेणं देवेणं वीमंसणानिमित्तं पुप्फचूलाए अज्जाए रूवं विउविऊणंतं धुत्ता धरिसिउं पवत्ता । पुष्फचूलो य अनगारो तेनं ओगासेणं वोलेइ।ताहे सापुप्फचूला अज्जा जेटुञ्ज ! सरणंभवाहि' तिवाहरइ।सो य भगवं वुच्छिन्नपेमबंधणो “एगोहनस्थि मे को वि, नाहमन्नस्स कस्सइ।" इच्चाइ एगत्तभावनं भाविंतो गओ सट्ठाणं । एवं एगत्तभावनाए अप्पा भावेयव्वोत्ति ॥ ___ गाथाक्षरयोजना त्वेवम्-पुष्पपुरे पुष्पकेतू राजा । पुष्पवती देवी युगलं प्रसूते । वर्तमाननिर्देशस्तत्कालविवक्षया । पुत्रं च पुष्पचूलं दुहितां च तस्य 'सनामिकां' समानाभिधानाम् । तयोश्च सहवर्द्धितयोरनुरागः । राजत्वं चैव पुष्पचूलस्य । पुष्पचूलायाश्च गृहजामात्रे दानम् । सा च 'तेन' भत्री समं केवलं 'निशि' रात्रौ मिलति ॥प्रव्रज्या च 'नरेन्द्रे' पुष्पचूलाख्ये। तदनुप्रव्रजनं च पुष्पचूलायाः । ततो जिनकल्पं प्रतिपित्सुरेकत्वभावनां भावयितुं लग्नः । विमर्श' परीक्षा । तदर्थं देवेनोपसर्गे क्रियमाणे विटैः सम्मुखीं पुष्पचूलां कृत्वा घर्षणं कर्तुमारब्धम् । ततः ‘क्रन्दना' आर्य! शरमं शरणमिति ।।अथोपसंहारमाह[भा.१३५२] एगत्तभावनाए, न कामभोगे गणे सरीरे वा। सज्जइ वेरग्गगओ, फासेइ अनुत्तरं करणं॥ [18|23] Page #357 -------------------------------------------------------------------------- ________________ ३५४ बृहत्कल्प-छेदसूत्रम् - १-१/६ वृ- एकत्वभावनया भाव्यमानया 'कामभोगेषु' शब्दादिषु 'गणे' गच्छे शरीरे वा 'न सजति' न सङ्गं करोति, किन्तु वैराग्यगतः सन् 'स्पृशति' आराधयति 'अनुत्तरं करणं' प्रधानयोगसाधनं जिनकल्पपरिकर्मेति ।। गता एकत्वभावना । अथ बलभावना । तत्र बलं द्विधा- शारीरबलं भावबलं च । तत्र भावबलमाह [भा. १३५३] भावोउ अभिस्संगो, सो उपसत्थो व अप्पसत्थो वा । - गुणओउ रागो, अपसत्थ पसत्थओ चेव ।। वृ- भावो नाम अभिष्वङ्गः । 'स तु' स पुनरभिष्वङ्गो द्विधा -प्रशस्तोऽप्रशस्तश्च । तत्रापत्यकलत्रादिषु स्नेहजनितो यो रागः सोऽप्रशस्तः, यः पुनराचार्योपाध्यायादिषु गुणभहुमानप्रत्ययो रागः स प्रशस्तः । तस्य द्विविधस्यापि भावस्य येन मानसावष्टम्भेनासौ व्युत्सर्गं करोति तद् भावबलं मन्तव्यम् । शारीरमपि बलं शेषजनापेक्षया जिनकल्पार्हस्यातिशायिकमिष्यते ॥ आह तपो - ज्ञानप्रभृतिभिर्भावनाभिर्भावयतः कृशतरं शरीरं भवति ततः कुतोऽस्य शारीरबलं भवति ? इति उच्यते [भा. १३५४ ] कामं तु सरीरबलं, हायइ तव-नाणभावनजुअस्स । देहावच वि सती, जह होइ धिई तहा जयइ ॥ वृ- 'कामम्' अनुमतं 'तुः' अवधारणे अनुमतमेवास्माकं यत् तपो - ज्ञानभानायुक्तस्य शरीरबलं हीयते, परं देहापचयेऽपि सति यथा 'धृतिः' मानसावष्टभलक्षणा निश्चला भवति तथाऽसौ यतते, धृतिबलेन सम्यगात्मानं भावयतीत्यर्थः ।। आह इत्थं धृतिबलेन भावयतः को नाम गुणः स्यात् ? उच्यते [ भा. १३५५ ] कसिणा परीसहचमू, जइ उट्ठिजाहि सोवसग्गा वि । दुद्धर पहकरवेगा, भयजणणी अप्पसत्ताणं ॥ वृ- 'कृत्स्ना' सम्पूर्णा 'परीषहचमूः' मार्गाच्यवन-निर्जरार्थं परिषोढव्याः परीषहाः क्षुधादयस्त एव तेषां वा चमूः सेना सा यदि 'उत्तिष्ठेत' सम्मुखीभूय परिभवनाय प्रगुणीभवेत् 'सोपसर्गाऽपि ' दिव्याद्युपसर्गेकृतसहायकाऽपि, तथा “दुद्धरपहकरवेग " त्ति दुर्द्धरं दुर्वहं पन्थानं सम्यग्दर्शनादिरूपं मोक्षमार्गं करोतीति दुर्द्धरपथकरस्तथाविधो वेगः प्रसरोयस्याः सा दुर्द्धरपथकरवेगा, 'भयजननी' संत्रासकरी 'अल्पसत्त्वानां' कापुरुषाणाम् ॥ [ भा. १३५६ ] धिइधणियबद्धकच्छो, जोहेइ अनाउलो तमव्वहिओ । बलभावणा धीरो, संपुन्नमणोरहो होइ ॥ वृ-तामेवंविधामपि स जिनकल्पं प्रतिपत्तुकामो योधयति । कथम्भूतः ? धृतिरेव धणियम्अत्यर्थं बद्धा कक्षा येन स तथा 'अनुकुलः' औत्सुक्यरहितः 'अव्यथितः ' निष्प्रकम्पमनाः स बलभावनया तां योधयित्वा ‘धीरः' सत्त्वसम्पन्नः सन् सम्पूर्णमनोरथो भवति, परीषहोपसर्गान् पराजित्य स्वप्तिज्ञां पूरयतीत्यर्थः ॥ अपि च [भा. १३५७ ] धिइ-बलपुरस्सराओ, हवंति सव्वा वि भावना एता । तं तु न विजइ सज्झं जं धिइमंतो न साहेइ ॥ वृ- सर्वा अप्येतास्तपःप्रभृतयो भावना धृति-बलपुरस्सरा भवन्ति, नहि धृति - बलमन्तरेण Page #358 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-६, [भा. १३५७] ३५५ पाण्मासिकतपःकरणाद्यनुगुणास्ताः तथा भावयितुं शक्यन्ते । किञ्च तत्तु तत् पुनः ‘साध्यं' कार्यं जगति न विद्यते यद् ‘धृतिमान् सात्त्विकः पुरुषो न साधयति “सर्वं सत्त्वे प्रतिष्ठितम्" इति वचनात् । एतेन “अव्वोच्छित्ती मण" इत्यादिद्वारगाथायाः “उवसग्गसहे" इति यत् पदं तद् भावितंमन्तव्यम्, बलभावनयाउपसर्गसहत्वभावादिति॥गताबलभावना।अथ "उवसग्गसहे य"त्ति इत्यत्र यः चशब्दः सोऽनुक्तसमुच्चये वर्त्तते, अतस्तदर्थलब्धं विधिशेषमाह[भा.१३५८] जिनकप्पियपडिरूवी, गच्छे वसमाण दुविह परिकम्म। ततियं भिक्खायरिया, पंतं लूहं अभिगहीया॥ वृ-एवमसौ पञ्चभिर्भावनाभिर्भावितान्तरात्मा जिनकल्पिकस्य प्रतिरूपी-तदनुरूपोभूत्वा गच्छ एव वसन् द्विविधं परिकर्मवक्ष्यमाणनीत्या करोति।तथा तृतीयस्यांपौरुष्यांभिक्षाचर्या, तत्रापि प्रान्तं रूक्षमाहारं गृह्णाति, एषणा च 'अभिगृहीता' अभिग्रहयुक्त ॥ तथा[भा.१३५९] परिणाम-जोगसोही, उवहिविवेगो य गणविवेगोय। सिजा-संथारविसोहणं च विगईविवेगोय॥ वृ-परिणामस्य गुर्वादिममत्वविच्छेदेन योगानां चावश्यकव्यापाराणं यथाकालमेव करणेन शुद्धि तथा प्राक्तनस्योपधेर्विवेको गणविवेकश्च शय्या-संस्तारस्य विशोधनंच विकृतिविवेकश्च तदा तेन कर्तव्यः॥ [भा.१३६०] तो पच्छिमम्मि काले, सप्पुरिसनिसेवियं परमघोरं । पच्छा निच्छयपत्थं, उवेइ जिनकप्पियविहारं ।। वृ-ततः ‘पश्चिमे काले' तीर्थाव्यवच्छित्तिकरणानन्तरं 'सत्पुरुनिषेवितं' धीरपुरुषाराधितं 'परमघोरं' अत्यन्तदुरनुचरं पश्चाद् आयतौ निश्चयपथ्यम्' एकान्तहितंजिनकल्पिकविहारमुपैति।। अथ द्विविधं परिकर्म व्याख्यानयति[भा.१३६१] पाणी पडिग्गहेण व, सच्चेल निचेलओ जहा भविया। सोतेन पगारेणं, भावेइ अनागयं चेव ।। वृ-द्विविधं परिकर्म, तद्यथा-पाणिपरिकर्म प्रतिग्रहपरिकर्म च; अथवा सचेलपरिकर्म अचेलपरिकर्म च । तत्र यो यथा पाणिपात्रधारकः प्रतिग्रहधारको वा सचेलको अचेलको वा भविता स तेनैव प्रकारेण पाणिपात्रभोजित्वादिना अनागतमेवाऽऽत्मानं भावयति।। प्रकारान्तरमाह[भा.१३६२] आहारे उवहिम्मि य, अहवा दुविहं तु होइ परिकम्मं । पंचसु अदोसुअग्गह, अभिग्गहो अन्नयरियाए । वृ-अथवा द्विविधं परिकर्म आहारे उपधौ च । तत्राहारं तावदसौ तृतीयपौरुष्यामवगाढायां गृह्णाति,तंचालेपकृतमेव। तत्राप्यंसृष्टादीनांसप्तानांपिण्डैषणानांमध्याद् द्वयोः' आधयोरेषणयोः 'अग्रहः' सर्वथैवास्वीकारः,उपरितनीषु पञ्चसु उद्ध ता-ऽल्पलेपा-ऽवगृहीता-प्रगृहीतोज्झितधर्मिकासुग्रहणम्। तत्राप्यभिग्रहोऽन्यतरस्यामेषणायाम्, एकया भक्तमपरया पानकमिति नियन्त्रय शेषाभिस्तिसृभिस्तिसृभिस्तद्दिवसमग्रहणमित्यर्थः । उपधौ तु वस्त्र-पात्रयोः प्रतिमाचतुष्टयं यत् पीठिकायामुक्तं तत्राद्यद्वयवर्जमुत्तरयोरेव ग्रहणम् । तत्राप्यपरस्यामभिग्रहः ॥ Page #359 -------------------------------------------------------------------------- ________________ ३५६ बृहत्कल्प-छेदसूत्रम् -१-१/६ अथ “पंतं लूहं"ति व्याचष्टे[भा.१३६३] निप्फाव-चणकमाई, अंतं पंत तु होइ वावन्नं । नेहरहियं तुलूह, जंवा अबलं सभावेणं ।। कृनिष्पावाः-वल्लाश्चणकाःप्रतीताआदिशब्दात्कुल्माषादिकंचआन्तमित्युच्ये।प्रान्तंपुनस्तदेव 'व्यापनं विनष्टं कुथितमित्यर्थः । यत्पुनःस्नेहरहितंतद्रूक्षम्, यद्वा स्वभावेन अबलं रब्बादिकं तदपि रूक्ष मन्तव्यम् ।। अत्रैव विधिविशेषमाह[भा.१३६४] उक्कुडयासनसमुई, करेइ पुढवीसिलाइसुववेसे। पडिवन्नो पुन नियमा, उक्कुडुओ केइ उ भयंति ॥ [भा.१३६५] तंतुन जुजुइ जम्हा, अनंतरो नत्ति बूमिपरिभोगो। तम्मि य हु तस्स काले, ओवग्गहितोवही नत्थि ॥ वृ-उत्कुटुकासनस्य “समुइं" ति देशीवचनत्वाद् अभ्यासं करोति, 'पृथिवीशिलादिषु वा' पृथ्वीशिलापट्टके आदिशब्दाद् अपरेष्वपितथाविधयथासंस्तृतेषुउपविशेद्वा । जिनकल्प प्रतिपन्नः पुनर्नियमादुत्कुटुक एव । केचिद् ‘भजन्ति' विकल्पं कुर्वन्ति-उत्कुटको वा तिष्ठेदुपविशेद्वा, तत्तु नयुज्यते, यस्माद् 'अनन्तरः' अव्यवहितो नास्ति साधूनांतावद् भूमिपरिभोगः, "सुद्धपुढवीए ननिसिए" तिवचनात; तस्मिश्चजिनकल्पकाले औपग्रहिकोपधिर्नास्ति, तदभावाच निषद्याऽपि नास्तीति गम्यते, ततश्चार्थादापन्नं उत्कुटक एव तिष्ठति ॥ उक्तश्चशब्दसूचिको विधिशेषः । अथ वटवृक्षद्वारमाह[भा.१३६६] दव्वाई अनुकूले, संघं असती गणं समाहूय। जिन गणहरे य चउदस, अभिन्न असती य वडमाई॥ वृ-इत्थमात्मानंपरिकHद्रव्ये आदिशब्दात् क्षेत्रे काले भावेच अनुकूले प्रशस्तेसङ्घमीलयित्वा सङ्घस्य 'असति' अभावेगणं स्वकीयमवश्यमेव समाहूयततःप्रथमं जिनः-तीर्थकरस्तस्यान्तिके तदभावे गणधरसन्निधाने तदलाभे चतुर्दशपूर्वधरान्तिके तदसम्भवेऽभिन्नदशपूर्वधरपार्वे तस्याप्यसति वटवृक्षस्याधआदिग्रहणात् तदप्राप्तावशोका-ऽखत्थवृक्षादीनामधस्ता जिनकल्पं प्रतिपद्यते ॥ केन विधिना? इत्याह[भा.१३६७] गणि गणहरं ठवित्ता, खामे अगनी उ केवलं खामे। सव्वं च बाल-वुटुं, पुव्वविरुद्धे विसेसेणं । वृ-'गणी' गच्छाधिपाचार्यसपूर्वमित्वरानिक्षिप्तगणंस्वशिष्यं गणधरं स्थापयित्वा श्रमणसङ्घ क्षमयति । “अगनि"त्ति यस्तुगणी न भवति किन्तु सामान्यसाधुः स केवलं क्षमयति न तु कमपि स्थापयति । किं पुनः क्षमयति? इत्याह-'सर्व' सकलमपि सङ्घ चशब्दात् तदभावे स्वगच्छं बाल वृद्धाकुलम् । ये च 'पूर्वविरुद्धाः' प्राग्विराधितास्तान् विशेषेण क्षमयति ।। कथं पुनः? इत्याह[भा.१३६८] जइ किंचि पमाएणं, न सुटु भे वट्टियं मए पुट्विं । तंभे खामेमि अहं, निस्सल्लो निक्कसाओ अ॥ वृ- यदि किञ्चत् 'प्रमादेन' अनाभोगादिना न सुष्ठु 'भे' भवतां मया वर्तितं पूर्वं तद् “भे" युष्मान् क्षमयाम्यहं निशल्यो निष्कषायश्च ॥ इत्थं तेन क्षमिते सति शेषसाधवः किं कुर्वन्ति ? Page #360 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-६, [भा. १३६८] ३५७ - इत्याह[भा.१३६९] आनंदअंसुपायं, कुणमाणा ते विभूमिगयसीसा। खामिति जहरिहं खलु, जहारिं खामिता तेनं ।। कृतेऽपि साधव आनन्दाश्रुपातं कुर्वाणाः भूमिगतशीर्षा' क्षितिनिहितशिरसः सन्तः क्षमयन्ति 'यथार्ह' यो यो रत्नाधिकः स स प्रथममित्यर्थः, तेनाचार्येण 'यथार्ह' यथापर्यायज्येष्ठं क्षामिताः सन्त इति । अथेत्थं क्षामणायां के गुणाः? इत्याह[भा.१३७०] खामिंतस्स गुणा खलु, निस्सल्लय विनय दीवणा मग्गे। लाधवियं एगत्तं, अप्पडिबंधो अ जिनकप्पे॥ वृ- जिनकल्पे प्रतिपद्यमाने साधून् क्षमयतः खल्वेते गुणाः । तद्यथा-'निशल्यता' मायादिशल्याभावो भवति । विनयश्च प्रयुक्तो भवति ।मार्गस्य दीपना कृता भवति, इत्थमन्यैरपि क्षाममकपुरस्सरं सर्वंकर्तव्यमिति । 'लाघवम्' अपराधभारापगमतोलधुभाव उपजायते। “एकत्वं' 'क्षामितामयाऽमी साधवः, इतऊर्द्धमेक एवास्मि' इत्यनुध्यानं भवति। अप्रतिबन्धश्च' ममत्वस्य च्छिन्नत्वाद् भूयः शिष्येषु प्रतिबन्धो न भवति ॥अथ निजपदस्थापितस्य सूरेरनुशिष्टिमाह[भा.१३७१] अह ते सबाल-वुड्डो, गच्छो साइज नं अपरितंतो। एसो हुपरंपरतो, तुमं पिअंते कुणसु एवं ॥ वृ-अऐषः 'ते' तव सबाल-वृद्धो गच्छो निसृष्ट इति शेषः, अतः 'अपरितान्तः' अनिर्विनः "णं" एनं गच्छं 'सातयेः' सङ्गोपायेः, स्मारणा-वारणादिना सम्यक् पालयेरित्यर्थः । न च 'परित्यक्तोऽहममीभि' इत्यादि परिभाव्यम्, यत एष एव परम्परकः' शिष्या-ऽऽचार्यक्रमो यद् अव्यवच्छित्तिकारकं शिष्यं निष्पाद्य शक्तौ सत्यामभ्युद्यतविहारः प्रतिपत्तव्यः । त्वमपि 'अन्ते' शिष्यनिष्पादनादिकार्यपर्यवसाने एवमेव कुर्याः ।। [भा.१३७२] पुव्वपवित्तं विनयं, मा हुपमाएहि विनयजोगेसु। जो जेन पगारेणं, उववज्जइ तं च जाणाहिं। __ वृ-ये च तव बहुश्रुत-पर्यायज्येष्ठादयो विनययोग्याः-गौरवास्तेिषु पूर्वप्रवृत्तं' यथोचितं विनयं ‘मा प्रमादयेः' मा प्रमादेन परिहापयेः । यश्च साधुर्येन तपःस्वाध्याय-वैयावृत्त्यादिना प्रकारेण 'उपयुज्यते' निर्जराप्रत्युपयोगमुपयाति तं च जानीहि' तं तथैव प्रवर्तयेत्यर्थः, ।। अथ साधूनामनुशिष्टिं प्रयच्छति[भा.१३७३] ओमो समराइणिओ, अप्पतरसुओ अ मा य नं तुब्भे । परिभवह तुम्ह एसो, विसेसओ संपयं पुजो ।। वृ- 'अवमोऽयं समरान्तिकोऽयं अल्पतरश्रुतो वाऽयमस्मदपेक्षया, अतः किमर्थमस्य आज्ञानिर्देशं वयं कुर्महे ?' इति मा यूयममुंपरिभवत। यत एष युष्माकंसाम्प्रतमस्मत्स्थानीयत्वाद् गुरुतरगुणाधिकत्वाच्च विशेषतः पूज्यः, न पुनरवज्ञातुमुचित इति भावः॥ इत्थमुभयेषामप्यनुशिष्टिं प्रदाय किं करोति? इत्याह[भा.१३७४] पक्खीव पत्तसहिओ, सभंडगो वच्चए निरवयक्खो। एगंतं जा तइया, तीए विहारो से नऽन्नासु॥ Page #361 -------------------------------------------------------------------------- ________________ ३५८ बृहत्कल्प-छेदसूत्रम् -१-१/६ वृ-यथापक्षी पत्राभ्यां-पक्षाभ्यांसहितः प्राक्तनस्थाननिरपेक्षःस्थानान्तरं व्रजति, एवमयमपि भगवान् ‘सभाण्डकः' पात्रसहितः 'निरपेक्षः' गच्छसत्कापेक्षयारहितः 'एकान्तं' मासकल्पप्रायोग्यं क्षेत्रं व्रजति । अयं च यावत् तृतीयपौरुषी तावद् गच्छति, यतस्तस्यामेव "से" तस्य विहारो नान्यासु पौरुषीषु, यत्र तु चतुर्थी पौरुषी भवति तत्र नियमात् तिष्ठतीति॥ तस्मिन् निर्गते सति शेषसाधवः किं कुर्वन्ति? इत्याह[भा.१३७५] सीहम्मि व मंदरकंदराओ नीहम्मिए तओ तम्मि। चक्खुविसयं अइगए, अइंति आनंदिया साहू॥ वृ-सिंहे इव मन्दरकन्दरायास्तस्मिन्नगारसिंहे गच्छाद् “नीहम्मिए" निर्गते सति कियन्तमपि भूभागमनुगमनं विधाय ततश्चक्षुर्विषयम् 'अतिक्रान्ते' अदर्शनीभूते आयान्ति स्ववसतिम् 'आनन्दिताः' 'अहो! अयं भगवान् सुखसेवनीयं स्थविरकल्पविहारं विहायातिदुष्करमभ्युद्यतविहारमभ्युपैति' इति परिभावनया हृष्टाः सन्तः साधव इति । इदमेव सविशेषमाह[भा.१३७६] निचेल सचेले वा, गच्छारामा विनिग्गए तम्मि। चक्खुविसयं अईए, अयंति आनंदिया साहू ॥ वृ-निश्चेले वा सचेले वा गच्छारामात् सुखसेवनीयाद् विनिर्गते तस्मिश्चक्षुर्विषयमतीते आयान्त्यानन्दिताः साधव इति ॥ अथासौ विवक्षितं क्षेत्रं गत्वा किं करोति? इत्याह[मा.१३७७] आभोएउं खेत्तं, निव्वाघाएण मासनिव्वाहिं। गंतूण तत्थ विहरइ, एस विहारो समासेणं ॥ वृ-'आभोग्य' विज्ञाय क्षेत्रं 'निव्यार्घातेन' विघ्नाभावेन ‘मासनिर्वाहि' मासनिर्वहणसमर्थं गत्वा तत्र' क्षेत्रे 'विहरति' स्वनीतिं परिपालयति। एष विहारो विशेषानुष्ठानरूपोऽस्य भगवतः समासेन प्रतिपादित इति ।। उक्तं विहारद्वारम् । अथ सामाचारीद्वारमाह[भा.१३७८]इच्छा-मिच्छा-तहक्कारो, आवस्सि निसीहिया य आपुच्छा। पडिपुच्छ छंदण निमंतणा य उवसंपया चेव ॥ वृ-'इदं मदीयं कार्यमिच्छया कुरुत, न बलाभियोगेन' इत्येवमिच्छायाः करणमिच्छाकारः। कथञ्चित् स्खलितस्य 'मिथ्या मदीयं दुष्कृतम्' इति भणनं मिथ्याकारः । गुर्वादिषु ब्रुवाणेषु 'यथाऽऽदिशत यूयं तथैव" इति भणनं तथाकारः। कचिद् बहिर्गमनकार्ये समुतपन्ने 'अवश्यं गन्तव्यम्' इति भणनं आवश्यिकी । वसतिप्रवेशे 'निषिद्धोऽहं गमनक्रियायाः' इति भणनं नैषेधिकी । स्वकार्यप्रवृत्तावाप्रच्छनमापृच्छा।आदिष्टस्य कार्यस्य करणकाले पुनःप्रच्छनं प्रतिपृच्छा। पूर्वगृहीतेनाशनादिना साधूनामभ्यर्थनाच्छन्दना।तेनैवागृहीतेन 'यथालाभंयुष्मद्योग्यममुकमानेष्ये' इति प्रार्थना निमन्त्रणा। उपसम्पद् द्विधा-साधुविषया गृहस्थविषयाच । ज्ञानादिहेतोर्यदपरंगणं गत्वोपसम्पद्यते सा साधुविषया । यत् पुनरवस्थाननिमित्तं गृहिणामनुज्ञापनं सा गृहस्थविषया॥ अर्थतासां मध्याद् जिनकल्पिकस्य काः सामाचार्यो भवन्ति ? इत्युच्यते[भा.१३७९] आवसि निसीहि मिच्छा, आपुच्छुवसंपदं च गिहिएसु। अन्ना सामायारी, न होंति से सेसिया पंच॥ वृ-आवश्यिकी नैषेधिकी मिथायाकारमापृच्छां उपसम्पदं च 'गृहिषु' गृहस्थविषया एताः Page #362 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-६, [भा. १३७९] ३५९ पञ्च सामाचारीर्जिनकल्पिकः प्रयुङ्क्ते । अन्याः सामाचार्यो न भवन्ति से' तस्य 'शेषाः पञ्च' इच्छा काराद्याः, प्रयोजनाभावात् ।।आदेशान्तरमाह[भा.१३८०] आवासियं निसीहियं, मोत्तुं उवसंपयंच गिहिएसु । सेसा सामायारी, न होति जिणकप्पिए सत्त॥ आवश्यिकीं नैषैधिकी मुक्त्वा उपसंम्पदं च 'गृहिषु' गृहस्थिवषया जिनकल्पिकस्य शेषाः सामाचार्य' मिथ्याकारद्याः सप्त न भवन्ति, तद्विषयस्य स्खलितादेरभावात् ॥ [भा.१३८१] अहवा वि चक्कवाले, सामायारी उ जस्स जा जोग्गा । सा सव्वा वत्तव्वा, सुयमाई वा इमा मेरा ।। अथवाऽपि चक्तवाले प्रत्युपेक्षळादौ नित्यकर्मणि यस्यजिनकल्पिकादेर्या सामाचारी योग्या सासर्वाअत्रसामाचारीद्वारे वक्तव्या। श्रुतादिकावा 'इयं वक्ष्यमाणा मेरा' मर्यादासामाचारी।। तामेवाभिधित्सुरिगाथात्रयमाह[भा.१३८२] सुय संघयनुवसग्गे, आतंके वेदना कइ जनाय । थंडिल्ल वसहि केच्चिर , उच्चारे चेव पासवणे ।। [भा.१३८३] ओवासे तणफलए, सारक्खणया य संठवणया य। पाहुडि अग्गी दीवे, ओहाण वसे कइ जना य॥ [भा.१३८४] भिक्खायरिया पानग, लेवालेवे तहा अलेवेय। आयंबिल पडिमाओ, जिणकप्पे मासकप्पो य ।। वृ-श्रुतं? संहननं २ उपसर्गा ३आतङ्कः ४ वेदनाः ५कतिजनाश्रच ६ स्थण्डिलं ७वसति ८ कियच्चिरं ९ उच्चारश्चैव १० प्रश्रवणं ११ अवकाशः १२ तणफलकं १३ संरक्षणता च १४ संस्थापनताच १५प्राभृतिका १६अग्नि १७दीपः १८अवधानं १९वत्स्यथ कतिजनाश्च २० भिक्षाचर्या २१ पानकं २२ लेपालेपः २३ तथा अलेपश्रच २४ आचाम्लं २५ प्रतिमाः२६ मासकल्पश्रच २७ “जिनकप्पे"त्तिएतानिसप्तविंशतिद्वाराणिजिनकल्पविषयाणि वक्तव्यानीति द्वारगाथात्रयसमुदायार्थः ॥ अथावयवार्थं प्रतिद्वारं प्रतिपिपादयिषुः “यथोद्देशं निर्देशः" इति न्यायत् प्रथमतः श्रुतद्वारमाह[भा.१३८५] आयारवत्थुतइयं, जहन्नयं होइ नवमपुव्वस्स। तहियं कालन्नाणं, दस उक्कोसेण भिन्नाई॥ वृ-जिनकल्पिकस्य जघन्यकं श्रुतं 'नवमपूर्वस्य' प्रत्याख्याननामकस्याचाराख्यं तृतीयं वस्तु तस्मिन्नधीते सति कालज्ञानं भवतीत्यतस्तदक्छुितपर्याये वर्तमानस्य न जिनकल्पप्रतिपत्ति। उत्कर्षतो दश पूर्वाणि भिन्नानि श्रुतपर्यायः । सम्पूर्णदशपूर्वधरः पुनरमोधवचनतया प्रवचनप्रभावनापरोपकारादिद्वारेणैव वहुतरंनिर्जरालाभमासादयति अतोनासौ जिनकल्पंप्रतिपद्यते।। उक्तं श्रुतद्वारम् १ अथ संहननद्वारमाह[भा.१३८६] पढमिल्लुगसंधयणा, धिईए पुन वजकुड्डसामाणा। उप्पजंति न वा सिं, उवसग्गा एस पुच्छा उ॥ वृ-जिनकल्पिकाः 'प्रथमिल्लुकसंहननाः' वज्रर्षभनाराचसंहननोपेताः ‘धृत्या' अङ्गीकृत Page #363 -------------------------------------------------------------------------- ________________ ३६० बृहत्कल्प-छेदसूत्रम् -१-१/६ निर्वाहक्षममनःप्रणिधानरूपया वज्रकुड्यसमानाः २ । अथोपसर्गद्वारम्-उत्पद्यन्ते न वा अभीषामुपसर्गा दिव्यादयः ? इत्येषा पृच्छा ।।अत्रोत्तरमाह[भा.१३८७] जइ वि य उप्पज्जूते, सम्मं विसहति ते उ उवसग्गे। रोगातंका चेवं, भइआ जइ होति विसहंति ॥ वृ-नायमेकान्तो यदवश्यमेतेषामुपसर्गा उत्पद्यान्ते, परं यद्युतपद्यन्त तथापि सम्यगदीनमनसो विषहन्तेतानुपसर्गान ३। आतङ्कद्वारमतिदिशति-रोगाश्रच-कालसहाःआतङ्काश्रच-सद्योघातिनः एवमेव भाज्याः' उत्पद्यन्ते वा न वा । यदि भवन्ति उत्पद्यन्ते ततो नियमाद् विषहन्ते४॥ वेदनाद्वारमाह[भा.१३८८] अब्मोवगमा ओवक्कमा य तेसि वियणा भवे दुविहा। धुवलोआई पढमा, जरा-विवागाइ बिइएको॥ वृ-आभ्युपगमिकी औपक्तमिक्की च तेषां ' जिनकल्पिकानां द्विविधा वेदना भवति । तत्र प्रथमा ध्रुवलोचादि' ध्रुवः-प्रतिदिनभावी लोचः,आदिशब्दादातापना-तपःप्रभृतिपरिग्रहः । द्वितीया तु' औपक्तमिकी 'जरा-विपाकादि' जर-प्रतीता विपाकः- कर्मणामुदयस्तत्समुत्था ५ । अथ कियन्तो जनाः ? इति द्वारम् - "एक्को" ति एक एवायं भगवान् भवति ६ । यदि वा ईदं द्वारमुपरिष्टा व्याख्यास्यते॥अथ स्थण्डिलद्वारमाह[भा.१३८९] उच्चारे पासवणे, उस्सग्गं कुणइथंडिले पढमे । तत्थेवय परिजुन्ने, कयकिच्चो उज्झई वत्थे ।। वृ-उच्चारस्य प्रश्रवणस्य च ‘उत्सर्ग' परित्यागं 'प्रथमे' अनापाते असंलोके स्थण्डिले करोति। 'तत्रैव' प्रथमस्थण्डिले 'कृतकार्य' विहितशीतत्राणादिवस्त्रकार्य उज्झति वस्त्राणि ॥ अयं च संज्ञां व्युत्सृज्य न निर्लेपयति, कुतः? इति चेद् उच्यते[भा.१३९०] अप्पसभिन्नं वच्चं, अप्पं लूहं च भोयणं भणियं । दीहे वि उ उवसग्गे, उभयभवि अथंडिले न करे। वृ.अल्पमभिन्नं च 'वर्च' पुरीषमस्य भवति, कुतः ? इत्याह-यतोऽल्पं रूक्षं च भोजनमस्य भणितं भगवद्भिः । अल्पा-ऽभिन्नवर्चस्कतया तथाकल्पत्वाच्चासौ न निर्लेपयति । न चासौ 'दीर्धेऽपि बहुदैवसिके उपसर्गे 'उभयमपि' संज्ञांकायिकींच 'अस्थण्डिले' आपातादिदोषयुक्ते भूभागे करोति ७॥ वसतिद्वारमाह[भा.१३९१] अममत्त अपरिकम्मा, नियमा जिनकप्पियाण वसहीओ। एमेव यथेराणं, मुत्तुण पमज्जणं एक्कं ॥ वृ-'अममत्वा' ममेयिमत्यभिष्वङगरहिता 'अपरिकर्मा' साध्वर्थमुपलेपनादिपरिकर्मवर्जिता नियमाद् जिनकल्पिकानां वसति । स्थविरकल्पिकानामप्येवमेव वसतिरममत्वा अपरिकर्मा च द्रष्टव्या, मुक्त्वा प्रमार्जनामेकामन्यत् परिकर्म तेऽपि न कुर्वन्तीत्यर्थः । एतदेव स्पष्टयति[भा.१३९२] विले ने ढक्कंति न खज्जमाणिं, गोणाई वारिति न भज्जमाणिं । दारे न ढक्कंति न वऽग्गलिंति, दप्पेण थेरा भइआ उ कज्जे ॥ वृ- एते भगवन्तो बिलानि धूल्यादिना न स्थगयन्ति, न वा गवादिभि खाद्यमानां भज्यमानां Page #364 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं -६, [भा. १३९२] ३६१ वा वसतिं निवारयन्ति, द्वारे "न ढक्कंति" कपाटाभ्यां न संयोजयन्ति, न वा 'अर्गलयन्ति' नार्गलया नियन्त्रयन्ति । स्थविरकल्पिका अपि 'दर्पेण' कार्याभावे एवमेव न वसतेः परिकर्म कुर्वन्ति, 'कार्येतु' पुष्टालम्बने ‘भाज्याः' परिकर्म कुर्वन्त्यपीति भावः ८ ।। कियच्चिरोच्चारप्रश्रवणाऽवकाशतृणफलक-संरक्षण-संस्थापनाद्वाराणि गाथाद्वयेन भावयति [भा. १३९३] किञ्चिरकालं वसिहिह, इत्थ य उच्चारमाइए कुणसु । इह अच्छसु मा य इहं, तण- फलए गिण्हिमे मा य ॥ [भा. १३९४] सारक्खह गोणाई, मा य पडिंतिं उविक्खहउ भंते ! । अन्नं वा अभिओगं, नेच्छंतऽचियत्तपरिहारी ॥ वृ-यस्यां वसतौ याच्यमानायां तदीयस्वाभिन इत्यं भणन्ति-कियच्चिरं कालं वत्स्यथ यूयम् ? ९, यद्वा 'अत्र' प्रदेशे 'उच्चारादीनि ' पुरीष-प्रश्रवणादीनि कुरु, अत्र तु मा कुरु १०-११, 'इह’ अस्मिन्नवकाशे आसीथाः, इह, भेति १२, 'एतानि वा' हस्तसंज्ञया निर्दिश्यमानानि तृण-फलकानि गृहीयाः मा एतानीति १३, संरक्षत वा गवादीन् बहिर्निर्गच्छतो यूयमस्माकं क्षेत्रादौ गतानां व्याकुलानां वा १४ मा च पतन्तीं वसतिमुपेक्षध्वं किन्तु 'संस्थापना' पुनःसंस्काररूपा विधेया १५ । “संठवणया य” त्ति द्वारगाथायां यश्रचशब्दस्तेन सूचितमन्यं वा स्वाध्यायनिषेधादिरूपं यत्र वसतिस्वामी ‘अभियोग' नियन्त्रणां करोति तं मनसाऽपि नेच्छन्ति, सूक्ष्मस्याप्यप्रीतिकस्य परिहारिमणोऽमी भगवन्त इति ।। प्राभृतिका ऽग्नि- दीपा -ऽवधानद्वाराणि व्याचष्टे [ भा. १३९५] पाहुडिय दीवओ वा, अग्नि पगासो व जत्य न वसन्ति । जत्थ य भणति ठंते, ओहाणं देह गेहे वि ॥ वृ- यस्यां वसतौ 'प्राभृतिका' बलि क्तियते १६ दीपको वा यस्यां विधीयते १८ 'अग्नि' अङ्गार- ज्वालादिकस्तस्य प्रकाशो वा यत्र भवति तत्र न वसन्ति १७ । यत्र च तिष्ठति सत्यगारिणा भणन्ति अस्माकपि गेहे 'अवधानम्' उपयोगं तत्रापि नावतिष्ठन्ते १९ ।। वत्स्यथ कति जनाः इति द्वारमाह [भा. १३९६ ] वसहिं अनुन्नविंतो, जइ भन्नइ कइ जण त्थ तो न वसे । सुहुमं पि न सो इच्छइ, परस्स अप्पत्तियं भगवं ॥ वृ- वसतिमनुज्ञापयन् यद्यसौ भण्यते 'कति जना यूयं वत्स्यथ ?' इति तत्रापि न वसति, कुतः ? इत्याह-सूक्ष्ममपि नासाविच्छति परस्याप्रीतिकं भगवान् । " कइ जना उ" त्ति अत्र यस्तुशब्दस्तेनान्यामपीषदप्रीतिकजननी वसतिमसौ परिहरतीति गम्यते २० । उक्तपञ्चवस्तुकेसुमं पहु अचियत्तं, परिहरए सो परस्स नियमेणं । जं तेन तुसद्दाओ, वज्रइ अन्नं पितज्जणणिं ॥ - भिक्षाचर्या-पानक-लेपालेप- अलेप द्वाराणि विवृणोति - [भा. १३९७] तइयाइ भिक्खचरिया, पग्गहिया एसणा य पुव्वुत्ता। एमेव पानगस्स वि, गिण्हइ अ अलेवडे दो वि ।। वृ- तृतीयस्यां पौरुष्यां भिक्षाचर्या, एषणा च 'प्रगृहीता' अभिग्रहयुक्ता, सा च "पंचसु गह दोसऽग्गहु' इत्यादिना पूर्वमेवोक्ता २१ । एवमेव पानकस्यापि तृतीयपोरूष्यां प्रगृहीतया चैषणया Page #365 -------------------------------------------------------------------------- ________________ ३६२ बृहत्कल्प-छेदसूत्रम् - १-१/६ ग्रहणं करोति २२ । अत्र शिष्यः पृच्छति - "लेवालेवे" त्ति किमसौ जिनकल्पिको लेपकृतं गृहणं गृह्णाति ? उतालेपकृतम् ? २३ । अत्र सूरि- "अलेवे" त्ति पदं विवृण्वन्नुत्तरमाह- 'द्वे अपि' भक्त - पाने 'अलेपकृते' वल्ल-चणक-सौवीरादिरूपे गृह्णाति न लेपकृते २४ ॥ आयामाम्ल - प्रतिमाद्वारद्वयमाह [ भा. १३९८ ] आयंबिलं न गिण्हइ, जं च अणायंबिलं पिलेवाडं । न य पडिमा पडिवज्जइ, मासाई जा य सेसाओ ॥ वृ- आयामाग्लमसौ न गृह्णाति, पुरीषभेदादिदोषमभ्भवात् ; अनायामाम्लमपि यद् लेपकृतं तन्न गृह्णाति २५ । न च प्रतिमा मासिक्यादिका असौ प्रतिपद्यते । याश्रच 'शेषाः भद्र-महाभद्रादिकाः प्रतिमास्ता अपि न प्रतिपद्यते, स्वकल्पस्थितिप्रतिपालनमेव तस्य विशेषाभिग्रह इति भावः २६ ।। अथ मासकल्प इति द्वारमभिधित्सुराह [भा. १३९९ ] कप्पे सुत्त ऽत्थविसारयस्स संघयण - विरियजुत्तस्य । जिनकप्पियस्स कप्पइ, अभिगहिया एसणा निच्चं ॥ वृ- कल्पे जिनकल्पविषयौ यौ सूत्रार्थी तत्र विशारदस्य - निपुणस्य संहननं- शारीरबलं वीर्यधृतिस्ताभ्यां युक्तस्य जिनकल्पिकस्य कल्पते 'अभिगृहीता' साभिग्रहा एषणा ॥ सा च मासकल्पस्थितिमनुपालयतो भवतीत्यतस्तस्यैव विधिमाह [भा. १४०० ] छव्वीहीओ गामं, काउं एक्मिक्कियं तु सो अडइ । वज्जेउं होइ सुहं, अनिययवित्तिस्स कम्माई ॥ वृ-यत्रासौ मासकल्पं करोति तं ग्रामं 'षड् वीथीः ' गृहपङ्क्तिरूपाः कृत्वा ततः प्रतिदिनमेकैकां वीथीमटति यावत् षष्ठे दिवसे षष्ठीम् । कुतः ? इत्याह-अनियतवृत्तेरपरापरवीथीषु पर्यटतः ‘कर्मादि’ आधाकर्म-पूतिकर्मादिकं 'सुखं वर्जयितुं भवति' सुखेनैव परिहर्तुं शक्यत इति भावः । कथं पुनराधाकर्मादिसम्भवो भवति ? इत्याशङ्कय तत्सम्भवं दिदर्शयिषुराह - अभिग्गहे दङ्कं करणं, भत्तोगाहिमग तिन्नि पूईयं । [भा. १४०१ ] चोदग! एगमनेगे, कप्पो त्ति य सत्तमे सत्तमे सत्त ॥ वृ-तस्य भगवतः प्रथमवीथीमटतः कयाचिदगार्या श्रद्धातिरेकाद् धृत-मधुसंयुक्तं भैक्षमुपनीतम्, तेन च 'न कल्पते मे लेपकृता भिक्षा' इति न गृहीतम्, तत एवमादीनभिग्रहान् दृष्ट्वा आधाकर्मणः करणं भवति । तञ्च भक्तभवगाहिमं वा भवेत् । त्रीणि च दिवसानि तत् पूतिकम् । नोदकः प्रश्रनयति-एकं ग्रामं किमनेकान् भागान् षड्वीथीरूपान् करोति ? । सूरिराह-कल्प एषोऽमीषां यत् षड् वीथीः कृत्वा सप्तमे दिवसे पर्यटन्ति, सप्त च जना एकस्यां वसतौ सम्भवन्तीति समासार्थः।। अथ विस्तरार्थमाह [भा. १४०२ ] दणय अनगारं, सड्डी संवेगमागया काइ । नत्थि महं तारिस, अन्नं जमलज्जिया दाहं ॥ वृ- तमनगारं तपःशोषितमलपटलजटिलवपुषं दृष्ट्वा काचित् श्राद्धिका परमसंवेगमागता सती चिन्तयति किं मे जीवितेन यद् ईद्दशस्य महात्मनो भिक्षा न दीयते ?, नास्ति मम तादृशं शोभनमन्त्रं यद् अहमलज्जिता सती दास्यामि ॥ ततः Page #366 -------------------------------------------------------------------------- ________________ ३६३ उद्देशक : १, मूलं-६, [भा. १४०३] - [भा.१४०३] सव्वपयत्तेण अहं, कल्लं काऊण भोअणं विउलं । दाहामि तुट्ठमनसा, होहिइ मे पुनलाभो त्ति ॥ .. वृ. सर्वप्रयत्नेनाहं 'कल्पे' द्वितीयेऽहनि भोजनं विपुलं कृत्वा दास्यामि 'तुष्टमनसा' प्रहृष्टेन चेतसा, ततो भविष्यति मे महान् पुण्यलाभः । इत्यं विचिन्त्य द्वितीये दिवसे विपुलमशनादि भक्तभवगाहिमं वा उपस्कृत्य तं भगवन्तं प्रतीक्षमाणा तिष्ठति ॥ ततः किमभूत् ? इत्याह[भा.१४०४] फेडित वीही तेहिं, अनंतवरनाण-दसणधरेहिं। अद्दीन अपरितंता, बिइयं च पहिंडिया तहियं ॥ वृ-स्फेटिता-परिहृता वीथी 'तैः' जिनकल्पिकैः, कथम्भूतैः ? 'अनन्तवरज्ञान-दर्शनधरैः' इहानन्तज्ञानमयत्वादनन्ताः-तीर्थकरास्तैरूपदिष्टे वरे-उत्तमे जिनकल्पिकानां ये ज्ञान-दर्शने उपलक्षणत्वात् चारित्रं च तानि धारयन्तीत्यनन्तवरज्ञान-दर्शनधरास्तैः । आह च चूर्णिकृतअनंतं नाणं जेसिं ते अनंता-तित्थकरा, तेहिं जिनकप्पियाणं वरं नाणं दंसणं चरितंच जंभणियं तद्धरेहिं ति । ततस्ते 'अदीनाः' मनसा अविषन्नाः 'अपरितान्ताः' कायेनानिर्विन्ना द्वितीयां वीथीं क्तमागतां पर्यटितास्तत्र क्षेत्रे । एकवचनप्रक्तमेऽपि बहुवचनामिधानमन्येषामपि जिनकल्पिकानामेवं-विधवृत्तान्तसम्भवख्यापनार्थम् ॥अत्र चेयं व्यवस्था[भा.१४०५] पढमदिवसम्मि कम्मं, तिन्नि उ दिवसाइँपूइयं होइ। पूतीसुतिसुन कप्पइ, कप्पइ तइओ जया कप्पो॥ वृ-प्रथमे दिवसे तद् भक्तमुपस्कृतमाधाकर्म । त्रीणि दिवसानि यावद् तद् गृहं पूतिर्भवति, तेषु च त्रिषु पूतिदिनेषु तस्मिन् गृहेऽन्यदपि किञ्चिन्न कल्पते। यदा तुतृतीयः कल्पो गतो भवति तदा कल्पते। कल्पशब्देनेह दिवस उच्यते। उक्तञ्च पञ्चवस्तुकटीकायाम्-कल्पतेतृतीये 'कल्पे' दिवसे गतेऽपरस्मिन्नहनीति इदमेव स्पष्टयन्नाह[भा.१४०६] बिइयदिवसम्मि कम्म, तिन्नि उ दिवसाइँ पूइयं होइ । तिसु कप्पेसुन कप्पइ, कप्पइ तं छठ्ठदिवसम्मि॥ वृ-यस्मिन् दिवसे स जिनकल्पिकः प्रथमवीथ्यामटन् तया दृष्टस्तदपेक्षया द्वितीये दिवसे तद् भक्तमाधाकर्म, तदनन्तरंत्रीणि दिवसानिपूतिकं भवति, तेषुत्रिषु 'कल्पेषु' दिवसेषुन कल्पते, किन्तु कल्पते तत् षष्ठे दिवसे ।। अथवगाहिमविषयं विधिमाह[भा.१४०७] कल्लं से दाहामी, ओगाहिमगंन आगतो अज्ज । तइयदिवसाइतं होइ पूइयं कप्पए छठे ॥ वृ-अवगाहिमं दिनद्वयमपि क्षमतइति कृत्वा साश्राद्धा चिन्तयति-यदर्थमयमवगाहिमपाको मया कृतः स मुनिरद्य मम गृहाङ्गणं नागतः, अतः कल्ये "से" तस्याहं दास्यामीदमवगाहिममिति विचिन्त्य तद्दानार्थं यदि स्थापयति तदा तत् तृतीयेऽपि दिवसे कर्मैव भवति । य पुनस्तस्मिन्नैव पाकदिवसे व्यवच्छिन्नभावासाआत्मार्थितं करोति तदवगाहिममपि भक्तवमौलदिवसापेक्षया द्वितीये दिवसे कर्म, तृतीयादिषु तद् गृहं पूतिकम्, षष्ठे तु दिवसे कल्पते ॥ एतदेव स्पष्टयति[भा.१४०८] एमेवोगाहिमगं, नवरंतइयदिवसे वितं कम्मं । तिसु पूइयं न कप्पइ, कप्पइ तं सत्तमे दिवसे ।। Page #367 -------------------------------------------------------------------------- ________________ ३६४ बृहत्कल्प - छेदसूत्रम् - १-१/६ वृ- 'एवमेव' भक्तवद् अवगाहिममपि यत् तद्दिवस एवात्मार्थीकृतं द् द्वितीये दिवसे कर्म, तृतीयादिषु त्रिषु पूति, षष्ठे तु कल्पते । नवरं यत् तद्दिवसे नाऽऽत्मार्थयति तत् तृतीयेऽपि दिवसे कर्म, ततस्त्रिषु दिवसेषु तत् पूतिकं गृहमिति कृत्वा न कल्पते, किन्तु कल्पते तद् गृहं सप्तमे दिवसे, अत एव चासौ भूयः सप्तमे दिने तस्या वीथ्यां पर्यटति ।। आह यद्येवं तर्हि यदि तस्मिन्नेव दिवसे तं प्रथमवीथीमटन्तं दृष्ट्वा कश्चिदाधाकर्मादि कुर्याद् मोदकादिकं वा तदर्थं कृत्वा सप्तमदिवसं यावदव्यवच्छिन्नभावः स्थापयेत् तदानीमसौ कथं जानाति ? कथं वा परिहरति? इति, उच्यते[ भा. १४०९] चोयग ! तं चेव दिनं, जइ वि करिजाहि कोइ कम्माई । हुसो तं न वियाण एसो पुन सिं अहाकप्पो । वृ- हे नोदक ! तस्मिन्नेव दिने यद्यपि कुर्यात् कश्चित् किञ्चिदाधाकर्मादि 'न हि' नैव स तन्न विजानाति, “द्वौ नञौ प्रकृत्यर्थं गमयतः" इति वचनाद् जानात्येवासौ श्रुतोपयोगबलेन । आह यद्यसौ श्रुतोपयोगप्राणाण्यादेव जानीते ततः कमर्थमेकं ग्रामनेकभागान् परिकल्प्य पर्यटति ?, उच्यते-कल्प एषः “सिं” अमीषां भगवतां यत् सप्तमे दिवसे भूयः प्रथमवीथीं पर्यटन्ति ॥ ततश्च तं सप्तमे दिवसे प्रथमवीथीमटन्तं दृष्ट्वा सा श्राद्धिका ब्रूयात् भा. (१४१०] किं नागय त्थ तइया, असव्वओ मे कओ तुह निमित्तं । इइ पुट्ठो सो भगवं, विइयाएसे इमं भणइ ॥ वृ- 'तदानीं यूयं किं नागताः ?, “थ" इति निपातः पूरणार्थ, मया हि त्वन्निमित्तं विपुलं भक्तादिकमुपस्कुर्वन्त्या युष्मदनुपयोगादसद्ययः कृतः' इति पृष्टोऽसौ भगवाँस्तूष्णीक आस्ते इति शेषः । ‘द्वितीयादेशे' आदेशान्तरे पुनरिदं भणति ।। किं तत् ? इत्याह [भा. १४११] अनियताओ वसहीओ, भमरकुलाणं च गोकुलाणं च । समणाणं सउणाणं, सारइआणं च मेहाणं ॥ वृ-अनियताः ‘वसतयः’ अवस्थानानि उपलक्षणत्वात् परिभ्रमणानि च । केषाम् ? इत्याहभ्रमरकुलानां च गोकुलानां च श्रमणानां शकुनानां शारदानां च मेघानाम् । इत्थमनियतचर्यया भिक्षाटने श्रद्धावतामपि प्राणिनां नाधाकर्मादिकरणे भूयः प्रवृत्तिरुपजायत इति ॥ अथ “सत्त" त्ति पदं विवृणोति [भा. १४१२] एक्काए वसहीए, उक्कोसेणं वसंति सत्त जणा । अवरोप्परसंभासं, चयंति अन्नोन्नवीहिं च ॥ वृ- एकस्यां वसतावुत्कर्षतः सप्त 'जनाः' जिनकल्पिका वसन्ति । ते चैकत्र वसन्तोऽपि परस्परसम्भाषणं 'त्यजन्ति' न कुर्वन्तीत्यर्थः अन्योन्यवीथीं च त्यजन्ति, यस्मिन् दिने यस्यां वीध्यामेकः पर्यटति न तस्मिन्नेव तस्यामपर इत्यर्थः ॥ गतं सामाचारीद्वारम् । अथ स्थितिद्वारमभिधित्सुराह[भा. १४१३] खेत्ते काल चरित्ते, तित्थे परियाय आगमे वेए । कप्पे लिंगे लेसा, झाणे गणना अभिगहा य ॥ [भा. १४१४] पव्वावण मुंडावण, मणसाऽऽवन्ने वि से अनुग्घाया । कारण निप्पडिकम्मे भत्तं पंथो य तइयाए । Page #368 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-६, [भा. १४१४] ३६५ वृ- कस्मिन् क्षेत्रेऽमी भगवन्तो भवन्ति ? १ एवं काले २ चारित्रे ३ तीर्थे ४ पर्याये ५ आगमे ६ वेदे ७ कल्पे ८ लिङ्गे ९ लेश्यायां १० ध्याने ११ गणनायां १२ अभिग्रहाश्चामीषां भवन्ति न वा ? १३ प्रव्राजनायां १४ मुण्डापनायां च कीध्शी स्थिति १५ मनसा आपन्ने अपराधे “से” तस्य ‘अनुद्धाताः’चतुर्गुरवः प्रायश्चित्तं १६ कारणं १७ निष्प्रतिकर्म १८ भक्तं पन्थाश्च तृतीयस्यां पौरुष्याम् १९ इति चतुर्गुरवः प्रायश्चित्तं १६ कारणं १७ निष्प्रतिकर्म १८ भक्तं पन्थाश्च तृतीयस्यां पौरुष्याम् १९ इति द्वारगाथाद्वयसमासार्थः ॥ व्यासार्थं प्रतिद्वारमभिधित्सुः प्रथमतः क्षेत्रद्वारमङ्गीकृत्याह[भा. १४१५ ] जम्मण-संतीभावेसु होज्ज सव्वासु कम्मभूमीसु । साहरणे पुन भइयं, कम्मे व अकम्मभूमे वा ।। । वृ- क्षेत्रविषया द्विधा मार्गणा-जन्मतः सद्भावतश्च । जन्मतो यत्र क्षेत्रेऽयं प्रथमत उत्पद्यते, सद्भावतस्तु यत्र जिनकल्पं प्रतिपद्यते प्रतिपन्नो वाऽस्ति, तत्र जन्म- सद्भावयोरुभयोरप्ययं 'सर्वासु कर्मभूमीषु' भरतपञ्चकैरावतपञ्चक-विदेहपञ्चकलक्षणासु भवेत् । 'संहरणे' देवादिना अन्यत्र नयने पुनः 'भाज्यं' भजनीयम्, कर्मभूमौ वा भवेद् अकर्मभूमौ वा । एतच्च सद्भावमाश्रित्योक्तम् । जन्मतस्तु कर्मभूमावेवायं भवतीति १ ।। उक्तं क्षेत्रद्वारम् । अथ कालद्वारमाह [ भा. १४१६] ओसप्पिणीइ दोसुं, जम्मणतो तीसु संतिभावेणं । उस्सप्पिणिविवरीया, जम्मणतो संतिभावे य ॥ वृ- अवसर्पिण्यां जन्मतः 'द्वयोः' सुषमदुःषमा दुःषमसुषमयोस्तृतीयचतुर्थारकयोर्भवेत्; सद्भावस्तु 'त्रिषु' तृतीय- चतुर्थ- पञ्चमारकेषु, दुःषमसुषमाया अन्ते जातो दुःषमायां जिनकल्पं प्रतिपद्यते इति कृत्वा । उत्सर्पिणी विरीता जन्मतः सद्भावतश्च । इदमुक्तं भवति- उत्सर्पिण्यां दुःषमा-दुःषमसुषमा-सुषमदुःषमासु तिसृषु समासु जन्माऽश्नुते, दुःषमसुषमा- सुषमदुःषमयोस्तु द्वयोरमुं कल्पं प्रतिपद्यते, दुःषमायां तीर्थं नास्तीति कृत्वा तस्यां जातस्यापि दुःषसुषमायामेव कल्पप्रतिपत्तिरिति ॥ [ भा. १४१७] नोसप्पिणिउस्सप्पे, भवंति पलिभागतो चउत्थम्मि । काले पलिभागेसु य, साहरणे होंति सव्वेसु ।। वृ- नोअवसर्पिण्युत्सर्पिणीरूपे अवस्थितकाले चत्वारः प्रतिभागाः, तद्यथा- सुषमसुषमाप्रतिभागः सुषमाप्रतिभागः सुषमदुः षमाप्रतिभागः दुषमसुषमाप्रतिभागश्चेति । तत्राद्यो देवकुरुत्रकुरुषु, द्वितीयो हरिवर्ष रम्यकवर्यो, तृतीयौ हैमवतैरण्यवतयोः, चतुर्थस्तु महाविदेहेषु । तत्र चतुर्थे प्रतिभागे जन्मत सद्भावतश्चामी भवन्ति, नाद्येषु त्रिषु प्रतिभागेषु । “काले” त्ति यो महाविदेहजो जिनकल्पिकः स सुषमसुषमादिषु षट्स्वपि कालेषु संहरणतो भवेत् । "पलिभागेसु अ"त्ति भरतैरावत-महाविदेहेषु सम्भूताः संहरणतः सर्वेष्वपि प्रतिभागेषु देवकुर्वादिसम्बन्धिषु सम्भवन्तीति २ ॥ चारित्रद्वारमाह [ भा. १४१८ ] पढम वा बीये वा, पडिवज्जइ संजमम्मि जिनकप्पं । पुव्वपडिवन्नओ पुन, अन्नयरे संजमे होज्जा ॥ Page #369 -------------------------------------------------------------------------- ________________ ३६६ बृहत्कल्प - छेदसूत्रम् - १-१/६ वृ- 'प्रथमेवा' सामायिकाख्ये 'द्वितीये वा' छेदोपस्थापनीयनाम्नि संयमे वर्त्तमानो जिनकल्पं प्रतिपद्यते । तत्र मध्यमतीर्थकर - विदेहतीर्थकृत्तीर्थवर्त्ती प्रथमे संयमे, पूर्व-पश्चिमतीर्थकरतीर्थवर्ती द्वितीये इति मन्तव्यम् । पूर्वप्रतिपन्नः पुनरसौ जिनकल्पिकः 'अन्यतरस्मिन्' सूक्ष्मसम्परायादावपि संयमे उपशमश्रेण्यां वर्त्तमानो भवेत् ३ || तीर्थ-पर्यायद्वारद्वयमाह [भा. १४१९] नियमा होइ सतित्थे, गिहिपरियाए जहन्न गुणतीसा । जइपरिया वीसा, दोसु वि उक्कोस देसूना ।। वृ- स जिनकल्पिको नियमात् तीर्थे भवति, न पुनर्व्यवच्छिन्नेऽनुत्पन्ने वा तीर्थे ४ । पर्यायो द्विधा-गृहिपर्यायो यतिपर्यायश्च । तत्र गृहिपर्यायो जन्मपर्याय इत्येकोऽर्थ, तत्र जघन्यत एकोनत्रिंशद् वर्षाणि । यतिपर्याये तु जघन्यतो विंशतिवर्षाणि । उत्कर्षतस्तु 'द्वयोरपि' गृहिपर्याययतिपर्याययोर्देशोनां पूर्वकोटीं यदा प्राप्तो भवति तदा जिनकल्पं प्रतिपद्यते ५ ॥ REISSTH-वेदद्वारे आह [भा. १४२०] न करिति आगमं ते, इत्थीवज्जो उ वेदो इक्कतरो । पुव्वपडिवन्नओ पुण, होज्ज सवेओ अवेओ वा ।। वृ- न कुर्वन्ति 'ते' जिनकल्पिकाः 'आगमम्' अपूर्वश्रुताध्ययनम्, पूर्वाधीतं तु श्रुतं विश्रोतसिकाक्षयहेतोरेकाग्रमनाः सम्यगनुस्मरति ६ । वेदमङ्गीकृत्य-प्रतिपत्तिकाले 'स्त्रीवर्ज एकतरः ' पुरुषवेदो नपुंसकवेदो वा असंक्लिष्टस्तस्य भवेत । पूर्वप्रतिपन्नः पुनः सवेदोऽवेदो वा भवेत् । तत्र जिनकल्पिकल्पिकस्य तद्भवे केवलोत्पत्तिप्रतिषेधादुपशमश्रेण्यां वेदे उपशमिते सत्यवेदत्वम्। तदुक्तम् उवसमसेढीए खलु, वेदे उवसामियम्मि उ अवेदो । नखविए तजम्मे, केवलपडिसेहभावाओ ।। शेषकालं तु सवेद इति ७ ।। अथ कल्प-लिङ्ग-लेश्याद्वाराण्याह[भा. १४२१] ठियमट्ठियम्मि कप्पे, लिंगे भयणा उ दव्वलिंगेणं । तिहि सुद्धाहि पढमया, अपढमया होज सव्वासु ॥ वृ- स्थितकल्पे - प्रथमा -ऽन्तिमजिनसत्के अस्थितकल्पे च-मध्यमजिन-महाविदेहजिनसत्के अमी भवेयुः ८ । लिङ्गे चिन्त्यमाने भजना तु द्रव्यलिङ्गेन कार्या । तुशब्दो विशेषणे । किं विशिनष्टि ? प्रथमतः प्रतिपद्यमानो द्रव्य-भावलिङ्गयुक्त एव भवति । ऊर्द्धवमपि भावलिङ्गं नियमाद् भवति, द्रव्यलिङ्गं तु जीर्णत्वात् चौरादिभिरपहृतत्वाद्वा कदाचिन्न भवत्यपि । उक्तञ्च इयरंतु जिन्नभावाइएहि सययं न होइ वि कयाइ । न य तेन विना वि तहा, जायइ से भावपरिहाणी ॥ 'इतरद्' इति द्रव्यलिङ्गम् ९ । लेश्या अङ्गीकृत्य 'तिसृषु प्रशस्तलेश्यासु' तैजस्यादिकासु ‘प्रथमकाः’ प्रतिपद्यमानका भवन्ति । 'अप्रथमकास्तु' पूर्वप्रतिपन्नाः 'सर्वास्वपि' शुद्धा ऽशुद्धासु लेश्यासु भवेयुः, केवलमशुद्धासु वर्त्तमानो नात्यन्तसंक्लिष्टासु वर्त्तते न च भूयांसं कालमिति १० ॥ ध्यान- गणनाद्वारद्वयमाह [भा. १४२२] धम्मेण उ पडिवज्जइ, इअरेसु वि होज इत्थ झाणेसु । Page #370 -------------------------------------------------------------------------- ________________ ३६७ उद्देशक ः १, मूलं-६, [भा. १४२२] पडिवत्ति सयपुहुत्तं, सहसपुहुत्तं च पडिवन्ने ॥ वृ-धम्येणध्यानेन तुशब्दस्य विशेषणार्थत्वात्प्रवर्द्धमानेनसताकल्पंप्रतिपद्यते।पूर्वप्रतिपन्नस्तु 'इतरेष्वपि' आदिषु ध्यानेषु कर्मवैचित्र्यबलाद् भवेदपि, केलं कुशलपरिणामस्योद्दामत्वात् तीर्वकर्मपरिणतिजनितः सोऽपि रौद्रा-ऽऽर्तभावोऽस्य प्रायो निरनुबन्धो भवति । तदुक्तम् एवं च कुसलजोगे, उद्दामे तिव्वकम्मपरिणामा। __ रुद्द-ऽट्टेसु वि भावो, इमस्स पायं निरनुबंधो । गणनाद्वारे-'प्रतिपत्ति'प्रतिपद्यमानतामङ्गीकृत्योत्कर्षतः शतपृथक्त्वमेकस्मिन् समयेऽमीषां भगवतां प्राप्यते । पूर्वप्रतिपन्नकानां पुनरुत्कर्षतः सहपृथक्त्वम्, कर्मभूमिपञ्चदशकेऽप्येतावतामेवोत्कर्षतःप्राप्यमाणत्वात् । जघन्यतस्तुप्रतिपद्यमानकाएको द्वौत्रयो वेत्यादि । पूर्वप्रतिपन्नास्तु जघन्यतोऽपि सहपृथक्त्वमेव, महाविदेहपञ्चके सर्वदैवैतावतामवाप्यमानत्वात् । नवरमुत्कृष्टपदाजघन्यपदं लघुतरमिति १२॥अभिग्रह-प्रव्राजना-मुण्डापनाद्वाराणि व्याचष्टे[भा.१४२३] भिक्खायरियाईया, अभिग्गहा नेव सो उपव्वावे । उवदेसं पुण कुणती, धुवपव्वाविं वियाणित्ता ।। वृ-भिक्षाचर्या-ऋज्वी-गत्वाप्रत्यागतिकादये गोचरचर्याविशेषास्तदादयोऽभिग्रहाइत्वरत्वादस्य न भवन्ति, जिनकल्प एव हि यावत्कथिकस्तस्याभिग्रहः, तत्र च प्रतिनियता निरपवादाश्च गोचरादयः, अतस्तपालनमेवास्य परमं विशुद्धिस्थानम् । यदाह एयम्मि गोयराई, नियया नियमेन निरववादा य। तप्पालनं चिय परं, एयस्स विसुद्धिठाणंतु॥ तथा नैवासावन्यं प्रव्राजयति, उपलक्षणत्वाद्नच मुण्डापयति, कल्पस्थितिरियमितिकृत्वा उपदेशंपुनः 'करोति' प्रयच्छति 'ध्रुवप्रवाजिनम्' अवश्यप्रव्रजनशीलं विज्ञाय कञ्चन सत्त्वम् । तंचसंविग्नगीतार्थसाधूनांसमीपेप्रहिणोति १४-१५॥अथ "मनसाऽऽवन्ने विसेअनुग्घाय"त्ति द्वारम्-मनसाऽपिसूक्ष्ममतीचारमापन्नस्यास्य सर्वजघन्यं चतुर्गुरुकंप्रायश्चित्तम् १६।अथ कारणनिष्प्रतिकर्मद्वारे आह[भा.१४२४] निप्पडिकम्मसरीरा, न कारणं अस्थि किंचि नाणाई। जंघाबलम्मि खीणे, अविहरमाणो वि नाऽऽवजे ॥ वृ-निष्प्रतिकर्मशरीरा अमी भगवन्तो नाक्षिमलादिकमप्यपनयन्ति, न वा चिकित्सादिकं कारयन्ति १७।नचतेषां ‘कारणम्' आलम्बनंज्ञानादिकं किञ्चिविद्यतेयबलात्तेद्वितीयपदासेवनं विदध्यु १८ । भक्तं पन्थाश्च तृतीयस्याम्' इति द्वारम्-तृतीयस्यां पौरुष्यां भिक्षकालो विहारकालश्चास्य भवति, शेषासु तु पौरुषीषु प्रायः कायोत्सर्गेणाऽऽस्ते । जङ्घाबले परिक्षीणे पुनः ‘अविहरन्नपि' विहारमकुर्वन्नपि नापद्यते कमपि दोषम्, किन्त्वेकत्रैव क्षेत्रे स्वकल्पस्थितिमनुपालयतीति १९॥व्याख्यातं स्थितिद्वारम् । तद्व्याख्याने चाभिहितो जिनकल्पविहारः । अथ शुद्धपरिहारिक-यथाकलन्दिकविहारविषयविधिमतिदिशन् विशेषं च बिभणिषुराह[भा.१४२५] एसेव कमो नियमा, सुद्धे परिहारिए अहालंदे । नाणत्ती य जिनेहिं, पडिवज्जइ गच्छ गच्छो य॥ Page #371 -------------------------------------------------------------------------- ________________ ३६८ बृहत्कल्प-छेदसूत्रम् -१-१/६ वृषएव “पव्वजा सिक्खावय" इत्यादिकः क्रमः शुद्धपरिहारिके यथालन्दिके चमन्तव्यः। नवरं परिहारकल्पविषयंनानात्वं जिनेभ्यः' जिनकल्पिकेभ्यः सकाशात्, किम्? इत्याह-प्रतिपद्यते "गच्छ गच्छो य" त्ति गच्छद्वयं चशब्दात् तृतीयश्च गच्छ:, त्रयो गच्छा जघन्यतोऽप्यमुं कल्पं प्रतिपद्यन्त इत्यर्थः॥ [भा.१४२६] तवभावननाणत्तं, करंति आयंबिलेण परिकम्मं । इत्तिरिय थेरकप्पे, जिनकप्पे आवकहियाओ। वृ-तपोभावनायां नानात्वं-विशेषः, किम्? इत्याह-कुर्वन्त्यायामाम्लेन ते भगवन्तः परिकर्म' अभ्यासम् ।तेच द्विविधाः-इत्वरा यावत्कथिकाश्च । प्रस्तुतकल्पपरिसमाप्तौ ये भूयः स्थविरकल्पं प्रतिपद्यन्ते ते इत्वराः, येतु जिनकल्पं ते यावत्कथिकाः॥ [भा.१४२७] पुने जिनकप्पं वा, अइंति तं चेव वा पुनो कप्पं । गच्छं वा इंति पुनो, तिन्नि विहाणा सिं अविरुद्धा । वृ-'पूर्णे' शुद्धपरिहारकल्पेजिनकल्पंवाआयान्ति, तमेव वापरिहारविशुद्धिकंकल्पंपालयन्ति, गच्छं वा आगच्छन्ति पुनः । एवं त्रीण्यपि 'विधानानि प्रकाराः “सिं" तेषां परिहारविशुद्धिकानामविरुद्धानि ॥ [भा.१४२८] इत्तरियानुवसग्गा, आतंका वेदना य न भवंति । आवकहियाण भइया, तहेव च ग्गामभागाउ॥ वृ- इत्वराणां शुद्धपरिहारकाणामुपसर्गा आतङ्का वेदनाश्च न भवन्ति, तत्कल्पप्रभावादेव जीतमेतत् । यावत्कथिकानां तु भाज्या उपसर्गादयः, जिनकल्पस्थितानां तेषां तत्सम्भवात् । यथाच जिनकल्पिकानांषड्ग्रामभागा भिक्षाटनविषया उक्तास्तथैवामीषामपि । एवं सर्वाऽपि सामाचारी तथैव द्रष्टव्या। विशेषः पुनरयम्-नवपुरुषप्रमाणो गणस्तावदमुंकल्पं प्रतिपद्यते, तत्र चत्वारः परिहारिकाः, चत्वारः पुनरनुपरिहारिकाः, एकस्तुतेषांकल्पस्थितः, अनुपरिहारिकाणां कल्पस्थितस्य चैकः सम्भोगः, परिहारिकाणां पृथक् पृथगित्यादिका प्रक्रिया तावन्नेया यावत् षण्मासाः। ततः परिहारिकाअनुपरिहारिकीभवन्ति, अनुपरिहारिकाः परिहारिकत्वंप्रतिपद्यन्ते, कल्पस्थितस्तुप्राक्तन एवेत्येवमपि षण्मासाः। ततः कल्पस्थितोऽपिषण्मासान्यावत्परिहारिकत्वं प्रतिपद्यते, शेषास्तुयथायोगमनुपारिहारिकत्वं कल्पस्थितत्वंचेत्यष्टादशभिर्मासैरयंकल्पः समाप्यत इत्यलं प्रसङ्गेन । एतेषां हि स्वरूपमिहैव षष्ठोद्देशके भाष्यकृतैव न्यक्षेण वक्ष्यते ॥ अमीषामेव स्थितिनानात्वमभिधित्सुः प्राक्तनमेव द्वारगाथाद्वयमाह[भा.१४२९] खेते काल चरित्ते, तित्थे परियाय आगमे वेए। कप्पे लिंगे लेसा, झाणे गणना अभिगहा य॥ [भा.१४३०] पव्वावण मुंडावण, मनसाऽऽवन्ने वि से अनुग्घाया। कारण निप्पडिकम्मा, भत्तं पंथो य तइयाए॥ वृ-अस्य समासार्थो व्यासार्थश्च जिनकल्पिकद्वार इवावगन्तव्यः ।। - यस्तु यत्र विशेषस्तत्र तमुपदर्शयति[भा.१४३१] खेते भरहेरवएसु होति साहरणवजिया नियमा। Page #372 -------------------------------------------------------------------------- ________________ ३६९ उद्देशक : १, मूलं-६, [भा. १४३१] ठियकप्पम्मि उ नियमा, एमेव य दुविह लिंगे वि॥ वृ-क्षेत्रद्वारे पारिहारिका भरतैरावतयोरेव भवन्ति, न विदेहेषु । तत्रापि 'संहरणवर्जिताः' अमीन केनापि देवादिनाऽन्यत्र संहियन्ते । एतेन कालद्वारनानात्वमप्युक्तं मन्तव्यम् । तच्चेदम्काले उत्सर्पिण्यामवसर्पिण्यावा भवेयुः, ननोअवसर्पिण्युत्सर्पिण्यांसुषमसुष्षमादिषुवा प्रतिभागेषु। कल्पद्वारे-नियमादमी स्थितकल्पे भवन्ति, प्रथम-चरमतीर्थकरतीर्थव्यतिरेकेणामीषामभावात्। लिङ्गद्वारे-एवमेव 'द्विविधेऽपि' द्रव्य-भावरूपे लिङ्गे नियमादमी भवन्ति । चारित्रद्वारनानात्वमाह[भा.१४३२] तुल्ल जहन्ना ठाणा संजमठाणाण पढम-बितियाणं । ___ तत्तो असंख लोए, गंतुं परिहारियट्ठाणा ॥ [भा.१४३३] ते असंखा लोगा, अविरुद्धा ते वि पढम-बिइयाणं । उवरिं पिततो असंखा, संजमठाणा उ दोण्हं पि॥ वृ-'प्रथम-द्वितीययोः' सामायिक-च्छेदोपस्थापनीयरूपयोः संयमस्थानयोः सम्बन्धीनि यानि जघन्यस्थानानि तानि परस्परं तुल्यानि, विशुद्धिसाम्यात् । ततः' जघन्यसंयमस्थानेभ्यः परतः 'असङ्ख्येयान् लोकान् गत्वा' असङ्खयेयलोकाकाशप्रदेशप्रमाणेषुसंयमस्थानेषु व्यतीतेष्वित्यर्थः परिहारिकस्य-परिहारविशुद्धिकस्य संयमस्थानानि भवन्ति, तान्यपि 'असङ्खयेया लोकाः' असङ्ग्येयलोकाकाशप्रदेशप्रमाणानि । एतानि च 'प्रथम-द्वितीययोरपि' सामायिकछेदोपस्थापनीययोर्विशुद्धिविशेषसाम्यादविरुद्धानि, तयोरपि सम्बन्धीनि भवन्तीत्यर्थः । ततः' परिहारिकसंयमस्थानेभ्य उपर्यपि असङ्ख्येयानि संयमस्थानानि 'द्वयोरपि' सामायिकच्छेदोपस्तापनीययोर्भवन्ति, ततः सामायिक-छेदोपस्थापनीये व्यवच्छिद्यते । ततः परं सूक्ष्मसम्परायस्यान्तर्मुहूर्तसमयप्रमाणान्यसङ्ख्येयानि संयमस्थानानि भवन्ति।ततऊर्ध्वमनन्तगुणमेकं यथाख्यातचारित्रस्य संयमस्थानमिति ॥ अथ प्रकृतयोजनामाह[भा.१४३४] सट्ठाणे पडिवत्ती, अनेसु वि होज पुव्वपडिवनो। अन्नेसु वि वर्सेतो, तीयनयं वुच्चई पप्प ॥ वृ-'स्वस्थाने' स्वेषु-परिहारविशुद्धिकचारित्रसत्केषु संयमस्थानेषु वर्तमानः परिहारकल्पस्य प्रतिपत्तिं करोति । पूर्वप्रतिपन्नः ‘अन्येष्वपि' सामायिकादिसंयमस्थानेषु स्वसंयमस्थानापेक्षया विशुद्धतरेष्वध्यवसायविशेषाद्भवेत्।तेषुचान्येष्वपिसंयमस्थानेषुव मानोऽसावनुभूतपूर्वपरिहारविशुद्धिकसंयमस्थानत्वाद् अतीतनयम्' अतीतार्थाभ्युपगमपरं व्यवहारनयं प्राप्य' अङ्गीकृत्य परिहारविशुद्धिक इतिप्रोच्यते, निश्चयन्यमङ्गीकृत्य पुनर्नोच्यते, संयमस्थानान्तराध्यासनादिति।। गणनाद्वारे नानात्वमाह[भा.१४३५] गणओ तिनेव गणा, जहन्न पडिवत्ति सयसो उक्कोसा। उक्कोस-जहन्नेणं, सतसो च्चिय पुव्वपडिवन्ना ।। वृ-इहगणना द्विधा-गणप्रमाणतः पुरुषप्रमाणतश्च। तत्र यदा किलप्रस्तुतकल्पस्य प्रतिपत्तिः [18|24 Page #373 -------------------------------------------------------------------------- ________________ ३७० बृहत्कल्प-छेदसूत्रम् -१-१/६ प्राप्यते तदा 'गणतः' गणप्रमाणमाश्रित्य त्रय एव गणा जघन्यतः प्रतिपत्तिमङ्गीकृत्य ज्ञातव्याः । उत्कर्षतः 'शतशः'शतप्रथक्त्वसङ्ख्याका गणा अमुंकल्पंयुगपत्प्रतिपद्यन्ते।येतुपूर्वप्रतिपन्नास्ते उत्कर्षतो जघन्यतश्च 'शतश एव' शतपृथक्त्वसङ्ख्याका एव । नवरं जघन्यपदादुत्कृष्टपदमधिकतरम्।। [भा.१४३६] सत्तावीस जहन्ना, सहस्स उक्कोसतो उ पडिवत्ती। सयसो सहस्ससो वा, पडिवन्ना जहन्न उक्कोसा। कृ-विंशतिपुरुषाजघन्यतोऽस्य कल्पस्य प्रतिपत्तिं कुर्वन्ति, त्रिषुनवकगणेषु, सप्ताविंशतेर्जनानां भावात् । उत्कर्षतः सहपृथक्त्वम् । पूर्वप्रतिपन्नास्तु जघन्यतः 'शतशः' शतपृथक्त्वम्, उत्कर्षतः 'सहशः' सहपृथक्त्वम् ।।पुरुषप्रमाणत एव विशेषमाह[भा.१४३७] पडिवजमाण भइया, इक्को विउ होज्ज ऊनपक्खेवे। पुवपडिवन्नया वि उ, भइया इक्को पुहुत्तं वा ।। वृ-प्रतिपद्यमानकाःपुरुषाः 'भक्ताः' विकल्पिताः। कथम्? इत्याह-एकोऽपि भवेदूनप्रक्षेपे, अपिशब्दाद् यादयोऽपि । इदमुक्तं भवति-पूर्णायामष्टादशमास्यां यदि केचित् परिहारिकाः कालगता जिनकल्पं वा प्रतिपन्ना गच्छं वा प्रत्यागताः, ये शेषास्ते तमेव परिहारकल्पमनुपालयितुकामाः, ततो यावद्भि प्रविष्टैर्नवको गणः पूर्यते तावन्तोऽपेर प्रवेशनीया इति कृत्वा प्रतिपद्यमानका एक-व्यादिसङ्कयाका अपि भवेयुः । पूर्वप्रतिपन्नका अपि भाज्याः । कथम् ? इत्याह-एकोवाभवेत्पृथक्त्वंवा।इयमत्र भावना-यदि पूर्णेष्वष्टादशसुमासेष्वष्टौपरिहारविशुद्धिकाः कल्पान्तरं प्रतिपद्यन्ते तत एकः पूर्वप्रतिपन्नः; यदा तु केचित् कल्पान्तरं प्रतिपद्यन्ते केचितु द्व्यादिसङ्ख्याकास्तमेव कल्पमनुपालन्यित तदा पृथक्त्वं पूर्वप्रतिपन्नकानां भवतीति ।। गतं गणनाद्वारम्।शेषद्वाराणितुसण्यपि जिनकल्पतुल्यवक्तव्यान्येवेत्युक्तंशुद्धपरिहारनानात्वम्। सम्प्रति यथालन्दकल्पनानात्वमाह[भा.१४३८] लंदो उ होइ कालो, उक्कोसगलंदचारिणो जम्हा । तंचिय मज्झ पमाणं, गणाण उक्कोस पुरिसाणं॥ वृ-लन्दस्तु भवति कालः, लन्दशब्देन काल उच्यते इत्यर्थः । स पुनस्त्रिधा-जघन्य उत्कृष्टो मध्यमश्च । यावता कालेनोदकाः करः शुष्यति तावान् जघन्यः, उत्कृष्टः पञ्च रात्रिन्दिवानि, जघन्यादूर्द्धवमुत्कृष्टादर्वाक् सर्वोऽपि मध्यमः । इह चोत्कृष्टलन्देनाधिकारः । तथा चाह'उत्कृष्टलन्दचारिणः' उत्कृष्ट लन्दं-पञ्चरात्ररूपमेकसयां वीथ्यां चरणशीला यस्मात्, ततोऽमी 'उत्कृष्टलन्दानतिक्रमो यथालन्दम्, तदस्त्येषाम्' इति व्युत्पत्त्या यथालन्दिका उच्यन्ते । तदेव च' लन्दमानं 'मध्यमं त्रिकलक्षणममीषां गणप्रमाणम्, त्रयो गणा अमुंकल्पं प्रतिपद्यन्त इत्यर्थः। 'तदेव च' लन्दमानमुत्कृष्टं पञ्चकात्मकमेकैकस्य गणस्य पुरुषाणां प्रमाणं द्रष्टव्यम्, एकैकस्मिन् गणे पञ्च पञ्च पुरुषा भवन्तीति भावः॥ [भा.१४३९] जच्चेव य जिनकप्पे, मेरा सा चेव लंदियाणं पि। नाणत्तं पुण सुत्ते, भिक्खायरिमासकप्पे य ।। वृ-यैवच जिनकल्पे मर्यादा' सामाचारी भणितातुलनादिकासैव यथालन्दिकानामपिमन्तव्या। Page #374 -------------------------------------------------------------------------- ________________ उद्देश : १, मूलं - ६, [भा. १४३९ ] नानात्वं पुनः सूत्रे भिक्षाचर्यायां मासकल्पे चशब्दात् प्रमाणे चेति । तत्र सूत्रे तावद् नानात्वमभिधातुमाह [ भा. १४४० ] पडिबद्धा इअरे वि य, इक्किक्का ते जिना य थेराय । अत्थस्स उ देसम्मी, असमत्ते तेसि पडिबंधो ॥ [भा. १४४२ ] वृ- यथालन्दिका द्विधा-गच्छप्रतिबद्धा इतरे च । पुनरेकैके द्विविधाः -जिनाश्च स्थविराश्च । ये प्रस्तुतकल्पपरिसमाप्तौ जिनकल्पं प्रतिपत्स्यन्ते ते जिनाः, ये तु स्थविरकल्पं भूयः समाश्रयिष्यन्ते ते स्थविराः। अथ कुतोऽमीषां गच्छविषयः प्रतिबन्धः ? इत्याह- 'अर्थस्य तु' तुशब्दस्यावधारणार्थत्वादर्थस्यैव न सूत्रस्य देशः एकदेशोऽद्याप्यसमाप्तः न गुरुसमीपे गृहीत इति तस्मिन् ग्रहीतव्ये सति तेषां गच्छे प्रतिबन्धः । आह तमर्थदेशं समाप्यामी विवक्षितकल्पं किं न प्रतिपद्यन्ते ? उच्यते तदानीं हि लग्न-योग- चन्द्रबलादीनि प्रशस्तानि वर्त्तन्ते, अन्यानि च प्रशस्तलग्नादीनि दूरकालवर्तीनि न वा तथाभव्यानि ततोऽमी अगृहीतेऽप्यर्थदेशे तं कल्पं प्रतिपद्य गुर्वधिष्ठितक्षेत्राद् बहिर्व्यवस्थिता विशिष्टतरानुष्ठाननिरता अगृहीतमर्थशेषं गृह्णन्ति । अथ भिक्षाचर्यायां नानात्वम्-ग्रामं षड्वीथीः परिकल्प्यैकैस्यां वीथ्यां पञ्चरात्रिन्दिवानि पर्यटन्ति, एवं षड्भिर्वीथीभिः पर्यटिताभिर्मासकल्पः समाप्यते । मासकल्पविषयं तु नानात्वमेषामुत्तरत्र भणिष्यते ॥ अत स्थविराणां जिनानां च यथालन्दिकानां परस्परं कः प्रतिविशेषः ? उच्यतेथेराणं नाणत्तं, अतरंतं अप्पिणंति गच्छस्स । " [भा. १४४१] ते विय से फासुएणं, करितिसव्वं तु पडिकम्मं ।। एक्क्क पडिग्गहगा, सप्पाउरणा हवंति थेराओ । जे पुन सिं जिनकप्पे, भय तेसिं वत्थ-पायाणि ।। वृ-स्थविरकलपयथालन्दिकानां 'नानात्वं' विशेषोऽयम्- 'अतरन्तं' ग्लान्या अशक्नुवन्तं निजं साधुं गच्छस्यार्पयन्ति। 'तेऽपिच' गच्छ्वासिनः "से" तस्य यथालन्दिकग्लानस्य प्राशुकेनान्नादिना सर्वमेव प्रतिकर्म कुर्वन्ति । जिनकल्पयथालन्दिकास्तु निष्प्रतिकर्माणः, ततो ग्लानीभूता अपि न चिकित्सादि कारयन्ति । तथा ये स्थविरा यथालन्दिकास्ते 'एकैकप्रतिग्रहकाः' प्रत्येकमेकप्रतिग्रहोपेताः 'सप्रावरणाः' सवाश्च भवन्ति । ये पुनरमीषां मध्ये जिनकल्पे भविष्यन्ति तेषां 'भाज्ये ' विकल्पनीये वस्त्र-पात्रे, यदि पाणिपात्रभोजिनः प्रावरणरहिताश्च जिनकल्पिका भविष्यन्ति तदा वस्त्र -पात्रे न गृह्णन्ति, शेषास्तु यथोचितं गृह्णन्ति ॥ अथ प्रमाणनानात्वं भावयति ३७१ [ भा. १४४३] गणमाणओ जहन्ना, तिन्नि गण सयग्गसो य उक्कोसा । पुरिसपमाणे पनरस, सहस्ससो चेव उक्कोसा ।। वृ-‘गणमानतः’ गणमानमाश्रित्य जघन्यतस्त्रयो गणाः, उत्कर्षतस्तु 'शताग्रशः' शतपृथक्त्वं । गणा अमुंकलपंप्रतिपद्यन्ते । पुरुषप्रमाणे तु जघन्यतः पञ्चदश पुरुषा अस्य कल्पस्य प्रतिपद्यमानकाः, त्रिषु पञ्चकगणेषु जघन्यतः प्रतिपद्यमानेषु पञ्चदशजनानां भावात् । उत्कर्षतः पुरुषप्रमाणं ‘सहशः' सहपृथक्त्वम् ।। अत्रैव विशेषमाह - [ भा. १४४४ ] पडिवजमाणगा वा, एक्कादि हवेज ऊनपक्खेवे । Page #375 -------------------------------------------------------------------------- ________________ ३७२ बृहत्कल्प-छेदसूत्रम् - १-१/६ sia जहन्ना एए, सयग्गसो चेव उक्कोसा ॥ वृ- प्रतिपद्यमानका एते जघन्या एकादयो वा भवेयुर्न्यूनप्रक्षेपे सति यदा ग्लानत्वादिवशतो गच्छस्य स्वसाधुसमर्पणादिना तेषां न्यूनता भवति तदैकादयः साधवस्तत्र प्रवेश्यन्ते येन पञ्चको गच्छः पूर्यत इत्यर्थः । तथा ‘शताग्रशः' शतसङ्ख्याः पुरुषा न्यूनप्रक्षेपे उत्कर्षतः प्रतिपद्यमानका भवन्ति । पूर्वप्रतिपन्नानां मानमाह [ भा. १४४५ ] पुव्वपडिवन्नगाण वि, उक्कोस जहन्नसो परीमाणं । कोडिपुहुत्तं भणियं, होइ अहालंदियाणं तु ॥ वृ- पूर्वप्रतिपन्नानामप्युत्कर्षतो जघन्यतश्च परिमाणं कोटिपृथक्त्वं यथालन्दिकानां भवति, महाविदेहपञ्चके जघन्यपदवर्त्तिनः कर्मभूमिपञ्चदशके चोत्कर्षपदवर्त्तिनः कोटिपृथक्त्वस्यामीषां प्राप्यमाणत्वात् । भणितमेतद् भगवद्भिरिति । गतो यथालन्दकल्पविहारः । अथ गच्छ्वासिनां मासकल्पविधिमभिधित्सुः प्रस्तावनार्थं प्राक्तनीमेव मूलद्वारगाथामाह [ भा. १४४६ ] पव्वज्जा सिक्खापय, अत्थग्गहणं च अनियओ वासो । निष्पत्ती य विहारो, सामायारी ठिई चेव ॥ वृ- अत्र प्रव्रज्यादीनि पञ्च द्वाराणि यथा जिनकल्पद्वारे तथाऽत्रापि मन्तव्यानि ॥ अथ विहारद्वारविषयं विधिमभिधित्सुराह[भा. १४४७] निप्फत्तिं कुणमाणा, थेरा विहरंति तेसिमा मेरा । आयरिय उवज्झाया, भिक्खू थेरा य खुड्डा य ॥ वृ-शिष्याणां निष्पत्तिं कुर्वन्तः 'स्थविरा:' गच्छवासिनः साधवः 'विहरन्ति' अप्रतिबद्धं विहारं विदधति । तेषां चेत्थं विहरतामियं 'मर्यादा' सामाचारी । तत्र गच्छ्वासिनस्तावत् पञ्चविधाः, तद्यथा - आचार्या उपाध्याया भिक्षवः स्थविरा: क्षुल्लकाश्चेति ॥ [भा. १४४८ ] धीरपुरिसपन्नत्तो, सप्पुरिसनिसेविओ अ मासविही । तस्स पडिलेहगा पुण, सुत्तत्थविसारगा भणिया ।। वृ- धीरपुरुषैः - तीर्थकर - गणधरैः प्रज्ञप्तः, सत्पुरुषैश्च - ज्बू- प्रभवादिभिर्निषेवितः अनुष्ठितो मासकल्पविधिः । ‘तस्य पुनः' मासकल्पविधेः प्रत्युपेक्षकाः सूत्रार्तविशारदाः साधवो भणिता भगवद्भिः । स पुनर्विहारः शरदादिर्भवति ।। कथम् ? इति चेद् उच्यते [भा. १४४९ ] वासावासातीए, अट्ठसु चारो अतो उ सरदाई। पडिलेह - संकमविही, ठिए अ मेरं परिकहेहं ॥ वृ-वर्षावासेऽतीते अतिक्रान्ते 'अष्टसु' ऋतुबद्धमासेषु 'चारः ' मासे मासे क्षेत्रान्तरगमनलक्षणो विहारो भवति, अतः शरदादिरयं मन्तव्यः । तत्र च क्षेत्रप्रत्युपेक्षणविधिं क्षेत्रान्तरसङ्क्रमणविधिं प्रत्युपेक्षिते च क्षेत्रे "ठिए "त्ति स्थिताना सतां या काचिद् मर्यादा तामहं परिकथयिष्यामि || प्रतिज्ञातमेव यथाक्रमं व्याचिख्यासुराह [भा. १४५० ] निग्गमणम्मि उ पुच्छा, पत्तमपत्ते अइच्छिए वा वि । वाघायम्मि अपत्ते, अइच्छिए तस्स असतीए । वृ-यत्र वर्षावासः कृतस्ततः क्षेत्राद् निर्गमने 'पृच्छा' किं कार्त्तिकचतुर्मासे प्राप्ते निर्गन्तव्यम्? Page #376 -------------------------------------------------------------------------- ________________ उद्देशक ः १, मूलं-६, [भा. १४५०] ३७३ उताप्राप्ते? आहोश्चिदतिक्रान्ते ? उच्यते-यदि कोऽपि व्याघातस्तदा अप्राप्ते वा अतिक्रान्ते वा निर्गच्छन्ति। 'तस्य' व्याघातस्य 'असति' अभावे प्राप्ते चातुर्मासिकदिने मार्गशीर्षप्रतिपदि निर्गत्य बहिर्गत्वा पारयन्ति ।। कः पुनव्यार्घातः ? इत्याह[भा.१४५१] पत्तमपत्ते रिखं, असाहगंपुन्नमासिणिमहो वा। पडिकूल त्ति य लोगो, मा वोच्छिइ तो अईयम्मि॥ वृ-प्राप्ते चातुर्मासिकदिवसेअप्राप्ते वा यद्याचार्याणाम् 'ऋक्षं नक्षत्रम् ‘असाधकम्अननुकूलं पौर्णमासीमहो वा तदा भवेत् कार्तिकीमहोत्सव इत्यर्थः, तत्र चलोको निर्गच्छतः साधून् दृष्टवा अमङ्गलं मन्यमानः प्रतिकूलाः' अस्मन्महोत्सवप्रतिपन्थिनोऽमी मुण्डायेऽस्मिन्नेवंविधेमहोत्सवे स्वमुखमस्माकं दर्शयन्ति' इत्येवं 'या वक्ष्यति' मा भणिष्यति, ततोऽतीते निर्गन्तव्यम् ।। [भा.१४५२] पत्ते अइच्छिए वा, असाहगं तेन निति अप्पत्ते । नाउं निग्गमकालं, पडिचरए पेसविंति तहा। वृ-अथ प्राप्तेअतिक्रान्ते वा निर्गमनकाले नक्षत्रमसाधकम्, उपलक्षणत्वाद् मेघो वा वर्षणाद् नोपरंस्यतेपन्थानः कर्दमदुर्गमाश्च भविष्यन्तीत्यतिशयज्ञानवशेन परिज्ञाय 'तेन’ कारणेन 'अप्राप्ते' चातुर्मासिके निर्गच्छन्ति। निर्गमनकालं च ज्ञात्वा प्रतिचरकान्' क्षेत्रप्रत्युपेक्षकान् तथा प्रेषयन्ति यथा तेष्वायातेषु सत्सुनिर्गमनकाल उपढौकते॥ तच्च क्षेत्रंद्विधा-६ष्टपूर्वमध्टपूर्वंच, उभयमपि नियमात् प्रत्युपेक्षणीयम्, कुतः? इति चेद् उच्यते[भा.१४५३] अप्पडिलेहियदोसा, वसही भिक्खं व दुल्लहं होना । बालाइ-गिलाणाण व, पाउग्गं अहव सज्झाओ। वृ-अप्रत्युपेक्षिते क्षेत्रे गच्छतामेते दोषाः-सा पूर्वष्टा वसति स्फेटिता तिता वा भवेत्, अन्ये वा साधवस्तस्यां स्थिता भवेयुः, भैक्षं वा दुर्लभं भवेत्, दुर्भिक्षादिभावाद्बालादीनां ग्लानानांवा प्रयोग्यं दुर्लभं भवेत्, स्वाध्यायो वा दुर्लभः स्यात्, मांस-शोणितादिभिरस्वाध्यायिकैराकीर्णत्वात्।। यतश्चैवमतः किं विधेयम् ? इत्याह[भा.१४५४] तम्हा पुट्विं पडिलेहिऊण पच्छा विहीए संकमणं । - पेसेइ जइअनापुच्छिउं गणंतत्थिमे दोसा॥ वृ-तस्मात् पूर्वं प्रत्युपेक्ष्य क्षेत्रं पश्चाद् विधिना सङ्क्रमणं तत्र कर्त्तव्यम् । अथाप्रत्युपेक्षिते व्रजन्ति ततश्चतुर्लघु, आज्ञाभङ्गे चतुर्गुरु, अनवस्थायां चतुर्लघु, मिथ्यात्वे चतुर्लघु, यद् वा संयमविराधनादिकं प्राप्नुवन्ति तन्निष्पन्नं प्रायश्चित्तम् । यदि पुनराचार्य 'गणं' गच्छमनापृच्छय क्षेत्रप्रत्युपेक्षकान् प्रेषयति तदा मासलघु । 'तत्र' गणमनापृच्छय प्रेषणे इमे दोषाः ॥ [भा.१४५५] तेना सावय मसगा, ओमऽसिवे सेहइत्थि पडिनीए। थंडिल्ल वसहि उट्ठाण एवमाई भवे दोसा ॥ वृ-स्तेना द्विविधाः-शरीरस्तेना उपधिस्तेनाश्च, 'श्वापदाः' सिंह-व्याघ्रादयः “मशकाः' प्रतीताः 'अवमं दुर्भिक्षं 'अशिव' व्यन्तरकृत उपद्रवः, शैक्षस्य वातत्र सागारिकः स्त्रियोवामहोद्रेकबहुलाः साधूनुपसर्गयन्ति, प्रत्यनीको वा कोऽप्युपद्रवति, स्थण्डिलानि वा तत्र न विद्यन्ते, वसतिर्वा नास्ति, “उहाणे"त्ति उत्थितः-उद्वसितः स देशः, एवमादयस्तत्रापान्तराले पथि गच्छतां दोषा Page #377 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - १-१/६ ३७४ भवन्ति ॥ तत्र स्थाने प्राप्तानां पुनरिमे दोषाः [ भा. १४५६ ] पञ्च्चंत तावसीओ, सावय दुब्भिक्ख तेनपउराइं । नियग पउडुट्ठाणे, फेणया हरियपत्ती य ॥ वृ- सग्रामः 'प्रत्यन्तः ' म्लेच्छाद्युपद्रवोपेतः, तापस्यो वा तत्रप्रचुरमोहाः संयमात् परिभ्रंशयन्ति, श्वापदभयं दुर्भिक्षभयं स्तेनप्रचुराणि च तानि क्षेत्राणि, शैक्षस्यान्यस्य वा कस्यापि साधोस्तत्र 'निजकाः' स्वजनास्ते तमुव्यव्राजयन्ति, 'प्रद्विष्टो वा' प्रत्यनीकस्तत्र साधूनुपद्रवति, उत्थितो वा स ग्रामः, स्फेटिता वा सा वसति, 'स्फेटितानि वा' विपरिणामितानि तानि कुलानि येषां निश्रया तत्र गम्यते । आह च चूर्णिकृत् - फेडियाणि वा ताणि कुलाणि जेसिं निस्साए गम्मइ त्ति । “हरियपत्ती य'त्ति हरितपत्रशाकं बाहुल्येन तत्र भक्ष्यते । अथवा तत्र देशे केषुचिद् गृहेषु राज्ञो दण्डं दत्त्वा देवतोपहारार्थमागन्तुकः पुरुषो मार्यते, गृहस्य चोपरिष्टादार्द्रा वृक्षशाखा चिह्नं क्रियते, एतेन चिह्नेनास्माभिराख्यातमेव भवति, अतो मारणेऽप्यस्माकं न दोष इति । यत एते दोषा अतः सर्वमपि गणमामन्त्रय क्षेत्रप्रत्युपेक्षकाः प्रेषणीयाः ॥ यदि पुनर्न सर्वमपि गणमामन्त्रयते तत एते दोषा: [भा. १४५७] सीसे जइ आमंते, पडिच्छगा तेन बाहिरं भावं । इ इअरे तो सीसा, ते वि समत्तम्मि गच्छंति ॥ वृ-यद्याचार्य शिष्यान् केवलानामन्त्रयति 'कस्यां दिशि क्षेत्रप्रत्युपेक्षकाः प्रेषयितुमुचिताः ?' इति ततो मासलघु, आज्ञादयश्च दोषाः । प्रतीच्छकाश्च 'तेन' कारणेन बाह्यं भावं गच्छेयुः - अहो! स्वशिष्या एवामीषां सर्वकार्येषु प्रमाणंन वयमिति, अतो राग-द्वेषदूषितत्वात् को नामामीषामुपकण्ठे स्थास्यति ? इति । यदि 'इतरान्' प्रतीच्छकानामन्त्रयते ततः शिष्या बहिर्भावं गच्छेयुः-प्रतीच्छका एव तावदमीषां प्रसादपात्रम्, अतः किमर्थं वयमेव वैयावृत्त्यादिप्रयासं कुर्मः ? इति । 'तेऽपि ' प्रतीच्छकाः समाप्ते सूत्रार्थग्रहणे स्वगच्छं गच्छन्ति । ततश्चाचार्य उभयैरपि प्रतीच्छक-शिष्यैः परित्यक्तः सन्नेकाकी सञ्जायेत ॥ [भा. १४५८ ] तरुणा बाहिरभावं, न य पडिलेहोवहिं न किइकम्मं । मूलगपत्तसरिसगा, परिभूया वच्चिमो थेरा ॥ वृ-अथ वृद्धानामन्त्रयते ततस्तरुणा बहिर्भावं मन्यन्ते, 'न च' नैव गुरूणां क्षेत्रप्रत्युपेक्षकाणां वा उपकरणं प्रत्युपेक्षन्ते, न वा स्थविरादीनामुपधिं वहन्ति, न च कृतिकर्म-भक्तपानानयनविश्रामणादिकं कुर्वते, 'वृद्धा एव सर्वमपि विधास्यन्ति, केऽत्र वयमस्थापितमहत्तराः ? ' इति । अथैतद्दोषभयात् तरुणानेव पृच्छति ततः स्थविराश्चिन्तयेयुः - 'मौलकपत्रसध्शाः' मौलम् - आद्यं यत् पर्णं परिपक्वप्रायं यदि वा मूलकः कन्दविशेषस्तस्य त् पत्रं निस्सारं तत्सध्शा वयम् अत एव च 'परिभूताः ' परिभवपदमायाता इत्यतो व्रजामो वयं गणान्तरमिति । अथाकिञ्चित्करत्वात् स्थविराणामनामन्त्रणेऽपि का नाम हानि सम्पद्यते ? उच्यते [भा. १४५९] जुनहि विहूणं, जं जूहं होइ सुटु वि महल्लं । तं तरुणरहसपोइअ, मयगुम्मइअं सुहं हंतुं ॥ वृ- जीर्णा परिणतवयसो ये मृगास्तैर्विहीनं यद् यूथं भवति 'सुष्ठवपि' अतिशयेन 'महत्' Page #378 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं -६, [भा. १४५९ ] ३७५ महासमूहात्मकं तद् यूथं "तरुण "त्ति भावप्रधानत्वाद् निर्देशस्य तारुण्येन-यौवनवशेन यो रभसःचापलं गौरिगीतश्रवणादिविषयं तेन "पोतितं" ति देशीवचनत्वादितस्ततः स्पन्दितं 'मदगुल्मितं मदेन घूर्णितचेतनं सत् सुखं 'हन्तुं' विनाशयितुम्, सुखेन तद् व्यापाद्यत इति भावः । उक्तञ्चअतिरागप्रणीतान्यतिरभसकृतानि च । तापयन्ति नरं पश्चात् क्रोधाध्यवसितानि च ॥ यतश्चैवमतः सर्व एव मिलिताः सन्तः प्रष्टव्याः । अत्रैव प्रायश्चित्तमाह[भा. १४६० ] आयरियअवाहरणे, मासो वाहित्तऽनागमे लहुओ । वाहित्ताण य पुच्छा, जाणगसिट्टे तओ गमनं ॥ वृ- आचार्या गणं न व्याहरन्ति-नामन्त्रयन्ते मासलघु । शिष्य-प्रतीच्छक-तरुण-स्थविराणामन्यतमान् विशेष्यामन्त्रयन्ते तदाऽपि मासलघु । तेऽपि च व्याहृताः सन्तो यदि नागच्छन्ति तदाऽपि मासलघु । व्याहृत्य च सर्वमपि गणं पृच्छा कर्त्तव्या, यथा-तरत् क्षेत्रं प्रत्युपेक्षणीयम् ? । ततो ज्ञायकेन-क्षेत्रस्वरूपेज्ञेन शिष्टे -कथिते सति गमनं क्षेत्रप्रत्युपेक्षक कर्त्तव्यम् ॥ आमन्त्रणस्यैव विधिमाह [ भा. १४६१] थुइमंगलमामंतण, नागच्छइ जो व पुच्छिओ न कहे । तस्सुवरिं ते दोसा, तम्हा मिलिएसु पुच्छिज्जा ।। वृ- आवश्यके समापिते 'स्तुतिमङ्गलं कृत्वा' तिः स्तुतीर्दत्त्वेति भावः । सर्वेषामपि साधूनामामन्त्रणं कर्त्तव्यम् । कृते चामन्त्रणे यः कश्चिद् नाऽऽगच्छति आगतो वा क्षेत्रस्वरूपं पृष्टः सन् न कथयति तदा मासलघु, तथा तस्योपरि 'ते दोषाः' स्तेन श्वापदादयो भवन्ति ये तत्र गतानां भविष्यन्ति । तस्माद् मिलितेषु सर्वेष्वपि पृच्छेत्, उपलक्षणत्वात् सर्वेऽपि च कथयेयुः ।। अत्रैव मतान्तरमुपन्यस्य दूषयन्नाह [भा. १४६२] केई भांति पुव्वि, पडिलेहिय एवमेव गंतव्वं । तं तु न जुज्इ वसही फेडण आगंतु पडिनीए । वृ- केचिद् भणन्ति - 'पूर्वं ' प्राक् प्रत्युपेक्षिते क्षेत्रे एवमेव गन्तव्यम् न पुनस्तत्र क्षेत्रप्रत्युपेक्षकाः प्रेषणीया इति, तत तु 'न युज्यते' न घटते । कुतः ? इत्याह-वसतेः कदाचित् स्फेटनं कृतं भवेत्, आगन्तुको वा प्रत्यनीकस्तत्र सम्भवेत्, अः पूर्वदृष्टमपि क्षेत्रं प्रत्युपेक्षणीयम् ॥ अथ कथं प्रष्टव्यम् ? इत्याह [भा. १४६३] कयरी दिसा पसत्था, अमुगी सव्वेसि अनुमए गमनं । चउदिसि ति दु एक्कं वा, सत्तग पनगे तिग जहन्ने । वृ-यदा सर्वेऽपि साधवो मिलिता भवन्ति तदा गुरवो ब्रुवते - आर्या ! पूर्णोऽयमस्माकं मासकल्पः, क्षेत्रान्तरं सम्प्रति प्रत्युपेक्षणीयम्, अतः कतरा दिक् साम्प्रतं प्रशस्ता ? । ते ब्रुवते- 'अमुका' पूर्वादीनामन्यतमा । एवं सर्वेषां यद्यसौ 'अनुमता' अभिरुचिता तदा गमनं कर्त्तव्यम् । प्रथमं चतसृष्वपि दिक्षु, अथ चतुर्थ्या कोऽप्यशिवाद्युपद्रवस्ततस्तिसृषु दिक्षु, तदभावे द्वयोर्दिशोः, तदसत्येकस्यां दिशि गच्छन्ति । ते चैकैकस्यां दिश्युत्कर्षतः सप्त व्रजन्ति, सप्तानामभावे पञ्च, जघन्येन तु त्रयः साधवो नियमाद् गच्छन्ति ।। तत्र च ये आभिग्रहिकाः- क्षेत्रप्रत्युपेक्षणार्थं प्रतिपन्ना Page #379 -------------------------------------------------------------------------- ________________ ३७६ बृहत्कल्प-छेदसूत्रम् - १-१/६ भिग्रहास्ते स्वयमेव गुरुनापृच्छ्य गच्छन्ति । अथ न सन्त्याभिग्रहिकास्ततः को विधिः? इत्याहवेयावच्चरं बाल वुड्ढ खमयं वहंतऽ गीयत्थं । गणवच्छे अगमनं, तस्स व असती य पडिलोमं ।। [भा. १४६४ ] वृ- वैयावृत्त्यकरं १ बालं २ वृद्धं ३ क्षपकं ४ 'वहन्तं' योगवाहिनं ५ अगीतार्थं ६ एतान् न क्षेत्रप्रत्युपेक्षणाय व्यापारयेत्, किन्तु गणावच्छेदकस्य गमनं भवति । तस्य वाशब्दादपरस्य वा गीतार्थस्य 'असति' अभावे 'प्रतिलोमं' प्रतीपक्रमेण पश्चानुपूर्वेत्यर्थः, एतानेवागीतार्थमादिं कृत्वा व्यापारयेदिति सङ्ग्रहगाथासमासार्थ ॥ अथैनामेव विवरीषुः प्रथमतः प्रायश्चित्तमाह[भा. १४६५] आइतिए चउगुरुगा, लहुओ मासो उ होइ चरिमतिए । विराधन, आयरियाई मुनेयव्वा ॥ वृ- 'आदित्रिके' वैयावृत्त्यकर- बाल-वृद्धलक्षणे व्यापार्यमाणे चत्वारो गुरुकाः । 'चरमत्रिके तु' क्षपक- योगवाहि-अगीतार्लक्षणे लघुको मासः । आज्ञादयश्च दोषाः, विराधना चाऽऽचार्यादीनां ज्ञातव्या ॥ तामेव भावयति [भा. १४६६] ठवणकुले व न साहइ, सिट्ठा व न दिंति जा विरादानया । परितावनमनुकंपन, तिण्हऽ समत्यो भवे खमओ ।। कृ- वैयावृत्त्यकरः प्रेष्यमाणो रुष्यति । रुषितश्च यान्याचार्यादिप्रायोग्यदायकानि स्थापनाकुलानि तानि न कथयति । 'शिष्टानि वा' कथितानि परं तानि तस्यैव ददति नान्यस्य, तेन भावितत्वात् तेषाम् । ततोऽलभ्यमाने प्रायोग्ये या काचिदात्मनो ग्लानादीनां वा विराधना तन्निष्पन्नमाचार्यस्य प्रायश्चित्तम् । अथ क्षपकं प्रेषयति ततो यदसौ शीता-ऽऽतपादिना परिताप्यते तन्निष्पन्नम्, देवता वा काचित् क्षपकमनुकम्पमाना खलु क्षेत्रेऽपि भक्त-पानमुत्पादयति, लोको वा क्षपक इति कृत्वा तस्यानुकम्पया सवर्मपि ददाति नान्यस्य, तपःक्षामकुक्षिश्वासौ तिसृणां गोचरचर्याणामसमर्थः इति ॥ बालद्वारमाह[भा. १४६७ ] हीरेज व खेलेज्ज व, कज्जा - Sकज्जं न याणई बालो । सो व अनुकंपणिज्जो, न दिंति वा किंचि बालस्स ।। वृ-हियेत वा म्लेच्छादिना, खेलयेद् वा चेटरूपैः सार्द्धम्, 'कार्या - Sकार्यं च' कर्त्तव्या कर्त्तव्यं न जानाति बालः । ‘स वा' बालः स्वभावत एवानुकम्पनीयो भवति ततः सर्वोऽपि लोकस्तस्य भक्त - पानं प्रयच्छति । स चागत्याचार्याय कथयति-यथा सर्वमपि प्रायोग्यं तत्र प्राप्यते । ततस्तद्वचनादागतस्तत्र गच्छः, यावन्न किञ्चिद् लभ्यते । न ददति वा किञ्चिद् बालाय लोकाः, पराभवनीयतया दर्शनात् ॥ वृद्धद्वारमाह [भा. १४६८ ] वुड्डोऽनुकंपणिज्जो, चिरेण न य मग्ग थंडिले पेहे । अहवा वि बाल-वुड्डा, असमत्था गोयरतियस्स ॥ वृ- 'वृद्धः' परिनतवया अनुकम्पनीयो लोकस्य भवति, ततश्चायं सर्वत्रापि लभते नापरः । तथा स मन्दं मन्दं गच्छन् चिरकालेनोपैति, न च 'मार्गं' पन्थानं स्थण्डिलानि च प्रत्युपेक्षते । अथवा बाल-वृद्धावसमर्थौ ‘गोचरत्रिकस्य' त्रिकालभिक्षाटनस्येति । योगवाहिद्वारमाह [भा. १४६९ ] तूरंतो व न पेहे, गुणणालोभन न य चिरं हिंडे । Page #380 -------------------------------------------------------------------------- ________________ उद्देश : १, मूलं - ६, [भा. १४६९ ] ३७७ विगइं पडिसेहेई, तम्हा जोगिं न पेसिज्जा ।। वृ-योगवाही 'श्रुतं मम पठितव्यं वर्त्तते' इति त्वरमाणः सन्नपान्तराले पन्थानं न प्रत्युपेक्षते । गुणना- परावर्त्तना तस्या लोभेन चिरमसौ भिक्षांन हिण्डते । लभ्यमानामपि 'विकृतिं' घृतादिकामसी प्रतिषेधयति । तस्माद् योगिनं न प्रेषयेत् ॥ अगीतार्थद्वारमाहपंथं च मास वासं उवस्सयं एच्चिरेण कालेण । हामो त्ति न याणइ, अगीतो पडिलोम असतीए । [भा. १४७० ] वृ- अगीतार्थ ' पन्थानं' मार्गं 'मासं' मासकल्पविधिं 'वासं' वर्षावासविधिं 'उपाश्रयं' वसतिमेतानि परीक्षितुं न जानाति । तथा शय्यातरेण पृष्टः 'कदा यूयमागमिष्यथ ?' ततोऽसौ ब्रवीति- 'इयता कालेन' अर्द्धमासादिना वयमेष्याम इत्येवं वदतो यः स्वल्वविधिभाषणजनितो दोषस्तमगीतार्थो न जानाति । यत एवमतः प्रथमतो गणावच्छेदकेन गन्तव्यम्। तस्याभावेऽपरोऽपि योगीतार्थः सव्यापारणीयः। तस्यापि 'असति' अभावे 'प्रतिलोमं' पश्चानुपूर्व्या एतानेवागीतार्थमादिं कृत्वा प्रेषयेत् ॥ केन विधिना ? इति चेद उच्यते [भा. १४७१] सामायारिमगीए, जोगिमनागाढ खमग पारावे । वेयावच्चे दायण, जुयल समत्थं व सहियं वा ॥ वृ- अगीतार्थः ओधनिर्युक्तिसामाचारी कथयित्वा प्रेषणीयः । तदभावे 'अनागाढयोगी' बाह्ययोगवाही योगं निक्षिप्य प्रेष्यते । तस्याप्यभावे क्षपकः, तं च प्रथमं 'पारयेत्' पारणं कारयेत्, ततो ‘मा क्षपणं कार्षीः' इति शिक्षां दत्त्वा प्रहिणुयात् । तस्याप्यभावे वैयावृत्त्यकरः प्रेष्यते । “दायण"त्ति स वैयावृत्त्यकरो वास्तव्यसाधूनां स्थापनाकुलानि दर्शयति । ततो बालृवृद्धयुगलम्, कथम्भूतम् ? ‘समर्थं’ दृढशरीरम्, वा शब्दो विकल्पार्थः, 'सहितं वा' वृषभसाधुसमन्वितम् । इत्थमादिष्टेस्तैः शेषसाधूनां स्वमुपधिं समर्प्य परस्परं क्षामणां कृत्वा गमनकाले भूयोऽपि गुरूनापृच्छय गन्तव्यम् । यदि नापृच्छन्ति तदा मासलघु । ते चावश्यिकीं कृत्वा निर्गच्छन्ति ।। कियन्तः ? कथं च ? इत्याह [भा. १४७२] तिन्नेव गच्छवासी, हवंतऽ हालंदियाण दोन्नि जना । गमने चोदगपुच्छा, थंडिलपडिलेहऽहालंदे ॥ वृ- जघन्यतस्त्रयो गच्चवासिनो जना एकैकस्यां दिशि व्रजन्ति । यथालन्दिकानां तु गच्छप्रतिबद्धानां द्वौ जनावेकस्यां दिशि क्षेत्रप्रत्युपेक्षकौ गच्छतः । शेषासु तिसृषु दिक्षु गच्छ्वासिनामाचार्या आदिशन्ति, यथा-यथालन्दिकानामपि योग्यं क्षेत्रं प्रत्युपेक्षणीयम् । तेषां च गमने प्ररूपिते नोदकपृच्छा वक्तव्या । स्थण्डिलप्रत्युपेक्षणं यथालन्दिकानां वाच्यम् । तत्र गमनद्वारं विवृणोति [भा. १४७३] पंथुच्चारे उदए, ठाणे भिक्खंतरा य वसहीओ । तेना सावय वाला, पच्चावाया य जाणविही ॥ वृ- 'पन्थानं' मार्गं " उच्चारे "त्ति उच्चार - प्रश्रवणभूमिके, “उदए "त्ति पानकस्थानानि येषु बालादियोग्यं प्राशुकैषणीयं पानकं लभ्यते, “ठाणे "त्ति विश्रामस्थानानि, “भिक्ख' "त्ति येषु येषु प्रदेशेषु भिक्षा प्राप्यते न वा, अन्तरा - अन्तराले वसतयः प्रतिश्रयाः सुलभा दुर्लभा वा, स्तेनाः Page #381 -------------------------------------------------------------------------- ________________ ३७८ बृहत्कल्प-छेदसूत्रम् -१-१/६ श्वापदा व्यालाश्च यत्र सन्ति न वा, प्रत्यपायाश्च यत्र दिवा रात्रौ वा भवन्ति, तदेतत् सर्वं सम्यग् निरूपयद्भिर्गन्तव्यम् । यानं-गमनं तस्य विधिरयं द्रष्टव्य इति ।। इदमेव व्याचिख्यासुराह[भा.१४७४] वावारिय सच्छंदाण वा वि तेसिं इमो विही गमने। दव्वे खेते काले, भावे पंथं तु पडिलेहे ॥ वृ-'व्यापारिताः' आचार्येण नियुक्ताः 'स्वच्छन्दाः' नामयेआभिग्रहिकाः, तेषामुभयेषामप्ययं गमने विधिः । तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च पन्थानं प्रत्युपेक्षन्ते ।। कथम् ? इत्याह[भा.१४७५] कंटग तेना वाला, पडिनीया सावया यदव्वम्मि। सम विसम उदय थंडिल, भिक्खायरियंतरा खेत्ते॥ वृ-द्रव्यतः कण्टकाः स्तेनाव्यालाः प्रत्यनीकाश्वापदाश्च पथिप्रत्युपेक्षणीयाः ।क्षेत्रतः समः' गिरिकन्दरा-प्रपात-निम्नोन्नतरहितः पन्थाः, विषमः' तद्विपरीतः, “उदग"त्ति पानीयबहुलोमार्गः, स्थण्डिलानि भिक्षाचर्या तथा अन्तरा' अपान्तराले वसतयः॥ [भा.१४७६] दिय राओ पच्चवाए, य जाणई सुगम-दुग्गमे काले। भावे सपक्ख-परपक्खपेल्लणा निण्हगाईया । वृ-कालतो दिवा रात्रौ वा प्रत्यपायान् जानाति, यथा-अत्र दिवा प्रत्यापाया न रात्रौ, अत्र तु रात्रौ न दिवेति; यद्वा दिवा रात्रौ वाऽयं पन्थाः सुगमो दुर्गमो वा । भावतः स्वपक्षेण परपक्षेण वा प्रेरितः-आक्रान्तोऽयं ग्रामः पन्था वा न वेति । अथ कः पुनः स्वपक्षः को वा परपक्षः ? इत्याह“निण्हगाईय" त्ति निह्नव-पार्श्वस्थादयः साधुलिङ्गधारिणः स्वपक्षः, आदिग्रहणात् चरकपरिव्राजकादयः परपक्षः । एवं प्रत्युपेक्षमाणास्तावद् व्रजन्ति यावद् विवक्षितक्षेत्रं प्राप्ताः॥ उक्तं गमनद्वारम् । अथ नोदकपृच्छाद्वारमाह[भा.१४७७] सुत्तत्थाणि करिते, न वत्ति वत्तंतगाउचोएइ। न करिति माहु चोयग!, गुरूण निइआइआ दोसा॥ वृ-परो नोदयति-क्षेत्रप्रत्युपेक्षका व्रजन्तः किं सूत्रार्थी कुर्वते न वा? ।गुरुराह-न कुर्वन्ति, मा भूवन गुरूणां नित्यवासादयो दोषाः । अतो यदि सूत्रपौरुषीं कुर्वन्ति तदा मासलघु, अर्थपौरुष्यां मासगुरु ॥ "थंडिलपडिलेहऽहालंदे" त्ति पदं व्याख्यानयति[भा.१४७८] सुत्तत्थपोरिसीओ, अपरिहवंता वयंतऽहालंदी। थंडिल्ले उवओगं, करिति रत्तिं वसंति जहिं ।। वृ-यथालन्दिकाः सूत्रार्थपौरुष्यावपरिपयन्तो विहारंभिक्षाचर्यांचतृतीयस्यां पौरुष्यां कुर्वाणा व्रजन्ति । यत्र च रात्रौ वसन्ति तत्र ‘स्थण्डिले' कालग्रहणादियोग्ये उपयोगं कुर्वन्ति ॥ केन विधिना गच्चवासिनस्तत्र क्षेत्रे प्रविशन्ति? इत्याह[भा.१४७९] सुत्तत्थे अकरिता, भिक्खं काउं अइंति अवरहे । बीयदिणे सज्झाओ, पोरिसि अद्धाए संघाडो॥ वृ-सूत्रार्थावकुर्वन्तः प्रस्तुतक्षेत्रासन्ने ग्रामेभिक्षांकृत्वा समुद्दिश्य अपराह्ने विचारूमिस्थण्डिलानि प्रत्युपेक्षमाणा विवक्षितं क्षेत्रं “अइंति"त्ति प्रविशन्ति । ततो वसतिं गृहीत्वा तत्रावश्यकं कृत्वा कालं प्रत्युपेक्ष्य प्रादोषिकं स्वाध्यायं कृत्वा प्रहरद्वयं शेरते । ये तु न शेरते तेऽर्द्धरात्रिक Page #382 -------------------------------------------------------------------------- ________________ उद्देशक ः १, मूलं-६, [भा. १४७९] ३७९ वैरात्रिककालद्वयमपि गृह्णन्ति । ततः प्राभातिकं कालं गृहीत्वा द्वितीयदिने स्वाध्यायः कर्त्तव्यः । ततोऽर्धायां पौरुष्यामतिक्रान्तायां सङ्घाटको भिक्षामटति । एतदेवाह[भा.१४८०] वीयार भिक्खचरिया, वुच्छाणऽचिरुग्गयम्मि पडिलेहा । चोयग भिक्खायरिया, कुलाई तहुवस्सयं चेव ॥ वृ-विचारभूमी प्रथममेवाऽपराह्ने प्रत्युपेक्षणीया । ततो रात्रावुषितानामचिरोद्गते सूर्ये अर्द्धपौरुष्यां भिक्षाचरयायाः प्रत्युपक्षणा भवति । अत्र नोदकः प्रश्नयति-किमिति प्रातरारभ्य भिक्षाचर्या विधीयते ? । सूरिरभिदधाति-एवं भिक्षाचर्यां कुर्वाणाः 'कुलानि' दानकुलादीनि तथोपाश्रयं च ज्ञास्यन्तीति समासार्थः ।। अथैतदेव व्याचष्टे[भा.१४८१] बाले वुड्ढे सेहे, आयरिय गिलाण खमग पाहुणए। तिनिय काले जहियं, भिक्खायरिया उ पाउग्गा ॥ वृषष्ठी-सप्तम्योरर्थं प्रति अभेदाद् बालस्य वृद्धस्य शैक्षस्य आचार्यस्य ग्लानस्य क्षपकस्य प्राधूर्णकस्य च 'प्रायोग्या' तदनुकूलप्राप्यमाणभक्त-पाना त्रीनपि' पूर्वाह्न मध्याह्न-सायाह्नलक्षणान् कालान् यत्र भिक्षाचर्या भवति तत् क्षेत्रं गच्छस्य योग्यमिति गम्यते॥ कथं पुनस्तत् प्रत्युपेक्ष्यते? इत्याह[भा.१४८२] खेत्तं तिहा करित्ता, दोसीणे नीणितम्मि उ वयंति । अन्नोन्ने बहुलद्धे, थोवं दल मा य रूसिज्जा ॥ वृ-क्षेत्रं 'त्रिधा' त्रीन् भागान् कृत्वा एकं विभागप्रत्युषसि पर्यटन्ति, द्वितीयं मध्याह्ने, तृतीयं सायाह्ने । तत्र यत्र प्रातरेव भोजनस्य देशकालस्तत्र प्रथमं पर्यटन्ति । अथ नास्ति प्रातःक्वापि देशकालस्ततः “दोसीणे" पर्युषिते आहारे निस्सारितेवदन्ति, यथा-अन्यान्येषु गृहेषुपर्यटद्भिः बहुः-प्रचुर आहारो लब्धस्तेन च भृतमिदं भाजनम् अतः स्तोकं देहि, ‘मा च रुषः' मा रोषं कार्षी 'यदेते न गृह्णन्ति' इति । एतच्चामी परीक्षार्थं कुर्वन्ति 'किमयं दानशीलो न वा?' इति ॥ [भा.१४८३] अहव न दोसीणं चिय, जायामो देहि ने दहिं खीरं । खीरे घय गुल गोरस, थोवं थोवंच सव्वत्थ ।। वृ-अथवा न वयं दोसीणमेव याचामः किन्तु देहि “ने" अस्मभ्यं दधि क्षीरं च । क्षीरे लब्धे सति घृतं गुडं गोरसं च याचित्वा सर्वत्र स्तोकं स्तोकमेव गृह्णन्ति । एवं तावत् प्रत्युषसि येषु भिक्षाया देशकालो यानि च भद्रककुलानि तानि सम्यगवधारयन्ति यथा बाल-वृद्ध-क्षपकादीनां प्रथम-द्वितीयपरिषहार्दितानां समाधिसन्धारणार्थं प्रातरेव तेषु पेयादीनि याचित्वोपनीयन्ते । एवमेकस्य पर्याप्तं गृहीत्वा वसतिमागम्यालोचनादिविधिपुरस्सरंसमुद्दिश्य मध्याह्ने द्वितीये विभागे भिक्षां पर्यटन्ति ।। कथम् ? इत्याह[भा.१४८४] मज्झण्हे पउर भिक्खं, परिताविय पेज जूस पय कढियं । ओभट्ठमनोभटुं, लब्भइ जंजत्थ पाउग्गं । वृ-मध्याह्नेप्रचुरं भैक्षं तथा परितापितं' परितलितंसुकुमारिकादिपक्वान्नं यद्वा परितापितं' कथितं कट्टरादिकमित्यर्थः ‘पेया' यवागूः 'यूषः' मुद्गरसःतथा पयः' दुग्धं क्वथितं' तापितम्। एवमेव भाषितमनवभाषितं वा यद् यत्रप्रायोग्यमन्विष्यते तत् तत्र यदि लभ्यते तदा प्रशस्तं तत् Page #383 -------------------------------------------------------------------------- ________________ ३८० बृहत्कल्प-छेदसूत्रम् -१-१/६ क्षेत्रम् । अत्राप्येकस्य पर्याप्तं गृहीत्वा प्रतिनिवृत्त्य समुद्दिश्य संज्ञाभूमीं गत्वा वैकालिकी पात्रादिप्रत्युपेक्षणां कृत्वा सायाह्ने तृतीये विभागे भिक्षामटन्ति ।। कथम् ? इत्याह[भा.१४८५] चरिमे परिताविय पेज खीर आएस-अतरणट्ठाए। एक्वेक्कगसंजुत्तं, भत्तहँ एक्कमेक्कस्स ॥ वृ-चरिमे भइक्षाकाले परितापितं पेया क्षीरंच येषु प्राप्यते तानि कुलानि सम्यगवधारयन्ति। किमर्थम्? इत्याह-आदेशाः-प्राधूर्णकास्तदासमागच्छेयुः, अतरणः-ग्लानस्तदानीं पथ्यमुपयुञ्जीत तदर्थम्, उपलक्षणत्वाद् बालाद्यर्थं च । अत्राप्येकस्य पर्याप्तं गृहीत्वा प्रतिनिवर्तन्ते । यत आह“एक्केक्कग" इत्यादि । एकैकः साधुरन्यसाधुना संयुक्तो यस्मिन्नानयने तदेकैकसंयुक्तं भक्तार्थम्' उदरपूरमाहारमेकैकस्य साधोरायानयन्ति। इदमुक्तं भवति-प्रातौं साधूसङ्घाटकेन पर्यटतः, तृतीयोरक्षपाल आस्ते; द्वितीयस्यां वेलायांतयोर्मध्यादेक आस्ते, अपरः प्रथमव्यवस्थितं गृहीत्वा प्रयाति; तृतीयस्यांतु द्वितीयवेलारक्षपालःप्रथमव्यवस्थितरक्षपालेन सह पर्यटति, यस्तु वारद्वयं पर्यटितः स तिष्ठति; एवं त्रयाणां जनानां द्वौ द्वौ वारौ पर्यटनं योजनीयम् । किञ्च[भा.१४८६] ओसह भेसज्जाणिय, काले च कुले अदानसड्ढाई। सग्गामे पेहित्ता, पेहंति तओ परग्गामे ।। 'औषधानि' हरीतक्यादीनि 'भैषजानि' पेयादीनि तरिफलादीनि वा चशब्दात् पिष्पलकसूच्यादीनि च “काले य"त्ति येषु कुलेषु यत्र काले वेला यानि वा दानश्राद्धादीनि कुलानि एतानि स्वग्रामे प्रत्युपेक्ष्य ततः परग्रामे प्रत्युपेक्षन्ते । अत्र च चालनां कारयति[भा.१४८७] चोयगवयणं दीहं, पनीयगहणे य ननु भवे दोसा। जुञ्जइ तं गुरु-पाहुण-गिलाणगट्ठा न दप्पट्ठा ।। वृ-नोदकः-प्रेरकस्तस्य वचनं-चालनारूपम्-ननुतेषामिथ्थं दीर्घाभिक्षाचर्यां कुर्वतांप्रणीतस्य च-दधि-दुग्धादेहणे ‘दोषाः' सूत्रार्थपरिमन्थ-मोहोद्भवादयो भवेयुः । सूरिराह-भद्र ! युज्यते 'तत् प्रणीतग्रहणंदीर्घभिक्षाटनंच गुरु-प्राधूर्णक-ग्लानार्थम्, न दार्थं नात्मनोबलवर्णादिहेतोः।। [भा.१४८८] जइ पुण खद्ध-पणीए, अकारणे एक्कसि पि गिहिज्जा । तहियं दोसा तेन उ, अकारमे खद्ध-निद्धाइं॥ वृ-यदि पुनः खद्धं-प्रचुरं प्रणीतं-स्निग्ध-मधुरंते 'अकारणे' गुर्वादिकारणाभावे एकशोऽपि गृह्णीयुः ततः तस्मिन् खद्ध-प्रणीतग्रहणेभवेयुर्दोषाः । कुतः? इत्याह-अकारणेआत्मार्थंयस्मात् तेन “खद्ध-निद्धाई" ति प्रचुर-स्निग्धानि भक्ष्यन्त इति वाक्यशेषः । अतो गुरु-ग्लानादिहेतोः क्षेत्रप्रत्युपेक्षणाकालेप्रणीतं गृह्णतां चिरंच पर्यटतां न कश्चिद्दोष इति॥अथ “कुलाइँतहुवस्सयं चेव" त्ति पदं व्याख्यायते-भिक्षामटन्तः कुलानि जानन्ति । कथम् ? इत्याह[भा.१४८९] दाने अभिगम सड्ढे, सम्मत्ते खलु तहेव मिच्छत्ते । मामाए अचित्ते, कुलाइँजाणंति गीयत्था॥ वृ-'दानश्राद्धानि' प्रकृत्यैव दानरुचीनि, 'अभिगमश्राद्धानि' प्रतिपन्नाणुव्रतानि श्रावककुलानि, 'सम्यक्त्वश्राद्धानि' अविरतसम्यग्दृष्टीनि, तथैव 'मिथ्यात्वे' मिथ्याष्टिकुलानि, 'मामाकानि' ‘मा मदीयं गृहं श्रमणाः प्रविशन्तु' इति प्रतिषेधकारीणि, “अचियत्ते'' त्ति नास्ति प्रीति साधुषु National Page #384 -------------------------------------------------------------------------- ________________ ३८१ उद्देशकः १, मूलं-६, [भा. १४८९] गृहमुपागतेषु येषां तान्यप्रीतिकानि, एतानि कुलानि गीतार्था पर्यटन्तः सम्यग्जानन्ति ॥ उपाश्रयाँश्च जानन्ति । कथम्? इत्याह[भा.१४९०] जेहि कया उ उवस्सय, समणाणं कारणा वसहिहेउं । परिपुच्छिया सदोसा, परिहरियव्वा पयत्तेणं ।। वृ-इह मनाः पञ्चधा-तापसाः शाक्याः परिव्राजका आजीवका निर्ग्रन्थाश्च । तेषां पञ्चानां निर्ग्रन्थामेव वा 'कारणात' कारणमुद्दिस्येत्यर्थः, कारणमेव व्यनक्ति-वसति-अवस्थानंतद्धेतोःतन्निमित्तम्, पैहिभिः कृता उपाश्रयास्तेषां समीपे भिक्षामटद्भिः परिपृच्छय' उपाश्रयमूलोत्पत्तिं पर्यनुयुज्य 'सदोषाः' सावद्यदोषदुष्टास्ते उपाश्रयाः प्रयलेन परिहर्तव्याः ।। तथा[भा.१४९१] जेहि कया उ उवस्सय, समणाणं कारणा वसहिहेउं । परिपुच्छिय निद्दोसा, परिभोत्तुंजे सुहं होइ (होति)। वृ-यैः कृता उपाश्रयाः ‘श्रमणानां' निर्ग्रन्थवर्जानां शाक्यादीनां कारणाद् वसतिहेतोस्तान् परिपृच्छय 'निर्दोषाः' निरवद्यास्ते उपाश्रयाः परिभोक्तुं “जे" इति निपातः पादपूरणे 'सुखं भवन्ति' सुखेनैव संयमबाधामन्तरेण ते परिभुज्यन्त इत्यर्थः ।।। [भा.१४९८] जेहि कया पाहुडिया, समणाणं कारणा वसहिहेउं । परिपुच्छिया सदोसा, परिहरियव्वा पयत्तेणं ॥ वृ-यैः कृता 'प्राभृतिका' उपाश्रयेषुउपलेपन-धवलनादिका श्रमणानां पञ्चानामपिसाधूनामेव वा कारणाद् वसतिहेतोः तान् परिपृच्छय ‘सदोषाः' उत्तरगुणैरशुद्धत्वात् सावधास्ते उपाश्रयाः प्रयत्नेन परिहर्तव्याः॥ [भा.१४९३] जेहि कया पाहुडिया, समणाणं कारणा वसहिहेउं । परिपुच्छिय निद्दोसा, परिभोत्तुंजे सुहं होइ (होति)॥ वृ-यैः कृता प्राभृतिका 'श्रमणानां' साधुवर्जितानां तापसादीनां कारणाद् वसतिहेतोस्तान् परिपृच्छय निर्दोषा इतिमत्वा परिभोक्तुं “जे" इति प्राग्वत् ‘सुखं भवन्ति' सुखेनैव परिभुज्यन्त इत्यर्थः ।। अथ कीशे स्थाने वसतिरन्वेषणीया? उच्यते-यावन्मानं क्षेत्रं वसिमाक्रान्तं भवति तावन्मात्रं पूर्वाभिमुखवामपाोपविष्टवृषभाकारंबुध्धा परिकल्प्य प्रशस्तेषुस्थानेषुवसतिर्गृह्यते। अथ कुत्रावयवस्थाने गृह्यमाणा वसति किंफला भवति? इत्युच्यते[भा.१४९४] सिंगक्खोडे कलहो, ठाणं पुण नत्थि होइ चलणेसु । अहिठाणे पुट्टरोगो, पुच्छम्मि य फेडणंजाणे ॥ वृ-'शृङ्गखोडे' शृङ्गप्रदेशे यदि वसतिं करोति तदा निरन्तरंसाधूनां कलहो भवति । 'स्थानम्' अवस्थिति पुनर्नास्ति 'चरणेषु' पादप्रदेशेषु । 'अधिष्ठाने' अषानप्रदेशेषु “पुटुं" ति उदरं तस्य रोगो भवति । 'पुच्छे' पुच्छप्रदेशे 'स्फेटनम्' अपनयनं वसतेर्जानीहि । [भा.१४९५] मुहमूलम्मि उ चारी, सिरे अकउहे अपूअ सक्कारो। खंधे पट्ठीइ भरो, पुट्ठम्मि उधायओ वसहो॥ वृ-मुखमूले यदि वसति तदा 'चारी' भोजनसम्पत्ति प्रशस्ता । शिरसि' शृङ्गयोर्मध्ये ककुदि च वसतिकरणे पूजा च वस्त्र-पात्रादिभि सत्कारश्चाभ्युत्थानादिना साधूनां भवति । स्कन्धप्रदेशे Page #385 -------------------------------------------------------------------------- ________________ ३८२ बृहत्कल्प-छेदसूत्रम् -१-१/६ पृष्ठप्रदेशे च वसत सत्यां साधुभिरितस्तत आगच्छद्भिर्भरो भवति । 'पोट्टे' उदरप्रदेशे वसतौ गृह्यमाणायां 'ध्रातः' नित्यतृप्तः 'वृषभः' वृषभपरिकल्पनागृहीतवसतिनिवासी साधुजनोभवतीति। एवंपरीक्ष्याऽप्रशस्तस्थानव्युदासेन प्रशस्तेषुस्थानेषु स्त्री-पशु-पण्डकवर्जितावसतिरन्वेषणीया।। तदन्वेषणे चायं विधिः[भा.१४९६] देउलियअणुनवणा, अणुनविए तम्मि जंच पाउग्गं । भोयण काले किच्चिर, सागरसरिसा उ आयरिया ॥ वृ-देवकुलिका-यक्षादीनामायतनं तत्पार्श्ववर्तिनो वा मठाः । आह किमर्थं देवकुलिकाया निबन्धः? उच्यते-साप्रायेण ग्रामादीनांबहिर्भवति, साधुभिश्चोत्सर्गतोबहिस्थातव्यम्, देवकुलिका चविविक्तावकाशा भवति, अतः प्रथमतस्तस्या अनुज्ञापना कर्तव्या।अथ नास्ति देवकुलिका बहिर्वासप्रत्यपायंततोग्रामादेरन्तःप्रतिश्रयोऽन्विष्यते।यस्तत्रप्रभुः प्रभुसन्दिष्टो वासः प्रायोग्य' वक्ष्यमाणमनुज्ञाप्यते । अनुज्ञापिते सतितस्मिन्यच्च तेन प्रायोग्यमनुज्ञातं तस्य परिभोगः कार्यः। अथासौ नानुजानीते प्रायोग्य ततो भोजनद्दष्टान्तः कर्तव्यः। तथा कियच्चिरं कालं भवन्तः स्थास्यन्ति ? इति पृष्टे अभिधातव्यम्-यावद् भवतां गुरूणां च प्रतिभासते । कियन्तो भवन्ति इहावस्थास्यन्ते? इति पृष्टे वक्तव्यम्-सागरः-समुद्रस्तत्सद्दशा आचार्या भवन्तीति सङ्ग्रहगाथासमासार्थ ।। अथैनामेव व्याचिख्यासुः “अणुनविए तम्मि" इति पदं विवृणोति[भा.१४९७] जंजंतु अणुन्नायं, परिभोगं तस्स तस्स काहिंति। अविदिन्ने परिभोगं, जइ काहिइ तत्थिमा सोही। वृ-'यद्यत्' तृण-डगलादिकंशय्यातरेणानुज्ञातंतस्यतस्यपरिभोगमभिरुचितेक्षेत्रेसमायाताः सन्तः करिष्यन्ति तत्र ‘इयं' वक्ष्यमाणा शोधि ।। तामेवाह[भा.१४९८] इक्कड-कढिमे मासो, चाउम्मासो अपीढ-फलएसु । कट्ठ-कलिंचे पनगं, छारे तह मल्लगाईसु॥ वृ. इक्कडमये कठिनमये च संस्तारकेऽदत्ते गृह्यमाणे लघुमासः । चत्वारो मासा लघवः पीठफलकेषु । तथा काष्ठा-कलिञ्चियोः क्षारे मल्लक-तृण-डगलादिषु च पञ्चकम् । अतः प्रायोग्यमनुज्ञापनीयम् ।। अथास ब्रूयात् 'किं तत् प्रायोग्यम् ?' ततो वक्तव्यम्[भा.१४९९] दव्वे तण-डगलाई, अच्छण-भाणाइधोवणा खित्ते । काले उच्चाराई, भावि गिलाणाइ कूरुवमा॥ वृ-प्रायोग्यं चतुर्द्धा-द्रव्यतः क्षेत्रतः कालतो भावतश्च । तत्र 'द्रव्ये' द्रव्यतस्तृण-डगलानि, आदिशब्दात् क्षार-मल्लकादीनि च । क्षेत्रतः “अच्छणं"ति स्वाध्यायादिहेतोः प्राङ्गणादिप्रदेशेऽवस्थानम्, तथा भाजनानाम् आदिग्रहणादाचार्यादिसत्कमलिनवस्त्राणां धावनं-प्रक्षालनं च प्रतिश्रयाबहिर्विधीयते।कालतो रात्रौ दिवावा अवेलायामुच्चारस्य प्रश्रवणस्यवाव्युत्सर्जनम्। भावतो ग्लानस्यापरस्य वा प्रधूर्णकादेर्निवात-प्रवाताधवकाशस्थापनेन समाधिसम्पादनम् इत्युक्ते यद्यनुजानाति ततः सुन्दरम् । अथ ब्रूयात-'मया युष्मभ्यं वसतिरेव दत्ता, अहमन्यद् युष्मदीयं प्रायोग्यं न जानामि' ततो यः प्राग भोजनदृष्टान्त उद्दिष्टः स उपदर्श्यते-“कूरुवमे"ति कूरः-भक्तं तस्योपमा। यथा केनचित् कस्यापिपार्वे कूरःप्रार्थितः, तेन च दत्तः, ततस्तस्य स्नाना-ऽऽसन Page #386 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं -६, [भा. १४९९ ] ३८३ भाजनोपढौकना-ऽवगाहिम- सूप - नानाविधव्यञ्जनादीन्यपि दीयन्ते; एवं भवताऽपि वसतिं प्रयच्छता सर्वमपि प्रायोग्यं दत्तमेव भवति, परं तथापि वयं भवन्तं भूयोऽपि तृतीयव्रतभावनामनुवर्त्तयन्तोऽनुज्ञापयामः । एवमुक्ते स सर्वमपि प्रायोग्यमनुजानीयात् ततो यत्र यद् उच्चारादिव्युत्सर्जनमनुज्ञातं तत् तत्र विधेयम् ।। यत आह [भा. १५०० ] उच्चारे पासवणे, लाउअनिल्लेवणे य अच्छणेए । करणं तु अणुन्नाए, अणनुनाए भवे लहुओ ॥ वृ-उच्चारस्य प्रश्रवणस्य 'अलाबुनिर्लेपनस्य' पात्रप्रक्षालनस्य “अच्छणए” त्ति स्वाध्यायाद्यर्थमवस्थानस्य गाथायां षष्ठ्यर्थे सप्तमी 'करणं' समाचरणं शय्यातरेणानुज्ञाते प्रदेशे कर्त्तव्यम् । अथाननुज्ञाते अवकाशे उच्चारादिकं करोति तदा लघुको मास इति ॥ गतं भोजनद्वारम् । अथ कियच्चिरं कालमिति द्वारम् - यदि शय्यातरः प्रश्नयति 'कियन्तं कालं यूयं स्थास्यथ ? ' ततो वक्तव्यम् - [भा. १५०१] जाव गुरूण य तुम्भ य, केवइया तत्थ सागरेनुवमा । केवइ कालेनेहिह, सागार ठवंति अन्ने वि ॥ वृ- यावद् गुरूणां युष्माकं च प्रतिभाति तावदवस्थास्यामः, परं निव्यार्घाते मासमेकं व्याघाते तु हीनमधिकं वा वयमेकत्र तिष्ठामः । अथ 'मासमेव स्थास्यामः' इति निर्द्धारितं भणति ततो मासलघु । अथासौ प्रश्नयेत् 'कियन्तो यूयं तिष्ठथ ? ' ततो वक्तव्यम् - "सागरेनुवम' "त्ति सागरः समुद्रस्तेनोपमा यथा समुद्रः कदाचित प्रसरति कदाचिच्चापसरति, एवमाचार्या अपि कदाचिद् दीक्षामुपसम्पदं वा प्रतिपद्यमानैः साधुभि परिवारतः प्रसर्पन्ति कदाचित् तेष्वेवान्यत्र गतेष्वपसर्पन्ति, अत इयन्त इति सङ्ख्यानं कर्तुं न शक्यते । यस्तु 'एतावन्तो वयम्' इति निश्चितं ब्रूते तस्य मासलघु । अथासौ पृच्छति कियता कालेन 'एष्यथ' आगमिष्यथ ? ततः 'साकार' सविकल्पं वचनं 'स्थापयन्ति' ब्रुवते इत्यर्थः । यथा - अन्येऽपि क्षेत्रप्रत्युपेक्षका अपरासु दिक्षु गताः सन्ति ततस्तैर्विवेदिते यदा गुरूणां विचारे समेष्यति तदा व्याघातभावे इयत्सु दिवसेषु गतेषु व्याघाते तु हीने अधिके वा काले वयमेष्याम इति । यः पुनः 'इयता कालेनागमिष्यामः' इति ब्रवीति तस्य मासलघु ॥ [ भा. १५०२ ] पुव्वद्दिद्वेविच्छइ, अहव भणिज्जा हवंतु एवइआ । तत्थ न कप्पइ वासो, असई खेत्तस्सऽणुन्नाओ ॥ वृ- अथासौ 'पूर्वदृष्टान्' यैः प्राग् मासकल्पो वर्षावासो वा कृत आसीत् तानेवेच्छति नान्यान्, भणतिच-ये साधवो मया दृष्टपूर्वास्तेषामहं शीलसमाचारं सर्वमपि जानामि अतस्त एवेह समानेतव्या न शेषाः अथवा भणेत्ये वा ते वा साधवो भवन्तु परमेतावन्त एवात्र तिष्ठन्तु तत्र किं कर्तव्यम् ? इत्याह-‘तत्र’ एवं शय्यातरेण निर्द्धारिते सति 'न कल्पते वासः' न युज्यते तस्यां वसताववस्थातुमिति भावः । अथ नास्त्यपरं मासकल्पप्रायोग्यं क्षेत्रं तत इतरस्या वसतेरलाभे तस्यामेव वसतौ वासोऽनुज्ञातः ॥ तत्र च वसतां यदि प्राधूर्णकः समागच्छति ततः को विधि ? इत्याह [ भा. १५०३ ] सक्कारो सम्माणो, भिक्खग्गहणं च होइ पाहुणए । Page #387 -------------------------------------------------------------------------- ________________ ३८४ बृहत्कल्प-छेदसूत्रम् - १-१/६ जवस जाणओतहि, आवज्जइ मासियं लहुगं ॥ वृ-‘सत्कारः' वन्दना-ऽभ्युत्थानादि 'सम्मानः' विश्रामणादि 'भिक्षाग्रहणम्' उपविष्टस्य भिक्षाया आनयनम्, एतत् सर्वमपि प्राधूर्णके आगते सति कर्त्तव्यम् । यदि वसतिर्येषां तेषां वा परिमितानां साधूनां दत्ता तदा यावन्तः प्राघुणकाः समायातास्तावतो वास्तव्यानन्यत्र विसर्ज्यप्राधुणकाः स्थाप्यन्ते । अथ नामग्राहं गृहीत्वा नियमितानामेव साधूनां सा दत्ता ततः प्राघुणकस्य वसतिस्वरूपं निवेद्यते । निवेदिते च यदि 'ज्ञोऽपि वसतिस्वरूपं जानानोऽपि तत्र वसति तदा आपद्यते मासिकं लघुकम् ॥ ततः [भा. १५०४] किइकम्म भिक्खगहणे, कयम्मि जाणाविओ बहि वसइ । हिय-नट्ठेसुं संका, सुहा उब्भाम वोच्छेदो ॥ वृ- 'कृतिकर्मणि' विश्रामणादौ भिक्षाग्रहणे च कृते सति वसतिस्वरूपं ज्ञापितः सन् रात्रौ बहिर्वसति । यदि ज्ञापितोऽपि सन् बहिर्न व्रजति तदा सागारिक्सय केनचिच्चौरादिना हृते नष्टे न एवमेवाश्यमाने कस्मिश्चिद् वस्तुनि शङ्का भवेत् नूनं यदद्यामुकं वस्तु न दृश्यते तदेतेषां यः प्राधुणको रात्रावुषित्वा प्रतिगतः तेन हृतं भविष्यति । 'स्नुषा वा' वधू रात्रावुद्भ्रामकेण सह गता भवेत् तत्रापि यदि प्राधुणकस्य शङ्का सागारिकः करोति तदा तद्रव्या-ऽन्यद्रव्याणां व्यवच्छेदो भवेत् ।। एवं वसतौ लब्धायां किं विधियम् ? इत्याह [भा. १५०५ ] पडिलेहियं च खेत्तं, थंडिलपडिलेहऽ मंगले पुच्छा । गामस्स व नगरस्स व, सियाणकरणं पढम वत्युं ॥ वृ- यदा क्षेत्रं सम्यक् प्रत्युपेक्षितं भवति तदा 'महास्थण्डिलं' शबपरिष्ठापनभूमिलक्षणं प्रत्युपेक्षणीयम् । “अमंगले च्छ"त्ति नोदकः पृच्छति-भगवन् ! यूयं तिष्ठन्त एव किमेवममङ्गलं कुरुथ ? । सूरिराह-ग्रामस्य वा नगरस्य वा “सियाणकरणं' स्मशानस्थापनायोग्यं 'प्रथमम्' आद्यं वास्तु प्रत्युप्रेक्ष्यत इति वाक्यशेषः । इयमत्र भावना - ग्राम - नगरादीनां तत्प्रथमतया निवेश्यमानानां वास्तुविद्यानुसारेण प्रथमं स्मशानवास्तु निरूप्य ततः शेषाणि देवकुलसभासौधादिवास्तूनि निरूप्यन्ते, लोके तथाध्ष्टत्वात् न च तदमाङ्गलिकम्, एवमत्रापि महास्थण्डिलं प्रथमं प्रत्युपेक्ष्यमाणमस्माकं नामाङ्गलिकं भवतीति । तच्च कस्यां दिशि प्रत्युपेक्षणीयम् ? उच्यते[भा. १५०६]दिस अवरदक्खिणा दक्खिणा य अवरा य दक्खिणापुव्वा । अवरुत्तरा य पुव्वा, उत्तर पुव्वुत्तरा चेव ॥ वृ- प्रथमतो महास्थण्डिलप्रत्युपेक्षणविषया अपरदक्षिणा दिक् । अथ तस्यां नदी - क्षेत्राऽऽरामादिव्यार्घातः ततो दक्षिणा । तस्या अभावे अपरा । तदलाभे दक्षिणपूर्वा । तदसत्त्वे अपरोत्तरा । तस्या अप्यप्राप्तौ पूर्वा । तस्या असम्भवे उत्तरा । उत्तरस्या अभावे पूर्वोत्तरा दिग् मन्तव्या ॥ अथासामेव गुण-दोषविचारणामाह [भा. १५०७ ] पउरन्न-पान पढमा, बीयाए भत्त-पान न लहंति । तइयाइ उवहिमाई, चउत्थी सज्झाय न करिंति । वृ- ‘प्रथमा’ अपरदक्षिणा दिक् प्रचुरान्न-पाना भवति, तस्यां प्रत्युपेक्ष्यमाणायां प्रचुरमन्न-पानं प्राप्यत इत्यर्थः । यदि तस्यां सत्यां 'द्वितीयां' दक्षिणां प्रत्युपेक्षन्ते ततो भक्त-पानं न लभन्ते । अथ Page #388 -------------------------------------------------------------------------- ________________ ३८५ उद्देशक : १, मूलं-६, [भा. १५०७] प्रथमायांकोऽपिव्याघातस्ततो द्वितीयामपिप्रत्युपेक्षमाणाः शुद्धाः । एवमुत्तरास्वपिदिक्षुभावनीयम्। तथातृतीयस्यां “उवहिमाइ"त्ति उपधि-वस्त्र-पात्रादिकःस्तेनैरपहियते, तस्मिश्चापहतेतृणग्रहणाऽग्निसेवनादयो दोषाः । चतुर्ष्या 'स्वाध्यायं न कुर्वन्ति' कर्तव्यो न भवतीत्यर्थः ।। [भा.१५०८] पंचमियाए असंखड, छट्ठीए गणस्स भेयणं जाण । सत्तमिया गेलनं, मरणं पुण अट्ठमीए उ॥ वृ-पञ्चम्याम् ‘असङ्खडं' कलहः साधूनां भवति । षष्ठयां 'गणस्य' गच्छस्य भेदनं' द्वैधीभवनं जानीहि ।सप्तमी 'ग्लान्यं' ग्लानत्वंसाधूनांजनयति।अष्टम्यांपुनर्मरणमपरस्य साधोरुपजायते।। अमुमेव गाथाद्वयोक्तमर्थमेकगाथया प्रतिपादयति[भा.१५०९] समाही य भत्त-पाने, उवगरणे तुमंतुमा य कलहो उ । भेदो गेलनं वा, चरिमा पुन कट्टए अन्नं ।। वृ-प्रतमायां भक्त-पानलाभेन साधूनांसमाधिराविर्भवति। द्वितीयायां भक्त-पानंनलभन्ते। तृतीयायामुपकरणमपह्रियते । चतुथ्यार्मेकः साधुरपरं भणति-त्वमेवमपराधं कृतवान्, अपरो ब्रूते-न मयाअपराद्धं त्वमेवेदं विनाशितवानित्येवं तुमंतुमा भवति, तस्याः करणेन स्वाध्यायो न भवतीति भावः । पञ्चम्यां 'कलहः' मण्डनम् । षष्ठयां 'भेदः' गच्छस्य द्वैधीभावः । सप्तम्यां ग्लानत्वम् । 'चरमा' अष्टमी पुनरन्यं साधुं 'कर्षति' पञ्चत्वं प्रापयतीत्यर्थः॥ [भा.१५१०] एक्कक्कम्मि उठाणे, चउरो मासा हवंतऽनुग्घाया। आणाइणो अदोसा, विराधना जा जहिं भणिया॥ वृ- एकैकस्मिन् स्थाने यथोक्तक्रममन्तरेण दक्षिणादीनां दिशां प्रत्युपेक्षणे चत्वारो मासा अनुद्धाताः प्रायश्चित्तं भवन्ति, आज्ञादयश्चदोषाः, विराधना' भक्त-पानालाभोपधिहरणादिका या यत्र भणिता सा तत्र द्रष्टव्या । एतेन विधिना यदा क्षेत्रं प्रत्युपेक्षितं भवति तदा किमपरं भवति? इत्याह[भा.१५११] पडिलेहियं च खेत्तं, अह य अहालंदियाण आगमनं । नत्थि उवस्सयवालो, सव्वेहि विहोइ गंतव्वं ।। वृ-एकतो गच्छवासिभि क्षेत्रप्रत्युपेक्षितं भवति, अथात्रान्तरे यथालन्दिकानामागमनं भवति, तेहि सूत्रार्थपौरुष्यावहापयन्तस्तृतीयपौरुष्यांविहारंकुर्वन्तोग्छवासिभि क्षेत्रेप्रत्युपेक्षितेसमायान्ति, तेषां च नास्ति तत्र क्षेत्रे स्थापनयोग्य उपाश्रयपालः, जनद्वयस्यैवागमनादिति कृत्वा सर्वैरपि भवति गन्तव्यम् ।। अथ ते यथालन्दिकाः कथं क्षेत्रं प्रत्युपेक्षन्ते? उच्यते[भा.१५१२] पुच्छिय रुइयं खेत्तं, गच्छे पडिबद्ध बाहि पेहिंति । जंतेसिं पाउग्गं, खेत्तविभागेय पूरिति । वृ-ये गच्छप्रतिबद्धा यथालन्दिकास्तैर्गच्छवासिनः पृष्टाः-आर्या ! अभिरूचितं क्षेत्रं न वा? इति। ततो गच्छवासिनः प्राहुः-अभिरुचितम्। ततो यथालन्दिका गच्छवासिप्रत्युपेक्षितस्य क्षेत्रस्य "बाहिँ"तिसक्रोशयोजना बहिः क्षेत्रं प्रत्युपेक्षन्ते । कथम्? इत्याह-यत् 'तेषां यथालन्दिकानां 'प्रायोग्य' कल्पनीयमलेपकृतंभक्त-पानंपरिकर्मरहिताच वसतिस्तदेव गृह्णन्ति, 'क्षेत्रविभागाश्च' 18|25 Jäin Education International ___ Page #389 -------------------------------------------------------------------------- ________________ ३८६ बृहत्कल्प-छेदसूत्रम् -१-१/६ षड्वीथीरूपास्तानपिपूरयन्ति । [भा.१५१३] जंपि न वच्चंति दिसिं, तत्थ वि गच्छेल्लगा सिं पेहंति । पग्गहियएसणाए, विगई-लेवाडवजाइं॥ वृ-यामपिदिशंयथालन्दिकान व्रजन्ति तत्रापि तस्यामपिदिशिगच्छवासिनःक्षेत्रप्रत्युपेक्षकाः 'तेषां' यथालन्दिकानांयोग्यं स्वप्रत्युपेक्षितक्षेत्रस्य सक्रोशयोजनाबहि क्षेत्रप्रत्युपेक्षन्ते कथम्? इत्याह-प्रगृहीतया-साभिग्रहया तृतीयपौरुष्यामुपरितनैषणापञ्चकस्यान्यतरयषणया विकृतिलेपकृतवर्जे भक्त-पाने गृह्णन्ति, घृतादिका विकृतीस्तक-तीमनादिकंद्राक्षापानादिकंच लेपकृतं वर्जयन्तीत्यर्थः॥ [भा.१५१४] जइ तिनि सव्वगमणं, एहामु त्ति लहुओ य आणाई। परिकम्म कुड्डुकरणं, नीहरणं कठ्ठमाईणं॥ वृ-यदि ते गच्छवासिनस्त्रयोजनास्ततः सर्वेषामपि गुरुसकाशे गमनम् । तेच गच्छन्तो यदि सागारिकेण पृच्छयन्ते 'किं यूयमागमिष्यथ न वा?' ततो यदि 'एष्यामः' आगमिष्याम इति निर्वचनमर्पयन्ति ततो लघुको मासः आज्ञादयश्च दोषाः । शय्यातरश्चिन्तयति-'यदेते एष्याम इत्युक्त्वाप्रतिगतास्तद्नूनमागमिष्यन्ति इतिपरिभाव्य परिकर्म' उपलेपनादिकंवसतेः कुर्यात्, कुड्यस्यवाजीर्णस्योपलक्षणत्वात्कपाटस्यवा करणं-संस्थापनंविदध्यात्, काष्ठानाम् आदिग्रहणात् तृणानांधान्यस्यवा'नीर्हरणं' निष्काशनं कुर्यात्।।यद्वातेषामाचार्याणामपरंकिमपि क्षेत्रमभिरुचितं ततस्तत्रः गताः, तत्र च क्षेत्रेऽपरे साधवः सामायाताः ततः किम् ? इत्याह[भा.१५१५] अद्धाणनिग्गयाई, असिवाइ गिलाणओ अजो जत्थ । नेहामो ति य लहुओ, तत्थ विआणाइणो दोसा॥ कृअध्वा-विप्रकृष्टोमार्गस्ततोनिर्गताः-निष्कान्ताअशिवादिभिर्वाकारणैःप्रेरिताः परिश्रान्तास्ते साधवस्तत्रायाताः। तत्र चान्या वसति स्ति, सैव प्राचीनसाधुप्रत्युपेक्षिता वसतिस्तैर्याचिता। सागारिको ब्रूते-मयेयमन्येषां साधूनां दत्ताऽस्ति, तेऽप्येष्याम इति भणित्वा गताः सन्ति, अतो नाहं दातुमुत्सहे । एवं ते वसतिमलभमानाः श्वापद-स्तेन-कण्टकैः शीतेन वा प्रारभ्यमाणाः प्रतिगमनादीनि कुर्यु, ग्लानो वा यस्तेषांसह विहारं कार्यमाणो यत्र यत् परितापनादिकंप्राप्नोति तनिष्पनं प्रायश्चित्तम् । यतश्चैवमतः 'एष्यामः' इति न वक्तव्यम् । 'न एष्यामः इत्यपि वदतां मासलघु, तत्राप्याज्ञादयो दोषाः ।।अपरे चेमे[भा.१५१६] वक्कइअविक्कएण व, फेडन धन्नाइछुभणभावासे । नीणिते अहिकरणं, विराधना हाणि हिंडते॥ वृ-'नागमिष्यन्तिसाधवः' इति कृत्वा 'वक्रयिता' वक्रयेण-भाटकेन दत्ता सा वसति, विक्रयेण वा दत्ता विक्रीतेत्यर्थः; स्फेटनं वा वसतेः कृतम्, धान्यस्य आदिशब्दाद् भाण्डस्यान्यस्य वा उपकरणजातस्य क्षेपणं तस्यां कृतम्, बटुक-चारणादयो वा तत्र शय्यातरेणावासिताः, तेषां चाचार्याणां तदेव क्षेत्रमभिरुचितं ततस्तत्रैव समागताः । स प्राह-युष्माकं साधुभिरिति कथितं 'वयं नेष्यामः' ततोमयेयमन्येषां दत्ताधान्यादीनांवा भृता।ततो यथाभद्रकोऽसौ सागारिकस्तान् बटुकादीन् निष्काशयति, ततस्तेषु निष्काश्यमानेषु अधिकरणं' पृथिव्याधुपमर्दशनम्।यच्चते Page #390 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-६, [भा. १५१६] ३८७ प्रद्विष्टाः पर्यटतां या संयमादिविराधना या च सूत्रार्थयोः परिहाणिस्तनिष्पन्नमपि प्रायश्चित्तम् । तस्मान्न वक्तव्यं 'नेष्यामः' इति ।। किं पुनस्तर्हि वक्तव्यम्? उच्यते[भा.१५१७] जह अम्हे तह अन्ने, गुरु-जेट्ठमहाजनस्स अम्हे मो। पुव्वभणिया उदोसा, परिहरिया कुड्डमाईया।। वृ-यथा वयमत्रागतास्तथाअन्येऽपिसाधवस्तिसृषुदिक्षुगताः सन्तिततोनजानीमः कीशं क्षेत्रं तैः प्रत्युपेक्षितमस्ति ? । अस्माकं तावदिदं क्षेत्रमभिरुचितम्, परं गुरवश्व-आचार्या ज्येष्ठमहाजनश्च-ज्येष्ठा धुसमुदायो गुरु-ज्येष्ठमहाजनं तस्य वयम् ‘मो' इति पादपूरणे परतन्त्रावर्तामहे इतिवाक्यशेषः । ततस्तत्रगतानां गुरूणां ज्येष्ठार्याणां वा यद् विचारे समेष्यति तद् विधास्यामः । एवंब्रुवाणैः पूर्वभणिताः' कुड्यकरणादयो दोषाः परिहृताः॥ इत्थमुक्त्वा सागारिकमापृच्छय ते किं कुर्वन्ति? इत्याह[भा.१५१८] जइपंच तिनि चत्तारिछसु सत्तसु य पंच अच्छंति। चोयगपुच्छा सज्झायकरण वच्चंत-अच्छंते॥ वृ- यदि ते पञ्च जनास्ततस्त्रयस्तत्रैवासते द्वौ गुरुसकासं गच्छतः । अथ षड् जनास्ततश्चत्वारस्तिष्ठन्ति द्वौ गुरूणामभ्यर्णे व्रजतः । अथ सप्त जनाः ततः पञ्च तत्रैवासते द्वौ गुरूणामुपकण्ठे गच्छतः । यदिच ऋजुः पन्थाः सव्याघातस्ततोऽपरंपन्थानं प्रत्युपेक्षन्ते। नोदकः पृच्छति-ये ते गुरुसकाशं व्रजन्ति येचते उपाश्रये आसते ते उभयेऽपि किं स्वाध्यायं कुर्वते वा नवा? || उच्यते[भा.१५१९] वच्चंतकरण अचंतअकरणे लहुओ मासो गुरुओ उ । जावइकालं गुरुणो, न इंति सव्वं अकरणाए। वृ-येताव् व्रजन्ति ते यदि सूत्रपौरुषीं कुर्वन्ति ततो मासलघु, अर्थपौरुषीं कुर्वन्तिमासगुरु । ये तूपाश्रये तिष्ठन्ति तेषां सूत्रपौरुष्या अकरणे लघुको मासः, अर्थपौरुष्या अकरणे गरुको मासः। यावत्कालं गुरूणां समीपे 'नायान्ति' न प्राप्नुवन्ति तावत् “सव्वं अकरणाए"त्ति सर्व मपि-सूत्रमर्थं च न कुर्वन्ति ॥ इदमेव सविशेषमाह[भा.१५२०] जइ विअनंतर खेत्तं, गयाओ तह वि अगुनंतगा एंति। निययाई मा गच्छे, इतरत्थ य सिज्जवाघाओ॥ वृ- यद्यपि 'अनन्तरम्' अव्यवहितमेव क्षेत्रं गतास्तथापि 'अगुणयन्तः' सूत्रार्थावकुर्वन्त आयान्ति । कुतः ? इत्याह-नित्यवासादयो दोषा गच्छस्यमा भूवन, 'इतरत्रच' प्रत्युपेक्षितेक्षतेर चिरकालं विलम्ब्यागच्छतां शय्यायाः-उपाश्रयस्य व्याघातो मा भूत् ।। यत एवमतोऽगुणयन्तः समागम्य ते इदं कुर्वन्ति[भा.१५२१] तेपत्त गुरुसगासं, आलोएंती जहक्कम सव्वे । चिंता वीमंसा या, आयरियाणं समुप्पन्ना ॥ वृ-'ते' क्षेत्रप्रत्युपेक्षकाः प्राप्ताः सन्तोगुरुसकाशमालोचयन्ति यथाक्रमं सर्वेऽपि क्षेत्रस्वरूपम्। ततस्तेषामालोचनां श्रुत्वा चिन्ता' 'कस्यां दिशिव्रजामः?' इत्येवंलक्षणा मीमांसा च शिष्याभिप्रायविचारणा आचार्याणां समुत्पन्ना ।। अथैनामेव गाथां भावयति Page #391 -------------------------------------------------------------------------- ________________ ३८८ [ भा. १५२२ ] गंतूण गुरुसगासं, आलोएत्ता कहिंति खेत्तगुणे । न य सेसकहण मा होज्जऽसंखडं रत्ति साहंति ॥ बृहत्कल्प-छेदसूत्रम् - १-१/६ वृ- गत्वा गुरूणां सकाशमालोच्य गमनागमनातिचारं कथयन्ति क्षेत्रगुणान् । ते चाचार्यान् विमुच्य 'न च' नैव शेषाणां साधूनां कथयन्ति । कुतः ? इत्याह- मा भूद् असङ्घडं स्वस्वक्षेत्र - पक्षपातसमुत्थम् । यद्यन्येषां कथयन्ति तदा मासलघु । तस्माद् रात्रौ "साहंति "त्ति कथयन्ति ।। कथम् ? इति चेद् उच्यते- आचार्या आवश्यकं समाप्य मिलितेषु सर्वेष्वपि साधुषु पृच्छन्तिआर्या ! आलोचयत कीद्दशानि क्षेत्राणि ? । तत उत्थाय गुरूनभिवन्द्य बद्धाञ्जलयो यथाज्येष्ठमालोचयन्ति [भा. १५२३] पढमाए नत्थि पढमा, तत्थ य घय खीर- कूर - दधिमाई । बिइयाए बीय तइयाए दो वि तेसिं च धुवं लंभो ॥ वृ- 'प्रथमायां' पूर्वस्यां दिशि यद् अस्माभि क्षेत्रं प्रत्युपेक्षितं त्र 'प्रथमा' सूत्रपौरुषी नास्ति, तस्यामेव भिक्षाटनवेलासम्भवात् परं तत्र क्षेत्रे घृत-क्षीर-कूर-दध्यादीन प्रकामं प्राप्यन्ते । द्वितीयाः क्षेत्रप्रत्युपेक्षका ब्रुवते द्वितीयस्यां दिशि 'द्वितीया' अर्थपौरुषी नास्ति, तस्यामेव भिक्षाटनवेलाभावात्, घृत- दुग्ध-दध्यादीनि तु तथैव लभ्यन्ते । तृतीया ब्रुवते - तृतीयस्यां दिशि 'द्वे अपि' सूत्रार्थपौरुष्यौ विद्येते, मध्याह्ने भिक्षालाभसद्भावात् तेषां च घृत दुग्धादीनां 'ध्रुवः' निश्चितो लाभ इति ॥ तथा [ भा. १५२४] ओभासिय धुव लंभो, पाउग्गाणं चउत्थिए नियमा । इहरा वि जहिच्छाए, तिकाल जोगं च सव्वेसिं ॥ वृ-चतुर्था पुनरित्थमाहुः - अस्मत्प्रत्युपेक्षितायां चतुर्थ्यां दिशि प्रायोग्याणामवभाविषानां 'ध्रुवः' अवश्यम्भावी लाभः । 'इतरथाऽपि ' अवभाषणमन्तरेणापि यच्छया' प्रकामं 'त्रिकालं' पूर्वाह्न - मध्याह्ना-ऽपराह्णलक्षणे कालत्रये 'सर्वेषामपि' बाल-वृद्धादीनां 'योग्यं' सामान्यं भक्त-पानं प्राप्यते ।। इत्थं सर्वैरपि स्वस्वक्षेत्रस्वरूपे निवेदिते सत्याचार्याश्चिन्यन्ति-कस्यां दिशि गन्तुं युज्यते ? । ततः स्वयमेवाद्यानां तिसृणां दिशां सूत्रार्थहान्यादिदोषजालं परिभाव्य चतुर्थी दिशमनन्तरोक्तदोषरहितत्वेन गन्तव्यतया विनिश्चित्य किं कुर्वन्ति ? इत्याह [ भा. १५२५ ] इच्छागहणं गुरुणो, कत्थवयामो त्ति तत्थ ओअरिया । खुहिया भणति पढमं तं चिय अनुओगतत्तिल्ला ।। वृ- 'गुरो:' आचार्यस्य 'इच्छाग्रहणं' शिष्याणामभिप्रायपरीक्षणं भवति-आर्या ! कथयत 'कुत्र' कस्यां दिशि व्रजामः ? इति । ततो ये 'औदरिकाः' खोदरभरणैकचित्तास्ते 'क्षुभिताः' सम्भ्रान्ताः सन्तो भान्ति-प्रथमां दिशं व्रजामो यत्र प्रथमपौरुष्यामेव प्रकामं भोजनमवाप्यते । तामेव दिशं "अनुओगतत्तिल्ल" त्ति अनुयोगग्रहणैकनिष्ठाः शिष्या गन्तुमिच्छन्ति, येन द्वितीयपरुष्यां निव्यार्घातमर्थग्रहणं भवति ।। [ भा. १५२६] बिइयं सुत्तग्गाही, उभयग्गाही य तइयगं खेत्तं । आयरिओ उ चउत्थं, सो उ पमाणं हवइ तत्थ ॥ व- ये तु सूत्रग्राहिणस्ते भणन्ति द्वितीयां दिशं गच्छामः यत्र न सूत्रपौरुषीव्याघात इति । ये. Page #392 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं -६, [भा. १५२६] तूभयग्राहिणस्ते 'तृतीयं' तृतीयदिग्वर्त्ति क्षेत्रमिच्छन्ति, तत्र हि द्वयोरप्याद्यपौरुष्यर्निव्यार्घातं सूत्रार्थग्रहणे भवतः । आचार्यास्तु चतुर्थं क्षेत्र गन्तुमिच्छन्ति, यतस्तत्र त्रिष्वपि कालेषु बालवृद्धाद्यर्थं सामान्यक्तं प्राघूरणकाद्यर्थं पुनरवभाषितं दुग्धादिकं प्रायोग्यं प्राप्यते, न च कोऽपि सूत्रार्थयोव्यार्घात इति । 'स एव च' आचार्य 'तत्र' तेषां मध्ये प्रमाणं भवति ।। आह किं पुनः कारणं येनाचार्याश्चतुर्थक्षेत्रमिच्छन्ति ? इति अत आह [भा. १५२७] मोहुब्भवो उ बलिए, दुब्बलदेहो न साहए अत्यं । तो मझबला साहू, दुट्ठस्से होइ दिट्ठतो ॥ वृ- प्रथम-द्वितीय-तृतीयेषु क्षेत्रेषु प्रचुरस्निग्ध-मधुराहारप्राप्तेः शरीरेण बलवान् भवति, बलवतश्वावश्यम्भावी मोहोद्भवः । एवं तर्हि यत्र भिक्षा न लभ्यते तत्रगत्वा बुभुक्षाक्षामकुक्षयस्तिष्ठन्तु नैवम्, दुर्बलदेहः साधुर्न साधयति 'अर्थ' ज्ञान-दर्शन- चारित्ररूपम् । यत एवं ततः ‘मध्यबलाः’ नातिबवन्तो न वाऽतिदुर्बलाः साधव इप्यन्ते । दुष्टाश्वश्च भवत्यत्र दृष्टान्तः'दुष्टाश्वः' गर्दभः, स यथा प्रचुरभक्षणादुद्दर्पितः सन् उत्प्लुत्य कुमभकारारोपितानि भाण्डानि भिनत्ति, भूयस्तेनैव कुम्भकारेण निरुद्धाहारः सन् भाण्डानि वोढुं न शक्नोति; स एव च गर्दभी विमध्यमाहारक्रियया प्रतिचर्यमाणः सम्यग् भाण्डानि वहति । एवं साधवोऽपि यदि स्निग्धः मधुराभ्यवहारतः शरीरोपचयभाजो भवन्ति, तत उत्पन्नदुर्निवारमोहोद्रेकतया संयमयोगान् बलादुपमृद्नु (नी) युः, आहाराभावे त्वतिक्षामवपुषः सन्तः संयमयोगान् वोढुं न शक्नुयुः; मध्यमबलोपेतास्तु व्यपगतौत्सुक्या अनुद्विग्नपरिणामाः सुखेनैव संयमयोगान् वहन्तीति मत्वा क्षेत्रत्रयं परिहृत्याचार्याश्चतुर्थं क्षेत्रं व्रजन्ति । किञ्च [भा. १५२८] पनपन्नगस्स हानी, आरेणं जेन तेन वा धरइ । जइ तरुणा नीरोगा, वच्चंति चउत्थगं ताहे ॥ ३८९ वृ- पञ्चपञ्चाशद्वार्षिकस्य विशिष्टाहारमन्तरेण 'हानि' बलपरिहाणिर्भवति । "आरेणं” ति पञ्चपञ्चाशतो वर्षेभ्य आराद् वर्त्तमानो येन वा तेन वा आहारेण 'ध्रियते' निर्वहति । ततो यदि तेसाधवस्तरुणास्तथा नीरोगास्ततश्चतुर्थमेव क्षेत्रं व्रजन्ति न शेषाणि ॥ [भा. १५२९] जइ पुन जुन्ना थेरा, रोगविमुक्का व असहुणो तरुणा ।। ते अनुकूलं खेत्तं, पेसिंति न याबि खग्गूडे ॥ वृ-यदि पुनः ‘जीर्णाः’ पञ्चपञ्चाशद्वार्षिकादय इति भावः, के ते ? 'स्थविरा:' वृद्धाः, तथा तरुणा अपि ये रोगेण ज्वरादिना मुक्तमात्रा अत एव च 'असहिष्णवः' न यदपि तदप्याहारजातं परिणमयितुं समर्था 'तान्' एवंविधान् स्थविर तरुणान् 'अनुकूलं' प्रायोग्यलाभसम्भवेन हितं ‘क्षेत्रं' प्रथमक्षेत्रादिकं गीतार्थमेकं सहायं समर्प्य प्रेषयन्ति सूरयः, 'न चापि' नैव स्वग्गूडान् । इहालसाः स्निग्धः मधुराद्याहारलम्पटाः खग्गूडा उच्यन्ते ।। आह कियता पुनः कालेन ते वृद्धादयः पुष्टिं गृह्णन्ति ? उच्यते-पञ्चभिर्दिवसैः । तथा च वैद्यकशास्त्रार्थसूचिकामेतदर्थविषयामेव गाथामाह[ भा. १५३०] एग पनगऽद्धमासं, सट्ठी सुण-मनुय-गोण- हत्थीणं । राइदिएहि उ बलं, पनगं तो एक्क दो तिन्नि । वृ- क्षीणशरीरस्य शुनः पोष्यमाणस्यैकेन रात्रिन्दिवेन बलमुपजायते । एवं मनुष्यस्य For Private & Personal Use. Only Page #393 -------------------------------------------------------------------------- ________________ ३९० बृहत्कल्प-छेदसूत्रम् -१-१/६ रात्रिन्दिवपञ्चकेन, गो-बलीवरदस्यार्द्धमासेन, हस्तिनस्तु क्षीणवपुषः पुष्टिमारोप्यमाणस्य षष्ट्या दिवसैर्बलमुद्भवति । तत एते वृद्धादयः प्रथमक्षेत्रे पोष्यमाणाः पञ्चकमेकं रात्रिन्दिवानां व्यवस्थाप्यन्ते, ततश्चतुर्थक्षेत्रे नीयन्ते । अथ पञ्चकेनामी न बलं गृहीतवन्तः ततो द्वे पञ्चके, तथापि बलमगृह्णानास्त्रीणि पञ्चकानि व्यवस्थाप्य चतुर्थक्षेत्रे नेतव्याः ।। एवं ते चतुर्थक्षेत्रगमनं निर्णीय शय्यातरमापृच्छय क्षेत्रान्तरं सङ्क्रामन्ति तद्विषयं विधिमभिधित्सुराह[भा.१५३१] सागारिय आपुच्छण, पाहुडिया जह य वज्जिया होइ। के वच्चंते पुरओ, उ भिक्खुणो उदाहु आयरिया।। वृ. क्षेत्रान्तरं सङ्क्रामद्भिः सागारिकस्याऽऽप्रच्छन्नं कर्त्तव्यम् । यथा च 'प्राभृतिका' हरितच्छेदनाद्यधिकरणरूपा वर्जिता भवति तथा विधिना आप्रच्छनीयम् । तथा गच्छतां के पुरतोव्रजन्ति? किंभिक्षवः? उताहोआचार्या? इति निर्वचनीयम्।एषद्वारगाथासमासार्थः॥ अथैनामेव विवरीषुराह[भा.१५३२] सागारिअनापुच्छण, लहुओ मासो उ होइ नायव्यो। आणाइणो य दोसा, विराधन इमेहि ठाणेहिं । कृ-सागारिकमनापृच्छययदिगच्छन्तितदा लघुकोमासःप्रायश्चित्तं भवतिज्ञातव्यः,आज्ञादयश्च दोषाः । विराधना चामीभि स्थानैः प्रवचनादेर्भवति ॥ तान्येवाह[भा.१५३३] सागारिअपुच्छगमणम्मि बाहिरा मिच्छगमन कयनासी। अन्नस्स वि हिय-नढे, तेनगसंका यजं चऽन्नं ।। वृ- सागारिकमनापृच्छय यदि गच्छन्ति ततः सागारिकश्चिन्तयेत्-“बाहिरि"त्ति बाह्या लोकधर्मस्यामी भिक्षवः, यतः आपुच्छिऊण गम्मइ, कुलं च सीलंच माणिअंहोइ। अभिजाओ त्ति अभन्नइ, सो विजणो माणिओ होइ॥ एष लोकधर्म । तथा “मिच्छगमन"त्ति 'ये लोकधर्ममपि प्रत्यक्षदृष्टं नावबुध्यन्ते ते कथमतीन्द्रियमदृष्टं धर्ममवभोत्स्यन्ते?' इति सागारिको मिथ्यात् गच्छेत् । तथा कृतनाशिनः' कृतघ्ना एते, एकरात्रमपि हि यस्य गेहे स्थीयतेतमनापृच्छय गच्छतां भवत्यौचित्यपरिहाणि, किं पुनरमीषामियन्ति दिनानिमम गृहे स्थित्वा युक्तं मामनापृच्छय गन्तुम्? इति । तथा अन्यस्य' प्रातिवेश्मिकस्य अपिशब्दात् सागारिकस्य वाहृते नष्टेवा कस्मिंश्चिद्वस्तुनिस्तेनकशङ्का भवेत्यदमी साधवोऽनापृच्छय गतास्तद् नूनमेभिरेव स्तेनितं तद् द्रव्यमिति । “जं चऽनं"ति यच्च 'अन्यद्' वसतिव्यवच्छेदादि भवति तदपि द्रष्टव्यम् । तदेवाह [भा.१५३४] वसहीए वोच्छेदो, अभिधारिताण वा वि साहूणं । पव्वज्जाभिमुहाणं, तेनेहि व संकणा होजा ।। वृ-'विप्रलम्भितास्तावदमीभिरेकवारम्, अत ऊर्द्धये केचन संयता इति नाम उद्वहन्ते तेभ्यो वसतिनप्रदास्यामि' इत्येवं वसतेर्व्यवच्छेदोभवेत्।तथा अभिधारयन्तोनाम' ये साधवस्तमाचार्य मनसिकृत्योपसम्पदः प्रतिपत्यर्थं समायातास्ते सागारिकं प्रश्नयन्ति-आचार्या कस्मिन् क्षेत्रे विह्नतवन्तः?; सागारिकः प्राह-यः कथयित्वा व्रजति स ज्ञायते यथा अमुकत्र गत इति, ये तु Page #394 -------------------------------------------------------------------------- ________________ ३९१ उद्देशकः १, मूलं-६, [भा. १५३४] प्रथमत एव नापृच्छन्ति ते कथं ज्ञायन्ते ?; ततस्तेषामभिधारयतां साधूनाम् 'अहो ! लोकव्यवहारबहिर्मुखाअमीआचार्या, ततः कोनामामीषामुपकण्ठेउपसम्पत्स्यते?' इति विचिन्त्य स्वगच्छे गणान्तरेवागमनं भवेदितिवाक्याध्याहारः ।सचाचार्यस्तेषांश्रुतवाचनाप्रदानादिजन्याया निर्जराया अनाभागी भवति । प्रव्रज्याभिमुखानां वा "तेनेहि"त्ति स्तेनविषया शङ्का भवेत् । किमुक्तं भवति ?-केचिदगारिणः संसारप्रपञ्चविरक्तचेतसस्तदन्तिके प्रव्रज्यां प्तिपित्सवः सामायाताः सागारिकं पृच्छन्ति-क्व गता आचार्या स प्राह-वयं न जानीमः तत्स्वरूपमिति, ततस्तेषामगारिणां शङ्का समुपजायते, यथा-नूनं किमप्यस्यसागारिकस्य चोरयित्वा गतास्ते, अन्यथा किमर्थमेष परिस्फुटमाचार्याणां गमनवृत्तान्तं न निवेदयति ? इति । ततश्च ते प्रव्रज्यामप्रतिपद्यमाना यत् षन्नं जीवनिकायानां विराधनां कुर्वन्ति यच्च बोटिक-निवादिषु व्रजन्ति अपरान् वा प्रव्रजतो विपरिणामयन्ति तनिष्पन्नमाचार्याणां प्रायश्चित्तम् । यत एवमतः सागारिकमापृच्छय गन्तव्यम् ।। सा च पृच्छा द्विविधा-विधिपृच्छा अविधिपृच्छा च । तत्रिविधिपृच्छामभिधित्सुः प्रायश्चित्तं तावदाह[भा.१५३५] अविहीपुच्छणे लहु,तेसिं मासो उदोस आणाई। मिच्छत्त पुव्वभणियं, विराधन इमेहि ठाणेहिं॥ वृ- अविधिप्रच्छने 'तेषाम्' आचार्याणां लघुको मासः, दोषाश्चाज्ञादयः, तता मिथ्यात्वं 'पूर्वभणितं प्रागुक्तमेव मन्तव्यम् । विराधना एभिः स्थानैर्भवति ।। तान्येवाह[भा.१५३६] सहसा दटुं उग्गाहिएण सिज्जायरी उ रोविज्जा । सागारियस्स संका, कलहे य सएज्झिखिसणया। वृ-अविधिपृच्छा नाम वस्त्र-पात्राद्युपकरणं विहारार्थमुद्ग्राह्य पृच्छन्ति 'वयमिदानीं विहारं कुर्महे' ततः 'सहसा' अकस्माद् उद्राहितेन उपकरणेन प्रस्थितान् द्दष्टवा शय्यातरी रुदियात् । तद् दृष्ट्वा सागारिकस्य शङ्का भवेत्-मयि प्रवसति कदाचिदप्यस्या अक्षिणी अश्रुपातं न कुरुतः, अमीषु तु प्रस्थितेष्वित्थमश्रूणि मुञ्चतः, ततो भवितव्यं कारणेनेति । मिथ्यात्वं गच्छेत्, तध्व्याऽन्यद्रव्यव्यवच्छेदादयश्च दोषाः। तथा “सइज्झिय"त्तिप्रातिवेश्मिकी रुदन्तीं शय्यातरी दृष्ट्वा पश्चात् कलहेसमुत्पन्नेखिंसनांकुर्यात्-किमन्यद्भवदीयंदुश्चरीतमुद्गीर्यतेयेनतदानीमाचार्येषु विहारं कर्तुमुद्यतेषु भवत्यारुदितम्, किं वा स आचार्यस्ते पिता भवति येन रोदिषि ? इति ।। अतानागतमेव पृच्छन्ति 'वयममुकदिवसे गमिष्यामः' तत्राप्यमी दोषाः[भा.१५३७] हरियच्छेअण छप्पईअथिच्चणं किच्चणं च पत्ताणं । गमनंच अमुगदिवसे, संखडिकरणं विरूवं वा ।। वृ-तानि शय्यातरमानुषाणि 'अद्य साधवो गमिष्यन्ति' इति कृत्वा क्षेत्रादौ न गच्छन्ति । ततो यानि तत्र महान्ति तानि धर्मं शृणुयुः । चेटरूपाणि स्नुषाश्च पुरोहडादिषु हरितच्छेदनं यद्वा परस्परं षटपदिकानां "थेचणं" उपमर्दनं "किच्चणं" ति कर्त्तनं वा विदध्यु,पोतानि-वस्त्राणि तेषांप्रक्षालनं कुर्वीरन् । यद्वा अमुकदिवसे गमनं करिष्यामः' इत्युक्ते संयतार्थं संङ्ड्याः करणं भवेत्। तत्र यदि गृह्णन्ति तदाऽऽधाकर्मादयो दोषाः, अगृह्णतां तुप्रद्वेषगमनादयः । “विरूवं"ति 'विरूपम्' अनेकप्रकारंकुडयधवलनादिकमपरमप्यधिकरणंकुर्यु।यतएतेदोषाअतोऽविधिपृच्छा Page #395 -------------------------------------------------------------------------- ________________ ३९२ न विधेया ॥ कः पुनः पृच्छायां विधि ? इत्याह[ भा. १५३८] बृहत्कल्प-छेदसूत्रम् - १-१/६ जत्तो पाए खेत्तं, गया उ पडिलेहगा ततो पाए । सागारियस्स भावं, तनुइंति गुरु इमेहिं तु ॥ वृ- 'यतः प्रगे' यतो दिनादारभ्य क्षेत्रप्रत्युपेक्षका गताः 'ततः प्रग' ततः प्रभृति सागारिकस्य 'भावं' प्रतिबन्धं 'तनूकुर्वन्ति' हानिं प्रापयन्ति 'गुरवः' आचार्या एभिर्वचनैः । तान्येवाह[भा. १५३९] उच्छू वोलिंति वई, तुंबीओ जायपुत्तभंडाओ । वसहा जायत्थामा, गामा पव्वायचिक्खल्ला | [ भा. १५४०] अप्पोदगा य मग्गा, वसुहा वि य पक्कमट्टिया जाया । अनोक्ता पंथा, विहरणकालो सुविहियाणं ॥ वृ- इह पूर्वं शरदादिर्विहारो भवतीत्युक्तम्, अत- शरत्कालमेवाङ्गीकृत्याभिधीयते इक्षवः ‘वोलयन्ति' व्यतिक्रामन्ति 'वृतिं ' स्वपरिक्षेपरूपाम्, तुम्ब्यश्च 'जातपुत्रभाण्डाः' समुत्पन्नतुम्बकाः, तथा वृषभा जातस्थामानः, ग्रामाः प्रम्लानचिक्खल्लाः, अल्पोदकाश्च मार्गा, वसुधाऽपि च पक्वमृत्तिका जाता, अन्यैः- पथिकादिभिरुक्रान्ताः - क्षुन्नाः पन्थानः सम्प्रति वर्त्तन्ते, अतो विहरणकालः सुविहितानाम् । एतद् गाथाद्वयं शय्यातरस्य शृण्वतोगुरवश्चङ्क्रमणं कुर्वन्तः पठन्ति । ततः शय्यातरो ब्रूयात्-भगवन् ! किमिदानीं यूयं गमनोत्सुकाः ? । गुरवः प्राहुः- बाढम्, गन्तुकामा वयम्, प्रेषिताश्वास्माभि क्षेत्रान्तरं प्रत्युपेक्षितुं साधवः । इत्थमन्तराऽन्तरा प्रज्ञाप्यमानानां शय्यातरमानुषाणां व्यवच्छिद्यते स्नेहानुबन्धः ॥ ततः [भा. १५४१] आवासगकयनियमा, कल्लं गच्छामु तो उ आयरिया । सपरजनं सागरियं, वाहेउं दिंति अनुसट्ठि ।। वृ- आवश्यकं - प्रतिक्रमणं तदेवावश्यमनुष्ठेत्वाद् नियमः स कृतो यैस्ते कृतावश्यकनियमाः । गाथायां प्राकृतत्वादावश्यकशब्दस्य पूर्वनिपातः । “कल्लं गच्छामु"त्ति "वर्त्तमानासन्ने वर्तमाना" इतिवचनात् ‘कल्ये' प्रभाते गमिष्याम इति मत्वा तत आचार्या 'सपरिजनं' सकुटुम्बं सागारिकं व्याहृत्य ददति 'अनुशिष्टिं' धर्मकथां कुर्वन्तीत्यर्थः ॥ ततः [भा. १५४२ ] पव्वज्ज सावओ वा, दंसणसड्डो जहन्नओ वसहिं । जोगमिवट्टमाणे, अगं वेलं गमिस्सामो ॥ वृ- स शय्यातरो धर्मकथां श्रुत्वा कदाचित् प्रव्रज्यांप्रतिपद्यते । अथ प्रव्रज्यां प्रतिपत्तुमशक्तस्ततः 'श्रावको भवति' देशविरतिं प्रतिपद्यते । अथ तामप्यङ्गीकर्तुमक्षमस्ततः 'दर्शनश्राद्धः ' अविरतसम्यग्द्दष्टिर्भवति । अथ दर्शनमप्युररीकर्त्तु नोत्सहते ततो जघन्यतोऽवश्यन्तया वसतिं साधूनां यथा ददाति तथा प्रज्ञाप्यते । भूयोऽपि धर्मकथां समाप्याचार्या ब्रुवते - योऽसौ योगोगमनायास्मान् प्रेरयति तस्मिन् वर्त्तमाने सति “अमुगं वेलं'' ति सप्तम्यर्थे द्वितीया अमुकस्यां वेलायां गमिष्यामः । इत्थं विकालवेलायां कथयित्वा प्रत्युषसि व्रजन्ति ॥ कथम् ? इत्याह[भा. १५४३] तदुभय सुत्तं पडिलेहणा य उग्गयमणुग्गए वा वि । पडिच्छाहिगरण तेने, नट्टे खग्गूड संगारो ॥ वृ- 'तदुभयं' सूत्रपौरुषीमर्थपौरुषीं च कृत्वा व्रजन्ति । अथ दूरं क्षेत्रं गन्तव्यं ततः सूत्रपौरुषीं Page #396 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-६, [भा. १५४३] ३९३ कृत्वा ।अथ दूरतरं ततः पादोनप्रहरे पात्रप्रत्युपेक्षणां कृत्वा । अथ दूरतमं तत उद्गतमात्रे सूर्ये । अथातिदवीयान् मार्गो गन्तव्यः गच्छश्च तृषादिभिराक्रान्त उत्सूरेन शक्नोति गन्तुंततोऽनुद्गते सूर्ये प्रचलन्ति । “पडिच्छ"त्ति निशि निर्गता उपाश्रयाद् बहि परस्परं प्रतीक्षन्ते । अन्यथा ये पश्चान्निर्गच्छन्ति ते न जानन्ति केनापि मार्गेण गताः साधवः ?' ततो महता शब्देनाग्रेतनान् साधून व्याहरेयुः, ततश्च ‘अधिकरणम्' अप्काययन्त्रवाहन-वणिग्नामान्तरगमनादि भवति । "तेने नट्टे"त्ति ते पाश्चात्यसाधवोऽग्रेतनानां ‘नष्टाः' स्फिटिताः सन्तः स्तेनकैरुपद्रूयेरन् अतः प्रतीक्षमीयम् । “खग्गूड''त्ति कश्चित् खग्गूडः-निद्रालुः उपलक्षणत्वात् कश्चिद्वा धर्मश लुरिदं ब्रूते-'नकल्पते साधूनांरात्रौ विहर्तुम्' इति तस्य “संगारो"त्तिसङ्केतः क्रियते त्वयाऽमुकत्रागन्तव्यमिति ॥अथास्या एव गाथायाः कानिचित् पदानि विवृणोति[भा.१५४४] पडिलेहंत च्चिय वेंटियाउ काउंकुणंति सज्झायं । चरिमा उग्गाहेउं, सोच्चा मज्झण्हि वच्चंति ।। वृ-ते साधवः प्रभाते प्रत्युपेक्षमाणा एव वस्त्राणि विण्टिकाः कुर्वन्ति । ततो विण्टिकाः कृत्वा स्वाध्यायं कुर्वन्ति तावद्यावत् 'चरमा' पादोनपौरुषी।ततःपात्रकाणिप्रत्युपेक्षणापूर्वं उद्ग्राह्य' ग्रन्थिदानादिना सज्जीकृत्य ततोऽर्थं श्रुत्वा 'मध्याह्ने' प्रहरद्वयसमये व्रजन्ति ॥ कथम् ? इत्याह[भा.१५४५] तिहि-करणम्मि पसत्थे, नक्खत्ते अहिवईण अनुकूले । घेत्तूण निति वसभा, अक्खे सउणे परिक्खंता ।। वृ-तिथिश्च-नन्दा-भद्रादिका करणंच-बव-बालवादिकं तिथि-करणं तस्मिन् उपलक्षणत्वाद् वार-योग-मुहूर्तादिषुप्रशस्तेषु नक्षत्रेच अधिपतीनाम् आन्रायाणामनुकूले वहमानेसति, किम्? इत्याह-'अक्षान्' गुरूणामुत्कृष्टोपधिरूपान् गृहीत्वा 'वृषभाः' गीतार्थसाधवः शकुनान्परीक्षमाणाः "निंति" निर्गच्छन्ति ।। आह किमर्थं प्रथममाचार्या न निर्गच्छन्ति ? उच्यते[भा.१५४६] वासस्स य आगमनं, अवसउणे पट्ठिया नियत्ता य। ओभावणा उ एवं, आयरिया मग्गओ तम्हा ॥ वृ-वर्षणं वर्ष-वृष्टिस्तस्यागमनं दृष्ट्वा अपशकुने वा द्दष्टे वृषभाः प्रस्थिताः सन्तो निवृत्ता अपि न लोकापवादमासादयन्ति, सामान्यसाधुत्वात् । यदि पुनराचार्या वृष्टिमपशकुनान् वा विज्ञायनिवर्तन्ते ततएवमपभ्राजना भवति, यथा-यदेवज्योतिषिकाणां विज्ञानंतदप्यमी आचार्याः न बुध्यन्ते अपरं किमवभोत्स्यन्ते ? । तस्मादाचार्या ‘मार्गतः' पृष्ठतो निर्गच्छन्ति न पुनरग्रतः । अथपुरतो गच्छन्ति ततो मासलघु । एतेन “के वच्चंते पुरओ उ भिक्खुणो उदाहु आयरिय" त्ति पदंभावितम्।आह 'अपशकुने दृष्टे सति निवर्तन्ते' इत्युक्तंतत्र के शकुनाः? केवाअपशकुनाः? इति अत्रोच्यते[भा.१५४७] मइल कुचेले अब्भंगियल्लए साण खुज वडभे या । एएतु अप्पसत्था, हवंति खित्ताउ नितस्स ।। वृ. 'मलिनः' शरीरेण वस्त्रैर्वा मलीमसः ‘कुचेलः' जीर्णवस्त्रपरिधानः ‘अभ्यङ्गितः' स्नेहाभ्यक्तशरीरः श्वा वामपावर्वाद् दक्षिणपार्श्वगामी 'कुब्जः' वक्रशरीरः ‘वडभः' वामनः । - 'एते' मलिनादयोऽप्रशस्ता भवन्ति क्षेत्रान्निर्गच्छतः॥तथा Page #397 -------------------------------------------------------------------------- ________________ ३९४ बृहत्कल्प-छेदसूत्रम् -१-१/६ [भा.१५४८] रत्तपड चरग तावस, रोगिय विगला य आउरा वेज्जा । कासायवत्थ उद्धूलिया यजत्तं न साहंति॥ वृ-'रक्तपटाः' सौगताः, 'चरकाः' क(का)णादा धाटीवाहका वा, 'तापसाः' सरजस्काः , 'रोगिणः' कुष्ठादिरोगाक्रान्ताः, विकलाः' पाणि-पादाद्यवयवव्यङ्गिताः, 'आतुराः' विविधदुःखोपद्गुताः, वैद्याः' प्रसिद्धाः, 'काषायवस्त्राः' कष्यावस्त्रपरिधानाः, उद्धूलिताः' भस्मोद्धूलितगात्रा धूलीधूसरा वा । एते क्षेत्रान्निर्गच्छभिईष्टाः सन्तो यात्रा-गमनं तत्प्रवर्तकं कार्यमप्युपचाराद् यात्रा तां न साधयन्ति ।। उक्ता अपशकुनाः । अथ शकुनानाह[भा.१५४९] नंदीतूरं पुनस्स दंसनं संख-पडहसद्दोय। भिंगार-छत्त-चामर-वाहण-जाणा पसत्थाई॥ वृ-'नन्दीतूर्य' द्वादशविधतूर्यसमुदायो युगपद् वाद्यमानः, 'पूर्णस्य' पूर्णकलशस्य दर्शनम्, शङ्ख-पटहयोःशब्दश्च श्रूयमाणः, भृङ्गार-च्छत्र-चामराणि प्रतीतानि, “वाहन-यानानि' वाहनानिहस्ति-तुरङ्गमादीनि यानानि-शिबिकादीनि, एतानि प्रशस्तानि शुभावहानि ।। [भा.१५५०] समणं संजयं दंतं, सुमनं मोयगा दधिं । मीणं घंटे पडागंच, सिद्धमत्थं वियागरे । वृ- 'श्रमणं' लिङ्गमात्रधारिणम्, 'संयतं'षट्कायरक्षणे सम्यग्यतम्, 'दान्तम्' इन्द्रियनोइन्द्रियदमनेन, 'सुमनसः' पुष्पाणि, मोदका दधिच प्रतीतम्, 'मीनं' मत्स्यम्, घण्टां पताकांच दृष्ट्वा श्रुत्वा वा 'सिद्धं' निष्पन्नम् 'अर्थ' प्रयोजनं व्यागृणीयादिति ।। अथ प्रशस्तेषु शकुनेषु सातेषु गुरवः किं कुर्वन्ति? इत्याह[भा.१५५१] सिजायरेऽनुसासइ, आयरिओ सेसगा चिलिमिलिं तु। काउंगिण्हंतुवहिं, सारवियपडिस्सया पुट्विं ॥ वृ-शय्यातराननुशास्तेआचार्य, यथा-व्रजामो वयम्, भवद्भिर्धर्मकर्मण्यप्रमत्तैभवितव्यमिति। शेषास्तुसाधवः चिलिमिलीं कृत्वा' बद्धवा तदन्तरिताः सन्त उपधिं 'गृह्णन्ति' संयन्त्रयन्तीत्यर्थः, कथम्भूताः? सारवितः-सम्मार्जितः प्रतिश्रयो यैस्ते सारवितप्रतिश्रयाः 'पूर्व प्रथमम् ॥ अथ कः कियदुपकरणं गृह्णाति ? इत्युच्यते[भा.१५५२] बालाईया उवहिं, जंवोदु वरंति तत्तियं गिण्हे । जहन्नेण अहाजायं, सेसंतरुणा विरिंचंति ।। वृ-बाल-वृद्ध-राजप्रव्रजितादयो यावन्मात्रमुपधिं वोढुं शक्नुवन्ति तावन्मात्रमेव गृह्णन्ति । यदि च सर्वथैव न शक्नुवन्ति तदा 'जघन्येन’ सर्वस्तोकतया यथाजातमुपधिं गृह्णन्ति । 'शेषं' बालादिसत्कमुपकरणंतरुणाः साधवः 'विरिञ्चन्ति' विभज्य गृह्णन्ति॥तत्रच यदि आभिग्रहिकाः' 'बाल-वृद्धादीनामुपधिरस्माभिर्वोढव्यः' इत्येवं प्रतिपन्नाभिग्रहाः सन्ति ततस्ते परस्परं विभज्य गृह्णन्ति । अथ न सन्त्याभिग्रहिकास्ततः को विधि? इत्याह[भा.१५५३] आयरिओवहि बालाइयाण गिण्हंति संघयणजुत्ता। दो सोत्ति उन्नि संथारए य गहणेक्कपासेणं ।। वृ-आचार्योपधिं बालादीनां चोपधिं गृह्णन्ति 'संहननयुक्ताः' अनाभिग्रहिका अपि सन्तो ये Page #398 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-६, [भा. १५५३] ३९५ समर्थसाधवः । कथम् ? इत्याह- द्वौ सौत्रिकौ कल्पौ एक और्णिकः कल्पः संस्तारकः चश्बादुत्तरवट्टकश्च । एतेषामाचार्यादिसम्बन्धिनां “गहणेक्कपासेणं" ति सप्तम्यर्थे तृतीया 'एकस्मिन् पार्श्वे' एकत्र स्कन्धे ग्रहणं कुर्वन्ति । द्वितीये तु पार्श्वे आत्मीयमुपधिं स्थापयन्ति ॥ अथ “खग्गूड” त्ति पदं विवृणोति [भा. १५५४ ] रत्तिं न चे कप्पर, नीयदुवारे विराहणा दुविहा । पन्नवण बहुतर गुणा, अणिच्छ बीओ व उवही वा ॥ वृ- कश्चिद्धर्मश्रद्धालुतया खग्गूडतया वा प्राह- रात्रौ न चैव कल्पते विहर्तुम्, यतः “नीयदुवारं तमसं, कोट्टगं परिवज्जए ।" त्ति वचनाद् दिवाऽपि तावद् नीचद्वारे कोष्ठके प्राणिनां कण्टकादीनां चानुपलभ्यमानतया ‘द्विविधा' संयमा-ऽऽत्मविराधना भवति इति कृत्वा प्रवेष्टुं न कल्पते, किं पुना रात्रौ विहर्त्तु कल्पिष्यते ? । इत्थं ब्रुवाणस्य तस्य प्रज्ञापना कर्त्तव्या, यथा-वत्स ! दूरतमक्षेत्रस्य गन्तव्यतया बहुतरा गुणाः सबाल-वृद्धस्य गच्छस्य साम्प्रतं रात्रौ गमने भवन्ति । इत्थमपि प्रज्ञापितोयदि नेच्छति ततोऽस्य 'द्वितीयः' सहायो दीयते उपधिर्वा तस्य जीर्ण उपहतश्च समर्प्यते, मा सारतरस्तदीयोपधि स्तेनैर्गृह्येत मा वा रात्रौ सुप्तस्योपहन्येतेति । तदेवमुक्तविधिना ततः क्षेत्राद् निर्गत्य सूत्रोक्तनीत्या गच्छन्ति । ग्रामं च प्राप्तानां क्षेत्रप्रत्युपेक्षका यत्र पूर्वं वसति प्रत्युपेक्षिता आसीत् तत्र प्रथमं स्वयं गत्वा वसतिं निरूप्य ततो गच्छं तत्र प्रवेशयन्ति । तत्र रात्रावुषित्वा प्रभाते ग्रामान्तरं गच्छन्ति । एवं च [भा. १५५५ ] वच्चंतेहि य दिट्ठो, गामो रमणिज्जभिक्ख-सज्झाओ । जं कालमणुन्नाओ, अननुन्नाए भवे लहुओ ।। वृ- व्रजद्भिस्तैः साधुभिः कश्चिद् ग्रामो दृष्टः, कथम्भूतः ? रमणीयं- सुखप्राप्यत्वेन मनोज्ञभक्तपानलाभेन च भैक्षं अत एव रमणीयः स्वाध्यायश्च यत्र स रमणीयभैक्ष-स्वाध्यायः । एवंविधो ग्रामः 'यं' यावन्तं 'कालम्' एकदिवसलक्षणं स्थातव्यत्वेनानुज्ञातः तावन्तं कालं वसन्तो न प्रायश्चित्तभाजो भवन्ति । 'अननुज्ञाते' द्वितीयादिषु दिवसेषु वसतां लघुको मासो भवेत् ॥ अथवा [भा. १५५६] तवसोसिय उव्वाया, खुल लुक्खाहारदुब्बला वा वि । एग दुग तिन्नि दिवसे, वयंति अप्पाइया वसिउं ॥ वृ-तपसा - षष्ठाऽष्टमादिना ये शोषिता ये वा उद्वाताः अतीवपरिश्रान्ताः ये च “खुल "त्ति कर्कश क्षेत्रादायाताः ये वा रूक्षाहारभोजित्वाद् दुर्बलाः, एते एकं वा द्वौ वा त्रीन् वा दिवसान् तस्मिन् ग्रामे 'उषित्वा' स्थित्वा 'आप्यायिताः' मनोज्ञाहारैः स्वस्थीभूताः अपरं ग्रामं व्रजति । इदमेव भावयति [भा. १५५७] पढमदिने समणुन्ना, सोहीवुड्ढी अकारणे परतो । तिन्निव (वि) समणुन्नाया, तओ परेमं भवे सोही ॥ वृ- प्रथमदिने तत्र ग्रामे वसतां समनुज्ञा, प्रथमो दिवसस्तत्रानुज्ञात इति भावः । ततः ‘परतः’ द्वितीयादिदिवसेष्वकारणे वसतां शोधि- प्रायश्चित्तं तस्या वृद्धिर्भवति । सा चानन्तरगाथायां वक्ष्यते । अथ तपःशोषितत्वादिकमनन्तरगाथोक्तं कारणं वर्त्तते तत्र त्रीण्यपि दिनानि समनुज्ञातानि । Page #399 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१-१/६ ३९६ ‘ततः’ दिवसत्रयात् परतः 'शोधि' प्रायश्चित्तं भवेत् । तामेवाहसत्तरत्तं तवो होइ, तओ छेओ पहावई । छेणऽच्छिन्नपरियाए, तओ मूलं तओ दुगं ॥ [भा. १५५८ ] वृ- सप्तरात्रं यावत् तपो भवति । 'ततः' सप्तरात्रानन्तरं छेदः प्रधावति । छेदेनाप्यच्छिन्नपर्याये साधौ ततो मूलम् । ततः 'द्विकम्' अनवस्थाप्य पाराञ्चिकद्वयम् । इदमेव व्याख्यानयति[भा. १५५९ ] मासो लहुओ गुरुओ, चउरो लहुया य होंति गुरुगाय । छम्मासा लहु गुरुगा, छेओ मूलं तह दुगं च ॥ वृ- इह प्रथमदिवसे वसन्तोऽनुज्ञाता एव, "पढमदिने समणुन्न" त्ति वचनात् । द्वितीये दिवसे यदि मनोज्ञाहारलम्पटतया तत्र ग्रामे वसन्ति तदा लघुको मासः, तृतीये गुरुकाः चतुर्थे चत्वारो लघवः, पञ्चमे चतुर्गुरवः, षष्ठे षण्मासा लघवः, सप्तमे षण्मासा गुरवः, ततः सप्तरात्रानन्तरमष्टमे दिवसे च्छेदः, नवमे मूलम्, दशमेऽनवस्थाप्यम्, एकादशे पाराञ्चिकमिति । अथ तपः शोषितशरीरादयस्ते ततस्त्रीणि दिवसानि वसन्तः प्रायश्चित्तं नापद्यन्ते, “ तिन्निव (वि) समणुन्नाय " त्ति वचनात् । चतुर्थे दिवसे वसतां लघुमासः, पञ्चमे गुरुमासः, षष्ठे चतुर्लघवः, सप्तमे चतुर्गुरवः, अष्टमे षड्लघवः, नवमे षड्गुरवः, दशमे च्छेदः, एकादशे मूलम्, द्वादशेऽनवस्थाप्यम्, त्रयोदशे पाराञ्चिकमिति विशेषचूर्ण्यभिप्रायः । बृहद्भाष्ये पुनरित्थमुक्तम् एक्क्क्क सत्तवारा, मासाईयं तवं तु दाऊण । छेओ वि सत्तसत्तओ, तिन्नि गमा तस्स पुव्वुत्ता ॥ 'पूर्वं' पीठिकायां ‘तस्य' च्छेदस्य ये त्रयोगमा उक्तास्तेऽत्रापि द्रष्टव्याः । तत्र यतः स्थानात् तपः प्रारब्धं तत आरभ्य च्छेदोऽपि दीयते, लघुमासादारभ्येत्यर्थः इत्येको गमः । लघुपञ्चकादारभ्येति द्वितीयः । गुरुपञ्चकादारभ्येति तृतीयः । इदं सामान्यतः प्रायश्चित्तम् । अथ विशेषत आह[भा. १५६० ] अन्ना निक्कारणे व गुरुमाइणं चउण्हं पि । गुरुगा लहुगा गुरुगो, लहुओ मासो य अच्छंते ॥ वृ- अननुज्ञाते दिवसत्रयादूर्ध्वं 'निष्कारणे वा' कारणं विना प्रथमदिवसादूर्द्ध गुर्वादीनां चतुर्णामपि तिष्ठतां यथाक्रमं गुरुका लघुका गुरुको लघुकश्च मासः । इयमत्र भावना आचार्यस्याननुज्ञाते निष्कारणे वा तिष्ठतश्चत्वारो गुरवः, वृषभस्य चत्वारो लघवः, अभिषेकस्य गुरुमासः, भिक्षोर्लघुमासः । आह किंनिमित्तमित्थं प्रायश्चितमापद्यते ? उच्यते [ भा. १५६१] नेहामु त्ति य दोसा, जे पुव्वं वन्निया कइयमादी । ते चेव अणट्ठाए, अच्छंते कारणे जयणा ॥ वृ-‘नैष्यामः' नागमिष्याम इत्युक्ते ये पूर्व 'क्रयितादयः' वसतेर्भाटकसमर्पण-विक्रयणादयो दोषा वर्णितास्ते चैव अर्थ - प्रयोजनं तदभावोऽनर्थं तेन प्रयोजनमन्तरेणेत्यर्थः, तत्र ग्रामे तिष्ठतां दोषाः । किमुक्तं भवति ? - तत्र ग्रामे रसगौरवबहुलतया तेषां तिष्ठतां कालविलम्बलगनात् चिकीर्षितमासकल्पे क्षेत्रे वसतिं शय्यातरो भाटकेन समर्पयेत् विक्रीणीत वा धान्यादिना वा म्रियेत बटुकादीनां वा दद्यात् ततस्त एवात्मविराधनादयो दोषाः । कारणे तु तिष्ठतां यतना, एक त्रीन् वा दिवसान् स्थित्वा तथा गन्तव्यं यथा विलम्बमन्तरेण तत् क्षेत्रं प्राप्यत इति भावः । Page #400 -------------------------------------------------------------------------- ________________ ३९७ उद्देशक : १, मूलं-६, [भा. १५६१] एवमेतेन विधिना व्रजन्तस्तावद् गता यावद् मूलक्षेत्रम् ।। ततः किम् ? इत्याह[भा.१५६२] भत्तट्ठिया वखमगा, पुट्विं पविसंतु ताव गीयत्था। परिपुच्छिय निद्दोसे, पविसंति गुरू गुणसमिद्धा॥ वृ-ते हि भक्तार्थिनः क्षपका वा सन्तस्तत्र क्षेत्रे प्रविशन्ति । 'भक्तार्थिनः' भोक्तुकामाः, 'क्षपकाः' उपोषिताः । तत्र च पूर्वं तावद् गीतार्था प्रविशन्ति । ततस्तैः गीतार्थे परिपृच्छय' शय्यातरं पृष्ट्वा निर्दोषे उपाश्रये सुनिश्चिते सति प्रविशन्ति गुरवो गुणसमृद्धाः । साभिप्रायकमिदं विशेषणम् । ते हि भगवन्तो गुरवो गुणैः समृद्धाः, अतो यदि प्रथमं प्रविश्य सव्याघातां वसतिं मत्वा प्रतिनिवर्तन्तेततो भवतिमहानवर्णवादः, यथा-एतेषामेतदपिज्ञानं नास्तीति, ततः पश्चात् प्रविशन्ति ।। अथैनामेव गाथां विवरीषुराह[भा.१५६३] बाहिरगामे वुच्छा, उज्जाने ठाण वसहिपडिलेहा । इहरा उ गहियभंडा, वसहीवाघाय उड्डाहो । वृ-प्रत्यासन्ने बाह्यग्रामे उषिताः प्रत्युषसि विवक्षितक्षेत्रस्योद्यानभागम्य तत्र स्थानं कुर्वन्ति। यैः क्षेत्रं प्रत्युपेक्षतं ते वसतिप्रत्युपेक्षणार्थं प्रेष्यन्ते । 'इतरथा' यदि वसतिमप्रत्युपेक्ष्य प्रविशन्ति ततोमासलघु।सावसतिरन्येषांप्रदत्ता भवेत् ततः 'गृहीतभाण्डाः' गृहीतोपकरमावसतिव्याघाते सत्यपरां वसतिमन्वेषयन्त इतस्ततः पर्यटन्ति, तथाभूतांश्च दृष्ट्वा उड्डाहो भवेत्, यथा-अहो! निष्परिग्रहा निर्ग्रन्था इति । ततः किं विधेयम् ? इत्याह[भा.१५६४] तम्हा पडिलेहिय साहियम्मि पुव्वगत असति सारविए। फड्डगफड्ड पवेसो, कहणा न य उट्ठऽनायरिए॥ वृ-तस्मात् चिलिमिली-दण्डकप्रोञ्छने गृहीत्वा वसतिंप्रत्युपेक्ष्य यदि सा नान्येषांप्रदत्ता तदा "साहियम्मि"त्ति शय्यातरस्य 'आचार्या आगताः सन्ति' इति कथिते सति यदि 'पूर्वगताः' पूर्वस्थिताः क्षेप्रत्युपेक्षकास्तत्र सन्ति तदा तैः प्रागेव वसति प्रमार्जितैव । अथ न सन्ति ततः स्वयमेव “सारविए"त्ति सम्मार्जिते प्रतिश्रये द्वारे च चिलिमिली बवा धर्मकथिनमेकं मुक्त्वा व्यावृत्य गुरूणां निवेदयन्ति। ततो वृषभास्तथैवाक्षान् गृहीत्वा शकुनान परीक्षमाणाः प्रविशन्ति। तैश्च प्रविष्टैः शेषाः साधवः स्पर्द्धकस्पर्द्धकैः प्रविशन्ति, न पुनः सर्वे एकत्र पिण्डीभूयेति भावः । यश्च तत्र धर्मकथिकः स्थित आस्ते स सागारिकस्य धर्मकथां करोति । सच "अनायरिय" त्ति आचार्य मुक्त्वा शेषसाधूनां ज्येष्ठार्याणामप्यभ्युत्थानं न करोति ‘मा भूदु धर्मकथाया व्याघातः' इति ॥ अथ वृषभाणां प्रविशतां शकुना-ऽपशकुनविभागनिरूपणायाह[भा.१५६५] मइल कुचेले अभंगियल्लए साण खुज वडभे या। एयाइँ अप्पसत्याइँ होति गामं अइंताणं ॥ [भा.१५६६] रत्तपड चरग तावस, रोगिय विगला यआउरावेज्जा । कासायवत्थ उद्धूलिया य कजं न साहिति॥ [भा.१५६७] नंदीतूरं पुनस्स दंसणं संख-पडहसदो य। भिंगार-छत्त-चामर-वाहण-जाणा पसत्थाई॥ [भा.१५६८] समणं संजयं दंतं, सुमनं मोयगा दधिं । Page #401 -------------------------------------------------------------------------- ________________ ३९८ बृहत्कल्प-छेदसूत्रम् -१-१/६ मीणं घंटे पडागंच, सिद्धमत्यं वियागरे । वृ-चतस्रोऽपि गाथाः प्राग्वत् (गाथा) । नवरंश्वा दक्षिणपाश्र्वाद् वामपार्श्वगामी गृह्यते । इत्थं वृषभेषु प्रशस्तैः शकुनैः प्रविष्टेषु सूरयः क्षेत्रं प्रविश्य किं कुर्वन्ति? इत्याह[भा.१५६९] पविसंते आयरिए, सागरिओ होइ पुव्व दट्ठव्वो। अद्दण पविट्ठो, आवजइ मासियं लहुयं ।। वृ-“पविसंते आयरिए"त्तितृतीयार्थे सप्तमी, वसतिं प्रविशता आचार्येण सागारिकः पूर्वमेव द्रष्टव्यो भवति । अथ सागारिकमटैव प्रविष्ट आचार्य तत आपाद्यते मासिकं लघुकम् ।। अथाचार्यमायान्तं दृष्ट्वा धर्मकथी किं करोति? इत्याह[भा.१५७०] आयरियअनुट्ठाणे, ओभावण बाहिरा अदक्खिन्ना । कहणं तु वंदणिज्जा, अनालवंते वि आलावो॥ वृ-धर्मकथिना आचार्याणामभ्युत्थानं कर्वयम् । यदि न करोति तदा 'अपभावना' लाघवमाचार्याणां भवति-नूनं नामधारक एवायमाचार्य, नास्य किमप्याज्ञैश्वर्यं विद्यते । यद्वा लोकव्यवहारस्य बाह्याअमी, यतः पञ्चानामप्यङ्गुलीनांतावदेका ज्येष्ठा भवति।तथा अदाक्षिण्याः' 'गुरूनपि प्रति एतेषां दाक्षिण्यं नास्ति' इति शय्यातरश्चिन्तयति । “कहणंतु" त्ति शय्यातरस्य धर्मकथिना कथनीयम्, यथा-वन्दनीया एते भगवन्त इति । ततो गुरुभिरनालपतोऽपि शय्यातरस्यालापः कर्त्तव्यः ।। अथ न कुर्वन्त्यालपनमाचार्यास्तत एते दोषाः[भा.१५७१] थद्धा निरोवयारा, अग्गहणं लोकजत्त वोच्छेदो। तम्हा खलु आलवणं, सयमेव यतत्थ धम्मकहा। वृ-शय्यातरश्चिन्तयेत्-अहो ! 'स्तब्धाः' आत्माभिमानिन एते, वचसाऽपि नान्यस्य गौरवं प्रयच्छन्ति । निरुपकाराः' कृतमप्युपकारनबहुमन्यनते, कृतघ्नाइत्यर्थः । अग्रहणम्' अनादरो मां प्रत्यमीषाम् । लोयात्रामप्येते न जानन्ति, लोके हि यो यस्याश्रयदानादिनोपकारी स ततः स्निग्धदृष्ट्यवलोकन-मधुरसम्भाषमादिकां महतीं प्रतिपत्तिमर्हतीति । इत्थं कषायितस्तद्दव्यस्यान्यद्रव्याणां वा व्यवच्छेदं कुर्यात् । यत् एवंतस्मात् स्वल्वालपनमाचार्येण कर्तव्यम्, स्वयमेव च तत्राचार्येण धर्मकथा कार्या ।। कथम् ? इत्याह[भा.१५७२] वसहिफलं धम्मकहा, कहणमलद्धीओ सीस वावारे। पच्छा अइंति वसहि, तत्थ य भुजो इमा मेरा ॥ वृ-धर्मकथां कुर्वन्तः सूरयो वसतिफलं कथयन्ति । यथा रयणगिरिसिहरसरिसे, जंबूणयपवरवेइआकलिए। मुत्ताजालगपयरग-खिंखिणिवरसोभितविडंगे। वेरुलिय-वयर-विद्रुमखंभसहस्सोवसोमिअमुदारे। ___ साहूण वसहिदाणा, लभती एयारिसे भवणे॥ अथाचार्याणां धर्मकथने लब्धिर्न भवति तदा शिष्यं धर्मकथालब्धिसम्पन्नं व्यापारयेयुः । ततः पश्चादाचार्या प्रविशन्ति वसतिम् । तत्रच प्रविष्टानां 'भूयः' पुनरियं मर्यादा' सामाचारी ।। तामेवाभिधित्सुराह Page #402 -------------------------------------------------------------------------- ________________ ३९९ उद्देशक : १, मूलं-६, [भा. १५७३] [भा.१५७३] मज्जाया-ठवणाणं, पवत्तगा तत्थ होति आयरिया। जो उ अमज्जाइल्लो, आवजइ मासियं लहुयं ॥ वृ-मर्यादाच-सामाचारी स्थापनाचदानादिकुलानांतयोः प्रवर्तकास्तत्र क्षेत्रे आचार्या भवन्ति। यश्च साधुः 'अमर्यादावान्' मर्यादामाचार्यै स्थापितांन पालयतिसआपद्यतेमासिकं लघुकम्।। मर्यादामेवाह[भा.१५७४] पडिलेहण संथारग, आयरिए तिनि सेस एक्केक्कं । विंटियउक्खेवणया, पविसइ ताहे य धम्मकही। [भा.१५७५] उच्चारे पासवणे, लाउअनिल्लेवणे अअच्छणए। करणंतु अनुनाए, अननुनाए भवे लहुओ॥ वृ-संस्तारकभूमीनां 'प्रत्युपेक्षणाम्' अवलोकनां कुर्वते । तत्राचार्यस्य तिः संस्तारकभूमयो निरूपणीयाः, तद्यथा-एका निवाताअपरा प्रवाता तृतीया निवातप्रवाता।शेषाणांसाधूनामेकैकां संस्तारकभूमिं यथारनाधिकतया अर्पयन्ति न यथाकथञ्चिदिति । तैश्च तदानीमात्मीयात्मीय विण्टिकानामुत्क्षेपणं कर्तव्यम्, येन तासूक्षिप्तासुभूमिभागः प्रतिनियतपरिमाणच्छेदेनावगम्यते। तदा च धर्मकथी संस्तारकग्रहणार्थं धर्मकथामुपसंहृत्य प्रतिश्रयाभ्यन्तरे प्रविशति । तथा क्षेत्रप्रत्युपेक्षकाः शय्यातरानुज्ञातां भुवं ग्लानाद्यर्थं दर्शयन्ति । तथा-इयति प्रदेश उच्चारपरिष्ठापनमनुज्ञातम्नेत ऊवम्, एवं “पासवणे"त्तिप्रश्रवणभूमिं “लाउए"त्तिअलाबूनितुम्बकानि तेषां कल्पकरणप्रायोग्यं प्रदेशं 'निर्लेपनं' पुतप्रक्षालनं तस्य स्थानं “अच्छणए"त्ति यत्र स्वाध्यायं कुर्वद्भिरास्यते, एतानि तथैव दर्शयन्ति । ततो य एव शय्यातरेणानुज्ञातोऽवकाशस्तत्रैवोच्चारादीनां करणंभगवद्विरादिष्टम्।अननुज्ञाते त्ववकाशे कुर्वतोमासलघु, तध्व्याऽन्यद्रव्यव्यवच्छेदादयश्च दोषाः ।।उक्ता मर्यादा । अथ स्थापनामभिधित्सुः प्रस्तावनामाह[भा.१५७६] भत्तट्ठिया व खमगा, अमंगलं चोयणा जिनाहरणं। जइ खमगा वंदंता, दाइंतियरे विहिं वोच्छं। वृ-ते हि साधवः क्षेत्रं प्रविशन्तो भक्तार्थिनो वा भवेयुः क्षपका वा । यदि क्षपकाः ततो नोदकस्य 'नोदना' प्रेरा, यथा-प्रथममेवतावदमङ्गलमिदंयदुपवासंप्रत्याख्यायप्रविश्यते।सूरिराह'जिनाहरणं' जिनानामुदाहरणमत्र मन्तव्यम् । ते हि भगवन्तो निष्कमणसमये प्रायश्चतुर्थादि तपः कृत्वा निष्कामन्ति, नचतत्तेषाममङ्गलम्, एवमत्रापि भावनीयम् । ततश्चयदितेक्षपकास्तदा चैत्यानि वन्दमाना एव दर्शयन्ति स्थापनाकुलानि क्षेत्रप्रत्युपेक्षकाः । अथ भक्तार्थिनस्ते ततः "इयरे"तति इतरेषु भक्तार्थिषु यो विधिस्तं वक्ष्ये । तमेवाह[भा.१५७७] सव्वे दटुं उग्गाहिएण ओयरिय भय समुप्पजे । तम्हेक्क दोहि तिहि वा, उग्गाहिय चेइएवंदे ॥ वृ-चैत्यवन्दनार्थं गन्तुकामा यदि सर्वेऽपि पात्रकमुद्ग्राहयेयुः ततः सर्वान् साधून उद्राहितेन पात्रकेण दृष्ट्वा 'अहो! औदरिका एते' इति श्रावकश्चिन्तयति । भयं च तस्य समुत्पद्यते, यथाकथमेतावतां मयैकेन दास्यते ? इति। तस्मादेकेन द्वाभ्यां त्रिभिर्वा साधुभिरुद्रगाहितपात्रकैः शेषैः पुनरनुद्राहितपात्रैः सहाः सूरयश्चैत्यानिवन्दन्ति॥अथयोकोऽपिसाधुः पात्रकंनोद्ग्राहयति Page #403 -------------------------------------------------------------------------- ________________ ४०० ततः को दोषः ? इत्याह[भा. १५७८ ] बृहत्कल्प-छेदसूत्रम् -१-१/६ सद्धाभंगोऽनुग्गाहियम्मि ठवणाइया भवे दोसा । घरचेइय आयरिए, कयवयगमणं च गहणं च ।। वृ- अथानुग्राहिते पात्र के प्रयान्ति ततश्चैत्यानि वन्दमानान् दृष्ट्वा कोऽपि धर्मश्रद्धावान् भक्तपानेन निमन्त्रयेत् तदा यदि भाजनं नास्तीति कृत्वा न गृह्यते ततः श्रद्धाङ्गस्तस्योपजायते । अथ ब्रुवते 'पात्रकं गृहीत्वा यावद् यवमाच्छामस्तानवदेवमेव तिष्ठतु' ततः स्थापनादयो दोषा भवेयुः । तस्मादुद्ग्राहणीयं पात्रकम् । जिनगृहेषु च वृन्देन सर्वेऽपि चैत्यादिन वन्दित्वा गृहचैत्यवन्दनार्थमाचार्येण कतिपयैः साधुभिरुद्रहातपात्रकैः समं गमनं कर्त्तव्यम् । तत्र यदि श्रावकः प्राशुकेन भक्त - पानेन निमन्त्रयेत् ततो ग्रहणमपि तस्य कर्त्तव्यम् || आह कानि पुनः कुलानि चैत्यवन्दनं विदधानास्ते दर्शयन्ति ? उच्यते [भा. १५७९] दाने अभिगम सढे, सम्पत्ते खलु तहेव मिच्छत्ते । मामाए अचियत्ते, कुलाइँ दाइंति गीयत्था ॥ वृ- यथाभद्रको दानरुचि दानश्राद्धः । सम्यग्द्दष्टिर्गृहीताणुव्रतोऽभिगमश्राद्धः । “सम्मत्ते" त्ति अविरतसम्यग्धैष्टिः। "मिच्छत्ते "त्ति आभिग्रहिकमिथ्यादृष्टिः । 'मामाको नाम' ईष्यालुतया 'हे श्रमण ! मा मदीयं गृहमायासीः' इति ब्रवीति । यस्त्वीष्यार्लुतयैव साधुषु गृहं प्रविशत्सु महदप्रीतिकं स्वचेतसि करोति वाचा न किमपि ब्रूते एष देशीभाषया च किं कुर्वन्ति ? इत्याह [भा. १५८० ] दाने अभिगम सड्ढे, सम्मत्ते खलु तहेव मिच्छत्ते । मामाए अचियत्ते, कुलाइँ ठाविंति गीयत्था ॥ वृ- एतानि कुलानि स्थापयन्ति गीतार्थाः, 'अमीषु प्रवेष्टव्यम्, अमीषु तु न' इति व्यवस्थापयन्तीत्यर्थः । अथ न स्थापयन्ति तदा किम् ? इत्याह [भा. १५८१] दाने अभिगम सड्ढे, सम्मत्ते खलु तहेव मिच्छत्ते । मानाए अचियत्ते, कुलाई अठवंति चउगुरुगा ॥ वृ- एतानि कुलान्यस्थापयतश्चत्वारो गुरुकाः प्रायश्चित्तम् ॥ यत एवमतः[भा. १५८२] कयउस्सग्गाऽऽमंतण, अपुच्छणे अकहिएगयर दोसा । ठवणकुलाण य ठवणं, पविसइ गीयत्थसंघाडो | कृ 'उत्सर्गे चैत्यवन्दनं विधायागतानामैर्यापथिकीकायोत्सर्गेकृते यद्वा "उस्सग्ग"त्ति आवश्यके कृते सर्वेऽपि साधवो गीतार्थैरामन्त्रणीयाः- आर्या ! आगच्छत, क्षमाश्रमणाः स्थापनां प्रवर्त्तयिष्यन्ति । इत्तमुक्ते सर्वेऽप्यागम्य गुरुपदकमलमभिवन्द्य रचिताञ्जलयस्तिष्ठन्ति । तत आचार्यै क्षेत्रप्रत्युपेक्षकाः प्रष्टव्याः कथयत कानि कुलानि प्रवेष्टव्यानि ? कानि वान ? इति । ततस्तैरपि क्षेत्रप्रत्युपेक्षकैर्विधिवत् कथनीयम् । यद्याचार्या क्षेत्रप्रत्युपेक्षकान् न पृच्छन्ति तेवा पृष्टाः सन्तो न कथयन्ति, ततस्तेषु प्रविशतां ये संयमा-ऽऽत्मविराधनादयो दोषास्तान् 'एकतरे' सूरयः क्षेत्रप्रत्युपेक्षका वा प्राप्नुवन्ति । ततः कथिते सति यान्यभिगृहीतमिथ्यात्व-मामाका-ऽचियत्तानि तानि सर्वथैव स्थाप्यानि, यथानैतेषु केनापि प्रवेष्टव्यम् । यानि तु दानश्राद्धादीनि स्थापनाकुलानि तेषामपि स्थापनं कर्त्तव्यम् । कथम्? इत्याह-प्रविशति एक एव गीतार्थसङ्घाटको गुर्वादिवैयावृत्त्यकरस्तेषु ।। इदमेव भावयति Page #404 -------------------------------------------------------------------------- ________________ ४०१ उद्देशक : १, मूलं-६, [भा. १५८३] [भा.१५८३] गच्छम्मि एस कप्पो, वासावासे तहेव उडुबद्धे । गाम-नगर-निगमेसुं, अइसेसी ठावए सड्डी ।। वृ-वर्षावासे तथैव ऋतुबद्धे ग्राम-नकर-निगमेषु स्थितानां गच्छे एष कल्पः । कः? इत्याहअतिशेषाणि-अतिशायीनि स्निग्ध-मधुरद्रव्याणि प्राप्यन्ते येषु तानि कुलान्यतिशेषीणि “सडिट' त्ति दानश्रद्धावन्ति एवंविधानि कुलानिस्थापयेत् । एकं गीतार्थसङ्घाटकं मुक्त्वा शेषसङ्घाटकान् न तत्र प्रवेशं कारयेत् ॥आह[भा.१५८४] किं कारणंचमढणा, दव्वखओ उग्गमो वियन सुज्झे। गच्छम्मि नयम कज्जं, आयरिय-गिलाण-पाहुणए ।। वृ-'किं कारणं' को हेतुः येन स्थापनाकुलेष्वेक एव सङ्घाटकः प्रविशति ? । सूरिराह"चमढण"त्ति अन्यैरन्यैश्च सङ्घाटकैः प्रविशद्भिस्तानि कुलान्युद्वेगं प्राप्यन्ते । ततश्च द्रव्याणांस्निग्धमधुराणांक्षयो भवति, उद्गमोऽपिचन शुध्यति । गच्छे च नियतं निश्चितं प्रायोग्यद्रव्यैः कार्यं भवति । किमर्थम्? इत्याह-आचार्य-ग्लान-प्राधूर्णकानां हेतोरिति नियुक्तिगाथासमासार्थः।। अथ भाष्यकार एनामेव विवृणोति[भा.१५८५] पुट्विं पि वीरसुणिया, भणिया भणिया पहावए तुरियं । सा चमढणाए सिग्गा, निच्छइ दटुं पि गंतुंजे ।। कृ-जहाकाइवीरसुणियाकेणइपारद्धिएणतित्तिराईणंगहणेछिछिक्कारियासमाणीतित्तिराईणि गिण्हइ । पच्छा सो तेहिं सावएण विना वि काडं हंतूण छिछिक्कारेइ ।सा वीरसुणिया इतो तओ पहावइ जावन किंचि पेच्छइ । ताहे सा वेयारिया समाणी जइ सो सावयं दटुं पच्छा छिछिक्कारेइ तहा वि पयं पि न इच्छए गंतुं ।। अथ गाथाक्षरयोजना-यः शुनकद्वितीयः शस्त्राद्यपेक्षारहितो मृगयां करोतिसवीर उच्यते, तस्य शुनिका यथा पूर्वमध्ष्टेऽपि श्वापदे भणिता भणिता' छीत्कृता छीत्कृता सती त्वरितमितस्ततः प्रधावति । ततः सा 'चमढणया' निरर्थकमुद्वेजनया “सिग्गा" श्रान्ता सती सन्तमपि श्वापदं दृष्ट्वा पदमपि गन्तुं "जे" इति पादपूरणे नेच्छति ॥ एष दृष्टान्तः। अर्थोपनयस्त्वेवम्[भा.१५८६] एवं सड्ढकुलाई, चमढिजंताई अन्नमन्नेहि। नेच्छंति किंचि दाउं, संतं पितहिं गिलाणस्स ॥ वृ-'एवम्' अमुनैव प्रकारेण श्राद्धकुलानि “चमढिजंताई" ति उद्वेज्यमानानि 'अन्यान्यैः' क्षुल्लक-स्थविर-क्षपकादिभिः । यद्वा “अन्नमन्नेहिं" ति अन्यान्यैः-परिफल्गुप्रायैः कारणैः । यथा एकः प्राह-ग्लानस्य शीर्ष दुष्यति शर्करां प्रयच्छ; अपरः प्राह-ममोदरं दुष्यति दघ्नः करम्बेण प्रयोजनम्। तदपरः प्राह-प्राधूर्णक आयातोऽस्ति घृतादिकं देहि; अन्यः प्राह-अहमाचार्यस्य हेतोरायातोऽस्मिदुग्धं सशर्करं प्रतिलाभयेत्यादि । ततस्तानि ब्रुवीरन्-यूयं सर्व एव ग्लाना अतो वयं कियतां प्रयच्छामः? को वा जानाति यूयमाचार्यादीनां तोर्गृहीथ ? आहोश्चिदात्मार्थम्? इति । एवमुद्वेज्यमानानि नेच्छन्ति 'सदपि' विद्यमानमपि घृतादिकं 'किञ्चित्' स्तोकमात्रमपि ग्लानस्य उपलक्षणत्वादाचार्य-प्राघूर्णकादेरप्यर्थाय दातुम्। ततश्च यत् ते ग्लानादयः परिताप्यन्ते 181261 Page #405 -------------------------------------------------------------------------- ________________ ४०२ बृहत्कल्प - छेदसूत्रम् - १-१/६ तन्निष्पन्नं प्रायश्चित्तम् ॥ गतं चमढणाद्वारम् । अथ द्रव्यक्षयोद्गमाशुद्धिद्वारद्वयमाह[भा. १५८७] अन्नो चमढण दोसो, दव्वखओ उग्गमो वि य न सुज्झे । खीणे दुल्लभदव्वे, नत्थि गिलाणस्स पाउग्गं ॥ " वृ- ‘अन्यः’ अपरश्चमढनायां दोषः कः ? इत्याह- द्रव्यस्य - अवगाहिम-घृतादेः कारणमन्तरेणापि दिने दिने गृह्यमाणस्य क्षयो भवति । ततश्च यद्यभिनवमवगाहिमादि द्रव्यं साधूनामर्थाय करोति क्रीणाति वा तत उद्गमोऽपि च न शुद्यति, सदोषत्वात् तद् उत्पादितमपि न कल्पत इति भावः । ततः 'क्षीणे' व्यच्छिन्ने दुर्लभद्रव् प्रयोजने उत्पन्नेऽपि नास्ति ग्लानस्य प्रायोग्यम् । ततः परितापमहादुःखादिका ग्लानारोपणा द्रष्टव्या, भद्रक-प्रान्तकृताश्च दोषा भवन्ति ।। तानेवाहदव्वक्खएण पंतो, इत्थं घाइज्ज कीस ते दिन्नं । [भा. १५८८] भद्दी हट्ठपट्टो, करेज अनं पि साहूणं ॥ वृ-इह कस्यापि प्रान्तस्य भार्या श्राद्धिका ततस्तयाऽन्यान्यसाधूनां याचमानानां प्रायोग्यद्रव्यं सर्वमपि प्रदत्तम् । ततस्तस्याः पतिर्भोजनार्थमुपविष्टः सन् ब्रूते - कूरं मे परिवेषय । सा प्राहसाधूनां प्रदत्तः । स प्रतिब्रूयात्-पूपलिकास्तर्हि परिवेषय । सा प्राह-ता अपि प्रदत्ताः । एवं सूपदुग्ध-दधिप्रभृतीन्यपि साधूनां वितीर्णानीति । इत्थं द्रव्यक्षयेण स प्रान्तः कुपितः सन् ‘अरेरेकुलपांसने! किं ते मुण्डास्तवोपपतयो भवन्ति येनैवं मदीयं गृहसर्वस्वं दत्त्वा तान् पोषयसि ?' इत्यभिधाय स्वां स्त्रियं 'घातयेत्' कुट्टयेत्, 'कस्मात् ' किमर्थं त्वया तेभ्यः सर्वमपि दत्तम् ? इति कृत्वा । अत्र पाठान्तरम्-“दव्वक्खएण लुद्धो’'त्ति 'लुब्धः' लोभाभिभूतः, सेषं प्राग्वत् । यस्तु भद्रको गृहपति स श्राद्धिकया सर्वस्मिन्नपि दत्ते तथैव च कथिते ह्वष्टप्रहृष्टो भवति । हृष्टो नाम-नमसि परितोषवान्, प्रहष्टस्तु-प्रहसितवदनः समुद्भूतरोमहर्षो हर्षाश्रूणि विमुञ्चमान इति । ततश्च कुर्याद् 'अन्यदपि’ अवगाहिमादिकं साधूनामर्थाय, करयेदित्यर्थः । एतद्दोषपरिहरणार्थमेकं गीतार्थसङ्घाटकं मुक्त्वा शेषाः स्थापनाकुलानि न निर्विशेयुः । प्राघूर्णके चायाते सति प्राघुण्यं विधेयम्, तच्च स्वभावानुमतैरेव भक्त - पानैः ॥ तथा चात्र दृष्टान्तमाह [ भा. १५८९] जड्डे महिसे चारी, आसे गोणे य जे य जावसिया । एएसिं पडिवक्खे, चत्तारि उ संजया होंति ॥ वृ- 'जड्डुः' हस्ती, महिषाश्चौ प्रतीतौ, 'गोणः' बलीवर्द, एतेषां ये 'यावसिकाः' यवसःतव्यायोग्यमुद्ग-माषादिरूप आहारस्तेन तद्वहनेन चरन्तीति यासिकास्ते अनुकूलां चारीमानयन्ति । एतेषां जड्डादीनां 'प्रतिपक्षे' प्रतिरूपः पक्षः प्रतिपक्षः सध्शपक्ष इत्यर्थः, तत्र चत्वारः प्राधूर्णकसंयता भवन्ति । तद्यथा-जड्डुसमानो महिषसमानोऽश्वसमानो गोसमानश्चेति ॥ अथामीषामेव व्याख्यानमाह भा. (१५९० ] जड्डो जं वा तं वा, सुकुमालं महिसओ महुरमासो । गोणो सुगंधिदव्वं, इच्छइ एमेव साहू वि ।। वृ- 'जड्डु : ' हस्ती, सः 'यद्वा तद्वा' कर्कश कटुकादिकमप्याहारयति । यस्तु महिषः 'सुकुमारं ' वंशकरीलादिकमभिलषति । अश्वः 'मधुरं ' मुद्ग माषादिकमभिकाङ्क्षति । 'गौः ' बलीवर्द सः 'सुगन्धिद्रव्यम्' अर्जुनक-ग्रन्थिपर्णादिकमिच्छति । एवमेव साधवश्चत्वारः चतुर्विधं भक्तमिच्छन्ति Page #406 -------------------------------------------------------------------------- ________________ ४०३ उद्देशक : १, मूलं -६, [भा. १५९०] तत्थपढमो जड्डुसमाणो पाहुणगसाहू भणइ-मम जं दोसीणं वा उण्हगं वा कंजियं वा लब्भइ तं चैव आनेहि, नवरं उदरपूरं । एवं भणिए किं दोसीणं चेव आनेयव्वं ? न, विसेसेण सोहणं तस्स आनेयव्वं । बिइओ पाहुणयसाहू भइ-परं मे नेहरहिया वि पूवलिया सुकुमाला होउ । तइओ भणइ - महुरंनवरिं मे होउ । चउत्थो भणइ - अन्नं वा पाणं वा निप्पडिगंधं मे आनेह । एवं ताणं भणंताणं जं जोग्गं तं सङ्घयकुलेहिंतो विसेसियं आनिज्जइ । तं च ठविएसु चेव सड्डयकुलेसु लब्भइ नाठविसु । पाहुने य कीरमाणे महंतो निज्जरालाभो साहुक्कारो य पाविज्जइ । अतो कायव्वं तं जहाविसहं साहूहिं ति ।। आह यद्येवं तर्हि श्राद्धकुलेषु मा कोऽपि प्रवेशं कार्षीत् ? यदा प्राघूर्णकादिकार्यं समुत्पन्नं भविष्यति तदा प्रवेशं करिष्यामः, ततश्च बहुतरमुत्कृष्टं च लप्स्यमहे । सूरिराह[भा. १५९१] एवं च पुनो ठविए, अप्पविसंते इमे भवे दोसा । वीसरण संजयाणं, विसुक्क गोणीइ आरामे ॥ वृ-एवंचतावत् चमढनायां दोषा अभिहिताः । पुनः शब्दो विशेषणार्थ । यदि पुनः स्थापनाकुलानि सर्वथैव स्थाप्यन्ते ततः ‘“ठविए”त्ति सर्वथैव स्थापितेषु तेष्वप्रविशतां साधूनामेते दोषा भवेयुः । तद्यथा-विस्मरणं संयतानां भवति, भिक्षा दातव्येति नियमाभावात् । अत्र च विशुष्कया गवा आरामेण च दृष्टान्तः- जहा- एगस्स वोद्दधिज्जाइयस्स गोणी धेनू । सा यपओस-पच्चसे सुकुलवं सुकुलवं दुद्धस्स पयच्छइ । तस्स य दसहिं दिवसेहिं संखडी भविस्सइ । ताहे सो चिंतेइ एसा गावी ताव बहुयं खीरं देइ, तया य दुल्लहं खीरं भविस्सइ, मम य तया अवस्सं कजं, तो इदानिं न दुहामि, तया चेव एक्सराए दुहिस्सामि, वरं मे दस कुलया होतया । पत्ते य संखडिदिवसे महंतं कुंडयं गहाय गोणीदुहणट्टयाए ढुक्को जाव विसुक्का, चुलुओ विनत्थि दुद्धस्स । एवं संजया वि अणल्लियंता तेसिं सड्डाणं पम्हुट्ठा न चेव जाणंति-किं संजया अत्थि ? नवा ? । ते वि संजया जम्मि दिवसे कज्जुं तम्मि गया जाव न संति तानि दव्वानि । तम्हा दोह वा तिन्ह वा दिवसाणं अवस्सं गंतव्वं ॥ अहवा आरामदिट्ठतो, जहा- एगो आरामिओ । सो चिंतेइ-मम आरामे पुप्फाणं आढयं दिने दिने उट्ठेइ, इंदमहदिवसे अ बहूजनो पुप्फाण कायओ भविस्सइ तो मा दिने दिने पुष्फाई उच्चेमि, तद्दिवसं वरं बहूणि पुप्फानि होंताणि त्ति । पत्ते य इंदमहदिवसे सो पच्छियाओ घेत्तुं गओ जाव सो आरामो उप्फुल्लो, एगमवि पुष्कं नत्थि । एवं ते जद्दिवसं कज्जमुप्पन्नं तद्दिवसं पविट्ठा ठवणाकुलेसु । ताहे सड्डा भणंति-तुब्भे इहं चिय अच्छंता न मुणह वेलं, अम्हं पए वत्ता वेला । अप्पविसंतेसु य न कोइ दंसणं पडिवज्जइ, न वा अनुव्वए, गिलाणपाउग्गंवा नत्थि ।। यतश्चैवमतः प्रवेष्टव्यं स्थापनाकुलेषु गीतार्थसङ्घाटकेन । स च की ग्दौषैर्विरहितः ? इत्यत आह [भा. १५९२] अलसं घसिरं सुविरं, खमगं कोह- मान-मा-लोहिल्लं । कोऊहल पडिबद्धं, वेयावच्चं न कारिज्जा ।। वृ- 'अलसं' निरुद्यमम्, 'ग्रसितारं' बहुभक्षिणम्, 'स्वप्तारं ' स्वप्नशीलम्, “सीलाद्यर्थस्येरः" इति प्राकतलक्षणबलादुभयत्रापि तृनप्रत्ययस्येरादेशः, क्षपकं प्रतीतम्, “कोह- माण- माय- लोहिल्लं” ति क्रोधवन्तं मानवन्तं मायावन्तं लोभवन्तम्, सर्वत्रापि भूम्नि मतुप्रत्ययः, यथा गोमानिति, “कोऊहल’”त्ति मत्वर्थीयप्रत्ययलोपात् कुतूहलिनम्, 'प्रतिबद्ध' सूत्रार्थग्रहणसक्तम । एतान् Page #407 -------------------------------------------------------------------------- ________________ ४०४ बृहत्कल्प-छेदसूत्रम् -१-१/६ वैयावृत्यमाचार्योन कारयेदिति समासार्थः॥अथैनामेव गाथांविवरीषुः प्रथमतः प्रायश्चित्तमाह[भा.१५९३]तिसु लहुओ तिसु लहुया, गुरुओ गुरुया य लहुग लहुगो य । पेसग-करितगाणं, आणाइ विराधना चेव ॥ वृ-अलसादीन् य आचार्य स्ववैयावृत्यार्थं प्रेषयति-व्यापारयतीत्यर्थः, यश्चैभिर्दोषैर्दुष्टः स्वयं वैयावृत्यं करोति, तयोः प्रेषक-कुर्वतोः प्रायश्चित्तम् । तद्यथा-'त्रिषु' अलस-बह्वाशि-निद्रालुषु लघुको मासः । 'त्रिषु' क्षपक-कोपना-ऽभिमानिषु चत्वारो लघवः । मायावति गुरुको मासः। लोभवति चत्वारो गुरुकाः ।कौतूहलवति चत्वारो लघुकाः । सूत्रार्थप्रतिबद्धे लघुमासः ।आज्ञादयश्च दोषा विराधना चात्म-संयमविषया॥तत्रालस-स्वपनशीलयोनियोजने दोषानाह[भा.१५९४] ता अच्छि जा फिडिओ, सइकालो अ-सोविरे दोसा। गुरुमाई तेन विना, विराधनुस्सक्क-ठवणादी। वृ-अलसः स्वपनशीलश्चतावदुपविष्टः शयानोवाआस्तेयावत्सन्-विद्यमानः कालः सत्कालो भिक्षायाः 'स्फिटितः' अतिक्रान्तो भवति । यद्वा तावलस-निद्रालू चिन्तयेताम्- ‘समापतितं तावदिदमस्माकमवश्यकरमीयं कर्म, अत एतदपि निहितं भवतु' इति कृत्वा अप्राप्ते एव भिक्षाकाले पर्यटेताम्, ततोयद्वातद्वा भक्त-पानं लभेते, न प्रायोग्यम्, 'तेन' प्रायोग्येण विना या 'गुर्वादीनाम् आचार्य-बाल-वृद्ध-ग्लानादीनां विराधना तन्निष्पन्नप्रायश्चित्तम्।यद्वाऽतिक्रान्तायां वेलायामायान्तं वैयावृत्यकरंमत्वा प्रायोग्यस्योत्ष्वष्कणं श्राद्धकानि कुर्युः, उत्सूरेत विदध्युरिति भावः । यद्वा तानि तदुपस्कृतंप्रायोग्यभक्तंस्थापयेयुः ततः स्थापनादोषः।आदिशब्दात् ‘साधूनामसंविभक्तंभक्तंकथं स्वमुखेप्रक्षिप्यते?'इतिबुया तेषामभुजानानामन्तरायमित्यादयो दोषाः॥ [भा.१५९५] अप्पत्तेवि अलंभो, हानी ओसक्कणा य अइभद्दे । अनहिंडतो य चिरं, न लहइज किंचि वाऽऽनेइ॥ वृ-अथ ‘यदेतत् कस्मिाकं मध्ये समापतितं तद् निर्वाहितं भवतु' इति कृत्वा अप्राप्ते काले भिक्षामटति तदा ‘अलाभः' न किमपि प्राप्यते इति भावः। ततश्चाचार्यादीनां ‘हानि' असंस्तरणं भवति।यस्तु अतिभद्रकः' अतीवधर्मश्रद्धावान् गृहपतिसः अवष्वष्कणं' विवक्षितकालादर्वाग् भक्तनिष्पादनं कुर्यात् । यद्वा असावलसत्वाद् निद्रालत्वाद्वा चिरमहिण्डमानः सन् न किमपि लभते, 'यत्किञ्चिद्वा' पर्युषितं वल्ल-चनकादिकं वा आनयति, तेन भुक्तेनाऽपथ्यतया गुर्वादीनां ग्लानत्वं भवति, ततः परिताप-महदुःखादिका ग्लानारोपणा॥अथ “घसिर"त्ति पदं भावयति[भा.१५९६] गिण्हामि अप्पणो ता, पज्जत्तं तो गुरूण धिच्छामि। घेत्तुं च तेसि घिच्छं, सीयल-ओसक्क-ओमाई॥ वृ-यो महोदरः सवैयावृत्ये नियुक्तो भिक्षामटन् चिन्तयति-गृह्णामितावदात्मनो योग्यं पर्याप्त ततो गुरूणां हेतोर्ग्रहीष्यामि । यद्वा तेषां गुरूणां योग्यं गृहीत्वा तत आत्मनोऽर्थाय ग्रहीष्ये । इत्थं विचिन्त्य यदि प्रथमं गुरूणां योगयं गृहीत्वा पश्चादात्मार्थं गृह्णाति ततो यावता कालेनात्मनः पर्याप्तं पूर्यतेतावता तत्पूर्वं गृहीतं शीतलं स्यात्, तच्च गुरूणामकारकम्, ततः सैव ग्लानारोपणा। अथवा स्थापनाकुलेषु प्रथमतः प्रवेशे तत्राद्यापि वेलाया अप्राप्तत्वादवष्वष्कणादयो दोषाः। अथ प्रथममात्महेतोर्गृह्णाति ततो यावता तत् पर्याप्तं भवति तावता स्थापनाकुलेषु वेलातिक्रमो Page #408 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-६, [भा. १५९६ ] ४०५ भवेत् । अथ वेलातिक्रमभयाद् देशकाल एव तेषु प्रविशति तत आत्मनोऽवमं भवेत्, उदरपूरणं न भवेदिति भावः । ततश्वावमाहारतया तस्यैवानागाढा -ऽऽगाढपरितापादयो दोषा ।। अथ क्षपक-क्रोधवतोर्दोषानाह [भा. १५९७] परिताविज्जइ खमओ, अह गिण्हइ अप्पणो इयरहानी । अविदिन्ने कोहिल्लो, रूसि किं वा तुमं देसि ॥ वृ- यदि क्षपको गुरूणां हेतोः प्रायोग्यं गृह्णाति नात्मनस्ततः स एव परिताप्यते, अथात्मनो गृह्णाति तत इतरेषां आचार्याणां हानि-परितापना । यस्तु क्रोधवान् सः 'अवितीर्णे' अदत्ते सति रुष्यति । रुष्टश्चागारिणं भणति-यदि भवान् न ददाति तर्हि मा दातू किं भवदीयं गृहं दृष्ट्वाऽस्माभिः प्रव्रज्या प्रतिपन्ना ? इति किं वा त्वं ददासि येन 'एवमहं ददामि' इति गर्वितो भवसि ? इत्यादिभिर्दुर्वचनैः श्राद्धं विपरिणमयति ।। मानि-मायिनोर्दोषानाहऊणामदिने, थद्धो न य गच्छए पुनो जं च । माई भद्दगभोई, पंतेन व अप्पणो छाए ॥ [भा. १५९८] वृ- यः स्तब्धः सः 'ऊने' तुच्छे दत्ते "अनुट्ठ''त्ति अभ्युत्थाने वा अकृते “अदिन्न” त्ति सर्वथैव वा अदत्ते सति 'पुनः' भूयस्तदीयं गृहं न गच्छति, भणति च श्रावकाणामितरेषां च को विशेषः ? यदि द्वितयेऽपि साधूनामभ्युत्थानादिविनयप्रक्रियामन्तरेण भिक्षां प्रयच्छन्ति ततो नाहममुष्य गृहं भूयः प्रविशामीति । ततः “जंच "त्ति तदृहे प्रवेशं विना प्रायोग्यस्यालाभे यत् किञ्चिदाचार्यादीनां परितापनादिकं भवति तन्निष्पन्नं प्रायश्चित्तम् । यस्तु मायी सः 'भद्रकभोजी' प्रायोग्यमुपाश्रयाद् बहिर्भुक्त्वा प्रान्तमानयतीति भावः, यद्वा 'प्रान्तेन' वल्ल चणकादिना आत्मनो योग्यं स्निग्धमधुरद्रव्यं छादयति, छादयित्वा च गुरूणां दर्शयति ॥ लुब्धस्य दोषानाहओभासइ खीराई, दिजंते वा न वारई लुद्धो । जेऽनेगविसणदोसा, एगस्स वि ते उ लुद्धस्स ॥ [भा. १५९९ ] वृ- यो लुब्धः स स्थापनाकुलेषु क्षीरादीन्यवभाषते । यद्वा श्रद्धातिरेकतस्तैर्दीयमानानि स्निग्धमधुराणि न वारयति । ततश्च येऽडनेकेषु सङ्घाटकेषु स्थापनाकुलं प्रविशत्सु चमढणादयो दोषा वर्णितास्ते सर्वेऽप्येकस्यापि लुब्धस्य प्रविशतो द्रष्टव्याः ।। कुतूहलिनः प्रतिबद्धस्य च दोषानाह[भा. १६०० ] नडमाई पिच्छंतो, ता अच्छइ जाव फिट्टई वेला । सुत्तत्थे पडिबद्धो, ओसक्क - ऽहिसक्क माईया ॥ वृ- यः कुतूहली स नटादीन् प्रेक्षमाणस्तावदास्ते यावद् वेला स्फिटति । यस्तु सूत्रेऽर्थे वा 'प्रतिबद्धः' आसक्तः स गुरूणां धर्मकथादिव्यग्रतया यतैवान्तरं लभते तदैवाप्राप्तकालेऽपि भिक्षार्थमवतरति, वेलातिक्रमं वा कृत्वा कालवेलादाववतरति, ततोऽवष्वष्कणा-ऽभिष्वष्कणादयो दोषाः । यतश्चैवमतः किं कर्त्तव्यम् ? इत्याह [भा. १६०१ ] एयद्दोसविमुक्कं, कडजोगिं नायसील मायारं । गुरुभत्तिमं विनीयं, वेयावच्चं तु कारिज्जा ।। वृ- एभिः अनन्तरोक्तैर्दोषैर्विमुक्तं वर्जितम्, किंविशिष्टम् ? इत्याह- ' कृतयोगिनं' गीतार्थं 'ज्ञातशीला - SSचारं' ज्ञातं सम्यगवतगतं शीलं प्रियध्मतादिरूपमाचारश्च चक्रवालसामाचारीरूपो Page #409 -------------------------------------------------------------------------- ________________ ४०६ बृहत्कल्प-छेदसूत्रम् - १-१/६. यस्य स तथा तम्, तथा गुरवः आचार्यास्तेषु भक्तिमन्तम्- आन्तरप्रतिबन्धोपेतम्, 'विनीतम्' अभ्युत्थनादिबाह्यविनयवन्तम्, एवंविधं शिष्यं वैयावृत्त्यमाचार्य कारयेत् ॥ आह किमर्थं वैयावृत्यकरस्येयन्तो गुणा मृग्यन्ते ? उच्यते [ भा. १६०२ ] साहंति य पियधम्मा, एसणदोसे अभिग्गहविसेसे । एवं तु विहिगहणे, दव्वं वडृति गीयत्था ॥ वृ-प्रियधर्माणउपलक्षणत्वादपरैरप्यनन्तरोक्तगुणैर्युक्ता वैयावृत्यकराः “साहंति "त्ति कथयन्ति 'एषणादोषान्' प्रक्षित - निक्षिप्तादीन् । यथा-इत्थं प्रक्षितदोषो भवति, इत्थं तु निक्षिप्त इत्यादि । एतैश्च दोषैर्दुष्टं साधूनां न दीयते । 'अभिग्रहविशेषाँश्च' जिनकल्पिक स्थविरकल्पिकसम्बन्धिनः कथयन्ति । 'एवम्' उक्तेन विधिना स्थापनाकुलेषु ग्रहणे श्रद्धां वर्धयन्तो गीतार्था 'द्रव्यमपि' घृतादिकं वर्धयन्ति || इदमेव भावयति [भा. १६०३ ] एसणदोसे व कए, अकए वा जइगुणे विकत्थिता । कहयंति असढभावा, एसणदोसे गुणे चेव ॥ वृ- 'एषणादोषे ' म्रक्षितादौ कृते वा अकृते वा 'यतिगुणान्' क्षान्ति- मार्दवादीन् 'विकत्थमानाः ' विविधंश्लाघमानाः ‘अशठभावाः' कैतववर्जिताः न भक्षणोपायनिमित्तमिति भावः एषणा दोषान् कथयन्ति । तथा गुणाः साधूनां प्राशुकैषणीयभक्त पानप्रदानप्रभवाः पापकर्मनिर्जरादयस्ताँश्च गीतार्थाः कथयन्ति । यथा- समणोवासगस्स नं भंते! तहारूवं समणं वा माहणं वा फासुएणं एसणिज्जेणं असन-पान-खाइम साइमेणं पडिलाभेमाणस्स किं कजइ ? गोयमा ! एगंतसो निजरा कज्जइ, नत्थि य से केइ पावकम्मे कज्जइ त्ति । अथेत्थं न कथयेयुः ततः के दोषाः ? इत्याह[भा. १६०४] बालाई परिचत्ता, अकहिंतेऽनेसणाइगहणं वा । नय कहपबंधदोसा, अह य गुणा साहिया होति ॥ वृ- तेषु श्राद्धकुलेषु जिनकल्पिका भिक्षार्थमायाताः, तेषां परमान्नादिकं लेपकृतमुपनीतम्, तैश्च भगवद्भिः प्रतिषिदधम्, ततस्तानि श्राद्धकानि चिन्तयेयुः- एत एव प्रधानाः साधवः, इतरे तु स्निग्ध-मधुरद्रव्यग्राहिणः सर्वेऽपि नामधारकमात्राः साध्वाभासा एवेति । ततः श्रद्धाभङ्गभाजि तानि भूयः प्रायोग्यद्रव्यं नोपढौकयेयुः । एवमभिग्रहविशेषान् अकथयद्भिर्गीतार्थैर्बालादयः परित्यक्ता भवन्ति । अथैषणादोषान् शुद्धभक्त पानानस्य च गुणान् न कथयेयुः ततस्तानि श्राद्धकान्येषणां कुर्यु । तत्र यदि प्रतिषिध्यते तदाऽपि बालादयः परित्यक्ताः, तेषां प्रायोग्याभावे संस्तरणाभावात् । अथ न प्रतिषिध्यते ततोऽनेषणादिग्रहणं भवेत्, आदिशब्द एषणादोषाणामेव स्वगतानेकभेदसूचकः । आह गोचरप्रविष्टानां साधूनां कथाप्रबन्धः कर्त्तु न कल्पते, अमी च साधव इत्थमेषणादोषादीनां कथां प्रबध्नन्तः कथं न दोषभाजो भवन्ति ? इत्युच्यते- 'न च' नैवात्र कथाप्रबन्धदोषा भवन्ति, यदि हि भक्त-पानलोलुपतया कथां प्रबघ्नीयुस्ततो भवेयुर्दोषाः, तच्च नास्ति, एषणाशुद्धिहेतोरेव तेषामित्थं कथनात् । अथ च प्रत्युतेत्थं कथयद्भिस्तैर्गीतार्थैः 'गुणाः' बाल-वृद्धाद्युपष्टम्भ-गुरुभक्तिप्रभृतयः साधिता भवन्ति ।। कतं पुनस्ते कथयन्ति ? इत्याह [भा. १६०५ ] ठाणं गमनाSS गमनं, वावारं पिंडसोहिमुल्लोगं । Page #410 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- ६, [भा. १६०५ ] ४०७ जाणताण वि तुझं, बहुवक्खेवाण कहयामो ॥ वृ- ‘स्थानं’ नाम आत्म-प्रवचन-संयमोपघातवर्जितो भूभागः । यत्र स्थितस्य गवा-ऽश्वमहिषादेराहननादि न भवति स आत्मोपघातवर्जितः । यत्र तु निर्द्धमनाद्यशुचिस्थानव्यतिरिक्ते प्रदेशे स्थितस्य लोकः प्रवचनस्यावर्णं न ब्रूयात्स प्रवचनोपघातवर्जितः । यत्र पुनः पृथिव्यादिकायानां विराधना न भवति स संयमोपघातवर्जितः । ईदृशे स्थाने साधुना दायकेन वा स्थित्वा भिक्षा ग्राह्या देया वेति ज्ञापयन्ति । ‘गमनं' नाम दायकेन भिक्षादानार्थं गृहमध्ये प्रविशता षट्कायानामुपमदशमकुर्वता गन्तव्यम् । एवम् ' आगमनमपि' भिक्षां गृहीत्वा साधुसम्मुखमागच्छता दायकेनोपयुक्तेनागन्तव्यम् । व्यापारः-कर्तन- कण्डन- पेषणादिकः, तं च सम्यग् ज्ञापयन्ति-ईशे व्यापारे भिक्षा ग्रहीतुं कल्पते, ईशे तु नेति । “पिंडसोहिमुल्लोगं” ति पिण्डशुद्धेः 'उल्लोकं' लेशोद्देशं कथयन्ति, 'इत्थमाधाकर्मादयो दोषा उपजायन्ते, इत्थमेबिर्दोषैरदुष्टः पिण्डः साधूनां दीयमानः शुद्धो बहुफलश्च भवति' इथ्येवं पिण्डनिर्युक्ति लेशतो ज्ञापयन्तीति भावः । तथा यद्यपि यूयमिदं साधुधर्मस्वरूपमग्रेऽपि जानीथ तथापि युष्माकं बहुव्याक्षेपाणामविस्मरणार्थं कथयाम इति । अपि च[भा. १६०६] केसिंचि अभिग्गहिया, अनभिग्गहिएसणा उ केसिंचि । माहु अवन्नं काहिह, सव्वे वि हु ते जिणाणाए । वृ- केषाञ्चित् साधूनामभिगृहीता एषणा, यथा जिनकल्पिकानाम् । केषाञ्चित् त्वनभिगृहीता, यथा गच्छ्वासिनाम्, सप्तस्वपि पिण्डैषमासु तेषां भक्त-पानस्य ग्रहणात् । एवं चापरापरां भक्तपानग्रहणसामाचारीं दृष्ट्वा यूयं मा अवज्ञां करिष्यथ । कुतः ? इत्याह- 'सर्वेऽपि ते ' भगवन्तो जिनकल्पिका: स्थविरकल्पिकाश्च जिनाज्ञायां वर्त्तन्ते, स्वस्वकल्पस्थितिपरिपालनात् अतो न केऽप्यवज्ञातुमर्हन्तीति भावः ॥ किञ्च [भा. १६०७ ] संविग्गभावियाणं, लुद्धगदिट्टंतभावियाणं च । मुत्तूण खेत्त काले, भावं च कहिंति सुदुंछं । वृ-येषां श्राद्धानां पुरत एषणादोषाः कथ्यन्ते ते द्विधा-संविग्नभाविता लुब्धकध्ष्टान्तभाविताश्च । संविग्नैः-उद्यतविहारिभिर्भाविताः संविग्नभाविताः । ये तु पार्श्वस्थादिभिर्लुब्धकद्दष्टान्तेन भावितास्ते लुब्धकध्ष्टान्तभाविताः कथम् ? इति चेद् उच्यते-ते पार्श्वस्थाः श्राद्धानित्थं प्रज्ञापयन्ति यथा कस्यापि हरिणस्य पृष्ठतो लुब्धको धावति, तस्य च हरिणस्य पलायनं श्रेयः, लुब्धकस्यापि तत्पृष्ठतोऽनुधावनं श्रेयः; एवं साधोरप्यनेषणीयग्रहणतः पलायितुमेव युज्यते, श्रावकस्यापि तेन तेनोपायेन साधोरेषणीयमनेषणीयं वा दातुमेव युज्यते इति । इत्थं द्विविधानामपि श्राद्धानां पुरतः शुद्धं द्वाचत्वारिंशद्दोषरहितं यदुञ्छमिवोञ्छं स्तोकस्तोकग्रहणात् 'शुद्धोञ्छम्' उत्सर्गपदमित्यर्थः तत् कथयन्ति । किं सर्वदैव ? न इत्याह- 'मुक्त्वा क्षेत्र - कालौ भावं च' इति क्षेत्रं - कर्कश क्षेत्रमध्वानं वा कालं - दुर्भिक्षादिकं 'भावं' ग्लानत्वादिकं प्रतीत्य ते श्राद्धाः किञ्चिदपवादमपि ग्राह्यन्ते ॥ अपि च इदमपि ते श्राद्धा आपनीयाः [ भा. १६०८ ] संधरणम्मि असुद्धं, दोण्हवि गिण्हंत दिंतयानऽहियं । आउरदिट्टंतेनं, तं चेव हियं असंथरणे ॥ वृ- संस्तरणं नाम-प्राशुकमेषणीयमं चाशनादि पर्याप्तं प्राप्यते न च किमपि ग्लानत्वं विद्यते Page #411 -------------------------------------------------------------------------- ________________ ४०८ बृहत्कल्प-छेदसूत्रम् -१-१/६ तत्र 'अशुद्धम्' अप्राशुकमनेषणीयं च गृह्णतो ददतश्च द्वयोरपि 'अहितम्' अपथ्यम्, गृह्णतः संयमबाधाविधायित्वाद् ददतस्तु भवान्तरे स्वल्पायुर्निबन्धनकर्मोपार्जनात् । तदेव' अशुद्धम् 'असंस्तरणे' अनिवहि दीयमानं गृह्यमाणंच 'हितं' पथ्यं भवति । आह कथं तदेव कल्प्यं तदेव चाकल्प्यं भवितुमर्हति? इति उच्यते-आतुरः-रोगी तस्य दृष्टान्तेनेदं मन्तव्यम् । यथा हि रोगिणः कामप्यवस्थामाश्रित्यान्नौषधादिकमपथ्यं भवति, काञ्चित्पुनः समाश्रित्य तदेवपथ्यम्, एवमिहापि भावनीयम् ।। तदेवं भावितं “साहंति य पियधम्मा, एसमदोसे अभिग्गहविसेसे" इति । अथ युक्तम् “एवं तु विहिग्गहणे" त्ति तत्र विधिग्रहणं भावयति[भा.१६०९] संचइयमसंचइयं, नाऊण असंचयं तु गिण्हंति । संचइयं पुन कन्जे, निब्बंधे चेव संतरियं ॥ वृ-प्रायोग्यद्रव्यं द्विधा-सञ्चयिकमसञ्चयिकंच। 'सञ्चयिकं घृत-गुड-मोदकादि, ‘असञ्चयिकं' तु दुग्ध-दधि-शालि-सूपादि।तत्रयदसञ्चयिकंतत्स्थापनाकुलेषुप्रभूतंज्ञातवा गृह्णन्ति।सञ्चयिकं पुनर्लान-प्राधूर्णकादौमहति कार्येउत्पन्नेगृह्णन्ति।अथश्राद्धानांमहानिर्बन्धोभवति ततोऽग्लाना अपि गृह्णन्ति, परं 'सान्तरितं' न दिने दिने इति भावः । एष सञ्चयिकग्रहणस्यापवाद उक्तः॥ अथापवादपसदस्याप्यपवादमाह[भा.१६१०] अहवण सद्धा-विभवे, कालं भावंच बाल-वुड्डाई। नाउ निरंतरगहणं, अछिन्नभावेय ठायंति॥ वृ-“अहवण"त्तिअखण्डमव्ययंप्रकारान्तरद्योतनार्थम् । श्रावकाणां श्रद्धांच-दानरुचिंतीवां परिज्ञाय विभवंच विपुलं तदीयगृहेष्ववगम्य 'कालं दुर्भिक्षादिकं भावंच' ग्लानत्वादिकं ज्ञात्वा बाल-वृद्धादयो वा आप्यायि भवन्त्विति ज्ञात्वा निरन्तरग्रहणमपि कुर्वन्ति, सञ्चयिकमपि दिने दिने गृह्णन्तीति भावः । यावत्र दायकस्य दानभावो न व्यवच्छिद्यते तावदच्छिन्ने भावे तिष्ठन्ति' दीयमानं प्रतिषेधयन्तीत्यर्थः, यथा तेषां भूयोऽपि श्रद्धा जायते ।। अथ स्थापनाकुलेषु भक्तपानग्रहणे सामाचारीमभिधित्सुराह[भा.१६११] दव्वप्पमाण गणणा, खारिय फोडिय तहेव अद्धा य। संविग्ग एगठाणे, अनेगसाहूसु पन्नरस ।। वृ-द्रव्यं-शाल्दायि तस्य प्रमाणं ज्ञातव्यम्, कियदत्र गृहे रवत्यां शालि-मुद्गादिकं दिने दिने प्रविशति ? । 'गणना' नाम कियन्ति घृतपलान्यत्र प्रविशन्ति ? यद्वा कियन्ति मानषाण्यत्र जेमयन्ति? । “खारिय"त्तित्रारः-लवणंतेन संस्कृतानि क्षारितानि' लवणकरीरादीनि व्यञ्जनानि तानि कियन्त्यत्रपच्यन्ते? इति। “फोडिय"त्ति 'स्फोटितानि' मरिच-जीरकादिकटुभाण्डधूपितानि शालनकानिएतेषामपि तथैव रमाणं ज्ञातव्यम् । अद्धा' कालः स ज्ञातव्यः, किमत्रप्रहरे वेला? उतसार्द्धप्रहरे? आहोश्चित्प्रहरद्वये? इति। एतद्रव्यप्रमाणादिकविज्ञाय ‘संविग्नः' मोक्षाभिलाषी “एगठाणे"त्ति एकः सङ्घाटकस्तत्र प्रविशति । यदि पुनरनेके साधवः स्थापनाकुलेषु प्रविशन्ति ततः ‘पञ्चदश' आधाकर्मादोय अनिसृष्टान्ता उद्गमदोषा भवन्ति, अध्यवपूरकस्य मिश्रजात एवान्तर्भावात् । एष सङ्ग्रहगाथासमासार्थः॥ अस्या एव भाष्यकृद् व्याख्यानमाह Page #412 -------------------------------------------------------------------------- ________________ ४०९ - उद्देशक : १, मूलं-६, [भा. १६१२] . [भा.१६१२] असनाइदव्वमाणे, दसपरिमिय एगभत्तमुव्वरइ। सो एगदिनं कप्पइ, निच्चंतु अज्झोयरो इहरा ।। वृ-अशनम्-ओदनमुद्गादिषआदिग्रहणात्पानक-खादिम-स्वादिमपरिग्रहः, एतेषांद्रव्याणां परिमितानामपरिमितानां वा मान-प्रमाणं ज्ञातव्यम् । यत्र परिमितमशनादि द्रव्यं प्रविशति तत्र दशानां मानुषाणां हेतोरुपस्क्रियमाणे एकस्य-अपरस्य योग्यंभक्तं-भक्तार्थमुद्वरति, सच भक्तार्थ एकस्य साधोः परिपूर्णाहारमात्रारूपं एकदिनंग्रहीतुंकल्पते। 'इतरथा' यदि द्वितीयादिषु दिवसेषु गृह्णन्ति तदा “निच्चंतु"त्तिस साधुभिप्रतिदिवसगृह्यमाणोभक्तार्थोनित्यजेमनमेवतैः श्राद्धैर्गण्यते, ततश्च तदर्थमध्यवपूरकः प्रक्षिप्येत ॥ एवं तात् परिमितमाश्रित्योक्तम् । अथापरिमितमधिकृत्याह[भा.१६१३] अपरिमिए आरेण वि, दसण्हमुव्वरइ एगभत्तह्रो । वंजण-समिइम-पिढे-वेसणमाईसुय तहेव ॥ वृ-यत्र पुनरपरिमितं राध्यते तत्र दशानां मानुषाणाम् अर्वागपि' नवाष्टादिसङ्ख्याकानामपि हेतो राद्धे एकस्य योग्यो भक्तार्थ उद्वरति, स च दिने दिने कल्पत इति । आह च चूर्णिकृत् अपरिमिए पुन भत्ते दसण्ह आरेण वि एगस्स भत्तट्ठी दिणे दिणे कप्पइ चेव । तथा व्यञ्जनानितीमन-वटिका-भर्जिकादीनि, “समितिम" त्ति समिता-कणिक्का तया निष्पन्नाः समितिमाःमण्डकाः पूपलिका वा, पिष्टम्-उण्डेरकादि सक्तुप्रभृति वा, वेसणं-मरिच-जीरक-हिङ्गुप्रभृतिकं कटुभाण्डम्, आदिग्रहणाद् लवण-शुण्ठयादिपरिग्रहः । एतेषामपि परिमाणं तथैव द्रष्टव्यं यथाऽशनादीनाम्॥एतावता "द्रव्यप्रमाणंगणना-क्षारित-स्फोटितानि" इतिगाथादलं भावितम्। अथ “अद्धा य" त्ति पदं व्याचष्टे[भा.१६१४] सतिकालद्धं नाउं, कुले कुले ताहि तत्थ पविसंति। _ ओसक्कणाइदोसा, अलंभे वालाइहानी वा ॥ दृ-सत्कालाद्धा-भिक्षायाः सम्बन्धी यो यत्र देशकालरूपोऽद्धा तं ज्ञात्वा कुले कुले तस्मिन् देशकाले तत्र प्रविशन्ति । अथ देशकालेऽतिक्रान्तेऽप्राप्ते वा प्रविशन्ति ततोऽवष्वष्कणादयो दोषाः । अथावप्यष्कमादिकं तानि श्राद्धकान्यशुद्धदानदोषश्रवणव्युत्पन्नमतीनि न कुर्यु ततः प्रायोग्यद्रव्यस्यालाभे बालादीनां हानिर्भवेदिति ।। एवं यत्र क्षेत्रे एक एव गच्छो भवेत् तत्र स्थापनाकुलप्रवेशे सामाचारी भणिता । अथानेकगच्छविषयां तामेवाभिधित्सुराह[भा.१६१५] एगो व होज्ज गच्छो, दोन्नि व तिन्निव ठवणा असंविग्गे। सोही गिलाणमाई, असईय दवाई एमेव ॥ वृ-विवक्षितक्षेत्रे एको वा गच्छो भवेद् द्वौ वा त्रयो वा, तत्रैकं गच्छमाश्रित्य विधिरुक्तः । अथव्याद्यादीन् गच्छानधिकृत्य विधिरभिधीयते-“ठवणा असंविग्गे"त्तियेषुअसंविग्नाः प्रविशन्ति तेषांश्राद्धकुलानांस्थापना कर्तव्या, न तेषुप्रवेष्टवयम्।अथ प्रविशन्तिततः पञ्चदशोद्गमदोषानापदयन्ते, “सोहि"त्तितद्दोषनिष्पन्न 'शोधि' प्रायश्चित्तम् । यद्वा “सोहि"तिपदं "गिलाणमाई" इत्युत्तरपदेन सह योज्यते, ततोऽयमर्थ-ग्लान-प्राधूर्णकादीनामायासंविग्नभावितेष्वपि कुलेषु 'शोधि' एषणाशुद्धि तया शुद्धं भक्तं गृह्यते न कश्चिद्दोषः । “असईइ दवाइ एमेव"तिअन्यत्र Page #413 -------------------------------------------------------------------------- ________________ ४१० बृहत्कल्प - छेदसूत्रम् - १-१/६ ‘असति’ अविद्यमाने द्रवादिकमपि 'एवमेव' असिग्नभावितकुलेषु ग्रहीतव्यमिति द्वारगाथासमासार्थः ।। अथैनामेव विवरीषुराह[ भा. १६१६ ] संविग्गमणुन्नाए, अइंति अहवा कुले विरिंचंति । अन्नाउंछं व सहू, एमेव य संजईवग्गे ॥ वृ- इह यैस्तत् क्षेत्रं प्रत्युपेक्षितं तेषु पूर्वस्थितेषु येऽन्ये साधवः समायान्ति ते साम्भोगिका असाम्भोगिका वा स्युः । तत्रासाम्भोगिकेषु संविग्नेषुविधिरुच्यते-संविग्नैर्वास्तव्यसाधुभिः 'अनुज्ञाते' 'यूयं स्थापनाकुलेषु प्रिशत, वयमज्ञातोञ्छं गवेषयिष्यामः' इत्येमनुज्ञायां प्रदत्तायां ये आगन्तुकाः संविग्नास्ते स्थापनाकुलेषु “अइंति” त्ति प्रविशन्ति । वास्तव्यास्तु स्थापनाकुलवर्जेषु गुरु-बालवृद्धादीनामात्मनश्च हेतोर्भक्त-पानमुत्पादयन्ति । अथ वास्तव्या असहिष्णवस्ततो यावन्तो गच्छास्तावद्भिर्भागैः स्थापनाकुलानि विरिञ्चन्ति आर्या ! एतावत्सु कुलेषु भवद्भि प्रवेष्टव्यम्, एतावत्सु पुनरस्माभिरिति । अथवा यद्यागन्तुकाः “सहू” इति ‘सहिष्णवः' समर्थशरीरास्ततोऽज्ञातोञ्छंपुनरस्माभिरिति । अथवा यद्यागन्तुकाः “सहू” इति 'सहिष्णवः' समर्थशरीरास्ततोऽज्ञातोञ्छं गेषयन्तः पर्यटन्ति । एवमेव च संयतीवर्गेऽपि द्रष्टव्यम्, ता अपि द्व्यादिगच्छसद्भावे एवंविधमेव विधिं कुर्वन्तीत्यर्थः ॥ [भा. १६१७ ] एवं तु अन्नसंभोइआण संभोइआम ते चैव । जाणत्ता निब्बंधं, वत्थव्वेणं स उ पमाणं ॥ वृ एवं 'तुः पुनरर्थे एष पुनर्विधिरन्यसाम्भोगिकानामुक्तः, ये तु साम्भोगिकाः परस्परमेकसामाचारीकास्तेषामागन्तुकानामर्थाय त एव वास्तव्याः स्थापनाकुलेभ्यो भक्त - पानमानीय प्रयच्छन्ति । अथ श्राद्धाः प्राधूर्णकभद्रका अतीव निर्बन्धं कुर्य, यथा- प्राधूर्णकसङ्घाटकोऽप्यस्मद्गृहे स्थापनीयः, ततो निर्बन्धं ज्ञात्वा वास्तव्यसङ्घटिकेन आगन्तुकसङ्घाटिकं गृहीत्वा तत्र गन्तव्यम् यदि च तत्र प्रचुरं प्रायोग्यं प्राप्यते तत आगन्तुकसङ्घाटिकेन गवेषणा न कर्त्तव्या किमित्येतावत् प्रचुरं दीयते ? किन्तु 'स तु' स एव वास्तव्यसङ्घाटिकस्तत्र प्रमाणम्, यावन्मात्रं ग्रहीतव्यं यद्वा कल्पनीयं तदेतत् सर्वमपि स एव जानातीति भावः । एष एकस्यां वसतौ स्थितानां विधिरुक्तः । अथ पृथग्वसतिव्यवस्थितानामाह [भा. १६१८ ] असइ वसहीए वीसुं, रायनिए वसहि भोयणाऽऽगम्म । असहू अपरिनया वा, ताहेवीसुंऽ सहू वियरे ॥ वृ- विस्तीर्णाया वसतेः ‘असति' अभावे 'विष्वक्' पृथग् अन्यस्यां सतौ स्थितानामागन्तुक वास्तव्यो वा यः 'रत्नाधिकः' आचार्यास्तस्य वसतावागम्यावमरत्नाधिकेन भोजनं कर्त्तव्यम् । अथैकस्मिन् गच्छे द्वयोर्वा गच्छयोः 'असहिष्णवः' ग्लाना भवेयुः अपरिणता वा शैक्षाः परस्परं मिलिताः सन्तोऽसङ्घडं कुर्युः तदा "वीसुं' 'ति अपरिणतान् 'विष्वक् पृथग्भोजयन्ति । “सहूवियरे" त्ति अकारप्रश्लेषाद् असहिष्णूनां प्रथमालकां 'वितरन्ति' प्रयच्छन्ति । ततोऽपरिणतान् वसतौ स्थापयित्वा कृतप्रथमालिकान् असहिष्णून् गृहीत्वा सर्वेऽपि रत्नाधिकवसती गत्वा मण्डल्यां भुञ्जते । अथवोत्तरार्द्धमन्यथा व्याख्यायते -“असहू” इति यद्यवमरत्नाधिक आचार्य स्वयमसहिष्णुर्न शक्नोति रत्नाधिकाचार्यसन्निधौ गन्तुं न वा तावतीं वेलां प्रतिपालयितुं शक्तः 'अपरिणता वा' Page #414 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं -६, [भा. १६१८] ४११ अगीतार्थास्तस्य शिष्यास्तेषां नास्ति कोऽपि सामाचार्या उपदेष्टा आलोचनाया वा प्रतीच्छकः ततो विष्वग्वसतौ द्वावप्याचार्यौ समुद्दिशतः । “सहू विअरे" त्ति 'वा' अथवा यदि रत्नाधिकः सहिष्णुस्ततः 'इतरस्य' अवरत्नाधिकस्योपाश्रयं गत्वा समुद्दिशति । एवं तावद् द्वयोर्गच्छयोर्विधिरुक्तः । अथ त्रयो गच्छा भवेयुस्ततः को विधि: ? इत्याह [ भा. १६१९] तहं एक्क्म समं, भत्तट्ठे अप्पमो अवढं तु । पच्छा इयरेण समं, आगमन विरेगु सो चेव ॥ वृ- यद्येक आचार्यो वास्तव्यो भवति द्वौ चागन्तुकौ तत इत्थं त्रयाणामाचार्याणां सम्भवे द्वयोरागन्तुकयोर्मध्याद् यो रत्नाधिकस्तस्य सम्बन्धी यो वैयावृत्त्यकरस्तेनैकेन समं वास्तव्याचार्यवैयावृत्त्यकरः पर्यटन प्राधूर्णकाचार्यस्य हेतोः 'भक्तार्थं ' परिपूर्णाहारमात्रारूपम् ‘आत्मनश्च’ आत्मीयाचार्यार्थम् 'अपार्द्धम्' अर्द्धध्रुवमात्रं श्राद्धकुलेभ्यो गृह्णाति । पश्चाद् 'इतरेण' आगन्तुकावमरत्नाधिकाचार्यसम्बन्धिना वैयावृत्त्यकृता समं पर्यटन् तथैव तद्योग्यं भक्तार्थमात्मनश्चार्द्धध्रुवमात्रं गृह्णाति । “आगमन विरेगो सो चेव" त्ति यदि त्रि- चतुः प्रभृतीनामाचार्याणामागमनं भवति ततः स एव 'विरेकः' विभजनम् । किमुक्तं भवत ? - तदीयैरपि वैयावृत्त्यकरैः समं यथाक्रमं पर्यटता वास्तव्यसाधुनाऽऽत्मीयाचार्यार्थं तथा न्यादिभिर्भागैर्भक्तार्थं विभज्य भक्तं ग्रहीतव्यं यथा सर्वान्तिमवैयावृत्त्यकरेण समं पर्यटन्नात्मगुरूणां भक्तार्थं परिपूरयतीति ॥ अथ "गिलाणमाई असति" त्ति पदं विवृणोति [भा. १६२०] अतरंतस्स उ जोगासईए इयरेहि भाविए विसिउं । अन्नमहानसुवक्खड, जं वा सन्नी सयं भुंजे ॥ वृ- “अतरंतो” ग्लानः तस्य उपलक्षणत्वादाचारयस्यापि यद् योग्यं-प्रायोग्यं तस्य असतिअलाभे इतरे नाम - असंविग्नास्तैर्भावितेषु श्राद्धकुलेषु प्रविश्य यस्मिन् महानसे ते असंविग्ना अध्यवपूरकादिदोषदुष्टां भिक्षां गृह्णते तद् वर्जयित्वा यदन्यस्मिन् महानसे केवलं गृहार्थमेवोपस्कृतं ततो ग्लानाद्यर्थं गृह्यते, यद् वा भक्तं पृथगुपस्कृतं "सन्नी" स गृहस्वामी श्रावकः स्वयं भुङ्क्ते ततो वा गृह्यते, अन्यदीयाद्वा कुतोऽपि गृहाद् यत् प्रहेणकादिकमायातं तद् गृह्यते ॥ अथ " दवाइ एमेव" त्ति पदं व्याख्यानयति [भा. १६२१] असतीए व दवस्स व, परिसित्तिय-कंजि- गुलदवाईणि । अत्तट्ठियाइँ गिण्हइ, सव्वालंभे विमिस्साई ॥ वृ- यदि ग्लानस्य गच्छस्य वा योग्यं द्रव्यं पानकं संविग्नभावितेषु कुलेषु न लभ्यते तदा द्रव्यस्य 'असति' अभावेऽसंविग्नभावितेष्वपि कुलेषु " परिसित्तिय" त्ति येनोषणोदकेन दधिभाजनानि निर्लेप्यन्ते तत् परिषिक्तपानकम्, काञ्जिकम् - आरनालम्, गुलद्रवं नाम-यस्यां कवल्लिकायां गुड उत्काल्यते तस्यां यत् सप्तमतप्तं वा पानीयं तद् गुडोपलिप्तं द्रवं गुडद्रवम्, आदिग्रहणात् चिञ्चापानकादिपरिग्रहः । एतानि पानकानि यदि तैः श्राद्धकैः 'आत्मार्थितानि' प्रथममेवात्मार्थं कृतानि तदा ग्लानाद्यर्थं गृह्णाति । “सव्वालंभे "त्ति यदि सर्वथैव ग्लानस्य वा गच्छस्य वा योग्यमेषणीयं पानकं न लभ्यते तदा "विभीसाइं "त्ति 'विमिश्राणि' असंविग्नानां श्रावकाणां चार्थायाचित्तीकृतानि तान्यपि द्वितीयपदे गृह्यन्ते ॥ अथ “असई इ दवादि" इत्यत्र Page #415 -------------------------------------------------------------------------- ________________ ४१२ बृहत्कल्प-छेदसूत्रम् - १-१/६ योऽयमादिशब्दस्तस्य सफलतामुपदर्शयन्नाह [भा. १६२२] पानट्ठा व पविट्ठो, विसुद्धमाहार छंदिओ गिण्हे । अद्धाणाइ असंथरि, जइउं एमेव जदसुद्धं ॥ वृ- पानकार्थं वा प्रविष्टो यदि 'विशुद्धेन' एषणीयेनाहारेण गृहपतिना छन्द्यते-निमन्त्रयते ततश्छन्दितः सन् तमपि गृह्णाति । तथा 'अद्धामाइ 'त्ति अध्वनिर्गतानां साधूनां हेतोः आदिशब्दादमौदर्या-ऽशिवादिषु वा असंस्तरणेऽसंविग्नभावितकुलेषु 'एवमेव' ग्लानोक्तविधिना शुद्धान्वेषणे 'यतित्वा यत्नं कृत्वा ततो यद् 'अशुद्धम्' अनेषणीयं तदप्यागमोक्तनीत्या गृह्णन्ति ।। उक्तं स्थविरकल्पिकानधिकृत्य विहारद्वारम् । अथामूनेवाङ्गीकृत्य सामाचारीद्वारमभिधित्सुः प्रागुक्तमेव द्वारगाथाचतुष्टयमाह [भा. १६२३] इच्छा मिच्छा तहक्कारे, आवस्सि निसीहिया य आपुच्छा । पडिपुच्छ छंदण निमंतणा य उवसंपया चेव ।। [भा. १६२४] सुय संघयणुवसग्गे, आतंके वेयणा कति जना य । थंडिल्ल वसहि किच्चिर, उच्चारे चेव पासवणे ॥ [ भा. १६२५] ओवासे तणफलए, सारक्खणया य संठवणया य । पाहुड अग्गी दीवे, ओहाण वसे कइ जना य । भिक्खायरिया पानग, लेवालेवे तहा अलेवे य । आयंबिल पडिमाओ, गच्छम्मि उ मासकप्पो उ ॥ [भा. १६२६] वृ- आसामर्थ प्राग्वद् द्रष्टव्यः ॥ यस्तु विशेषस्तमुपदिदर्शयिषुराह - [भा. १६२७] ओहेन दसविहं पि य, सामायरिं न ते परिहवंति । पवयणमाय जहन्ने, सव्वसुयं चेव उक्कोसे ॥ वृ- 'ओधेन' सामान्यतो दशविधामपि सामाचारीं न 'ते' स्थविरकल्पिकाः परिहापयन्ति । आचार्यादिपुरुषविशेषापेक्षया तु या यस्येच्छाकारादिका युज्यते या च तथाकारादिका न युज्यते सा तथा वक्तव्या । श्रुतद्वारमङ्गीकृत्य जघन्यतो गच्छ्वासिनामष्टौ प्रवचनमातरः श्रुतम् । उत्कर्षतः सर्वमेव श्रुतम्, चतुर्दशपूर्वाणीति हृदयम् ॥ [भा. १६२८] सव्वेसु वि संघयणेसु होंति धइदुब्बला व बलिया वा । आतंका उवसग्गा, भईया विसहंति व न वत्ति ।। वृ-स्थविरकल्पिकाः 'सर्वेष्वपि ' षट्स्वपि संहननेषु भवन्ति, धृत्याऽपि-मानसावष्टम्भलक्षणया दुर्बला वा भवेयुर्बलिनो वा । 'आतङ्काः' रोगाः 'उपसर्गा' दिव्यादयो यदि समुदीर्यन्ते तदा तान् विषहन्ते वा न वेति 'भक्ताः' विकल्पिताः, यदि ज्ञानादिपुष्टालम्बनं भवति तदा चिकित्सादिविधानान्न सहन्ते, इतरथा तु सम्यगदीनमनसः सहन्त इति भावः ॥ [भा. १६२९] दुविहं पि वेयणं ते, निक्कारणओ सहति भइया वा । अममत्त अपरिकम्मा, वसही वि पमजणं मोत्तुं ॥ वृ-‘द्विविधामपि’ आभ्युपगमिकीमौपक्रमिकीं च वेदनां 'निष्कारणतः' कारणमन्तरेण सहन्ते 'भाज्या वा' असहिष्णुत्व - तीर्थाव्यवच्छेदादिकारणवशान्न सहन्तेऽपीति भावः । तथा वसतिरपि Page #416 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-६, [भा. १६२९] ४१३ तेषाम् 'अममत्वा' ममेयमित्यभिष्वङ्गरहिता, 'अपरिकर्मा' उपलेपनादिपरिकर्मवर्जिता, किं सर्वथैव? न इत्याह-प्रमार्जनामेकां मुक्त्वा । कारणे तु सममत्वा सपरिकर्माऽपि भवति । तत्रापरिणतचारित्राणांशैक्षादीनांममेयमित्यभिष्वङ्गविधानात्सममत्वा, सपरिकर्मात्वपरिकाया वसतेरलाभे द्रष्टव्या॥अथ कति जनः स्थण्डिलं चेति द्वारद्वयस्य विशेषमाह[भा.१६३०] तिगमाईया गच्छा, सहस्स बत्तीसई उसभसेने। थंडिल्लं पिय पढम, वयंति सेसे वि आगाढे ॥ वृ-'त्रिकादयः' त्रि-चतुःप्रभृतिपुरु,परिमाणा गच्छा भवेयुः । किमुक्तं भवति ?-एकस्मिन् गच्छे जघन्यतस्त्रयोजना भवन्ति, गच्छस्य साधुसमुदायरूपत्वात्, तस्य च त्रयाणामधस्तादभावादिति।ततऊर्ध्वंयेचतुः-पञ्चप्रभृतिपुरुषसङ्ख्याका गच्छास्तेमध्यमपरिमाणतःप्रतिपत्तव्यास्तावद् यावदुष्कृष्टंपरिमाणंनप्राप्नोति। किं पुनस्तत्? इतिचेद्अतआह-“सहस्सबत्तीसईउसभसेने"त्ति द्वात्रिंशत् सहाण्येकस्मिन् गच्छे उत्कृष्टं साधूनां परिमाणम्, यथा श्रीऋषभस्वामिप्रथमगणधरस्य भगवतऋषभसेनस्येति। तथाण्डिलमपि प्रथमम्' अनापातमसंलोकमेते गच्छवासिनोव्रजन्ति। 'आगाढेतु' भावासन्नतादौ कारणे 'शेषाण्यपि' अनापातमसंलोकप्रभृतीनि स्थण्डिलानिगच्छन्ति। 'कियच्चिरम् ?' इति द्वारं विशेषयन्नाह[भा.१६३१] किच्चिर कालं वसिहिह, न ठंति निक्कारणम्मि इइ पुट्ठा। अन्नं वा मग्गंती, ठविंति साहारणमलंभे ।। वृ-कियच्चिरं कालं यूयमस्यां वसतौ वत्स्यथ ? इति पृष्टाः सन्तो निष्कारणेन तिष्ठन्ति, किन्तु क्षेत्रान्तरं गच्छन्ति । अथ बहिरशिवादीनि कारणानि ततस्तत्रैव क्षेत्रेऽन्यां वसतिं मायन्ति । अथमृग्यामाणाऽप्यन्या न लभ्यते ततः साधारणं वचनंस्थापयन्ति, यथा-निव्या_ते तावद्वयं मासं यावदवतिष्ठामहे व्याघाते तु हीनाधिकम् ।। अथ लाघवार्थं शेषद्वाराणि तुल्यवक्तव्यत्वादतिदिशन्नाह[भा.१६३२] एमेव सेसएसुवि, केवइया वसिहिह त्ति जा नेयं । निक्कारण पडिसेहो, कारण जयणं तु कुव्वंति॥ वृ- “एवमेव' कियच्चिरद्वारवत् ‘शेषेष्वपि' उच्चार-प्रश्रवणादिषु द्वारेषु कियन्तो वत्स्यथेति द्वारं यावन्नेयम् । किम् ? इत्याह-एतेष्वपि निष्कारणे प्रतिषेधः, न वसन्तीति भावः, कारणे तु यतनां कुर्वन्ति । किमुक्तं भवति ?-यदि तिष्ठतामुच्चार-प्रश्रवणयोः परिष्ठापनमकाले फलिहकाभ्यन्तरतो वा नानुजानन्ति ततस्तत्र न तिष्ठन्ति । अथाशिवादिभिः कारणैस्तिष्ठन्ति तत उच्चारं प्रश्रवणंवा मात्रकेषुव्युत्सृज्य बहि परिष्ठापयन्ति । एवमवकाशादिष्वपि द्रष्टव्यम् ।नवरमवकाशे यत्र प्रदेशे उपवेशन-भाजनधावनादि नानुज्ञातं तत्र नोपविशन्ति, कमढकादिषु च भाजनानि धावन्ति । तृणफलकान्यपि यानि नानुज्ञातानि तानि न परिभुञ्जते । संरक्षणता नाम यत्र तिष्ठतामगारिणो भणन्ति-यदि वयं तदानीं द्रक्ष्यामस्ततो रक्षिष्याम इति। संस्थापनता नाम वसतेः संस्कारकरणं तस्यामपिनियुक्ताभणन्ति-वयमकुशलाःसंस्थापनाकर्ममिकर्तव्ये।सप्राभृतिकायापि वसतौ कारणतः स्थिता देशतः सर्वतो वा क्रियमाणायां प्राभृतिकायां स्वकीयमुपकरणं प्रयत्नेन संरक्षन्ति, यावत् प्राभृतिका क्रियते तावदेकस्मिन् पार्वे तिष्ठन्ति । सदीपायां साग्निकायां वा Page #417 -------------------------------------------------------------------------- ________________ ४१४ बृहत्कल्प-छेदसूत्रम् -१-१/६ वसती कारणे स्थिता आवश्यकं बहि कुर्वन्ति । अवधानं नाम यदि गृहस्थाः क्षेत्रादिषु गच्छन्तो भणन्ति-'अस्माकमपि गृहेषूपयोगो दातव्यः, अनुपस्थापितशैक्षैर्वा दापयन्ति । यत्र च ‘कति जना वत्स्यथ ?' इति पुष्टे सति कारणतस्तिष्ठभि परिमाणनियमः कृतो यथा “एतावद्भिः स्थातव्यं नाधिकैः ततो यद्यन्ये प्राघूर्णकाःसमाच्छन्तितदातेषामवस्थापनाय भूयोऽप्यनुज्ञापनीयः सागारिकः, यद्यनुजानाति ततः सुन्दरमेव, अथनानुजानाति ततोऽन्यस्यां वसतौ स्थापनीयास्ते प्राघूर्णका इति । भिक्षाचर्यादीनामवशिष्यमाणद्वाराणां विशेषमाह[भा.१६३३] नियताऽनियता भिक्खायरिया पानऽत्र लेवऽलेवाडं। अंबिलमनंबिलं वा, पडिमा सव्वा वि अविरुद्धा ।। वृ-भिक्षाचर्या 'नियता' कदाचिदाभिग्रहिकी 'अनियता' कदाचिदनाभिग्रहिकी, असंसृष्टासंसृष्टाधन्यतमैषणाभिग्रहवती तद्वर्जिता वेति भावः । पानमन्नं च लेपकृतं वा भवेद् अलेपकृतं वा द्राक्षा-चिञ्चापानकादितक्र-तीमनादिकंच लेपकृतम्, सौवीरादिकंवल्ल-चणकादिकंचालेपृतम्। आचाम्लमनाचाम्लं वा द्वयमपि कुर्वन्ति । 'प्रतिमाश्च' मासिक्यादिका भद्रादिका वा सर्वा अप्यमीषामविरुद्धा इति।उक्तंसामाचारीद्वारम् । अथ स्थितिद्वारमभिधित्सुरगाथाद्वयमाह[भा.१६३४] खित्ते काल चरित्ते, तित्थे परियाय आगमे वेए। कप्पे लिंगे लेसा, झाणे गणना अभिगहा य॥ [भा.१६३५] पव्वावम मुंडावण, मनसाऽऽवन्ने उ नथि पच्छित्तं । कारण पडिकम्मम्मि उ, भत्तं पंथोय भयणाए। वृ-क्षेत्रे १ काले २ चारित्रे ३ तीर्थे ४प्याये ५आगमे ६ वेदे ७कल्पे ८ लिङ्गे ९ लेश्यायां १० ध्याने ११ गणनायां १२ एतेषु स्थितिर्वक्तव्या, अभिग्रहाश्चामीषामभिघातव्याः १३ । एवं प्रव्राजना १४मुण्डापना १५ मनसाऽऽपने त्वपराधेनास्तिप्रायश्चित्तं १६कारणं १७प्रतिकर्मणि च स्थिति १८ भक्तं पन्थाश्च भजनया १९ इति गाथाद्वयसमुदायार्थः ।। अवयवार्थं तु प्रतिद्वारं बिभणिषुराह[भा.१६३६] पन्नरसकम्मभूमिसु, खेत्तऽद्धोसप्पिणीइ तिसु होज्जा । तिसु दोसुय उस्सप्पे, चउरो पलिभाग साहरणे ॥ वृ-क्षेत्रद्वारे जन्मतः सद्भावतश्च स्थविरकल्पिकाः ‘पञ्चदशस्वपि कर्मभूमिषु' भरतैरावतविदेहपञ्चकलक्षणासु भवन्ति।संहरणतः पञ्चदशानांकर्मभूमीनां त्रिंशतामकर्मभूमीनामन्यतरस्यां भूमौ भवेयुः। अद्धा' कालस्तमङ्गीकृत्यावसर्पिण्यां जन्मतः सद्भावतश्च 'त्रिषु तृतीय-चतुर्थपञ्चमारकेषु भवेयुः । “तिसु दोसु य उस्सप्पे"त्ति उत्सर्पिण्यां जन्मतः त्रिषु' द्वितीय-तृतीयचतुर्थेष्वरकेषु सद्भावतस्तु 'द्वयोः' तृतीय-चतुर्थारकयोर्भवन्ति । नोअवसर्पिण्युत्सर्पिणीकाले जन्मतः सद्भावतश्चदुःषमसुषमाप्रतिभागे भवन्ति, संहरणतस्तु चत्वारोऽपि प्रतिभागा अमीषां विषयतया प्रतिपत्तव्याः, तद्यथा-सुषमसुषमाप्रतिभागःसुषमाप्रतिभागः सुषमदुःषमाप्रतिभागः दुषमसुषमाप्रतिभागश्चेति॥ [भा.१६३७] पढम-बिइएसुपडिवजमाण इयरे उ सव्वचरणेसु। ____ नियमा तित्थे जम्मऽह जहन्ने कोडि उक्कोसे ।। Page #418 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-६, [भा. १६३८] ४१५ [भा.१६३८] पव्वजाए मुहुत्तो, जहन्नमुक्कोसिया उ देसूना ॥ आगमकरणे भइया, ठियकप्पे अट्ठिए वा वि॥ वृ-प्रतिपद्यमानका अमी प्रथमे वा-सामायिकाख्ये द्वितीये वा-छेदोपस्थापनीयाख्ये चारित्रे भवेयुः । ‘इतरे नाम' पूर्वप्रतिपन्नास्ते सर्वेष्वपि चरणेषु भवन्ति, सामायिकादिषु यथाख्यातपर्यन्तेष्विति भावः । तथा नियमादमी तीर्थे भवन्ति नातीर्थे । पर्यायो द्विधा-गृहिपर्यायः प्रव्रज्यापर्यायश्च । तत्र गृहिपर्यायो जघन्यतो जन्मत आरभ्याष्टौ वर्षाणि, उत्कर्षतः पूर्वकोटी । प्रव्रज्यापर्यायोजघन्यतोऽन्तर्मुहूर्त्तम्, तदनन्तरंमरणात्प्रतिपाताद्वा, उत्कर्षतस्तुदेशोना पूर्वकोटी। आगमः-अपूर्वश्रुताध्ययनं तस्य करणे भाज्याः' अमी कुर्वन्ति वान वातमिति भावः । कल्पद्वारेस्थिकल्पे वा अस्थितकल्पे वा भवेयुः । वेदद्वारं सुज्ञानत्वाद् भाष्यकृता न भावितम् । इत्थं तु द्रष्टव्यम्-वेदः स्त्री-पुं-नपुंसकभेदात् त्रिविधोऽप्यमीषां प्रतिपत्तिकाले भवेत्, पूर्वप्रतिपन्नकानां त्ववेदकत्वमपि भवतीति॥ [भा.१६३९] भइया उ दव्वलिंग, पडिवत्ती सुद्धलेस-धम्मेहिं । पुवपडिवनगा पुन, लेसा झाणे अअन्नयरे ॥ वृ-प्रतिपद्यमानकाः पूर्वप्रतिपन्नकाश्च द्रव्यलिङ्गे 'भक्ताः' विकल्पिताः, कदाचित् तद् न भवत्यपीति भावः । भावलिङ्गं तु नियमात् सर्वदैव भवति । तथा प्रतिपत्ति शुद्धलेश्याधर्मध्यानयोर्भवेत् । किमुक्तं भवति ?-प्रथमतः प्रतिपद्यमानकाः शुद्धास्वेव तिसृषु लेश्यासु आज्ञाविचयादौचधर्मध्याने वर्तमानाः प्रतिपत्तव्याः।पूर्वप्रतिपन्नकाः पुनः षन्नां लेश्यानामन्यतरस्यां लेश्यायामार्त्तादीनांचचतुर्णां ध्यानानामन्यतरस्मिन् ध्याने भवेयुः।। अथ लेश्या-ध्यानयोः कः प्रतिविशेषः ? उच्यते-लिश्यते-रिलष्यते कर्मणा सह या जीवः सा लेश्या-कृष्णादिद्रव्यसाचिव्यजनितो जीवस्य शुभाशुभरूपः परिणामविशेषः । उक्तञ्च कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । __ स्फटिकस्येव तत्रायं, लेश्याश्दः प्रवर्तते ।। सच चलो वा स्यादचल वा । ध्यानं पुनर्निश्चल एवाशुभः शुभो वा आत्मनः परिणामः । तथा चाह[भा.१६४०] झाणेण होइ लेसा, झाणंतरओ व होइ अन्नयरी। अज्झवसाओ उ दढो, झाणं असुभो सुभो वा वि॥ कृ-लेश्या द्विविधा-द्रव्यतोभावतश्च।तत्र द्रव्यलेश्यामुपरिष्टावक्ष्यति।भावलेश्यात्वनन्तरोक्त एव शुभाशुभरूपो जीवपरिणामः । सा चैवंविधा शुभाशुभपरिणामरूपा कृष्णादीनामन्यतमा "लेस"त्तिभावलेश्याध्यानेन वाभवति ध्यानान्तरत वा। ध्यानान्तरं नाम-अध्ढाध्यवसायरूपा चिन्ता, यद्वाध्यानस्य चान्तरिकाध्यानान्तरमुच्यते।ध्यानं पुनः 'दृढः' निश्चलोऽध्यवसायोऽशुभो वा शुभो वा मन्तव्यम् । सच निश्चलोऽध्यवसायो मानसो वाचिकः कायिकश्चेति त्रिधा द्रष्टव्यः। ढश्चाध्यवसायोऽन्तर्मुहूर्त्तमात्रमेव कालं यावद् द्रष्टव्यः, परतो निरन्तरं दृढाध्यवसायस्य कर्तुमशक्यत्वात्। यश्चादौऽध्यवसायः स सर्वोऽपि चिन्तेत्यभिधीयते॥आह यद्येवंतर्हि चिन्ताध्यानयोरन्यवमापन्नम्? उच्यते-नायमेकान्तः किन्तु स्यादेकत्वं स्यादन्यत्वम् । कथं पुनः? इति ___ Page #419 -------------------------------------------------------------------------- ________________ ४१६ बृहत्कल्प-छेदसूत्रम् -१-१/६ उच्यते[भा.१६४१] झाणं नियमा चिंता, चिंता भइया उ तीसु ठाणेसु । झाणे तदंतरम्मि उ, तव्विवरीया व जा काइ॥ वृ-यमनःस्थैर्यरूपं ध्यानं तद् नियमात् चिन्ता । चिन्तातु 'भक्ता' विकल्पिता त्रिषुस्थानेषु। तथाहि-कदाचिद् ‘ध्याने ध्यानविषया चिन्ता भवतियदा ढाध्यवसायेन चिन्तयति। “तदंतरम्मि उ"तितस्य-ध्यानस्यान्तरं तदन्तरंतस्मिन् वा चिन्ता भवेत्,ध्यानान्तरिकायामित्यर्थः। तद्विपरीता वा' या काचिद्ध्याने ध्यानान्तरिकायां वा नावतरति किन्तु विप्रकीर्णा चित्तचेष्टा साऽपि चिन्ता प्रतिपत्तव्या।अतोयदा ढाध्यवसायेनचिन्तयतितदा चिन्ताध्यानयोरेकत्वम्, अन्यदा पुनरन्यत्वम्। अथ ध्यानस्यैव भेदानाह[भा.१६४२] कायादि तिहिक्किकं, चित्तं तिव्व मउयं च मज्झंच । जह सीहस्स गतीओ, मंदा य पुता दुया चेव ॥ सत् पुनढाध्यवसायात्मकं चित्तं त्रिधा-कायिकं वाचिकं मानसिकं च । कायिकं नाम यत् कायव्यापारेण व्याक्षेपान्तरं परिहरन्नुपयुक्तो भङ्गकचारणिकां करोति, कूर्मवद्वा संलीनाङ्गोपाङ्गस्तिष्ठति । वाचिकंतु 'मयेद्दसी निरवद्या भाषा भाषितव्या, नेसी सावद्या' इति विमर्शपुरस्सरं यभाषते, यद्वा विकथादिव्युदासेन श्रुतपरावर्तनादिकमुपयुक्तः करोति तद्वाचिकम्।मानसं - त्वेकस्मिन् वस्तुनि चित्तस्यैकाग्रता । पुनरेकैकं त्रिविधम्-तीव्र मृदुकं च मध्यं च । तत्र तीव्रम्उत्कटम्, मृदुकं च-मन्दम्, मध्यं च-नातितीव्र नातिमृदुकमित्यर्थः । यथा सिंहस्य गतयस्तिम्रो भवन्ति । तद्यथा-मन्दाचप्लुता चद्रुता चैव।तत्रमन्दा-विलम्बिता, प्लुता-नातिमन्दानातित्वरिता, द्रुता च-अतिशीघ्रवेगा ।। स्याद् बुद्धि : केयं पुनध्यान्तिरिका ? इति उच्यते[भा.१६४३] अन्नतरझाणऽतीतो, बिइयं झाणं तु सो असंपत्तो। झाणंतरम्भिवट्टइ, बिपहे व विकुंचियमईओ॥ वृ-अन्यतरस्माद्-द्रव्याद्यन्यतरवस्तुविषयाद्ध्यानादतीतः-अतिक्रान्तोयः कश्चिदद्यापिद्वितीयं ,ध्यानं न सम्प्राप्नोति स द्वितीयं ध्यानमसम्प्राप्तः सन् यद् ध्यानान्तरे वर्तते सा ध्यानान्तरिका भवतीति शेषः । इयमत्र भावना-द्रव्यादीनामन्यतमंध्यातवतो यदा चित्तमुत्पद्यते 'सम्प्रतिशेषाणां ध्यातव्यानां कतरद्ध्यायामि?' इत्येवंविधो विमर्शो ध्यानान्तरिकेत्युच्यते। दृष्टान्तोऽत्र “बिपहे व विकुंचियमतीउ' त्ति द्विपथ-मार्गद्वयस्थानम्, ततो यथा कश्चिदेकेन पथा गच्छन् पुरस्ताद् 'द्विपथे' मार्गद्वये दृष्टे सति 'विकुञ्चिमतिकः' 'अनयोर्गियोः कतरेण व्रजामि ?' इति विमर्शाकुलबुद्धि सन्नपान्तराले वर्तते, एवमेषोऽपिध्यानान्तरे इति॥ अथ शुभाशुभध्यानज्ञापनार्थमिदमाह[भा.१६४४] वण्ण-रस-गंध-फासा, इट्ठाऽनिट्ठा विभासिया सुत्ते। अहिकिच्च दव्वलेसा, ताहि उ साहिजई भावो। वृ-सूत्रे' प्रज्ञापनादौ कृष्णादीनां लेश्यानांयवर्ण-गन्ध-रस-स्पर्शाइष्टा अनिष्टाश्च विभाषिताः' विविधम्-अनेकैरुपमानैर्वर्णिताः । तत्र वर्णवर्णना यथा कण्हलेसाणंभंते! केरिसिया वन्नेणं पन्नत्ता? से जहानामए जीमूते इवा अंजणे इवा कज्जले Page #420 -------------------------------------------------------------------------- ________________ ४१७ उद्देशकः १, मूलं-६, [भा. १६४४] इ वा गवले इ वा गवलवलए इ वा जंबूफले इ वा अद्दायरेट्ठए इ वा परपुढे इ वा भमरे इ वा भमरावली इ वा गयकलभे इ वा किण्हकेसरे इ वा आगासथिग्गले इ वा किण्हासोए इवा किण्हकणवीरे इवा किण्हबंधुजीवए इवा भवे एयारूवे? गोयमा! नो इणढे समढे, कण्हलेसा णं इत्तो अनिद्वतरिया चेव वन्नेणं पन्नत्ता समणाउसो ! रसवर्णना यथा- कण्हलेसा णं भंते ! केरिस्या आसाएणं पन्नत्ता ? से जहानामए निंबे इ वा निबंरए इवा निंबछल्ली इवा निंबफाणिए इ वा कुडएइवा कुडगफलए इ वा इत्यादि। गन्धवर्णना यथा जह गोमडस्स गंधो, सुणगमडस्स व जहा अहिमडस्स। इत्तो वि अनंतगुणो, लेसाणं अप्पसत्थाणं । जह सुरभिकुसुमगंधो, सुगंधवासाण पिस्समाणाणं । इत्तो वि अनंतगुणो, पसत्थलेसाण तिण्हं पि॥ -स्पर्शवर्णना यथाजह करगयस्स फासो, गोजिमाए ब सागपत्ताणं । एत्तो वि अनंतगुणो, लेसाणं अप्पस्थाणं ॥ जह बूरस्स व फासो, नवनीयस्स व सिरीसकुसुमाणं । इत्तो वि अनंतगुणो, पसत्थलेसाण तिण्हं पि॥ तदेतत् सर्वमपि द्रव्यलेश्या अधिकृत्य प्रतिपत्तव्यम् । द्रव्यलेश्या नाम-जीवस्य शुभाशुभपरिणामरूपायां भावलेश्यायां परिणममानस्योपष्टम्भजनकानि कृष्णादीनि पुद्गलद्रव्याणि । 'ताभिश्च द्रव्यलेश्याभि ‘भावः' शुभाशुभाध्यवसायरूपः साध्यते ॥ इदमेव भावयति[भा.१६४५] पत्तेयं पत्तेयं, वनाइगुणा जहोदिया सुत्ते। तारिसओ च्चिय भावो, लेस्साकाले विलेस्सीणं ।। वृ-'प्रत्येकं प्रत्येक कृष्णादीनांमध्यादेकैकस्याद्रव्यलेश्याया वर्णादयो गुणाः 'यथा' याद्दशाः शुभा अशुभाश्च ‘उदिताः' अभिहिताः 'सूत्रे' प्रज्ञापनादौ ताश एव शुभोऽशुभो वा भावः' परिणामो लेश्यिनामपिलेश्याकाले भवति।लेश्या विद्यतेयेषांते लेश्यिनः, शिखादेराकृतिगणत्वाद् इनप्रत्ययः, लेश्यावन्त इत्यर्थः, तेषामिति ।। अथैताभिर्भावलेश्याभिरुपचितस्यकर्मणः कथमुदयो भवति? इत्याह[भा.१६४६] जंचिजए उ कम्मं, जंलेसं परिणयस्स तस्सुदओ। असुभो सुभो व गीतो, अपत्थ-पत्थऽन्न उदओ वा ।। वृ-“जं लेसं"ति सप्तम्यर्थे द्वितीया, ततोऽयमर्थ-'यस्यां कृष्णादीनामन्यतमस्यां लेश्यायां परिणतस्यजीवस्य यद् अशुभं शुभं वा 'कर्म' ज्ञानावरणादि चीयते, कर्मकर्तर्ययं प्रयोगः, चयंबन्धुमुपगच्छतीत्यर्थः, 'तस्य' एवमशुभरूपतया शुभरूपतया वा बद्धस्य कर्मण उदयावलिकां प्राप्तस्याशुभः शुभो वा यथानुरूप एवोदयः 'गीतः' संशब्दितस्तीर्थकरैः । दृष्टान्तमाह- 'अपथ्यपथ्यान उदय इव' यथा अपथ्यानं भुक्तवतो ज्वरादिरोगद्वारेणापथ्य एवोदयो भवति, पथ्यानं तुभुक्तवतः सुखासिकादिद्वारेणपथ्यः । एवं कर्मणोऽपिप्रशस्ता-ऽप्रशस्तलेश्या परिणामबद्धस्य [18|27 J'ain Education International Page #421 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - १-१/६ विपाकः शुभाशुभो भवतीति । उक्तं सप्रपञ्चं ध्यान- लेश्याद्वारद्वयम् । अथ गणद्वारमाह[भा. १६४७ ] पडिवज्रमाण भइया, एगो व सहस्ससो व उक्कोसा । कोडिसहस्सपुहत्तं, जहन्न-उक्कोसपडिवन्ना ॥ वृ- स्थविरकल्पस्य प्रतिपद्यमानकाः 'भाज्याः' विवक्षितकाले भवेयुर्वा न वा । यदि भवेयुस्तत एको द्वौ वा त्रयो वा उत्कर्षतो यावत् सहपृथक्त्वम् । पूर्वप्रतिपना जघन्यतोऽपि कोटिसहपृथक्त्वम्, उत्कर्षतोऽपि कोटिसहपृथक्त्वम् । नवरं जघन्यपदादुत्कृष्टपदे विशेषाधिकत्वम् ॥ गतं गणनाद्वारम् । अथाभिग्रहद्वारं व्याख्यायते-ते च चतुर्द्धा, तद्यथा- द्रव्यतः क्षेत्रतः कालतो भावतश्च । तत्रद्रव्यतस्तावदाह [भा. १६४८] ४१८ लेवडमलेवडं वा, अमुगं दव्वं च अज्ज घिच्छामि । अमुगेन व दव्वेणं, अह दव्वाभिग्गहो नाम ॥ वृ- 'लेपकृतं ' जगारिप्रभृतिकम् 'अलेपकृतं वा' तद्विपरीतं वल्ल चणकादि 'अमुकं वा' निर्दिष्टनामकं मण्डकादिद्रव्यमहं ग्रहीष्यामि, 'अमुकेन वा' दर्वी - कुन्तादिना दीयमानमहं ग्रहीष्ये, 'अथ' अयं 'द्रव्याभिग्रहो नाम' भिक्षाग्रहणादिविषयः प्रतिज्ञाविशेष इति ॥ क्षेत्राभिग्रहमाह[भा. १६४९ ] अट्ठ उ गोयरभूमी, एलुगविक्खंभमित्तगहणं च । सग्गाम परग्गामे, एवइए घरा य खित्तम्मि ।। वृ- अष्ट गोचरभूमयो भवन्ति । ताश्चैताः ऋज्वी १ गत्वाप्रत्यागतिका २ गोमूत्रिका ३ पतङ्गवीथिका ४ पेडा ५ अर्द्धपेडा ६ अभ्यन्तरशम्बूका ७ बहिशम्बूका ८ च । तत्र यस्यामेकां दिशमभिगृह्योपाश्रयाद् निर्गतः प्राञ्जलेनैव पथा समश्रेणिव्यवस्थितगृहपङ्क्तौ भिक्षां परिभ्रमन् तावद्याति यावत् पङङ्क्तौ चरमगृहम्, ततो भिक्षामगृह्णन्नेवापयप्तिऽपि प्राञ्जलयैव गत्या प्रतिनिवर्त्तते सा ऋची १ । यत्र पुनरेकस्यां गृहपङ्क्तौ परिपाट्या भिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्द्वितीयस्या गृहपङ्क्तौ भिक्षामटति सा गत्वाप्रत्यागतिका, 'गत्वा प्रत्यागतिर्यस्यां सा गत्वाप्रत्यागतिका' इति व्युत्पत्तेः २ । यस्यां तु वामगृहाद् दक्षिणगृहे दक्षिणगृहाच्च वामगृहे भिक्षां पर्यटति सा गोः बलीवर्दस्य मूत्रणं गोमूत्रिका, उपचारात् तदाकारा गोचरभूमिरपि गोमूत्रिका ३। यस्यां तु त्रिचतुरादीनि गृहाणि विमुच्याग्रतः पर्यटति सा पतङ्गवीथिका, पतङ्गः शलभस्तस्येव या वीथिका पर्यटनमार्ग सा पतङ्गवीथिका, पतङ्गो हि गच्छन्नुत्लुत्योत्लुत्यानियतया गत्या गच्छति एवं गोचरभूमिरपि या पतङ्गोड्डयनाकारा सा पतङ्गवीथिकेति भावः ४ । यस्यां तु साधुः क्षेत्रं पेटावत् चतुरं विभज्य मध्यवर्तीनि च गृहाणि मुक्त्वा चतसृष्वपि दिक्षु समश्रेण्या भिक्षामटति सा पेटा ५ । अर्द्धपेटाऽप्येवमेव, नवरमर्द्धपेटासदृशसंस्थानयोर्टिंगद्वयसम्बद्धयोर्गृहश्रेण्योरत्र पर्यटति ६ । तथा शम्बूकः- शङ्खः तद्वद्या वीथि सा शम्बूका । सा द्वेधा - अभ्यन्तरशम्बूका बहिशम्बूका च । यस्यां क्षेत्रमध्यभागात् शङ्खवद् वृत्तया परिभ्रमणभङ्गया भिक्षां गृह्णन् क्षेत्रबहिर्भागमागच्छति सा अभ्यन्तरशम्बूका ७ । यस्यां तु क्षेत्रबहिर्भागात्तथैव भिक्षामटन् मध्यभागमायाति सा बहिशम्बूका ८ । आह च स्वोपज्ञपञ्चवस्तुकटीकायां श्रीहरिभद्रसूरि अब्भितरसंबुक्का वाहिसंबुक्का य संखनाहिखेत्तोवमा । एगीए अंतो आढवइ बाहिरतो संनियट्टइ, इयरीए विवज्जओ त्ति । तथा “एलुगविक्खंभमित्तगहणं च "त्ति एलुक - उदुम्बरस्तस्य विष्कम्भः- आक्रमणं तन्मात्रेण मया ग्रहणं Page #422 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-६, [भा. १६४९] ४१९ कर्तव्यमिति कस्याप्यभिग्रहो भवति, यथा भगवतः श्रीमन्महावीरस्वामिनः । तथा स्वग्रामे वा परग्रामे वा एतावन्ति गृहाणिमया प्रवेष्टव्यानीत्येषः 'क्षेत्रे' क्षेत्रविषयोऽभिग्रहः॥कालाभिग्रहमह[भा.१६५०] काले अभिग्गहो पुन, आई मज्झे तहेव अवसाने । अप्पत्ते सइ काले, आई बिइओ अचरिमम्मि॥ वृ-'काले' कालविषयोऽभिग्रहः पुनरयम्-आदौ मध्ये तथैवावसाने भिक्षावेलायाः। एतदेव व्याचष्टे-अप्राप्ते भिक्षाकाले यत् पर्यटति सः ‘आदौ' मध्ये तथैवावसाने भिक्षावेलायाः। एतदेव व्याचष्टे-अप्राप्ते भिक्षाकाले चरति सद्वितीयो मध्यभिक्षाकालविषयोऽभिग्रहः । यत्पुनः 'चरिमे' अतिक्रान्ते भिक्षाकाले पर्यटति सोऽवसानविषयोऽभिग्रहः ।। कालत्रयेऽपि गुण-दोषानाह[भा.१६५१] दिंतग-पडिच्छगाणं, हविज्ज सुहुमं पि मा हुअचियत्तं । इअअप्पत्ते अइए, पवत्तणं मा ततो मज्झे॥ वृ- 'ददत्-प्रतीच्छकयोः' इति भिक्षादातुरगारिणो भिक्षाप्रतीच्छकस्य च वनीपकादेर्मा भूत् सूक्ष्ममपि 'अचियत्तम्' अप्रीतिकं इति' अस्माद्धेतोरप्राप्तेऽतीते च भिक्षाकालेऽटनं न श्रेय इति गम्यते । “पवत्तणं मा ततो मझे''त्ति अप्राप्तेऽतीते वा पर्यटतः प्रवर्तनं पुरःकर्म-पश्चत्कदिर्मा भूत् 'ततः' एतेन हेतुना ‘मध्ये' प्राप्ते भिक्षाकाले पर्यटति॥ अथ भावाभिग्रहमाह[भा.१६५२] उक्खित्तमाइचरगा, भावजुया खलु अभिग्गहा होति। गायंतो व रुदंतो, जं देइ निसन्नमादी वा॥ वृ-उत्क्षिप्तं-पाकपिठरात् पूर्वमेव दायकेनोद्ध तंतद् ये चरन्ति-गवेषयन्ति ते उत्क्षिप्तचरकाः, आदिशब्दाद् निक्षिपतचरकाः सयादत्तिका दृष्टलाभिकाः पृष्टलाभिका इत्यादयो गृह्यन्ते । त एते गुण-गुणिनोः कथञ्चिदभेदाद् भावयुताः सङ्ढ्यादत्तिका दृष्टलाभिकाः पृष्टलाभिका इत्यादयो गृह्यन्ते। त एते गुण-गुणिनोः कथञ्चिदभेदाद् भावयुताः खल्वभिग्रहा भवन्ति, भावाभिग्रहा इति भावः ।यद्वागायन्यदिदास्यति तदा मयाग्रहीतव्यम्, एवंरुदन् वा निषनादिर्वा, आदिग्रहमादुत्थितः सम्प्रस्थितश्च यद् ददाति तद्विषयो योऽभिग्रहः स सर्वोऽपि भावाभिग्रह उच्यते ॥ तथा[भा.१६५३] ओसक्कण अहिसक्कण, परम्मुहाऽलंकिएयरो वा वि । भावन्नयरेण जुओ, अह भावाभिग्गहो नाम॥ वृ-'अवष्वष्कन्' अपसरणं कुर्वन् ‘अभिष्वष्कन्' सम्मुखमागच्छन् ‘पराङ्मुखः' प्रतीतः, अलङ्कृतः कटक-केयूरादिभिः, 'इतरोवा' अनलकृतः पुरुषोयदिदास्यतितदामयाग्राह्यमिति। एतेषांभावानामन्यतेण भावेन युतः ‘अथ' अयं भावाभिग्रहो नामेति । एतेच द्रव्यादयश्चतुर्विधा अप्यभिग्रहास्तीर्थकरैरपि यथायोगमाचीर्णत्वाद् मोह-मदापनयनप्रत्यलत्वाच्च गच्छवासिनां तथाविधसहिष्णुपुरुषविशेषापेक्षया महत्याः कर्मनिर्जराया निबन्धनं प्रतिपत्तव्या इति ।। अथ प्रव्राजना-मुण्डापनाद्वारे भावयति[भा.१६५४] सच्चित्तदवियकप्पं, छव्विहमवि आयरंति थेराउ। कारणओ असहू वा, उवएसं दिति अन्नत्थ ॥ वृ-प्रव्राजना-मुण्डापनाभ्यामुपलक्षणत्वात् षडविधोऽपिसच्चित्तद्रव्यकल्पो गृहीतः । तद्यथाप्रव्राजना १ मुण्डापना २ शिक्षापना ३ उपस्थापना ४ सम्मुञ्जना ५ संवासना ६ चेति । तमेवंविधं Page #423 -------------------------------------------------------------------------- ________________ बृहत्कल्प - छेदसूत्रम् - १-१/६ षडविधमपि सच्चित्तद्रव्यकल्पमाचरन्ति ' स्थविरा:' गच्छावासिनः । “कारणओ"त्ति तथाविधैरनाभाव्यतादिभि कारणैः 'असहिष्णवो वा' स्वयं वस्त्र - पात्रादिभिर्ज्ञानादिभिश्च शिष्याणां सङ्ग्रहोपग्रहौ कर्त्तुमसमर्था उपदेशम् 'अन्यत्र' गच्छान्तरे 'ददति' प्रयच्छन्ति, अमुकत्र गच्छे संविग्नगीतार्था आचार्या सन्ति तेषां समीपे भवता दीक्षा प्रतिपत्तव्येति ॥ अथ “मनसाऽऽपन्ने नास्ति प्रायश्चित्तम्" इति पदं व्याख्यानयति[ भा. १६५५ ] मायबहुल पडिवक्खे दुक्करं ठवेउं जे। केत्तियमित्तं वोज्झिति, पच्छित्तं दुग्गयरिणी वा ॥ वृ- अयं 'जीवः' प्राणी 'प्रमादबहुलः' अनादिभवाभ्यस्तप्रमादभावनाभावितः, ततः 'प्रतिपक्षे' अप्रमादे स्थापयितुं दुष्करं भवति, दुःखेन अप्रमादभावनायां स्थाप्यत इत्यर्थः । “जे” इति निपातः पादपूरणे। अतो 'दुर्गतऋणिक इव' दरिद्राधमर्ण इव अतिप्रभूतं ऋणं अतिचपलचित्तसम्भवापराधवशादयं प्रमादबहुलो जीवः पदे पदे समापद्यमानं कियन्मात्रं प्रायश्चित्तं 'वक्ष्यति' वोढुं शक्ष्यति इति मनसाऽऽपन्नेऽप्यपराधेनास्ति तपःप्रायश्चित्तं स्थविरकल्पिकानाम्, आलोचनाप्रतिक्रमणप्रायश्चित्ते तु तत्रापि भवत इति मन्तव्यम् ॥ अथ “कारणे पडिकम्मम्मिय" त्ति पदं व्याख्यायते - कारणम्-अशिवाऽवमौदर्यादिकं तत्रोत्पन्ने द्वितीयपदमप्यासेवन्ते । तथा निष्कारणे निष्प्रतिकर्मशरीराः । कारणे तु ग्लानमाचार्यं वादिनं धर्मकथिकं च प्रतीत्य पादघावन - मुखमार्जन - शरीरसम्बाधनादिकरणात् सप्रतिकर्माण इति । “भत्तं पंथो य भयणाए" त्ति भक्तंपन्याश्च भजनया । किमुक्तं भवति ? - उत्सर्गस्तावत् तृतीयपौरुष्यां भिक्षाटनं विहारं च कुर्वन्ति, अपवादतस्तु तदानीं भिक्षाया अलाभे काले वा पूर्यमाणे शेषास्वपि पौरुषीष्विति । गतं स्थितिद्वारम् । अथोपसंहरन्नाह ४२० [भा. १६५६ ] गच्छम्मि उ एस विही, नायव्वो होइ आनुपुवीए । जं एत्थं नात्तं तमहं वोच्छं समासेणं ॥ 'गच्छे' गच्छवासिनां 'एषः' अनन्तरोक्तो विधिर्ज्ञातव्यः 'आनुपूर्व्या' परिपाट्या । यत् पुनरत्र 'नानात्वं' विशेषस्तदहं वक्ष्ये समासेन । एतदेव सविशेषमाह वृ [भा. १६५७] सामायारी पुनरवि, तेसि इमा होइ गच्छवासीणं । पडिसेहो व जिणाणं, जं जुज्जइ वा तगं वोच्छं । वृ- सामाचारी पुनरपि तेषां गच्छ्वासिनां मासकल्पेन विहरताम् 'एषा' वक्ष्यमाणा भवति । ‘जिनानां’ जिनकल्पिकानामस्या एव सामाचार्या प्रतिषेधो वा वक्तव्यः । 'यद्वा' प्रत्युपेक्षणादिकं तेषामपि युज्यते तकमपि वक्ष्ये ॥ प्रतिज्ञातमेव निर्वाहयन् द्वारगाथाद्वयमाह [भा. १६५८ ] पडिलेहण निक्खमणे, पाहुडिया भिक्ख कप्पकरणे य । गच्छ सतिए अ कप्पे, अंबिल भरिए य ऊसित्ते । वृ- प्रथमतः प्रत्युपेक्षणा वक्तव्या । ततो 'निष्क्रमणं' कति वारा उपाश्रयाद् निर्गन्तव्यमिति, प्राभृतिका सूक्ष्म - बादरभेदाद् द्विविधा, 'भिक्षा' गोचरचर्या, 'कल्पकरणं च ' भाजनस्य धावनविधिलक्षममित्येतानि वक्तव्यानि । “गच्छ सइए"त्ति शतिकाः शतसङ्ख्यपुरुषपरिमाणा ये गच्छास्तेषु प्रभूतेन पानकेन प्रयोजनं भवेत्, तच्च "कप्पे अंबिल "त्ति 'कल्प्यं' कल्पनीयम् Page #424 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-६, [भा. १६५८] 'अम्लं च ' सौवीरं ग्रहीतव्यम्, अनेन सम्बन्धेन सीवीरिणीसप्तकमभिधानीयम्। "भरिए य" त्ति तस्याः सौवीरिण्याः सप्तविधं भरणं वाच्यम् । “ऊसित्ति "त्ति उत्सेचनमुत्सिक्तं-सौवीरस्योल्लिञ्चनमित्यर्थः तत्स्वरूपं च निरूपणीयम् ॥ [ भा. १६५९ ] परिहरणा अणुजाणे, पुरकम्मे खलु तहेव गेलने । गच्छपडिबद्धऽ हालंदि उवरि दोसा य अववादे || ४२१ वृ- " परिहरण' त्ति नोदकः प्रश्नयिष्यति-यदि साम्प्रतं शतिकेष्वपि गच्छेष्वित्थमाधाकर्मादयो दोषा उद्भवन्ति ततः पूर्वं साहेषु गच्छेषु साधवः कथमाधाकर्मादीनां परिहरणं कृतवन्तः ? इति । अत्राऽऽचार्य प्रतिवक्ष्यति - 'अनुयानं' रथयात्रा उपलक्षणत्वात् स्नात्रादेरपि परिग्रहः, ततो यथा सम्प्रति रथयात्रादौ समवसरणे सहसङ्ख्याका अपि साधवो मिलिताः सन्तः आधाकर्मादिकं परिहरन्ति तथा पूर्वमपि परिहृतवन्त इत्यनेन सम्बन्धेनानुयानविषयो विधिर्वक्तव्यः । ततः पुरः कर्म्मस्वरूपं निरूपयितव्यम् । 'खलुः' वाक्यालङ्कारे । तथैव ग्लान्यविषयो विधि प्रतिपादनीयः । गच्छप्रतिबद्धानां यथालन्दिकानां सामाचारी दर्शनीया । ततः 'उपरि' मासकल्पादूर्द्धव तिष्ठतां स्थविरकल्पिकानां दोषा अभिधातव्याः । ततः 'अपवादः ' द्वितीयपदमुपदर्शनीयमिति द्वारगाथाद्वयसमासार्थः।। अथ विस्तरार्थं प्रतिपदं प्रचिकटयिषुः “यथोद्देशं निर्देशः" इति वचनप्रामाण्यात् प्रथमतः प्रत्युपेक्षणाद्वारमभिधातुकाम इमां प्रतिद्वारगाथामाह [भा. १६६०] पडिलेहणा उ काले, अपडिलेह दोस छसु वि काएसु । पडिगहनिक्खेवणया, पडिलेहणिया सपडिवक्खा ॥ वृ- प्रतिलेखना 'तुः' एवकारार्थो भिन्नक्रमश्च काल एव कर्त्तव्या नाकाले । “अपडिलेह "त्ति अप्रतिलेखने प्रायश्चित्तम्। “दोस” त्ति दोषाः आरभडाद्यास्तैर्दुष्टां प्रत्युपेक्षणां कुर्वतः प्रायश्चित्तम्। “छसु वि कासु"त्ति षट्सु जीवनिकायेषु स्वयं प्रतिष्ठित उपधिर्वा प्रतिष्ठित इति । प्रतिग्रहस्य निक्षेपणं वर्षासु विधेयम् । प्रतिलेखना 'सप्रतिपक्षा' सापवादा भवतीति । एतानि द्वाराणि वक्तव्यानीति समासार्थः ॥ व्यासार्थं तु प्रतिद्वारमभिधित्सुराह [भा. १६६१ ] सूरुग्गए जिनानं पडिलेहणियाए आढवणकालो । थेराणऽनुग्गयम्मी, ओवहिणा सो तुलेयव्वो ॥ वृ- सूर्ये उद्गते सति ‘जिनानां' जिनकल्पिकानाम् “एकग्रहणे तज्जातीयग्रहणम्" इति वचनादपरेषामपि गच्छनिर्गतानां प्रतिलेखनाया आरम्भणकालो मन्तव्यः । ' स्थविराणां ' स्थविरकल्पिकानामनुद्गते सूर्ये प्रत्युपेक्षणायाः प्रारम्भकालः । स चोपधिना तोलयितव्यः ॥ कथम् ? इति चेद् उच्यते-इह प्राभातिकप्रतिलेखनायां भूयांस आदेशाः सन्ति, अतस्तव्प्रतिपादकः पञ्चवस्तुकवृत्त्युक्तो वृद्धसम्प्रदायो लिख्यते - को पडिलेहणाकालो ? एगो भणइ-जया वायसा वासंति तया पडिलेहिज्जउ, तो पट्ठवित्ता अज्झाइज्जउ । अन्नो भणइ-अरुणे उट्ठिए । अवरो भणइजाहे पगासं जायं । अन्नो पुन जाहे पडिस्सए परोप्परं पव्वइयगा दीसंति । अन्ने भांति - जाहे हत्थरेहाओदीसंति । आयरिया भणंति-एए सव्वे वि अनाएसा, अपसिद्धान्तत्वात्, जओ अंधयारे पडिस्सए हत्थरेहाओ उट्ठिए वि सूरे न दीसंति, वायसाइआएसेसु य अंधकारं ति पडिलेहणा न Page #425 -------------------------------------------------------------------------- ________________ ४२२ बृहत्कल्प-छेदसूत्रम् -१-१/६ सुज्झइ, तम्हाइमोपडिलेहणाकालो-आवस्सएकए तिहिं थुईहिं दिनियाहिंजहा पडिलेहणाकालो भवइ तहा आवस्सयं कायव्वं, इमेहि य दसहि पडिलेहिएहिं जहा सूरो उठेइ मुहपुत्ती रयहरणं, दुन्नि निसिज्जा य चोलपट्टोय । संथारुत्तरपट्टो, तिन्नि य कप्पा मनणेयव्वा । जीवदयटुं पेह, एसो कालो इमीइ ता नेओ। आवस्सगथुइअंते, दसपेहा उट्ठए सूरो ।। चूर्णिकृत् पुनराह-यथाऽऽवश्यके कृते एकद्वित्रिश्लोकस्तुतित्रये गृहीते एकादशभिः प्रतिलेखितैरादित्य उत्तिष्ठते स प्रारम्भकालः प्रतिलेखनिकायाः । कतरे पुनरेकादश ? पंच अहाजातानि, तिन्नि कप्पा,तेसिंएगोउनिओदो सुत्तिया, संथारपट्टओत्तरपट्टओदंडओएगारसमो त्ति ।। गतं "प्रतिलेखना तु काले" इति द्वारम् । अथ प्रत्युपेक्षणादोषद्वारं विवृणोति[भा.१६६२] लहुगा लहुगो पनगं, उककोसादुवहिअपडिलेहाए। दोसेहि उ पेहंते, लहुओ भिन्नो य पनगंच ॥ १. उत्कृष्टाद्युपधीनामप्रत्युपेक्षणे प्रायश्चित्तं लघुका लघुकः पञ्चकं चेति । उत्कृष्टमुपधिं न प्रत्युपेक्षते चत्वारो लघुकाः, मध्यमंनप्रत्युपेक्षतेतत उत्कृष्टे मासलघु, मध्यमे भिन्नमासः, जघन्ये रात्रिन्दिवपञ्चकम् ।।अथ “षट्सु कायेषु" इति पदं व्याचष्टे[भा.१६६३] काएसु अप्पणा वा, उवही व पइट्ठिओऽत्थ चउभंगो। मीस सचित्त अनंतर-परंपरपइट्ठिए चेव॥ वृ-प्रत्युपेक्षमाणः षट्सु कायेष्वात्मना प्रतिष्ठित उपधिर्वा तेषु प्रतिष्ठित इत्यत्र चतुर्भङ्गी । तद्यथा-स्वयं कायेषु प्रतिष्ठितो नोपधि १ उपधिप्रतिष्ठितोन स्वयं २ स्वयमपिप्रतिष्ठित उपधिरपि प्रतिष्ठितः ३ स्वयमप्यप्रतिष्ठित उपधिरप्यप्रतिष्ठितः ४ इति । एते च षट् काया मिश्रा वा भवेयुः सचित्ता वा । एतेषु साधुरुपधिर्वा अनन्तरं वा परम्परं वा प्रतिष्ठितो भवेत् । अत्र च प्रायश्चित्तं "छक्काय चउसु लहुगा" इत्यादिगाथानुसारेणावगन्तव्यम् । यस्तु द्वाभ्यामप्यप्रतिष्ठितः स शुद्ध इति ।। अथ दोषद्वारस्य वक्तव्यताशेषं प्रतिग्रहनिक्षेपणपदं च व्याख्यानयति[भा.१६६४] आयरिए य परिन्ना, गिलाण सरिसखमए य चउगुरुगा। उडु अधरऽबंध लहुओ, बंधण धरणे य वासासु ॥ वृ-"आयरिए"त्तिषष्ठी-सप्तम्योरर्थं प्रत्यभेदादाचार्यस्य “परिन"त्तिमत्वर्थीयप्रत्युयलोपात् 'परिज्ञावतः' कृतभक्तप्रत्याख्यानस्य “गिलाण सरिसखमएय" तिग्लानस्य ग्लानसशश्चयः क्षपकः-विकृष्टतपस्वी तस्य, एतेषांचतुर्णामुपधिं यदिनप्रत्युपेक्षतेतदाचत्वारो गुरवः । चशब्दात् प्राघूर्णक-स्थविर-शैक्षाणामग्लानोपमस्यच क्षपकस्योपधिमप्रत्युपेक्षमाणानांचतुर्लघवः। “उडु" इत्यादि पश्चार्द्धम् । यदा सर्वाण्यपिवस्त्राणिप्रत्युपेक्षितानि भवन्ति तदायान्यतिरिक्तानि भाजनानि तानि प्रत्युपेक्ष्यन्ते । प्रतिग्रहं मात्रकं च यदि तदानीमेव प्रत्युपेक्षते तदा मासलघु, असामाचारीनिष्पन्नमिति भावः । अतः सूत्रपौरुषीं कृत्वा चतुर्भागावशेषायां पौरुष्यां प्रत्युपेक्ष्य द्वेअपि ऋतुबद्धे काले धारमीये न निक्षेप्तव्ये।अथऋतुबद्ध प्रतिग्रहमात्रकंवानधारयत्युपकरणंवा दवरकेण न बघ्नाति तदा मासलघु, अग्नि-स्तेन-दण्डिकक्षोभादयश्च ओघनियुक्तिप्रतिपादिता ___ Page #426 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- ६, [भा. १६६४ ] ४२३ दोषाः । वर्षासु पुनरुपधिं न बघनाति प्रतिग्रहं मात्रकं च प्रत्युपेक्ष्य निक्षिपति । अथोपधिं बघ्नाति भाजने वा धारयति तदा मासलघु । विशेषचूर्णिकृता त्वस्या एकगाथायाः स्थाने गाथाद्वयं लिखितम् । यथा गुरु पञ्च्चक्खायाऽसहु, गिलाण सरिसखमए य चउगुरुगा । पाहुण सेह बाले, बुड्ढे खमए अ चउलहुगा ॥ चउभागवसेसाए, पडिग्गहं पच्चुवेक्ख न धरेइ । उडुबद्धे मासलहुं, वासासु धरिंति मासलहुँ । वृ- इदं च भावितार्थमेव ॥ अथ “प्रतिलेखनिका सप्रतिपक्षा" इति पदं भावयति [ भा. १६६५ ] असिवे ओमोयरिएष सागार भए व राय गेलने । जो जम्मि जया जुज्जइ, पडिवक्खो तं तहा जोए ।। वृ- 'प्रतिपक्षो नाम' द्वितीयपदम्, तच्चैदम्- 'अशिवे' अशिवगृहीतः सन्न शक्नोति प्रत्युपेक्षितुम्, अवमौदर्ये तु प्रत्यूष एव भिक्षां हिण्डितुं प्रारब्धवन्तः अतो नासित प्रत्युपेक्षणायाः कालः, सागारिको वा प्रेक्षमाणो मा तं सारमुपधिं द्राक्षीदिति कृत्वा, 'भये वा' बोधिक- स्तेनादिसम्बन्धिनि सारोपकरणहरणभयान्न प्रत्युपेक्षन्ते, राजा वा प्रत्यनीकस्तद्भयादहर्निशमध्वनि वहन्तो न तयुपेक्षेरन्, ग्लानत्वे वा वर्त्तमान एकाकी तिष्ठन् न प्रत्युपेक्षते । एतैः कारणैर्न वा प्रत्युपेक्षेत, अनागतेऽतीते वा काले प्रत्युपेक्षेत, त्वरमाणो वा आरभडादिभिर्दोषैर्दुष्टां प्रत्युपेक्षणां कुर्वीत, असमर्थो वा गुर्वादीनामप्युपधिं न प्रत्युपेक्षेत; एवं यः 'यत्र' अशिवादी 'यदा' यस्मिन्नवसरे 'प्रतिपक्षः' अप्रत्युपेक्षणा-ऽकालप्रत्युपेक्षणादिको युज्यते तं तथा तत्र योजयेदिति ॥ अथ षट्सु कायेषु प्रत्युपेक्षमाणस्य प्रायश्चित्तं भवतीत्यर्थात् तत्र प्रत्युपेक्षणा न कर्तव्येति यदुक्तं तदपवदति[भा.१६६६] तस-बीयरक्खणट्ठा, कासु वि होज्ज कारणे पेहा । नदिहरणपुत्तनायं, तनू य थूरे य पुत्तम्मि ॥ जइ से हवेज सत्ती, उत्तारिज्जा तओ दुवग्गे वि । धूरो पुन तणुअतरं, अवलंबतो वि बोलेइ ॥ [भा. १६६७ ] वृ- त्रसाश्च द्वीन्द्रियादयः बीजानि च शाल्यादीनि तेषामस्थिरसंहनिनां रक्षार्थं 'कायेष्वपि ' पृथिव्यादिषु दृढसंहननिषु कारणतः प्रत्युपेक्षणा भवति, न च प्रायश्चित्तम् । आह तेषु प्रतिष्ठितः प्रत्युपेक्षणं कुर्वन् सङ्घट्टनादिबाधाविधानात् कथं न दोषभाग् भवति ? इति उच्यते- नदीहरणोपलक्षितं पुत्रज्ञातमत्र भवति । कथम्? इत्याह- “तनू य थूरे य पुत्तम्मि” त्ति यथा कश्चित् पुरुषः, तस्य द्वौ पुत्रौ, तयोरेकः तनुकः- कृशशरीरः, द्वितीयस्तु स्थूलः - अतीवपीवरगात्रः । स चान्यदा ताभ्यां सहितः कञ्चिद् ग्रामं गच्छन्नपान्तराले एकामपार- गम्भीरां नदीमवतीर्णवान् । स च नदीष्णतया सुखेनैव स्वयं तां तरीतुं शक्तः, परं पुत्रावद्यापि तरण कलायामकोविदाविति कृत्वा तनुके स्थूले च पुत्रे उभयेऽपि तारयितुं प्राप्ते सति स किं करोति ? इत्याह यदि ‘“से” तस्य पितुः ‘शक्ति' सामर्थ्य भवेत् ततः “दुवग्गे वि" त्ति देशीवचनत्वाद् द्वावपि पुत्रावुत्तारयेत्, नैकमप्युपेक्षेत । अथ नास्ति तस्य तथाविधं सामर्थ्य ततो यस्तयोः कृशशरीरस्तं Page #427 -------------------------------------------------------------------------- ________________ ४२४ बृहत्कल्प-छेदसूत्रम् -१-१/६ तारयति, लघुभूतशरीरतयातस् सुखेनैवतारणीयत्वात् । यस्तु स्थूरः' शरीरजड्डः सः 'तनुकतरं' स्तोकमात्रमप्यवलम्बमानो निजशरीरभारिकतयैवात्मानंतंचनन्यांबोलयति, अतस्तमुपेक्षेत। एष दृष्टान्तोऽमर्थोपनयः-पितृस्थानीयः साधुः, पुत्द्वयस्थानीयाः स्थिरा-ऽस्थिरसंहनिनः पृथिवीकायादयः, ततः साधुना प्रथमतो निर्विशेषंषडपिकायाः स्थिरसंहनिनोऽस्थिरसंहनिनश्च रक्षणीयाः अथान्यतरेषांविराधनामन्तरेणाध्वगमनादिषुप्रत्युपेक्षणादीनांप्रवृत्तिरेवन घटामञ्चति ततः स्थिरसहनिनांपृथिव्यादीनां विराधनामभ्युपेत्याप्यस्थिरसंहननिनस्त्रसादयोरक्षणीया इति। अस्यैवार्थस्य समर्थनाय द्वितीयं दृष्टान्तमाह[भा.१६६८] अंगारखडपडियं, दह्ण सुयं सुयं बिइयमन्नं । पवलित्तेनीणितो, किं पुत्ते नो कुणइ पायं ।। वृ- यथा नाम कश्चित् पुरुषस्तस्य पुत्रद्वयम्, अन्यदा च रात्रौ तद्गृहे प्रदीपनकं लग्नम्, तद्भयादेकः पुत्रः पलायमानः सहसैवाङ्गारभृतायां गर्तायां निपतितः, स च गृहपतिर्वितीयं पुत्रमादायगृहा निर्गतो यावत्पश्यतिपुरतः स्वपुत्रमङ्गारगर्तायांपतितम्, ततश्चतंसुतंतथाभूतं दृष्टवा द्वितीयमन्यं सुतं “पवलित्ते नीणितो"त्ति पञ्चम्यर्थे सप्तमी प्रदीप्ताद् गृहान्निष्काशयन् निजसहजपारिणामिकमत्या विचार्य परिच्छेदकुशलः सन् किमङ्गारगर्तायां निपतितपूर्वे पुत्रे पादं न करोति ? अपि तु करोत्येव, कृत्वा च तदुपरि पादं सुखेनैव तां लङ्घयतीति भावः ।।अ तदुपरि पादं न दद्यात् ‘स्वपुत्रं कथं पादेनाक्रामामि?' इति कृत्वा ततः को दोषः स्याद् ? इत्याह[भा.१६६९] तंवा अणक्कम, चयइ सुयं तं च अप्पगंचेव। निस्थिन्नो हु कदाई, तं पिहुतारिज जो पडिओ।। वृ-वाशब्दः पातायाम्, सा च कृतैव । 'त' गर्तानिपतितं पुत्रंपादेनानाक्रामन् स पिता त्यजति सुतं 'तंच' स्वहस्तगृहीतमात्मानं च, उभयोरप्यङ्गारगर्तापातेन विनाशसद्भावात् । अपि च स स्वयं निस्तीर्ण सन् कदाचित् तमपि पुत्रं तारयेद् यः पूर्वं गायां निपतित इति । एष द्वितीयो दृष्टान्तः । उपनययोजना तु प्रागुक्तोपनयानुसारेण कर्त्तव्येति ॥ गतं प्रत्युपेक्षणाद्वारम् । अथ निष्क्रमणद्वारमाह[भा.१६७०] निरवेखो तइयाए, गच्छे निक्कारणम्म तह चेव । बहुवक्खेवदसविहे, साविक्खे निग्गमो भइओ॥ वृ. 'निरपेक्षः' जिनकल्पिक-प्रतिमाप्रतिपन्नकादिर्गच्छसत्कापेक्षारहितः स तृतीयस्यामेव पौरुष्यामुपाश्रयाद् निर्गच्छति । ‘गच्छे' गच्छवासिनोऽपि साधवो निष्कारणे तथैव निर्गच्छन्ति, तृतीयस्यां पौरुष्यामित्यर्थः । परं गच्छे यद् आचार्योपाध्यायादिविषयभेदाद् दशविधं वैयावृत्त्यं तेनयोबहुविधोव्याक्षेपस्तेन सापेक्षेगच्छवासिनि निर्गमो भजनीयः, कदाचित् तृतीयस्यां कदाचित् प्रथम-द्वितीय-चतुर्थीषु वा पौरुषीष्विति ॥ अथैनामेव नियुक्तिगाथां व्याख्याति[भा.१६७१] गहिए भिक्खे भोत्तुं, सोहिय आवास आलयमुवेइ। जहि निग्गओतहिं चिय, एमेव य खेत्तसंकमणे ॥ वृ-निरपेक्षो भगवान् तृतीयपौरुष्यामुपाश्रयान्निर्गत्यभिक्षामटित्वा गृहीते सति भैक्षेअनापाते असंलोके च स्थाने भुक्त्वा 'आवश्यकंच' संज्ञा-कायिकीलक्षणं शोधयित्वा यस्यामेव पौरुष्यां Page #428 -------------------------------------------------------------------------- ________________ उद्देश : १, मूलं-६, [भा. १६७१ ] निर्गतस्तस्यामेव भूयः ‘आलयम्' उपाश्रयमुपैति तृतीयस्यामित्यर्थः । एवमेव च क्षेत्रसङ्क्रमणेऽपि द्रष्टव्यम्, क्षेत्रात् क्षेत्रान्तरगमनमपि तृतीय्यां करोतीति भावः । स्थविरकल्पिका अपि निष्कारणे तृतीयस्यामेव निर्गत्य भिक्षामटित्वा प्रतिश्रये समुद्दिश्य संज्ञाभूमिं गत्वा तस्यामेव प्रत्यागच्छन्ति । क्षेत्रसङ्क्रमप्येवमेव । कारणतस्तु न कोऽपि प्रतिनियमः ।। तथा चाह[भा. १६७२ ] अतरंत- बाल- बुड्ढे, तवस्सि आएसमाइकज्जेसु । बहुसो वि हो विसणं, कुलाइकज्जेसु य विभासा वृ- अतरन्तः-ग्लानस्तस्य तथा बाल-वृद्धयोः तपस्विनः क्षपकस्य आदेशस्य-प्राधूर्णकस्य आदिशब्दादाचार्योपाध्याय - शैक्षका - ऽलब्धिमप्रभृतीनां यानि कार्याणि तत्प्रायोग्यभक्तपानौषधादिग्रहणरूपाणि तेषु 'बहुशोऽपि' बहूनपि वारान् गृपतिगृहेषु प्रवेशनं गच्छसाधूनां भवति । तथा कुलादिकार्येषु, आदिग्रहणाद् गण- सङ्घपरिग्रहः । कुलं - नागेन्द्र-चन्द्रादि, गणःकुलसमुदायः, गणसमुदायः सङ्घः चतुर्वर्णरूपो वा, तत्कार्येषु च विभाषा कर्त्तव्या । सा चेयम्कुले गणे सङ्के वा आभाव्या - Sनाभाव्यविषयः कोऽपि व्यवहारः समुपस्थितः तस्य यथावत् परिच्छेदनं कर्त्तव्यम्, प्रत्यनीको वा कोऽपि साधूनामुपस्थितः तस्य शिक्षणं विधेयम्, चैत्यद्रव्यं वा कश्चिद् निशङ्कं मुष्णाति स शासितव्यो वर्त्तत इत्यादि ।। तथाउच्चार-विहारादी, संभम-भय-चेइवंदणाईया । आयपरोभयहेतुं विनिग्गमा वन्निया गच्छे ॥ [भा. १६७३] ४२५ वृ- उच्चाचारः-पुरीषं तस्य उपलक्षणत्वात् प्रश्रवण- खेलादेश् व्युत्सर्जनार्थं बहिर्गन्तव्यम् । विहारो नाम-वसतावस्वाध्यायिके समुत्पन्ने सति स्वाध्यायनिमित्तमन्यत्र गमनम्, आदिग्रहणात् पूर्वृहीतपीठफलक-शय्या-संस्तारकप्रत्यर्पणप्रभृतिपरिग्रहः । सम्भ्रमो नाम - उदका -ऽग्निहस्त्याद्यागमनसमुत्थ आकस्मिकः संत्रासः, भयं तु- सामान्येन दुष्टस्तेनाद्युपद्रवप्रभवम्, चैत्यानिजिनबिम्बानि तेषां वन्दनम्, आदिशब्दादपूर्वबहुश्रुताचार्यन्दनादिपरिग्रहः एवमादीनि यान्यात्मनः परेषामुभयस्य वा हेतोः कार्याणि तन्निमित्तं गच्छे बहुशोऽपि प्रतिश्रयाद् विनिर्गमाः 'वर्णिताः' प्रतिपादिता इति ॥ गतं निष्क्रमणद्वारम् । अथ प्राभृतिकाद्वारं विभावयिषुराह [भा. १६७४ ] पाहुडिया वि य दुविहा, बायर सुहुमा य होइ नायव्वा । एक्केक्का वि य एत्ते, पंचविहा होइ नायव्वा ॥ वृ- 'प्राभृतिका' वसतेश्छादन - लेपनादिरूपा, सा द्विविधा बादरा सूक्ष्मा च भवति ज्ञातव्या । एकैकाऽपि चेत उर्द्धं पञ्चविधा भवति ज्ञातव्या ।। तत्र बादरां पञ्चविधामपि तावदाह [ भा. १६७५] विद्धंसण छायम लेवणे य, भूमीकम्मे पडुच्च पाहुडिया । ओसक्कण अहिसक्कण, देसे सव्वे य नायव्वा ॥ वृ- 'विध्वंसनं' सतेर्भञ्जनम् । 'छादनं' दर्भादिभिराच्छादनम् । 'लेपनं' कुड्यानांकर्दमेन गोमयेन च लेपप्रदानम् । 'भूमिकर्म' सम-विषमाया भूमेः परिकर्मणम् । “पडुच्च' त्ति 'प्रतीत्यकरणं’ त्रिशालं गृहं कर्तुकामः साधून प्रतीत्य चतुःशालं करोति, आत्मीयं वा गृहं साधूनां दत्त्वा आत्मार्थमपरं कारयतीत्यादि । एषा पञ्चविधाऽपि बादरप्राभृतिका प्रत्येकं द्विधा अवष्वष्कणतोऽभिष्वष्कणतश्च । अवष्वष्कणं नाम-ववक्षितविध्वंसनादिकालस्य हासकरणम्, अर्वाक्करणमित्यर्थः । " Page #429 -------------------------------------------------------------------------- ________________ ४२६ बृहत्कल्प-छेदसूत्रम् -१-१/६ अभिष्वष्कणं-तस्यैव विवक्षितकालस्यसंवर्द्धनम्, परतःकरणमित्यर्थः । पुनरेकैके विध्वंसनादयो द्विधा देशतः सर्वतश्च ज्ञातव्याः । तत्र देशतः सर्वतो वा विध्वंसनमभिष्वष्कणतो भाव्यतेकेनचिद् गृहपतिना चिन्तितम्-यथेदं गृहंज्येष्ठमासे भक्त्वा ततोऽभिनवं करिष्याम इति । इतश्च ज्येष्ठमासे तत्र गृहे साधवो मासकल्पेन स्थिताः, ततोऽसौ चिन्तयति[भा.१६७६] अच्छंतु ताव समणा, गएसुभंतूण पच्छ काहामो। ओभासिए वसंते, न एंति जा भंतुणं कुणिमो ।। वृ-इदानीं तावद् ‘आसतां तिष्ठन्तु श्रमणाः, गतेषुतेषु पश्चाद्' आषाढमासे भक्त्वा करिष्याम इति, एतदभिष्वष्कणम् । अथाष्वष्कणमाह-“ओभासिएव" इत्यादि ।क्षेत्रप्रत्युपेक्षकैरवभाषिते प्रदत्ते चोपाश्रये सति स गृहपतिश्चिन्तयति-ज्येष्ठमासे तावदत्र साधवः स्थास्यन्ति, अतो यावत् ते नागच्छन्ति तावद्वैशाखे मासे भक्त्वा कुर्म इति, एतदवष्वष्कणम् ।। भावितं विध्वंसनपदम्। अथ च्छादनादीन्यतिदिशन्नाह[भा.१६७७] एसेव कमो नियमा, छज्जे लेवे य भूमिकम्मे य । तेसाल चाउसालं, पडुच्चकरणं जईनिस्सा ।। वृ-एष एवाभिष्वष्कणतोऽवष्वष्कणतश्च क्रमो नियमाद् मन्तव्यः । क्व ? इत्याह-'छज्जे' छादने ‘लेपे' लिम्पने भूमिकर्मणि च । तिष्ठन्तु तावदिदानीं श्रमणाः, पश्चाद् गतेषु सत्सु गृहं छादयिष्यामो लेप्स्यामोभूमिंवा परिकर्मयिष्यामइति, एतदभिष्वष्कणम् । एतान्येवच्छादनादीनि यद्यनागतमेव करोति तदाऽवष्कष्कणम्।अथ प्रतीत्यकरणंभाव्यते-"तेसाल" इत्यादि । त्रिशालं गृहं कर्तुकामो यतीनां निश्रयातान्प्रतीत्येति भावः चतुःशालं यत्करोतितत्प्रतीत्यकरणमुच्यते अथवा[भा.१६७८] पुव्वघरं दाऊण व, जईण अन्नं करिंति सट्ठाए । काउमणा वा अन्नं, पहाणाइसु कालमोसक्के ।। वृ-'पूर्वगृहं' स्वार्थंपूर्वं कृतं यद् गृहं तद्यतीनां दत्त्वा स्वार्थम् ‘अन्यद्' अभिनवं यदगारिणः कुर्वन्ति तद्वा प्रतीत्यकरणम् । अथवा केऽपि श्राद्धाः स्वार्थमन्यद् गृहं ज्येष्ठमासे कर्तुमनसः परं तत्र वैशाखमासि स्नानादिकं जैनचैत्येषु भविता ततस्ते चिन्तयन्ति-अनागतमेव गृहं कुर्मो येन तत्र साधवो वैशाखमासिस्नानादिषु समायातास्तिष्ठन्ति । एवं साधून्प्रतीत्य कालभवष्वष्कयेयुः एतदवष्वष्कणतः प्रतीत्यत्करणमुक्तम् ॥अथाभिष्वष्कणतस्तदेवाह[भा.१६७९] एमेव य ण्हाणाइसु, सीयलकजट्ट कोइ उस्सक्के । मंगलबुद्धी सो पुन, गएसु तहियं वसिउकामो ।। वृ-'एवमेव' अवष्वष्कणवत्कोऽपि श्राद्धः शीतकाले गृहं कर्तुकामश्चन्तयति- वैशाखमासि स्नानं रथयात्रा वेह भविष्यति, तत्र च साधवः समागमिष्यन्ति तच्च तदानीमेव कृतं नवगृहं शीतलं भवति, शीतले च तस्मिन् साधवः सुखमासिष्यन्ते, अथः स्नानादिप्रत्यासन्न एव समये करिष्यामि' इति साधून्प्रतीत्यस्नानादिषुशीतलकार्यार्थ यत् कोऽष्युत्ष्वष्कतेएतदभिष्वष्कणतः प्रतीत्यकरणम्। स पुनरवष्वष्कणमभिष्वष्कणंवा मङ्गलबुध्या करोति, यथा-पूर्वं साधवो मदीयं नवगृहं यदि परिभुञ्जतेततः पवित्रं भवतीति।गतेषुचतेषतत्र नवगृहे स्वयमेव स्वयमेव वस्तुकाम Page #430 -------------------------------------------------------------------------- ________________ ४२७ - उद्देशकः १, मूलं-६, [भा. १६७९] इति । अथात्रैव प्रायश्चित्तमाह[भा.१६८०] सव्वम्मि उचउलहुया, देसम्मी बायराए लहुओ उ । सव्वम्मि मासियं खलु, देसे भिन्नो य सुहुमाए। वृ-बादरायांप्राभृतिकायामनन्तरोक्तायामेव सर्वतः करिष्यमाणायांकृतायांवा तिष्ठतिचत्वारो लघवः । देशतः करिष्यमाणायांकृतायांवा तिष्ठतोमासलघु। सूक्ष्मायांप्राभृतिकायांवक्ष्यमाणायां सर्वतो विधास्यमानायां विहितायां वा तिष्ठतिमासलघु। देशतस्तस्यामेव भिन्नमासः ।। सापुनः सूक्ष्माप्राभृतिका पञ्चविधा । तामेवाह[भा.१६८१] संमज्जण आवरिसण, उवलेवण सुहुम दीवए चेव । ओसक्कण अहिसक्कण, देसे सव्वे य नायव्वा ।। वृ-'सम्मार्जन' बहुकरिकया प्रमार्जनम्, 'आवर्षणम्' उदकेन च्छटकप्रदानम्, 'उपलेपनं' छगणमृत्तिकया भूमिकाया लेपनम्, “सुहुमे"त्ति 'सूक्ष्माणि' समयभाषया पुष्पाण्युच्यन्ते, तथा च दशवैकालिकनियुक्तौ पुष्पाणामेकार्थिकानि पुप्फा य कुसुमाचेव, फुल्ला य कुसुमा विय। सुमणा चेव सुहुमा य, सुहुमकाइया विय॥ ततश्च पुष्पाणां प्रकरचनेत्यर्थः । 'दीवए चेव" ति दीपकप्रज्वालनम् । एतानि पूर्वमात्मार्थं क्रियमाणान्येव विद्यन्ते । नवरं साधून प्रतीत्य देशतः सर्वतो वा यदवष्वष्कणमभिष्वष्कणं वा क्रियते सा सूक्ष्मप्राभृतिका ज्ञातव्या॥ अथास्या एवावष्वष्कणा-ऽभिष्वष्कणे भावयति[भा.१६८२] जावन मंडलिवेला, ताव पमज्जामो होइ ओसक्का । उद्धेतु ताव पढिउं, उस्सकण एव सव्वत्थ ।। वृ-यावत् 'मण्डलीवेला' स्वाध्यायमण्डलीकालो नोपढौकते तावत् प्रमार्जयाम इत्येवं विचिन्त्यानागतमेव यदि प्रमार्जयन्ति तदाऽवष्वष्कणं भवति । अथ साधवः स्वाध्यायं कुर्वाणास्तदानीं मण्डल्यामुपविष्टाः सन्ति ततश्चिन्तयन्ति-उत्तिष्ठन्तु तावदमी पठित्वा ततःपश्चात् प्रमार्जयिष्यामइति विचिन्त्य तथैवयदि कुर्वतेतदा उत्ष्वष्कणंभवति । एवमवष्वष्कणमभिष्वष्कणं च ‘सर्वत्र' आवर्षणोपलेपनादावपि भावनीयम् ॥ सा पुनः सूक्ष्मप्राभृतिका द्विविधा[भा.१६८३] छिन्नमछिन्ना काले, पुनो य नियया य अनियया चेव । निद्दिवाऽनिद्दिवा, पाहुडिया अट्ठ भंगा उ ।। वृ- 'काले' कालतश्छिन्ना अच्छिन्ना वा, छिन्नकालिका अच्छिन्नकालिका चेत्यर्थः । यस्यामुपलेपनादिकं छिन्ने-प्रतिनियते मासादौ काले क्रियते सा छिन्नकालिका । या तु यदा तदा वा क्रियते सा अच्छिन्नकालिका । पुनरेकैका द्विधा-नियता अनियता चैव । नियता नामयापूर्वाह्लादावेव वेलायामवश्यमेव वा क्रियते । तद्विपरीता अनियता । पुनरेकैका द्विविधानिर्दिष्टा अनिर्दिष्टा च । तत्र यः प्राभृतिकाकारकः सन निर्दिष्टः-इन्द्रदत्तादिनाम्नोपलक्षितः तेन क्रियमाणा प्राभृतिका अपि निर्दिष्टा । तद्विपरीता अनिर्दिष्टा । अत्र च त्रिभि पदैरष्टौ भङ्गा भवन्ति, तद्यथा-छिन्नकालिका नियता निर्दिष्टा १ छिनकालिका नियता अनिर्दिष्टा २ इत्यादि । अथ च्छिन्नकालिकां व्याख्यानयति Page #431 -------------------------------------------------------------------------- ________________ ४२८ बृहत्कल्प-छेदसूत्रम् -१-१/६ [भा.१६८४] मासे पक्खे दसरायए य पणए अएगदिवसे य। वाघाइमपाहुडिया, होइ पवाया निवाया य॥ वृ-या प्राभृतिका 'मासे' मासस्यान्ते 'पक्षे' पक्षस्यान्ते 'दशरात्रे' दशानामहोरात्राणां पर्यन्ते 'पञ्चके' पञ्चरात्रिन्दिवान्ते 'एकदिवसे' एकान्तरिते दिने चशब्दाद् निरन्तरं दिने दिने इत्यर्थः, एवं प्रतिनियते काले या क्रियते सा छिन्नकालिका । या तुन ज्ञायते कस्मिन् दिवसे विधीयते सा अच्छिन्नकालिकेति । व्याघातिप्राभृतिका नाम-या सूत्रार्थपौरुषीवेलायां क्रियते । भवति प्रवाता निवाता चेति । प्रवाता नाम-या ग्रीष्मकाले अपराह्ने उपलेपनादिकरणेन धर्मं नाशयति । या तु शीतकाले पूर्वाह्ने उपलेपनकरणेन रात्रौ व्यपगतःहा जायते सा निवाता भण्यते ।। अथ कस्यांप्राभृतिकायां वस्तुंकल्पते? कस्यां वान? इति अत आह[भा.१६८५] पुवण्हे अवरण्हे, सूरम्मि अनुग्गए व अत्थमिए। मज्झंतिए व वसही, सेसं कालं पडिक्कुट्ठा ॥ वृ-पूर्वाह्ने अनुद्गते सूर्य, अपराह्ने तु अस्तमिते, 'मध्यान्तेवा' मध्याह्नवेलायाम् अर्थपौरुष्या उत्थितेषु इत्यर्थः, एतेषुकालेषु यस्यांप्राभृतिका क्रियतेसा वसतिरनुज्ञाता, सूत्रार्थव्याघाताभावात् । “सेसं कालं" तिसप्तम्यर्थे द्वितीया, 'शेषे' उद्गतसूर्यादौ काले यस्यां प्राभृतिका विधीयते साप्रतिक्रुष्टा, न कल्पतेतस्यां वस्तुम्, सूत्रार्थव्याघातसम्भवात् ॥अथ निर्दिष्टा-ऽनिर्दिष्प्राभृतिके भावयति[भा.१६८६] पुरिसज्जाओ अमुगो, पाहुडियाकारओ उ निद्दिट्टो । सेसा उ अनिद्दिट्ठा, पाहुडिया होइ नायव्वा॥ वृ-अमुकः 'पुरुषजातः' पुरुषप्रकारः प्राभृतिकाकारक इन्द्रदत्तादिनाम्ना यस्यां निर्दिष्टः सा निर्दिष्टा । शेषा तु सर्वाऽप्यनिर्दिष्टा प्राभृतिका भवति ज्ञातव्या ।। अथ पूर्वोक्तभङ्गाष्टकविषयं विधिमाह[भा.१६८७] काऊण मासकप्पं, वयंति जा कीरई उ मासस्स। सा खलु निव्वाघाया, तंवेलारेण निताणं ।। वृ- इह प्रथमे भङ्गे या मासस्यान्ते क्रियत इति कृत्वा च्छिन्नकालिका,तत्राप्यपराह्न एव विधीयमानत्वानियता, अमुकपुरुषकर्तृकत्वेन च निर्दिष्टा । तस्यांकृतायांप्रथमतः प्रविष्टास्ततो मासकल्पं कृत्वा यदि व्रजन्ति । कथम् ? इत्याह-"तंवेलारेण निताणं" ति तस्याः-प्राभृतिकाकरणवेलाया अर्वाग् निर्गच्छतां साप्राभृतिका निव्या_ता मन्तव्या, सूत्रार्थव्याघाताभावात्, कल्पते तस्यां वस्तुमिति भावः । शेषा द्वितीयादयो भङ्गाः क्वापि कथञ्चित् सव्याघाता इति कृत्वा तेषु न कल्पते ॥अथ प्रवाता निवातेति च पदद्वयं भावयति[भा.१६८८] अवरण्हे गिम्ह करणे, पवाय सा जेण नासयइ धम्मं । पुवण्हे जा सिसिरे, निव्वाय निवाय सा रत्तिं ।। वृ-ग्रीष्मे अपराह्ने यदुपलेपनस्य करणंसा प्रवाता । कुतः? इत्याह-येना सा रात्रौ नाशयति' व्यपनयति 'धर्म' ग्रीष्मर्तुसम्भवं तापम् । या तु 'शिशिरे' शीतकाले पूर्वाह्ने उपलेपनकरणेन दिवसस्य चतुर्भिःप्रहरैः निवाता' शुष्का इत्यर्थः सा रात्रौनिवाता भवति। एतयोः कारणतोऽवस्थातुं Page #432 -------------------------------------------------------------------------- ________________ ४२९ माट. उद्देशकः १, मूलं-६, [भा. १६८८] कल्पत इति ॥अथ निव्यार्घातिमां भङ्गयन्तरेणाह[भा.१६८९] पुवण्हे अपट्ठविए, अवरण्हे उठ्ठिएसु य पसत्था । मज्झण्ह निग्गएसुय, मंडलिसुत-पेहऽवाघाया। वृ-यापूर्वाह्ने अप्रस्थापिते सतिस्वाध्यायेअपराह्ने पुनः समुश्यिोत्थितेषुसत्सुसाधुषुमध्याह्ने तु भिक्षापर्यटनार्थं निर्गतेषु या प्राभृतिका क्रियते सा प्रशस्ता । कुतः ? इत्याह-“मंडलिसुयपेह"त्ति येन श्रुतमण्डल्या उपकरणप्रेक्षणायाश्च "वाघाय"तिअकारप्रश्लेषाद् ‘अव्याघाता' न व्याघातविधायिनी, अतएषाप्रशस्ता ॥प्ररूपिता बादरासूक्ष्माचपञ्चविधाप्राभृतिका, एवंविधना सहितायां वसतौ न स्थाव्यम् । अथ नास्ति तथाविधा अप्राभृतिका वसति ततः कारणतः सप्राभृतिकायामपि तिष्ठतां यतनामाह[भा.१६९०] तं वेल सारविंती, पाहुडियाकारगं च पुच्छंति। मोत्तूण चरिम भंग, जयंति एमेव सेसेसु॥ वृ-यस्यां वेलायां प्राभृतिका क्रियते तां वेलामुपकरणं 'सारयन्ति' सङ्गोपयन्ति, अभिव्याप्ती चात्र द्वितीया, तां वेलामभिव्याप्येत्यर्थः । प्राभृतिकाकारकं च पुरुषं पृच्छन्ति-कस्यां वेलायां भवान् सम्मार्जनादि करष्यति? इति। एवं चरमम्' अष्टमं भङ्गं मुक्त्वा शेषेषु' सप्तस्वपि भङ्गेषु 'यतन्ते' यतनां कुर्वन्ति ।। [भा.१६९१] चरमे वि होइ जयणा, वसंति आउत्तउवहिणो निन्छ । दक्खे य वसहिपाले, ठविंति थेरापुणित्थीसु ।। वृ-'चरमेऽपि' अष्टमे भङ्गे अच्छिन्नकालिका अनियता अनिरदिष्टा च' इत्येवंलक्षणे आगाढे कारणे तिष्ठतां भवति यतना । कथम् ? इत्याह-नित्यमायुक्तोपधयो वसन्ति, उपधावायुक्ताःसावधानाआयुक्तोपधयः, राजदन्तादेराकृतिगणत्वाद्व्यत्यासेनपूर्वापरनिपातः, मागोमयादिना कोऽप्युपधिं गुण्डयेत् प्राभृतिकाकरणव्याजेनापहरेद्वेति सम्यगुपधिविषयमवधानं ददतीत्यर्थः । दक्षांश्च वसतिपालान् स्थापयन्ति। यदिचते प्राभृतिकाकारिणः पुरुषान स्त्रियस्ततस्तरुणा वसतिपालाः स्थापयितव्याः । “थेरा पुणित्थीसु"त्ति यदि स्त्रियस्ततो ये स्थविराः परिपाकप्राप्तब्रह्मचर्यास्ते वसतौ स्थापनीया इति । गतं प्राभृतिकाद्वारम् । अथ भिक्षाद्वारमभिधित्सुराह[भा.१६९२] जिनकप्पिअभिग्गहिएसणाएपंचण्हमन्नतरियाए। गच्छे पुन सव्वाहिं, सावेक्खोजेन गच्छो उ॥ व-जिनकल्पिका अभिगृहीतया 'पञ्चानाम् उद्ध तादीनामन्यतरया एकया एषणया भक्तम् एकया पानकं गृह्णन्ति । ‘गच्छे' गच्छवासिनः पुनः सर्वाभिरपि' असंसृष्टादिभिरेषणाभिर्भक्तपानं गृह्णन्ति । कुतः ? इत्याह-'सापेक्षः' बाल-वृद्धाद्यपेक्षायुक्तः 'येन' कारणेन 'गच्छ:' गच्छवासिसाधुसमूह इति॥आह किमित गच्छवासिनः सर्वाभिरप्येषणाभिर्गृह्णन्ति ? किं तेषां निर्जरया न कार्यम् ? उच्यते[भा.१६९३] . बाले वुड्ढे सेहे, अगीयत्थे नाण-दंसणप्पेही। दुब्बलसंघयणम्मि य, गच्छि पइन्नेसणा भणिया ।। कृषष्ठी-सप्तम्योरर्थं प्रत्यभेदाबालस्य वृद्धस्य शैक्षस्यगीतार्थस्य 'ज्ञानदर्शनप्रेक्षिणः' ज्ञानार्थिनो Page #433 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - १-१/६ दर्शनप्रभावकशास्त्रार्थिनश्चेत्यर्थः 'दुर्बलसंहननस्य च' असमर्थशरीरस्यानुग्रहार्थं गच्छे 'प्रकीर्णा' अप्रतिनियता एषणा भणिता भगवद्भिरिति ॥ अथैतान्येव पदानि गाथाद्वयेन भावयति[भा. १६९४ ] तिक्खछुहाए पीडा, उड्डाह निवारणम्मि निक्किवया । इय जुवल-सिक्खगेसुं, पओस भेओ य एक्कतरे ॥ 1 वृ- अभिगृहीतयैवैषणया भक्त पानग्रहणे प्रतिज्ञाते तया चालब्धे स्तोके वा लब्धे सति बालवृद्धशैक्षकाणां तीक्ष्णया-दुरधिसहया क्षुधा उपलक्षणत्वात् तृषा चम हती पीडा भवति । उड्डाहो वा भवेत्, स हिबालादिरित्थं लोकपुरतो ब्रूयात्-एते साधवो मां क्षुधा तृषा वा मारयन्तीति । तथा 'निवारणे' विवक्षितामेकामेषणां विमुच्य अन्यासां प्रतिषेधे विधीयमाने सति बालादयश्चिन्तयेयुःअहो ! निष्कृपताऽमीषाम्; ततः प्रद्वेषं गच्छेयुः । 'भेदो वा एकतरे' जीवितस्य चारित्रस्य वा विनाशोऽमीषां भवेदित बाल-वृद्धयुगले शैक्षके वा नियन्त्रयमाणे दोषा मन्तव्याः ॥ ४३० [भा. १६९५] सुचिरेण वि गीयत्थो, न होहिई न वि सुयस्स आभागी । पग्गहिएसणचारी, किमहीउ धरेउ वा अबलो || वृ- तथा अगीतार्थ सुचिरेणापि कालेन गीतार्थो न भविष्यति, नापि 'श्रुतस्य' आचारादेः उपलक्षणत्वाद् दर्शनप्रभावकशास्त्राणां वा आभागी । कीदृश: ? इत्याह-‘'प्रगृहीतैषणाचारी' प्रगृहीता- अभिग्रहवती या एषणा तच्चारी- तत्पर्यटनशीलः, तथाविधभक्त - पानोपष्टम्भाभावादिति भावः । यो वा ‘अबलः' दुर्बलसंहननः स प्रणीताहाराद्युपष्टम्भाभावे किं सूत्रमर्थं वा अधीतां धारयतां वा ? । अत एतेषामनुग्रहार्थं गच्छे प्रकीर्णैषणा दृष्टा ॥ अथास्या एव विधिमभिधित्सुर्द्वारगाथामाह [भा. १६९६ ] पमाणे काले आवस्सए य संघाडगे य उवगरणे । मत्त काउस्सग्गो, जस्स य जोगो सपडिवक्खो || वृ-प्रमाणं नाम-कति वारान् पिण्डपातार्थं गृहपतिकुलेषु प्रवेषटव्यम् ? इति । "कालि "त्ति कस्यां वेलायां भिक्षार्थं निर्गन्तव्यम् ? । “आवस्सग"त्ति 'आवश्यकं' संज्ञा-कायिकीलक्षणं तस्य सोधनं कृत्वा निर्गन्तव्यम् । "संघाडगे "त्ति सङ्घाटकेन साधुयुग्मेन निर्गन्तव्यं नैकाकिना । “उवगरणि”त्ति सर्वोपकरणमादाय भिक्षायामवतरणीयम् । “मत्तगि"त्ति मात्रकं ग्रहीतव्यम् । 'काउस्सग्गो"त्ति उपयोगनिमित्तं कायोत्सर्ग कर्त्तव्यः । “जस्स य जोगो' त्ति 'यस्य च ' सचित्तस्याचित्तस्य वा 'योगः' सम्बन्धो भविष्यति लाभ इत्यर्थः तदप्यहं ग्रहीष्यामीति भणित्वा निर्गन्तव्यम्। “सपडिवक्खो "त्ति एष प्रमाणादिको द्वारकलापः 'सप्रतिपक्षः' सापवादो वक्तव्य इति द्वारगाथासमासार्थ ॥ अथ विस्तरार्थमभिधित्सुः प्रमाणद्वारं भावयति [भा. १६९७] दोन्नि अणुन्नायाओ, थइय आवज मासियं लहुयं । गुरुगो उचउत्थी, चाउम्मासो पुरेकम्मे ॥ वृ-चतुर्थभक्तिकस्य द्वौ वारौ गोचरचर्यामटितुमनुज्ञातौ । अथ तृतीयं वारमटति तत आपद्यते मासिकं लघुकम् । अथ चतुर्थं वारं पर्यटति तदा गुरुको मासः । स्त्रीत्वं सर्वत्र प्राकृतत्वात् । अथ तृतीयादीन् रान् भिक्षार्थं प्रविशति ततो गृहिणः पुरः कर्म कुर्वन्ति तत्र चत्वारो मासा लघव इति । एषा निर्युक्तिगाथा ।। अथैनामेव भाष्यकृद् विवृणोति - Page #434 -------------------------------------------------------------------------- ________________ ४३१ उद्देशक : १, मूलं-६, [भा. १६९८] [भा.१६९८] सइमेव उ निग्गमणं, चउत्थभत्तिस्स दोन्नि वि अलद्धे । सव्वे गोयरकाला, विगिट्टछट्ठऽट्ठमे बि-तिहिं ।। वृ. 'सकृदेव' एकवारमेव नित्यभक्तिकस्य भक्ताय वा पानाय वा निर्गमनं कल्पते । चतुर्थभक्तिकस्याप्युत्सर्गतः सकृदेव भिक्षामटितुंकल्पते।अथ तदानीं पर्यटताऽपितेन परिपूर्णो भक्तार्थो न लब्धः ततोऽलब्धेसति तस्यद्वावपि गोचरकालावनुज्ञातौ । उक्तञ्च दशाश्रुतस्कन्धेकप्पइ चउत्थभत्तियस्स एगं गोयरकालं गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तएवा। सेयनोसंथरिजा एवंसेकप्पइदुच्चंपिगाहावइकुलं इत्यादि। यस्तु विकृष्टभक्तिकः' दशम-द्वादशमादिक्षपकस्तस्य सर्वेऽपि गोचरकालाः कल्पन्ते । “छट्ठऽहमे ब-तिहिं"ति षष्ठभक्तिकस्य द्वयोर्गोचरकालयोरष्टमभक्तिकस्य तु त्रिषु गोचरकालेषु भिक्षामटितुंकल्पत इति ।। स्यान्मति किमर्थं षष्ठादिभक्तिकानां व्यादिगोचरकालानामनुज्ञा? उच्यते[भा.१६९९] संखुना जेणंता, दुगाइछट्ठादिनं तु तो कालो । भुत्तनुभुत्ते अबलं, जायइ न य सीयलं होइ।। वृ- ‘संक्षुन्नानि' सङ्कुचितानि ‘येन' कारणेन षष्ठादितपसा ‘अन्त्राणि' प्रतीतानि, ततः षष्ठादिभक्तिकानां द्विकादिकः' गोचरद्वयादिकः कालोऽनुज्ञातः।अपिचप्रथममेकवारंभुक्तस्ततो द्वितीयादि वारमनुभुक्तो भुक्तानुभुक्तस्तस्य व्यादीन् वारान् भुक्तवत् इत्यर्थः ‘बलं' भूयोऽपि षष्ठादिकरणे सामर्थ्यमुपजायते । न चेत्थं तद् भक्तं शीतलं भवति, सद्यो गृहीतत्वात् । यदि ह्येकमेव वारं पर्यटता यद् गृहीतं तन्मध्यात् किञ्चित् समुद्दिश्य द्वितीयादिवारसमुद्देशनार्थं शेषं स्थापयेत् तदा तद् भवत्येव शीतलम् । तच्च तस्य तपःक्षामदेहस्याकारकमिति कृत्वा द्व्यादयो गोचरकाला अनुज्ञाता इति ।।अत्रपरः प्राह-यद्यसौ षष्ठादिभक्तिको यावन्ति भक्तानि च्छिनत्ति तावन्त्येकेनैव दिवसेन पूरयति ततः को नाम गुणस्तस्य भक्तच्छेदनेन ? उच्यते[भा.१७००] बहुदेवसिया बत्ता, एगदिनेनं तु जइ विभुंजेज्जा । तह विय चाग-तितिक्खा-एग्ग-पभावणाईया॥ वृ-बहुदैवसिकानि भक्तानि यद्यप्यसावेकदिनेनैव तुशब्दस्यैवकारार्थत्वात् षष्ठादिभक्तिको भञ्जीत तथापिभक्तच्छेदने त्याग-तितिक्षैकाग्रय-प्रभावनादयोगुणा भवन्ति । त्यागोनाम-द्व्यादीन् दिवसान् यावत् सर्वथैव भक्तार्थपरिहारः, तितिक्षा-क्षुधापरीषहस्याधिसहनम्, एकण्यं तु सूत्रार्थपरावर्तनादौ चित्तस्यानन्योपयुक्तता, प्रभावना नाम-अहो ! अमीषां शासनं विजयते यत्रेदशास्तपस्विन इति, आदिशब्दादन्येषामपितपःकर्मणि श्रद्धाजननम्, गृहिणां वा तद्दर्शनात् प्रव्रज्याप्रतिपत्तिरिति । अतः षष्ठादिभक्तिकस्य द्व्यादिगोचरकालानुज्ञानम् । नित्यभक्तिकस्तु यदि द्वितीयं वारं भिक्षार्थमवतति मासलघु, तृतीयवारंमासगुरु, चतुर्थं चतुर्लघु, पञ्चमं चतुर्गुरु, षष्ठंषड्लघु, सप्तमंषड्गुरु, अष्टमंछेदः, नवममूलम्, दशममनवस्थाप्यम्, एकादशंवारंपाराञ्चिकम्। चतुर्थभक्तिकादीनामतिदेशमाह[भा.१७०१] जह एस एत्थ वुड्डी, ओअरमाणस्स दसहि सपदं च । सेसेसु विजं जुज्जइ, तत्थ विवड्डी उ सोहीए। वृ- यथा द्वितीयादिवारं भिक्षामवतरतः ‘एषा' लघुमासादारभ्य प्रायश्चित्तस्य वृद्धिर्भणिता Page #435 -------------------------------------------------------------------------- ________________ ४३२ बृहत्कल्प-छेदसूत्रम् -१-१/६ 'दशभिश्च दशसङ्ख्याकैः स्थानैः 'स्वपदं पाराञ्चिकं नित्यभक्तिकस्योक्तम्, तथा 'शेषेष्वपि' चतुर्थभक्तिकादिषु 'यत्' तृतीयवारादिकं प्रायश्चित्तस्थानं युज्यते 'तत्र' तदारभ्य 'शोधेः' प्रायश्चित्तस्य विवृद्धिः कर्तव्या । तद्यथा-चतुर्थभक्तिकस्तृतीयं वारं भिक्षामवतरति मासलघु, चतुर्थमासगुरु, पञ्चमंचतुर्लघु, षष्ठं चतुर्गुरु, सप्तमं षड्लघु, अष्टमंषड्गुरु, नवमं छेदः, दशमं मूलम्, एकादशमनवस्थाप्यम्, द्वादशं वारं पर्यटतः पाराञ्चिकम् । एवंषष्ठभक्तिकस्यापि द्वादशं वारमवतरतः पाराञ्चिकम् । यदाह चूर्णिकृत्-छट्ठभत्तियस्स वि बारसहिं पावइ सपयं ति । अष्टमभक्तिकस्य तु चतुर्थवारादारभ्य त्रयोदशं वारं यावत् पर्यटतो लघुमासादिकं पाराञ्चिकान्तमिति। गतं प्रमाणद्वारम् । अथ कालद्वारम्-कस्मिन् काले भिक्षार्थं निर्गन्तव्यम् ? उच्यते-यः क्षपको बालो वृद्धो वा पर्युषितेन प्रथमालिकां कर्तुकामः स सूत्रपौरुषीं कृत्वा निर्गच्छति । अथ तावती वेलांन प्रतिपालयितुं क्षमः ततोऽर्द्धपौरुष्यां निर्गच्छति । यद्यतिप्रभाते पर्यटति तदा मासलघु, भद्रक-प्रान्तकृताश्च दोषा भवन्ति । तत्रसाधुरतिप्रभात एव कस्यापि गृहं गत्वा भिक्षायाचितवान्, सच गृहपतिर्भद्रकः सुप्ताविरतिकामुत्थापयेत् ततस्तस्यामुत्थितायामधिकरणं प्रवर्तितं भवेत् । यस्तु प्रान्तो भवति स ब्रूयात्-किमुन्मत्तो वर्तसे यदेवमतिप्रभाते पर्यटसि ? सुखरात्रिकं वा प्रष्टुं समायासीः? इति । यद्वा कोऽपिनामान्तरंप्रस्थितःप्रथममेवतंसाधुंदृष्टवाअपशकुनंमन्यमानः प्रद्वेषं यायात्, प्रद्विष्टश्चाहननादि कुर्यात् । अथैतद्दोषभयादतिक्रान्तायां वेलायामटति तदाऽपि मासलघु, “अकाले चरसी भिक्खू" इत्यादिगाथोक्ताश्च दोषाः । एवमुष्णस्यापि भक्तस्याप्राप्ते अतिक्रान्ते वा एत एव दोषा मन्तव्याः ॥ गतंकालद्वारम्।अथावश्यकद्वारम्-यद्यावश्यकमविशोध्यनिर्गच्छतितदामासलघुआज्ञादयश्च दोषा विराधनाच प्रवचनादीनाम्।तद्यथा-भिक्षामटतःसंज्ञासमागच्छेत् ततोयधुइग्राहितपात्रकः पानकं वा विना व्युत्सजति तदा प्रवचनविराधना-अहो ! अशुचयोऽमी । अथैतदोषभयान व्युत्सृजति तत आत्मविराधना । अथ प्रतिश्रयमागत्य पानकं गृहीत्वा संज्ञाभूमौ व्रजति ततो देश-काले स्फिटिते सति भिक्षामलभमान एषणां प्रेरयेत्, ततः संयमविराधना । यत एवमत आवश्यकं शोधयित्वा निर्गन्तव्यम् । गतमावश्यकद्वारम् । अथ सङ्घाटकद्वारंभाष्यकृदेव व्याख्यानयति[भा.१७०२] एगानियस्स दोसा, साणे इत्थी तहेव पडिनीए । भिक्खविसोहि महव्वय, तम्हा सबिइज्जए गमणं ।। वृ-यद्येकाकी पर्यटति तदा मासलघु । एते च दोषाः-स एकाकी यदि भिक्षां शोधयति तदा पृष्ठतः श्वानः समागत्य तंदशेत् । अथश्वानमवलोकते तत एषणांन रक्षति।तमेकाकिनं ६ष्टवा काचित्प्रोषितभर्तृका विधवा वास्त्री बहिः प्रचारमलभमाना द्वारं पिधायतंगृह्णीयात् । प्रत्यनीको वातमेकाकिनं दृष्टवा प्रान्तापनादि कुर्यात् । 'भिक्षाविशोधि' इति एकाकी यदि त्रिषु गृहेषु भिक्षां दीयमानां गृह्णाति तत एषणायामशुद्धिर्भवति । अथैकत्रैव गृहे गृह्णाति तत इतरयोर्दायकयोः प्रद्वेषो भवेत् । द्वयोस्तु निर्गतयोरेक एकत्र भिक्षामाददान एवोपयोगं ददाति, द्वितीयस्तु शेषगृहद्वयादानीयमानंभिक्षाद्वयमपि सम्यगुपयुक्रे ।महाव्रतानिवाएकाकी विराधयेत् । तथाहि Page #436 -------------------------------------------------------------------------- ________________ ४३३ उद्देशक : १, मूलं-६, [भा. १७०२] एकाकी निशङ्क्रत्वादप्कायमप्यापिबेत् १ कुण्टल-विण्टलादि वा प्रयुञ्जीत २ हिरण्यादिकं वा विक्षिप्तं गुरुकर्मतया स्तेनयेत् ३ अविरतिकां वा रूपवती दृष्टवा समुदीर्णमोहतया प्रतिसेवेत ४ भैक्षेण वा समं पतितं सुवर्णादि गृह्णीयाद् ५ इति । यत एते दोषास्तस्मात् सद्वितीयेन गमनं कर्तव्यम्, सङ्घाटकेनेत्यर्थः । स पुनरेकाकी कैः कारणैः सङ्घाटिकं न गृह्णाति? इति उच्यते[भा.१७०३] गारविए काहीए, माइल्ले अलस लुद्ध निद्धम्मे । दुल्लह अत्ताहिट्ठिय, अमणुने या असंघाडो॥ वृ-'गौरविको नाम’ ‘लब्धिसम्पन्नोऽहम्' इत्येवं गर्वोपेतः । अत्र चेयं भावना-सङ्घाटके यो रत्नाधिकः सोऽलब्धिमान् अवमरत्नाधिकस्तुलब्धिसम्पन्नः ततोऽसावग्रणीभूय भिक्षामुत्पादयति, प्रतिश्रयमागतयोश्च तयो रत्नाधिको मण्डलीस्थविरेण भण्यते-'ज्येष्ठार्य ! मुञ्च प्रतिग्रहम्' ततोऽवमरत्नाधिकः स्वलब्धिर्वितश्चिन्तयेत्-‘मया स्वलब्धिसामथ्येर्नेदं भक्त-पानमुत्पादितम्, इदानीमस्य रत्नाधिकः प्रभुरभू येनास्य पार्श्वे प्रतिग्रहो याच्यते' इति कषायितः सन्नेकाकित्वं प्रतिपद्यते । “काहीए"त्ति कथाभिश्चरतीति 'काथिकः' कथाकथनैकनिष्ठः, स गोचरं प्रविष्टः कथाः कथयन् द्वितीयेन साधुना गुर्वादिभिर्वा वार्यमाणोऽपि नोपरमते तत एकाकी भवति । 'मायावान्' भद्रकं भद्रकं भुक्त्वा शेषमानयन्नेकाकीजायते। अलसः' चिरगोचरचर्याभ्रमणभग्नः सन्नेकाकी पर्यटति । 'लुब्धस्तु' दधि-दुग्धादिका विकृतीवभाष्यमाणः पृथगेवाटति । 'निर्द्धर्मा पुनः' अनेषणीयं जिघारेकत्वं प्रतिपद्यते । “दुल्लह"त्ति दुर्लभभैक्षे काले एकत्वमुपसम्पद्यते । 'अत्ताहिट्ठिय' त्ति आत्मार्थिकः-आत्मलब्धिकः सः 'स्वलब्धिसामथ्येर्नैवोत्पादितमहं गृह्णामि' इत्येकाकी भवति । 'अमनोज्ञो नाम' सर्वेषामप्यनिष्टः कलहकारकत्वाद् असावप्येकाकी पर्यटतीति । एतैः कारणैः ‘असङ्घाटः' सङ्घाटको न भवति ।। अथैतेषामेकाकित्वप्रत्ययं प्रायश्चित्तमाह[भा.१७०४] लहुया यदोसु गुरुओ, अतइअए चउगुरू य पंचमए। सेसाण मासलहुओ, जं वा आवजई जत्थ ।। वृ-'द्वयोः' गौरविक-काथिकयोश्चत्वारो लघवः । 'तृतीयकस्य' मायावतो गुरुको मासः । 'पञ्चमस्य' लुब्धस्य चत्वारो चत्वारो गुरवः । शेषाणाम्' अलस-निर्धर्मादीनां मासलघु । 'यद् वा' संयमविराधनादिकं यत्रापद्यते तन्निष्पन्नं तत्र प्रायश्चित्तम् ।। गतं सङ्घाटकद्वारम् । अथोपकरणद्वारम्-सर्वमप्युपकरणमादायभिक्षायामटितव्यम्।यदि सर्वोपकरणंनगृह्णातितदामासलघु, उफधिनिष्पन्नं वा । तथा तेषां भिक्षामटितुंगतानां स प्रतिश्रयस्थापित उपिरग्निकायेन दह्येत, दण्डिकक्षोभो मालवस्तेनक्षोभो वा तेषां भिक्षामटतां सहसा समापतित इति कृत्वा तत एव ते पलायिताः, तोत यदुपधिं विना तृणग्रहणादि कुर्यु तन्निष्पन्नं प्रायश्चित्तमिति । गतमुपकरणद्वारम् । अथ मात्रकद्वारं व्याख्यायते-मात्रकमगृहीत्वा निर्गच्छति मासलघु । आर्यादीनां प्रायोग्यं मात्रकं विना कुत्र गृह्णातु ? । यदि न गृह्णाति तदा यत् ते अनागाढमागाढं वा परिताप्यन्तेतन्निष्पन्नम् । अथ ते अन्त-प्रान्तं समुद्दिशेयुः ततो ग्लान्यादयो दोषाः । दुर्लभद्रव्यस्य वाघृतादेस्तद्दिवसंलाभोजातः, यदि मात्रकंनास्तीति कृत्वा तन्न गृह्णातितदामासलघु।संसक्तभक्त[18/28 Page #437 -------------------------------------------------------------------------- ________________ ४३४ बृहत्कल्प-छेदसूत्रम् -१-१/६ पानं वा मात्रकं विना क्व शोधयतु? । यदि मात्रकमभविष्यत् ततस्तत्र शोधयित्वा परिष्ठापयेत् प्रतिग्रहे प्रक्षिपेद्वा। यत् एवमतः कर्त्तव्यंमात्रकग्रहणम्॥गतंमात्रकद्वारम्।अथ कायोत्सर्गद्वारम्कायोत्सर्गमकृत्वा व्रजतिमासलघु । दोषाश्चात्र-कश्चिद्योगप्रतिपन्नस्तस्य तद्दिवसमाचाम्लम्, स चोपयोगकायोत्सर्गमकृत्वा गतो दन्नः करम्बंगृहीत्वा समायातः, पश्चादपरैः साधुभिस्तस्याचम्लं स्मारितम् ततः कायोत्सर्गं कृत्वा निर्गच्छेत् । तत्रच कायोत्सर्गे चिन्तयेत्-यथा अद्य किं मे आचाम्लम् ? उत निर्विकृतिकम्? उताहो अभक्तार्थम् ? आहोश्चिदेकाशनकम् ? इति । इत्थमुपयोगं दत्त्वा प्रत्याख्यानानुगणमेवाहारं गृह्णाति ॥ गतं कायोत्सर्गद्वारम् । अथ यस्य च योग इति द्वारम्-यस्य-वस्त्र-पात्र-शैक्षादेर्योगः-सम्बन्धो भविष्यति तदपि ग्रहीष्यामीति यदि न भणति तदाऽपि मासलघु । वस्त्र-पात्रादिकं च ग्रहीतुं न कल्पते ।। अथ सप्रतिपक्ष इति द्वारम्-एष द्वारकलापः सप्रतिपक्षः-सापवादो मन्तव्यः । तद्यथाआचार्याद्यर्थं बहूनपि वारान् प्रविशेत् । प्रथम-द्वितीयपरीषहपीडितो यद्यप्यतप्रभातं तदाऽपि निर्गच्छेत्, यत्र च मानुषाणि विबुद्धानि तत्रगत्वा धर्मलाभयेत्, ग्लान-प्राघूर्णकादीनां हेतोरतिक्रान्तेऽपि निर्गच्छेत् ।अनाभोगतोग्लानादिषुवा कार्येषुव्यापृतः सन्नावश्यकमप्यविशोध्य निर्गच्छेत् । निर्गतश्च संज्ञया बाध्यमानो यदि प्रतिश्रयः प्रत्यासन्नस्ततो निवर्तते । अथ दूरे ततो यदिकालोनपूर्यते तदातयोरेकः पात्रकाणिधारयति इतरः संज्ञांव्युत्सृजति।अथसागारिकास्तत्र पश्यन्ति ततः समनोज्ञानां प्रतिश्रयं गत्वा व्युत्सृजति । तदभावे अमनोज्ञानां संविग्नानाम् । तेषामलाभेपार्श्वस्थादीनाम् । तेषामप्यभावेसारूपिकाणाम्।तदसत्त्वेसिद्धपुत्रकाणाम्।तेषामप्राप्तौ श्रावकाणां वैद्यस्य वा गृहे । एतेषामभावे राजमार्गे गृहद्वयमध्यभागे वा गृहस्थसत्के वा अवग्रहे कायिकीवर्जं व्युत्सृजति । ततो यद्यसौ गृहपतिस्तां संज्ञां त्याजयति तदा राजकुले व्यवहारो लभ्यते । यथा त्रयः शल्या महाराज!, अस्मिन् देहे प्रतिष्ठिताः। ___ वायु-मूत्र-पुरीषाणां, प्राप्तं वेगंन धारयेत् ।। तथा सङ्घाटकं विनाऽपि निर्गच्छेत् । कथम् ? इति चेद् उच्यतेयदि दुर्भिक्षे चिरमप्यटित्वा पर्याप्तं लभ्यते ततो द्वावेव पर्यटतां न पुनरेकाकी । अथ द्वयोरप्येकैव भिक्षा लभ्यते न च कालः पूर्यते तत एकोऽपि पर्यटेत् । यदि सर्वेऽपि खग्गूडत्वादात्मलब्धिका भवन्ति तदा प्रतिषेद्धव्याः । अथ कोऽपि प्रियधर्मा मातृस्थानविरहित आत्मलब्धिकत्वं प्रतिपद्यते ततः सोऽनुज्ञातव्यः । यः पुनरमनोज्ञः स अन्यान्यैः साधुभि समं संयोज्य प्रेष्यते । यदि सर्वेऽपि नेच्छन्ति ततः परित्यजनीयोऽसौ । अथ स एवैकः कलहकरणलक्षणस्तस्य दोषः अपरे निर्लोभत्वादयो बहवो गुणा एषणाशुद्धौ चातीव दृढता ततो न परित्यक्तव्य इति । यत्र श्वान-गवादयो दुष्टा भवन्ति तद्गृहं यद्यमानभोगतः प्रविष्टस्ततः कुड्य-कटनिश्रया तिष्ठति, दण्डकेन वा तान् वारयति । यदि काचिदविरतिका तमुपसर्गयेत् ततो धर्मकथा कर्तव्या। तया यधुपशाम्यति ततः सुन्दरम्, नो चेदभिघातव्यम्-एतानि व्रतानि गुरुसमीपे स्थापयित्वा समागच्छामीति । यदि प्रत्यनीकगृहमनाभोगतः प्रविष्टस्ततो महता शब्देन तथा बोलं करोति यथा भूयाँल्लोको मिलति । त्रयाणां गृहाणांमध्ये स्थितः सनुपयोगं कृत्वा भिक्षां गृह्णीयात् । पञ्चानामपि महाव्रतानामतिक्रम For Page #438 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-६, [भा. १७०४] ४३५ महता प्रयत्नेन परिहरेत् । सर्वोपकरणमपि स्तेन-प्रत्यनीकाद्युपद्रवभयाद् वृद्धत्वादधुनोत्थिग्लानत्वाद्वा न गृह्णीयात् । इयत् पुनरवश्यमेव ग्रहीतव्यम्-पात्रभाण्डकं चोलपट्टको रजोहरणं मुखवस्त्रिका चेति । मात्रकमप्यनाभोगादिना न गृह्णीयात् । कायोत्सर्गादीन्यपि ग्लानादिकार्येषु त्वरमाणो न कुर्यादिति । उक्तं सप्रतिपक्षद्वारम् । तदुक्तौ च गतंभिक्षाद्वारम् । अथ कल्पकरणद्वारमभिधित्सुराह[भा.१७०५] भाणस्स कप्पकरणे, अलेवडे नस्थि किंचि कायव्वं । तम्हा लेवकडस्स उ, कायव्वा मग्गणा होइ॥ वृ-भाजनस्य कल्पकरणे चिन्त्यमाने यदलपकृतं द्रव्यं तद् यत्र प्रक्षिप्तं तस्य भाजनस्य न किञ्चित् कर्तव्यम्, कल्पो न विधेय इत्यर्थः । लेपकृतभाजनस्य त्ववश्यं कल्पो दातव्य इत्यतो लेपकृतस्य मार्गणा कर्तव्या, कीशं लेपकृतम् ? अलेपकृतं वा? इति चिन्तनीयमित्यर्थः ॥ तत्रालेपकृतानि तावदाह[भा.१७०६] कुंजसिण-चाउलोदे, संसट्ठा-ऽऽयाम-कट्ठमूलरसे। कंजियकढिए लोणे, कुट्टा पिज्जा य नित्तुप्पा॥ वृ-काजिकम्-आरनालम्, उष्णोदकम्-उद्वत्तत्रिदण्डम्, “चाउलोदगं" तन्दुलधावनम्, संसृष्टं नाम-गोरससंसृष्टे भाजने प्रक्षिप्तं सद्यदुदकंगोरसरसेन परिणामितम्, 'आयामम्' अवश्रावणम्, “कट्ठमूलरसे" त्ति काष्ठमूलं-चणक-चवलादिकं द्विदलं तदीयेन रसेन यत् परिणामितं तत् काष्ठमूलरसं नाम पानकम्, तथा यत् काञ्जिकक्कथितम्, “लोणि"त्ति सलवणम्, याच “कुट्टा" चिञ्चिनिका, ‘पेया च' प्रतीता 'निस्तुप्पा' अचोप्पडा अवग्घारिता वा ॥ तथा [भा.१७०७] कंजिय-उदगविलेवी, ओदण कुम्मास सत्तुए पिढे। मंडग समिउस्सिन्ने, कंजियपत्ते अलेवकडे॥ वृ-विलेपिका द्विविधा-एका काञ्जिकविलेपिका, द्वितीयाउदकविलेपिका। 'ओदनः' तन्दुलादि भक्तम्, ‘कुल्माषाः' उडदा राजमाषावा, 'सक्तवः' भ्रष्टयवक्षोदरूपाः, 'पिष्टं' मुद्गादिचूर्णम्, 'मण्डकाः' कणिक्कामयाः, ‘समितं' अट्टकः, ‘उत्स्विन्त्रम्' उण्डेरकादि, काञ्जिकपत्रं' काञ्चिकेन बाष्पितं अरणिकादिशाकम् । एतानि काञ्चिकादीन्यलेपकृतानि मन्तव्यानि ।। अथ लेपकृतानि निरूपयति[भा.१७०८] विगई विगइअवयवा, अविगइपिंडरसएहि जं मीसं । गुल-दहि-तेल्लावयवे, विगडम्मि य सेसएसुंच ॥ वृ-दधि-दुग्ध-घृतादिका या विकृतयो ये च विकृतीनामवयवाः-मन्थुप्रभृतस्तैर्यद् मिश्रं यच्चाविकृतिरूपैः पिण्डरसैः-खजूरादिभिर्मियं एतत् सर्वमपि लेपकृतमिति प्रक्रमः । अत्र च गुडदधि-तैलानां येऽवयवाः यश्च विकटे' मद्येऽवयवः 'शेषेषुच' घृतादिषुयेऽवयवास्ते केचिद् विकृतयः केचिच्चाविकृतयः प्रतिपत्तव्याः।। अथैनामेव नियुक्तिगाथां विवृणोति[भा.१७०९] दहिअवयवो उमंथू, विगई तकं न होइ विगई उ । खीरंतु निरवयवं, नवनीओगाहिमाचेव।। वृ-दघ्नः सम्बन्धीयोमन्थुइति नाम्ना प्रसिद्धोऽवयवः स विकृति। यत्तुतकंतद्दध्यवयवरू Page #439 -------------------------------------------------------------------------- ________________ ४३६ बृहत्कल्प-छेदसूत्रम् - १-१/६ पमपि विकृतिर्न भवति । 'क्षीरं तु' दुग्धं पुनः 'निरवयवम्' अवयवरहितम्, नवनीतं प्रक्षणम् अवगाहिमं-पक्वान्नम् एते अपि निरवयवे, एतद्विषयाणामवयवानां पृथगव्यवह्रियमाणत्वादिति ।। [ भा. १७१०] घयघट्टो पुन विगई, वीसंदण मो य केइ इच्छंति । तेल्ल-गुलाण अविगई, सूमालिय-खंडमाईणि ॥ वृ- 'घृतघट्टः पुनः' घृतस्य सम्बन्धी यः किट्टो महियाडुकमित्यर्थः स विकृतिर्व्यवहियते । विस्पन्दनं नाम - अर्द्धनिर्दग्धघृतमध्यक्षिप्ततन्दुलनिष्पन्नम् । उक्तञ्च पञ्चवस्तुकटीकायाम्-वीसंदणं अद्धनिद्दढघयमज्झछूढतंदुलनिष्पन्नं ति । “मो" इति पादपूरणे । चशब्दोऽपिशब्दार्थे । विस्पन्दनमपि केचिद् विकृतिमिच्छन्ति न पुनर्वयम् । यदाह चूर्णिकृत् - अम्हाणं पुम वीसंदणं अविगइ त्ति । तैलगुलयोर्यथाक्रमं यानि सुकुमारिका - खण्डादीनि तानि 'अविकृति' विकृतिर्न भवतीत्यर्थः । सुकुमारिका - तैलकिट्टविशेषः, खण्डः प्रतीतः, आदिशब्दात् शर्करा-मत्स्यण्डिकदिपरिग्रहः ।। [भा. १७११] महुणो मयणमविगई, खोलो मज्जस्स पोग्गले पिउडं । रसओ पुन तदवयवो, सो पुन नियमा भवे विगई ॥ वृ- 'मधुनः माक्षिकादिभेदभिन्नस्यावयवो यद् मदनं तदविकृति । मद्यस्य यः 'खोलः” किट्टविशेषः सोऽपि न विकृति । पुद्गलस्य यत् 'पिटकम्' उज्झम् अस्थि वा तदप्यविकृति । 'रसकः पुनः’ वसा मेदश्च यस्तस्य - पुद्गस्यावयवः स पुनर्नियमाद् भवेद् विकृतिः ॥ अथ पिण्डरसपदं व्याख्यानयति [भा. १७१२] अंबाड-कवि, मुद्दीया माउलिंग कयले य । खजूर - नालिएरे, कोले चिंचा य बोधव्वा ॥ वृ- आम्रं आम्रातकं कपित्थं 'मुद्रिका' द्राक्षा 'मातुलिङ्गं' बीजपूरकं “कयलं" कदलीफलं 'खर्जूरं नालिकेरम्' उभयमपि सुप्रसिद्धं 'कोलः' बदरचूर्णं 'चिञ्चा' अम्लिका चशब्दादन्यान्यप्येवंविधानि पिण्डरसद्रव्याणि बोद्धव्यानि । एतानि च विकृतयो न भवन्ति ॥ यत आहखजूर - मुद्दिया- दाडिमाण पीलुच्छु- चिंचमाईणं । पिंडरस न विगईओ, नियमा पुन होंति लेवाडा ।। [भा. १७१३] वृ- खर्जूर-मुद्रिका - दाडिमानां पीलु इक्षु-चिञ्चादीनां च सम्बन्धिनौ यौ पिण्डरसौ तौ 'अविकृती' विकृती न भवतः, नियमात् पुनर्लेपकृतौ भवत इति । उक्तानि लेपकृतानि । लेपकृतैः संसृष्टस्य भाजनस्य कल्पः करणीयः । यदि पुनरस्य भाजनस्य लेपः स्फटितो भवति ततः कल्पत्रये कृते ऽपि लेपकृतमेव तद् मन्तव्यम् । अतस्तद्दोषपरिहारार्थमाह [भा. १७१४] कुट्टिमतलसंकासो, भिसिणीपुक्खलपलाससरिसो वा । सामास धुवण सुक्खावणा य सुहमेरिसे होंति ।। वृ- यथा कुट्टिमतलंनिम्नोन्नमतप्रदेशरहितं सर्वतः सममेव भवते एवं पात्रकस्य लेपोऽपि कुट्टिमतलसङ्क्राशः सर्वतः सम एव कर्त्तव्यः । तथा बिसिनी पद्मिनी स्या यत् पुष्कलं विस्तीर्णं पलाशं-पत्रं तत्र पतितं जलं यथा नावतिष्ठते एवं यत्र सूक्ष्मसिक्थाद्यवयवा लग्ना अपि न स्थितिं कुर्वन्ति स बिसिनीपुष्कलपलाशसदृशः । ईशे लेपे पात्रसय् समास-धावन - शोषणाः सुखमेव कर्त्तु शक्यन्ते । सम् इति सम्यक् प्रवचनोक्तेन विधिना आङ इति मर्यादया पात्रकलेपमवधीकृत्य Page #440 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-६, [भा. १७१४] ४३७ यद् असनं-सिक्थाद्यवयवानामपनयनंस समासः, संलेखनकल्प इत्यर्थः । धावनं-कल्पत्रयप्रदानम्। शोषणं-सिक्खाद्यवयवानामपनयनंससमासः, संलेखनकल्प इत्यर्थः।धावनं-कल्पत्रयप्रदानम् । शोषण-उद्वापनम्। अपरश्चायं गुण ईशे पात्रे भवति__ एगो साहरुक्खमूले समुसिइ।तेण साहुणा दिसालोगोकओ, नपुन उवरिमारूढोधिज्जाइओ दिवो । तेण सो साह दरजिमिओ दिवो । ताहे सो ओअरित्ता गाममइगओ । तच्छणेण सिटुं गामिल्लयाणं । तेणपुन साहुणा सो ओअरंतो दिट्ठो।ताहे सो भगवंदवदवस्स आउत्तो समुहिसिउं तहा संलिहइ जहा नज्जइ धोयं पिव पत्तं । पच्छा सो भगवं मुहपोत्तियाए मुहं पिहेऊण पढंतो अच्छइते आगया पिच्छंति साहुं उवसंतं कओ एह ? ,कत्तो भिक्खं गहियं?। तओ भणइ-न ताव हिण्डामि, किं वेला जाया? ते अन्नमन्नस्स मुहं पलोइंति।ताहे धिजाइओभणइ-मए दिट्ठो, पलोएह से भायणं ति । पिच्छामो भायणं । तेनं दाइयं । ताहे ते दट्ठण भणंति-तुमंसि पावो मरुगो त्ति ।। अमुमेवार्थं भाष्यकृदाह-॥ [भा.१७१५] आउत्तो सो भगवं, चोक्खं सुइयं च तं कयं पत्तं । निस्सील-निव्वयाणं, पत्तस्स य दायणा भणिया। कृ-स भगवान्तंधिग्जातीयं वृक्षादवतरन्तं दृष्टवा 'आयुक्तः'प्रवनचमालिन्यरक्षणाय प्रयलपरो बभूव।तस्तेन संलेखनाकल्पकरमेनचोक्खंशुचिकंचकृतंतत्पात्रकम् । ततश्चनिशीलनिव्रतानां च तेषां ग्रामेयकाणां पात्रकस्य 'दर्शना' 'निरीक्षध्वमिदं यदि भवतामेतद्दर्शने कौतुकमस्ति' इत्येवंलक्षणा भणिता॥ [भा.१७१६] ओभामिओ उ मरुओ, पत्तो साहू जसंच कित्तिं च। पच्छाइआ य दोसा, वनो य पभाविओ तहियं ॥ कृपात्रेचदर्शितेतैः 'मरुकः' दिग्जातीयोऽपभ्राजितः। यथा-धिग्भवन्तमसद्दोषोद्धोषणकारिणं गुणिषु मत्सरिणमिति । साधुश्च प्राप्तः ‘यशश्च' मिथ्याष्टिमानमर्दनपराक्रमसमुत्थं 'कीर्ति च' शुचिसमाचाररूपसुकृतप्रभवाम् । प्रच्छादिताश्च दोषाः पानकेन विना तुम्बकेषु वा भोजनकरणसमुत्थाः । वर्णश्च प्रभावितः प्रवचनस्य तत्रावसरे तेन भगवता । एष गुणः शोभनलेपलिप्तस्य पात्रस्येति ॥अथ येषु द्रव्येषु कल्पकरणमवश्यं कर्त्तव्यं तानि दर्शयति[भा.१७१७] लेवाड विगइ गोरस, कढिए पिंडरस जहन्न उब्भज्जी। एएसिं कायव्वं, अकरणे गुरुगाय आणाई॥ वृ- एतानि द्रव्याणि लेपकृतानि । तद्यथा-'विकृतयः' दधि-दुग्धादिकाः, 'गोरसं' तक्रादि, 'कथितं' तीमनादि, 'पिण्डरसाः' खजूरादयो यावज्जघन्यतः “उब्मज्जित्ति कोद्रवजाउलकम्। 'एतेषां' लेपकृतानां कल्पकरणं कर्तव्यम् । यदि न करोति तदा चत्वारो गुरुकाः, आज्ञादयश्च दोषाः, विराधना च संयमादिविषया ॥ तामेव भावयति[भा.१७१८] संचयपसंगदोसा, निसिमत्तं लेवकुच्छणमगंधं । दव्वविणासुड्डादी, अवन्न संसज्जणाऽऽहारे ॥ वृ-लेपकृतपात्रकस्य कल्पेऽक्रियमाणे यः सञ्चयः-सूक्ष्मसिक्थाद्यवयवपरिवासनरूपस्तस्य प्रसङ्गेन दोषा एते भवेयुः-निशिभक्तंप्रतिसेवितं भवति । लेपस्य च कोथनं-पूतिभवनम् । ततश्च Page #441 -------------------------------------------------------------------------- ________________ ४३८ बृहत्कल्प-छेदसूत्रम् -१-११६ 'अगन्धं' नञः कुत्सार्थत्वादतीवदुर्गन्धि भाजनं भवति । ताशे च भाजने गृहीतस्य द्रव्यस्य ओदनादेर्विनाशो भवति। तस्मिन् भुञानस्य च विरसगन्धाध्राणत ऊद्धर्वादीनि भवन्ति। ऊर्द्धवमनम्, आदिशब्दादरोचक-मान्द्यादिपरिग्रहः । 'अवर्णश्च' प्रवचनस्योड्डाहो भवति । तथाहिलोको भिक्षां ददानो दुर्गन्धि भाजनं दृष्टवा गर्हते-ईशा एवैते अशुचयः पापोपहता इति । "संसज्जणाऽऽहारे "त्तिदुर्गन्धिनाऽऽहारेपनक-कुन्थुप्रभृतयःप्राणिनः संसजेयुः। यत एवमतः[भा.१७१९] लेवकडे कायव्वं, परवयणे तिन्नि वार गंतव्वं । एवं अप्पा य परो, य पवयणं होति चत्ताइं॥ वृ-लेपकृतभाजे कर्तव्य कल्पकरणम् । अत्र परः-प्रेरकस्तस्य वचने त्रीन् वारान् कल्पप्रायोग्यपानकग्रहणार्थं गृहपतिगृहे गन्तव्यमिति । सूरिराह-एवं क्रियमाणे आत्मा च परश्च प्रवचनं च भवन्ति परित्यक्तानीति नियुक्तिगाथासमासार्थ ।। अथैनामेव विवरीषुराह[भा.१७२०] गोउल विरूवसंखडि, अलंभे साधारणंच सव्वेसि । गहियं संती य तहिं, तक्कुच्छुरसादि लग्गट्ठा ॥ वृ-गच्छे साधवः सुबहवो भवेयुः, तैश्च भिक्षां हिण्डमानैर्गोकुले दुग्ध-दध्यादीनि प्राचुर्येण लब्धानि, 'विरूपायांवा' अनेकभक्ष्य-भोज्यप्रकारायांसङ्खड्यामुत्कृष्टमशनादिद्रव्यं लभ्येत, तैश्च साधुभिः 'अलाभे' अन्यत्र तथाविधस्य दुर्लभद्रव्यस्यासम्प्राप्तौ सर्वेषां साधारणमुपष्टम्भकारकमिदमितिमत्वासर्वाण्यपि भक्तभाजनानिभृत्वापानकप्रतिग्रहेष्वपि गृहीतम्।ततःप्रतिश्रयमागता यावत् पानकेन विना न शक्यते समुद्देष्टुम्, आहारस्य गलके विलगनात्, ततः किं कर्तव्यम् ? इत्याह-सन्ति च तत्र तक्रेक्षुरसादीनि, आदिशब्दाद् दुग्धादीनि च, तान्यपान्तराले आपिबेत् । किमर्थम्? इत्याह-“लग्ग?"त्तिलगनंलग्नम्, भावेक्तप्रत्ययः,आहारस्य गलके विलगनमुत्तूहणं कथं भाजनानि कल्पयितव्यानि? इत्युच्यते[भा.१७२१] मंडलितक्की खमए, गुरुभाणेणं व आनयंति दवं। अपरीभोगऽतिरित्ते, लहुओऽनाजीविभाणे य ।। वृ-यः क्षपकः “मण्डलितक्की" मण्डल्युपजीवकस्तस्य भाजनेन गुरूणां भाजनेन वा 'द्रवं' पानकमानयन्ति । अथापरिभोग्येषु भाजनेषु भाजनेषु 'अतिरिक्ते वा' नन्दीभाजने मण्डल्यनुपजीविक्षपकभाजने वाद्रवमानयन्ति तदा लघुको मासः॥अथ “परवचनेत्रीन्वारान् गन्तव्यम्" इति पदं व्याख्यानयति[भा.१७२२] भणइ जइ एस दोसो, तो आइमकप्पमाण संलिहिउं । अन्नेसि तदं दाउं, तो गच्छइ बिइय-तइयाणं ।। वृ-'भणति' परःप्रेरयति-यद्येषः ‘दोष-' प्रायश्चित्तापत्तिलक्षणस्ततोऽहं विधिंभणामि-प्रतिग्रहं संलिख्य तत एकाकी गृहपतिगृहे प्रविश्य 'आदिमकल्पमान' यावता सर्वसाधुभिरादिमः कल्पः क्रियते तावन्मात्रं द्रवं गृहीत्वाऽन्येषां साधूनां 'तत्' पानकं दत्त्वा ततः स्वयं प्रथमकल्पं करोतु । कृत्वाचततो गच्छतिद्वितीय-तृतीययोः कल्पयोः । इदमुक्तं भवति-द्वितीयकल्पकरणार्थं द्वितीयं वारं तत्र गृहे प्रविश्य तावन्मात्रं द्रवं गृहीत्वा प्राग्वदन्यसाधूनां दत्त्वा द्वितीयकल्पं करोतु, ततः तृतीयं वारं भूयः प्रविश्यतावन्मात्रं गृहीत्वा तथैव तृतीयं कल्पं कृत्वा यावन्मात्रेण शेषभाजनानि Page #442 -------------------------------------------------------------------------- ________________ ४३९ उद्देशक : १, मूलं-६, [भा. १७२२] धाव्यन्ते संज्ञाभूमीपानकं च भवति तावन्मात्रं गृहीत्वा समायातु।। आचार्य प्राह-एवंकुर्वता आत्मा च परश्चप्रवचनं च परित्यक्तानि भवन्ति । तत्रात्मा कथं त्यक्तो भवति? इत्युच्यते[भा.१७२३] संदसणेन बहुसो, संलाव-ऽनुराग-केलि आउभया। देंती नुकंजियं गुं, जइस्स इट्टो त्तिय भणंति ।। वृ-तस्यैकाकिनो भूयो भूयस्तद्गृहं प्रविशतो याऽसौ काञ्जिकदात्री अविरतिका तस्याः सम्बन्धिना बहुशः सन्दर्शनेन संलापा-ऽनुराग-केलिप्रभृतय आत्मोभयसमुत्था दोषा भवेयुः । संलापः-सङ्कथा, अनुरागः-सन्दर्शनेन संलापा-ऽनुराग-केलिप्रभृतयआत्मोभयसमुत्था दोषा भवेयुः। संलापः-सङ्कथा, अनुरागः-परस्परमात्यन्तिकी प्रीति, केलि-परिहासः । तथा यद्येष प्रव्रजितकः पुनः पुनरेति याति च तत् किमस्य ‘ददती' पानकदायिका इष्टा ? उत काश्चिकम् ? इत्येवमगारिणस्तमुद्दिश्य भणन्ति । नुशब्द उभयत्रापि वितर्के।। प्रवचनं यथा परित्यक्तं भवति तथा दर्शयति[भा.१७२४] आयपरोभयदोसा, चउत्थ-तेणट्ठसंकणाणीए। दोच्चं णु चारिओ गुं, करेइआयट्ठ गहणाई॥ वृ-'आत्मपरोभयदोषाः' आत्मनः-स्वस्मात्रस्याः-काञ्चिकदायिकायास्तदुभयस्माच्च एते दोषा भवेयुः। तद्यथा-चतुर्थे-चतुर्थाश्रवद्वारविषयास्तैनार्थविषयाचशङ्का तस्या स्कैनिजकैः क्रियते। यथा-'नुः' इति वितर्के, किमेष प्रव्रजितकः,कस्याप्युभामकस्य मैथुनदौत्यं करोतियदेवमायाति याति च? यद्वा चारिको भूत्वा चौराणां हेरिकतां कर्तुमित्थमायाति? यद्वा आत्मार्थमेवायमित्थं करोति ? स्वयमेव मैथुनार्थी हर्तुकामो वेत्यर्थः । इत्थं शङ्क्रमानास्ते तस्य साधोर्ग्रहणाऽऽकर्षणादीनि कुर्यु।ततःप्रवचनं परित्यक्तं भवति ।।परः कथं परित्यक्तो भवति? इत्युच्यते[भा.१७२५] गिण्हंति सिज्झियाओ, चिदं जाउग सवत्तिणीओ अ। सुत्तत्थेपरिहाणी, निग्गमणे सोहिवुड्डी य ।। वृ- गृह्णन्ति 'छिद्रं' दूषणं काञ्जिकदायिकायाः, काः ? इत्याह-'सिज्झिकाः' सहवासिन्यः, प्रातिवेश्मिकस्त्रिय इत्यर्थः, “जाउग"त्ति ‘यातरः' ज्येष्ठ-देवरजायाः ‘सपत्यः' प्रतीताः, यथायदेष संयतो भूयो भूयः समायाति तद् नूनमस्या अयमुद्रामक इति । ततो यदा तया सहासङ्खडमुपजायते तदा तत् प्राग्विकल्पितं दूषणं साक्षात् तत्पतेः पुरत उद्गिरन्ति । तथा सूत्रार्थविषया परिहाणि पुनः पुनर्गच्छतो भवि । “निग्गमणे सोहिवुड्डी य"त्ति त्रीन् चतुरो वा वारान् निर्गमने शोधिवृद्धिश्च तथैव द्रष्टव्या यथा भिक्षाद्वारे प्रागुक्तम् । यत एते दोषा अतो नैकाकिना भूयो भूयो गन्तव्यम् ।। कथं पुनस्तर्हि गन्तव्यम् ? इत्याह[भा.१७२६] संघाडएण एगो, खमए बिइयपय वुड्डमाइन्ने। पुव्बुद्धि (द्दि)एन करणं, तस्स व असई य उस्सित्ते ।। वृ-सङ्घाटकेन भावितकुलेषु प्रविश्य पानकं ग्रहीतव्यम् । द्वितीयपदे एकोऽपि यःक्षपको वृद्धो वा अशङ्कनीयः स आकीर्णेषु भावितकुलेषु पानकं गृह्णाति । तच्च पानकं यत् पूर्वमेव Page #443 -------------------------------------------------------------------------- ________________ ४४० बृहत्कल्प-छेदसूत्रम् -१-१/६ सौवीरिण्याउद तं-पृथक् स्थापितं तेन कल्पकरणं कर्त्तव्यम् । 'तस्य वा' पूर्वोद तस्य 'असति' अभावे उत्सेचनमुसिक्तं तदपि कारापणीयम् । एषा पुरातनगाथा ।। अथैनामेव भाष्यकृ विवृणोति[भा.१७२७] भावितकुलेसुधोवितु भायणे आनयंति सेसट्ठा । तविहकुलाण असई, अपरीभोगादिसुजयंति ॥ वृ-भावितकुलानि नाम-येषु पूर्वोक्ताः शङ्कादयो दोषा न स्युस्तेषु गत्वा गृहस्थभाजने मण्डल्युपजीविक्षपकभाजने गुरुभाजनेवा द्रवंगृहीत्वा स्वकीयभाजनानि धौत्वाशेषाणांभाजनानां धावनार्थं संज्ञाभूमिगतानामाचमनार्थंचापरमपि पानकमानयन्ति। तद्विधानां भावितकुलानाम् 'असति' अभावे अपरिभोग्यादिषु यतन्ते, अपरिभोग्यानि नाम अव्यापार्यमाणभाजनानि तेषु, आदिग्रहणामण्डल्यनुपजीविनःक्षपकस्य भाजनेषुनन्दीभाजनेवा, द्रवं गृहीत्वा संसृष्टभाजनानां कल्पं कुर्वन्ति । तच्च पानकंपूर्वोत्सिक्तमेव गृह्णन्ति॥ननुयदि सौवीरिणीमुदृत्य दीयमानं गृह्णन्ति ततः को दोषः स्यात् ? उच्यते[भा.१७२८] ओअत्तंतम्मि वहो, पानानं तेण पुव्वउस्सित्तं । असती वुस्सिंचणिए, जंपेक्खइ वा असंसत्तं ।। वृ- “ओयत्तंतम्मि"त्ति प्राकृतत्वात् पुंस्त्वनिर्देशः, सौवीरिण्याम् ‘उद्वय॑मानायाम्' उत्पट्यमानायां ये तत्र सौवीरगन्धेन कंसारिकादयः प्राणजातीया आयाताः सन्ति तेषां बाधा भवति, तेनाकारणेनपूर्वोत्सिक्तंग्रहीतव्यम्।अथनास्ति पूर्वोत्सिक्तंततस्तस्यासतिउसिञ्चनिकया उत्सिञ्चाप्य यतनया गृह्णन्ति । अथ नास्त्युत्सिञ्चनिका ततो यत् पार्श्व प्राणिभिरसंसक्तं प्रेक्षन्ते तेनोद्वर्त्य गृहिभाजनं प्रातिहारिकं याचित्वा तत्र द्रवं गृहीत्वा भाजनानि कल्पयन्ति ।। आह च[भा.१७२९] गिहिसंति भाण पेहिय, कयकप्पा सेसगंदवं घेत्तुं । धोअण-पियणस्सट्ठा, अह थोवं गिण्हए अन्नं ।। वृ- गृहिसत्कं भाजनं प्रत्युपेक्ष्य यदि निर्जीवं भवति तदा तत्र द्रवं गृहीत्वा ‘कृतकल्पाः' स्वकीयभाजनानि कल्पयित्वा शेषं द्रवमन्येषां भाजनानां धावनार्थं भुक्तोत्तरकालं च पानार्थम् उपलक्षणत्वात् संज्ञाभूमिगमनार्थं च गृहीत्वा समायान्ति । अथ तत्र स्तोकमेव द्रवं लब्धं ततो यावता पर्याप्तं भवति तावदन्यदपरेषु गृहेषु गृह्णन्ति ।। अथ “एगो खमए बिइयपय वुड्डमाइन्ने" त्ति पदं व्याख्यानयति[भा.१७३०] जा भुंजिता वेला, फिट्टइ तो खमग थेरओ वाऽऽणे। तरुणो वन नायसीलो, नीयल्लग-भावियादीसु॥ वृ-“जा भुंजइ"त्तिप्राकृतत्वादेकवचनेन निर्देशः, यावद्वा साधवो भुञ्जते तावत् पानकस्य वेला “फिट्टति" व्यतिक्रामति ततः 'क्षपकः" उफवासिकाः ‘स्थविरो वा' वृद्धोऽशङ्क्रनीय इति कृत्वा कल्पकरणार्थमेकाक्यपि “आने" त्ति पानकमानयेत् । तरुणो वा यः 'ज्ञातशीलः' दृढधर्मा निर्विकारश्च स एकाक्यपि निजकानां-मातृ-पितृपक्षीयस्वजनानां कुलेषु भावितकुलेषु वा आदिशब्दादन्येष्वपि तथाविधकुलेषु प्रविश्य पानकं गृह्णीयात् ।। अथात्रैव कल्पकरणद्वारे विध्यन्तरं बिभणिषुरगाथामाह Page #444 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-६, [भा. १७३१] ४४१ [भा.१७३१] बिइयपय मोय गुरुगा, ठाण निसीयण तुयट्ट धरणं वा । गोब्बरपुंछण ठवणा, धोवण छठे य दव्वाई। वृ-'द्वितीयपदे' अपवादाख्ये साधवोजिकांगता भवेयुः, तत्र चपानकं न लब्धमिति कृत्वा यदि पात्रं 'मोकेन' प्रश्रवणेनाऽऽचमन्तिततश्चत्वारो गुरवः । शिष्यःप्राह-यदि मोकेनाऽऽचमने दोषास्ततो रात्रौ स्थानं निषदनं त्वग्वर्तनं वा कुर्वन् संसृष्टपात्रकस्य धारणं करोतु । सूरिराहएवंकुर्वतः संयमा-ऽऽत्मविराधना भवति, ततो गोबरेण-गोमयेन पात्रकस्यप्रोञ्छनं-घर्षणं कृत्वा स्थापनं कर्त्तव्यम् । ततो द्वितीयदिवसे यदि द्रवं ग्रहीतव्यं तदा 'धावनं' कल्पत्रयप्रदानं कर्त्तव्यम् । अथ भक्तं ग्रहीतव्यं ततो न कल्पत्रयं तादव्यम् । “छढे य दव्वाइं" ति शिष्यः प्राहयद्यधौते पात्रे भक्तंगृह्यतेततो ननुतत्रयान्यवयवद्रव्याणि पर्युषितानि सन्ति तैः षष्ठव्रतमतिचरितं स्यादिति नियुक्तिगाथासक्षेपार्थः।। विस्तरार्थं तु बिभणिषुरह[भा.१७३२] वइगा अद्धाणे वा, दव असईए विलंबि सूरे वा। जइ मोएणं धोवइ, सेहऽन्नह भिक्ख गंधाई। वृ-वजिका-गोकुलं तस्यां कारणे गतानामध्वनि वा वहमानानां 'द्रवस्य' पानकस्य 'असति' अप्राप्तौ 'विलम्बिनि वा' अस्तङ्गतप्राये सूर्ये यदि पानकं नास्ति ततः कथं कल्पः करणीयः ? । अत्र नोदकः स्वच्छन्दमत्या प्रतिवचनमाह-मोकेन तदानीं पात्रमाचमनीयम् । आचार्य प्राह-एवं तेस्वच्छन्दप्ररूपणांकुर्वतोयथाच्छन्दत्वात्चत्वारो गुरवःप्रायश्चित्तम्।यश्चमोकेन पात्रकमाचामति तस्यापि चतुर्गुरवः । कुतः? इत्याह-यदि मोकेन धावतितदा शैक्षाणाम्अन्यथाभावः-विपरिणमनं भवेत्, विपरिणताश्च प्रतिगमनादीनि कुर्युः । द्वितीये च दिवसे भिक्षार्थं पात्रकेप्रसारिते सति कायिक्याः कुथितो गन्धः समायाति ततो लोकः प्रवचनावर्णवादं कुर्यात्-अहो ! अमीभिरस्थिकापालिका अपि निर्जिता यदेवं पात्रकं परश्रवणेनाचमन्तीति । आदिग्रहणेन श्रावकाणां विपरिणामो भवतीत्यादिपरिग्रहः ॥अथ भूयः परः प्राह[भा.१७३३] भणइ जइ एस दोसो, तो ठाण निसियण तुअट्ट धरणं वा । भन्नइ तं तु न जुज्जइ, दु दोस पादे अहानी य॥ वृ-भणति परः-यदि 'एषः' शैक्षविपरिणामादिकोदोष उपजायतेततोमा मोकेनाऽऽचामतु परंगृहीतेनैव पात्रकेण सकलामपि रात्रिं "ठाण"तिऊध्धर्वस्थितस्तिष्ठतु, तथा यदि न शक्नोति स्थातुं ततः “निसियण"त्ति निषन्नः पात्रकं धारयतु, तथापि यदि न शक्नोति ततस्त्वग्वर्त्तनं कुर्वाणः-तिर्यगनिपन्नः सन् धारयतु । सूरिराह-भण्यते अत्रोत्तरम्-हे नोदक ! तत् तु न युज्यते यद्भवता प्रोक्तम् । कुतः? इत्याह-"दु दोस"त्ति द्वौ दोषावत्र भवतः, तद्यथा-आत्मविराधना संयमविराधना च । तत्रोर्द्धवस्थितस्योपविष्टस्य वा निद्रया प्रेरितस्य भूमौ निपततः शिरो-हस्तपादाधुपघाते आत्मविराधना; पतितः सन्षन्नां कायानामन्यतमं विराधयेदिति संयमविराधना। “पादे अ हानि" त्ति तद् वा पात्रं पतितं सद् भज्येत ततो या पात्रकेण विना परिहाणिस्तन्निष्पन्नं प्रायश्चित्तम् ।। यत एते दोषा अतोऽयं विधि[भा.१७३४] निद्धमनिद्धं निद्धं, गोब्बरपुटुं ठविंति पेहित्ता। जइ य दवं घेत्तव्यं, बिइयदिणे धोइउं गिण्हे ॥ Page #445 -------------------------------------------------------------------------- ________________ ४४२ बृहत्कल्प-छेदसूत्रम् -१-१/६ वृ-लेपकृतं स्निग्धं वा भवेदस्निग्धं वा भवेत् । यदि स्निग्धं ततो गोबरेण-गोमयेन “पुटुं" प्रोञ्छितं सुघृष्टं पात्रकं कृत्वा निरवयवीभूतं सत् प्रत्युपेक्ष्य रात्रौ स्थापयन्ति, न धारयन्तीतिभावः । अथास्निग्धं ततः संलेखनकल्पेन सुसंलीढं कृत्वास्थ्यायते पुनः करीषेणघृष्यते । यदि च द्वितीये दिवसे द्रवं ग्रहीतव्यं ततः 'धावित्वा' त्रि कल्पयित्वा गृह्यते, अथ भक्तं ततोऽधौतेऽपि गृह्यते न कश्चिद् दोषः ।। अत्र परः प्राह[भा.१७३५] जइ ओदनो अधोए, धिप्पइ तो अवयवेहि निसिभत्तं । तिनि य न होंति कप्पा, ता धोवसुजाव निग्गंधं । [भा.१७३६] तम्हा गुब्बरपुटुं, संलीढं चेव धोविउं हिंडे। इहरा मे निसिभत्तं, ओअविअंचेव गुरुमादी ।। वृ-यद्यधौते पात्रे द्वितीयेऽहनि ओदनो गृह्यते ततो ननु तत्र सूक्ष्मा अवयवाः सन्ति येषां गन्धस्तृतीयेऽप्यहनि लक्ष्यते, तैश्चावयवैस्तथास्थितैः सद्भिर्यदपरंभक्तं तत्रगृह्यतेतद्भुञानानां निशिभक्तं भवति । यच्च यष्माभिर्लेपकृतस्य त्रयः कल्पाः शुद्धिकारणतया निर्दिष्टास्तदप्यस्माकं मनसिन रुचिपथियर्ति, कल्पत्रयेदत्तेऽपितदीयगन्धस्याघ्रायमाणत्वात् । ततोऽहमित्थंप्ररूपयामि"ताधोवसुजाव निग्गंध"ति तावद्धाव' तावत्प्रक्षालययावनिर्गन्धीभवति; नच बहुभिरपि कल्पौर्निर्गन्धभवति तस्माद् यद् लेपकृतं स्निग्धं तद् गोबरेण-छगणेन प्रोञ्छितं कृत्वा अस्निग्धंतु सुसंलीढं कृत्वा द्वितीये दिवसे 'धावित्वा' कल्पयित्वा भिक्षां हिण्डेत; इतरथा' कल्पकरणमन्तरेण "भे" भवतां निसिभक्तमापद्यते, अकृतकल्पेच भाजने गृहीतमपरमपि भक्तम् “ओअवियं" उच्छिष्टं भवति, तच्च 'गुर्वादीनाम्' आचार्यापाध्यायप्रभृतीनां दीयमानं महतीमाशातनामुपजनयति इत्थं परेणोक्ते सति सति सूरिराह- .. [भा.१७३७] भन्नइ न अन्नगंधा, हणंति छठें जहेव उग्गारा । तिन्नि य कप्पा नियमा, जइ वि य गंधो जहा लोए । कृभण्यतेऽत्रप्रतिवचनम्-अन्नस्य-भक्तस्यगन्धाः षष्ठं रात्रिविरमणव्रतंनघ्नन्ति, यथैवोद्वारा रात्रौ समागच्छन्तोऽपि न षष्ठव्रतमुपघ्नन्ति । तथा पात्रके यद्यपि गन्धः समागच्छति तथापि नियमात् त्रय एव कलपा दातव्या नाधिका न वा हीनाः, तथा भगवद्भिक्तत्वात् । यथा लोकेऽपि प्रतिनियता भाजनशोधनाय मृत्तिकालेपा भवन्ति ॥तथाहि[भा.१७३८] वारिखलाणं बारस, मट्टियाछच्च वाणपत्थाणं। मा एत्तिए भणाही, पडिमा भणिया पवयणम्मि।। वृ-वारिखलाः-परिव्राजकास्तेषां द्वादश मृत्तिकालेषा भाजनशोधनका भवन्ति । षट् च मृत्तिकालेषाः 'वानप्रस्थानां' तापसानां शौचसाधकाः सञ्जायन्ते । एवं लोकेऽपि स्वस्वसमयप्रतिपादितानि प्रतिनियतान्येव शौचानि दृष्टानि, अतो हे नोदक! एतावतः कल्पान् ‘मा भण' माहि, तावद्धौतव्यंयावनिर्गन्धीभवतीत्यप्रतिनियतानित्यर्थः।तथा 'प्रतिमा' इति मोकप्रतिमा साऽपिप्रवचने भणिता, तस्यां हि मोकमपि पीत्वा साधुः शुचिरेव भवति । एतदेव भावयति[भा.१७३८] पिह सोयाइ लोए, अम्हं पि अलेवगं अगंधं च । मा एत्तिए भणाही, पडिमा भणिया पवयणम्मि । Page #446 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-६, [भा. १७३८] ४४३ वृ- वारिखलाः-परिव्राजकास्तेषां द्वादश मृत्तिकालेषा भाजनशोधनका भवन्ति । षट् च मृत्तिकालेषाः 'वानप्रस्थानां' तापसानां शौचसाधकाः सञ्जायन्ते । एवं लोकेऽपि स्वस्व-समयप्रतिपादितानिप्रतिनियतान्येव शौचानि दृष्टानि, अतो हे नोदक! एतावतः कल्पान् ‘मा भण' मा ब्रूहि, तावद्धौतव्यं यावद् निर्गन्धीभवतीत्यप्रतिनियतानित्यर्थः। तथा प्रतिमा' इतिमोकप्रतिमा साऽपि प्रवचने भणिता, तस्यां हि मोकमपिपीत्वा साधुः शुचिरेव भवति । एतदेव भावयति[भा.१७३९] पिह सोयाइ लोए, अम्हं पिअलेवगं अगंधं च । मोएण वि आयमनं,दिलृ तह मोयपडिमाए। वृ- यथा लोके 'पृथग्' विभिन्नानि शौचानि दृष्टानि तथाऽस्माकमपि त्रिभि कल्पैः प्रदत्तैरलेपकमगन्धंचपात्रकं भवतीति। एवं शौचविधिर्भगवद्भिदृष्टइति । तथा मोकेनाप्याचमनं मोकप्रतिमायां दृष्टमेव ।। परः प्राह[भा.१७४०] जइ निल्लेवमगंधं, पडिकुटुंतं कहं नु जिनकप्पे । तेसिं चेव अवयवा, रुक्खासि जिना न कुव्वंति॥ वृ-यदि निर्लेपमगन्धं च सौचं दृष्टं ततः कथं 'नुः' इति वितर्के 'तद्' निर्लेपनं जिनकल्पे प्रतिपन्नेसति प्रतिक्रुष्टं प्रतिषिद्धम्?, "तेसिंचेव अवयव"त्तिअनिर्लेपिते तेषां जिनकल्पिकानां सनत्येव सूक्ष्माः पुरीषादेरवयवाः यैरमीषां शुचित्वं न भवति । सूरिराह-रूक्षाशिनः 'जिनाः' जिनकल्पिका भगवन्तस्ततोऽभिन्नवर्चस्कतयान सन्ति सूक्ष्मा अप्यवयवाअमीषाम्, तदभावाच्च दूरापास्तप्रसरस्तेषां पुरीषगन्ध इति हेतोर्न कुर्वन्ति निर्लेपनम् ।। आह यद्यभिन्नवर्चस्कताय जिनकल्पिकाः शौचं न कुर्वन्ति तर्हि ये स्थविरकल्पिका अप्यभिन्नोच्चारास्तेषामपि संज्ञामुत्सृज्य किंकारणमवश्यं शौचकरणमुक्तम् ? उच्यते[भा.१७४१] थंडिल्लाण अनियमा, अभाविए इड्डि जुयलमुड्डयरे । सज्झाए पडिणीए, न ते जिने जं अणुप्पेहे ॥ वृ-स्थविरकल्पिकाः प्रथमस्थण्डिलाभावे द्वितीयतृतीयचतुर्थान्यपि स्थण्डिलानि गच्छन्ति । तत्र च यदि न निर्लेपयन्ति तत आपातसंलोकसमुत्था अवर्णवादादयो दोषा भवेयुरिति स्थण्डिलानामनियमादवश्यन्तया शौचं कुर्वन्ति । अभावितो नाम-अपरिणतजिनवचनस्तस्य निर्लेपनाभावे मा भूद् विपरिणाम इति । “इड्डि' त्ति 'ऋद्धिमान् राजादीनामन्यतमः प्रव्रजितः स प्रायेण शौचकरणभावित इति तदर्थम् । तथा 'युगलं' बाल-वृद्धद्वयं तत् प्रायेण भिन्वर्चस्कं भवति । “उड्डयरो नाम' यः समुशिन् संज्ञां वा व्युत्सृजन् चपलतया हस्तादीन्यपि लेपयति । “सज्झाये"त्ति अनिर्लेपिते स्थविरकल्पिकानां स्वाध्यायो न वर्तते वाचा कर्तुम् । “पडिनीए" त्ति प्रथमस्थण्डिलाभावे द्वितीयादिस्थन्डिलगतस्य शौचकरणमदृष्ट्वा प्रत्यनीक उड्डाहं कुर्यात् । “न ते जिणे"त्ति जिकल्पिके न ‘एते' स्थण्डिलानियमादयो दोषा भवन्ति, “जं अणुप्पेहे" त्ति यच्चासौ स्वाध्यायं मनसैवानुप्रेक्षते न वाचा परिवर्त्तयति तेन न निर्लेपयति । स्थविरकल्पिकानां तुमनसा स्वाध्यायकरणेप्रभूतेनापि कालेन न सूत्रार्थौ परिजितौ भवत इति ॥ [भा.१७४२] एमेव अप्पलेवं, सामासेउं जिना न धोवंति। तं पि य न निरावयवं, अहाठिईए उ सुझंति ।। For Page #447 -------------------------------------------------------------------------- ________________ ४४४ बृहत्कल्प-छेदसूत्रम् -१-१/६ वृ-एवमेव 'अल्पलेपम् अल्पशब्दस्याभाववाचकत्वादलेपृतंभाजनं समस्य' सम्यक्संलिख्य जिनकल्पिकाः 'न धावन्ति' न कल्पं प्रयच्छन्ति। तच्च भानं यद्यपि न निरवयवं सञ्जायते तथापि 'यथास्थित्यैव' यथास्वकल्पानुपालनादेव शुध्यन्ति, स्थितिरियं तेषां यदेवमेव शुचयो भवन्तीति ।यदप्युक्तं भवताप्राक् “अकृतकल्पे भाजने गृहीतंभक्तमुच्छिष्टं भवति" तदपिपरिफलिभवति दर्शयति[भा.१७४३] मन्नंतो संसटुं, जंइच्छसि धोवणं दिणे विइए। इत्थ वि सुणसु अपंडिय!, जहा तयं निच्छए तुच्छं॥ वृ-संसृष्टं मन्यमानो यद्वितीये दिने 'धावनं' कल्पकरणमिच्छसिअत्राप्यर्थे 'श्रृणु' निशमय हे अपण्डित ! यथा 'तकत्' त्वदीयं वचनं 'निश्चये' परमार्थतः 'तुच्छ्' असारम् ॥ तदेवाह[भा.१७४४] सव्वं पिय संसहूं, नत्थि असंसट्ठिएल्लयं किंचि। सव्वं पिय लेवकडं, पाणगजाए कहं सोही॥ वृ-यदि गन्धमात्रेणैव त्वदुक्त्या नीत्या भक्तमुच्छिष्टं भवति ततः सर्वमप्यत्र जगति ‘संसृष्टम्' उच्छिष्टमेव विद्यते नास्ति किञ्चिदप्यसंसृष्टम् । एवं “सर्वमपि' भक्तं पानकं च लेपकृतमुच्छिष्टं भवति अतः पानकजातेन कथं शुद्धिर्भविप्यति? ॥ एतदेव भावयति[भा.१७४५]. खीरं वच्छुच्छिठें, उदगं पिय मच्छ-कच्छमुच्छिद्रं । चंदो राहुच्छिट्टो, पुष्पाणि य महुअरगणेहिं॥ वृ-क्षीरं 'वत्सोच्छिष्टं' वत्सेन स्वमातुः स्तन्यमापिबता संसृष्टम् । तथा उदकमपि मत्स्य-कच्छपोच्छिष्टम्। चन्द्रो राहूच्छिष्टः । पुष्पाणि च मधुकरगणैरुच्छिष्टानि ॥ [भा.१७४६] रंधंतीओ बोटिंति वंजणे खल-गुले य तक्कारी। संसट्ठमुहा य दवं, पियंति जइणो कहं सुज्झे॥ वृ-तथा अविरतिका रानुवन्त्यः 'व्यञ्जनानि' शालनकानि वोट्यन्ति 'किं निष्पन्नानि ? न वा?' इति परिज्ञानार्थम् । खल-गुलावपि 'तत्कारिणः' तस्य-खलादेः कारिणश्चाक्रिकादयो वोट्टयन्ति । 'संसृष्टमुखाश्च' उच्छिष्टेन मुखेन यतयो यद् द्रवमापिबन्ति तदपि संसृष्टम् । तेन च संसृष्टेन यस्य भाजनस्य कल्पः क्रियते तत् कथं शुध्यति? इति । यत एवमतो न गन्धमात्रेणैव भक्तमुच्छिष्टं भवतीति स्थितम्॥ अथ कल्पकरणे वितथसामाचारीनिष्पन्नं प्रायश्चित्तमाह[भा.१७४७] एक्किक्कम्मि उ ठाणे, वितह करितस्स मासियं लहुअं। तिगमासिय तिगपणगा, य होति कप्पं कुणइ जत्थ ।। वृ- एकैकस्मिन् स्थाने वितथा सामाचारी कुर्वाणस्य मासिकं लघुकम् । तद्यथा-असंलीढे पात्रके प्रथमं कल्पं करोति १ संलिख्य वा प्रथमं कल्पं कृत्वा तं नापिबति २ द्वितीयं कल्पं पात्रकेऽप्रक्षिप्य बहिर्निर्गच्छति ३ एतेषु त्रिष्वपि स्थानेषु मासलघु । तथा त्रीणि मासिकानि त्रीणि पञ्चकानि च भवन्ति यत्र कल्पं करोति । तद्यथा-न प्रत्युपेक्षतेन प्रमार्जयति १ न प्रत्युपेक्षते प्रमार्जयति २ प्रत्युपेक्षते प्रमार्जयति च, नवरं दुःप्रत्युपेक्षितंदुःप्रमार्जितं करोति १ दुष्प्रत्युपेक्षितं सुप्रमार्जितं २ सुप्रत्युपेक्षितं परमार्जितं करोति ३ एतेषु त्रिषु तपःकालविशेषितानि पञ्च Page #448 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं -६, [भा. १७४७ ] रात्रिन्दिवानि । सुप्रत्युपेक्षितं सुप्रमार्जितमिति चतुर्थो भङ्गः शुद्ध इति ॥ गतं कल्पकरणद्वारम् । अथ “गच्छसइए अ कप्पे अंबिलमभरिए अ ऊसित्ते" त्ति द्वारमभिधित्सुः प्रथमतः समबन्धमाह [ भा. १७४८ ] भुत्ते भुंजंतम्मिय, जम्हा नियमा दवस्स उवओगो । समहियतरो पयत्तो, कायव्वो पानए तम्हा ॥ वृ- 'भुक्ते' भोजनानन्तरंपानार्थं संज्ञाभूमिगमनार्थं च भुञ्जानानां च उत्तूढलग्नरक्षणार्थं यस्माद् नियमाद् ‘द्रवस्य’ पानकस्योपयोगो भवति 'तस्माद्' भक्तग्रहणप्रयत्नात् समधि कतरः प्रयत्नः पानकग्रहणे कर्त्तव्य इति, अतस्तद्रहणविधिरुच्यते ॥ इह शतिकेषु सहेषु वा गच्छेषु प्रभूतेन पानकेन कार्यं भवति, तच्च कल्पनीयमेव ग्रहीतव्यम्, अतस्तद्विधिप्रतिबद्धद्वारसङ्क्रामिमां गाथामाह [भा. १७४९] पानगजाइणियाए, आहाकम्मस्स होइ उप्पत्ती । पूती यमीसजाए, कडे य भरिए य ऊसित्ते ॥ वृ- पानकस्य याच्ञायामाधाकर्मण उत्पत्तिर्भवति सा वक्तव्या । ततः “ पूइ "त्ति पूतिका "मीस" त्ति स्वगृहयतिमिश्रा स्वगृहपाषण्डिमिश्रा स्वगृहयावदर्थिकमिश्रा च “कडे यत्ति आधाकृता क्रीतकृता आत्मार्थकृता च अम्लिनी वक्तव्या । “भरिए य” त्ति भरणं भरितमम्लिनीनामभिधातव्यम्। ‘“ऊसित्ति” त्ति उत्सेचनमुत्सिक्तं तद् वक्तव्यमिति द्वारगाथा - सार्थ ॥ अथ विस्तरार्थमाह [भा. १७५० ] अन्नन्न दवोभासण, संदेसा पुन्न बेइ घरसामी । कल्लं ठवेहि अन्नं, महल्लसोवीरिणं गेहे ॥ ४४५ वृ- कोऽपि भद्रको गृहपतिरन्यान्यान् सङ्घाटकान् द्रवस्यावभाषणं कुर्वाणान् दृष्टवा तेषां च मध्ये केषाञ्चित् सङ्घाकानां 'सन्देश' मुत्कलनं- 'गृहीतमग्रेतनैः सङ्घाटकैः पानकम्, नास्तीदानीं भवद्योग्यम्' इति क्रियमाणं निरीक्ष्य "पुन्ने 'ति पुण्यार्थं गृहस्वामिनीं ब्रवीति-धर्मप्रिये! मा कञ्चनापि साधुं जङ्गमं निधिमिव गृहाङ्गणमायातं प्रतिषेधयेः, कि भवत्या दानधर्कथायामयं श्लोको नाकर्णितः ?, यथा दातुरुन्नतचित्तस्य, गुणयुक्तस्य चार्थिनः । दुर्लभः खलु संयोगः, सुबीज क्षेत्रयोरिव ॥ ततः सा ब्रूयात्-नास्त्येतावतां साधूनां योग्यं काञ्जिकम् । ततोऽसौ गृहपतिब्रूयात्- कल्ये स्थापयान्यां महतीं ‘सौवीरिणीम्' अम्लिनीं गेहे येन सर्वेषामपि योग्यंपानकं पूर्यते ।। एतच्चाकर्ण्य वक्तव्यम् [भा. १७५१] मा काहिसि पडिसिद्धो, जइ बूया कुणसु दानमन्नेसिं । बुद्दिविवज्जी, न यावि निच्चं अहिवडंति ॥ वृ- न कल्पते एवं विधीयमानं ग्रहीतुमतो मा कार्षी । यद्येवं प्रतिषिद्धः स गृहस्वामी ब्रूयात्'प्रिये ! कुर्यास्त्वं तावदपरां सौवीरिणीम्, यद्येष न ग्रहीष्यति ततोऽन्येषां साधूनां पानकदानं करिष्यते' ततो वक्तव्यम्- तेऽपि साधवः 'उद्दिष्टविवर्जिनः' साधर्मिकमुद्दिश्य कृतं वर्जयितुं Page #449 -------------------------------------------------------------------------- ________________ ४४६ बृहत्कल्प-छेदसूत्रम् -१-१/६ शीलं येषां ते तथा, नापि च नित्यं पानकार्थमभिपतन्ति, अनियतभिक्षाटनशीलत्वादेषाम् ।। इत्थमुक्ते यद्यसौ गृहस्वामी ब्रूयात्[भा.१७५२] अम्ह वि होहिइ कज्जं, घिच्छंति बहूय अन्नपासंडा । पत्तेयं पडिसेहो, साहारे होइ जयणा उ॥ वृ-अस्माकमपि भविष्यति कार्यं काञ्जिकेन, ग्रहीष्यन्ति च बहवोऽन्येऽपियुष्मद्व्यतिरिक्ताः पाषण्डिन इति।तत्र साधारणेयतना कर्तव्या, यथा-अस्माकंतावन्न कल्पते। “पत्तेयंपडिसेहो" त्ति अथ गृहपतिर्भणति-अन्येऽपि निर्ग्रन्थाः पानकार्थमायास्यन्ति तेभ्यो दास्यते । इत्थं प्रत्येक निर्ग्रन्थानेवाश्रित्याभिधीयमाने प्रतिषेधः कार्य 'न कल्पते साधूनामित्थं विधीयमानम् ॥ एवंप्रतिषिद्धेऽपि कोऽपि सप्त सौवीरिणीः स्थापयेत्, ताश्चैताः[भा.१७५३]आहाकम्मिय१ सघररपासंडमीसए३ जाव४ कीय५ पूई६ अत्तकडे७। एक्केवम्मिय सत्त उ, कए य काराविए चेव ।। वृ-'आधाकर्मिका' साधूनामेवार्थाय कारिता १ “स्वगृहयतिमिश्रा' गृहस्य साधूनां चाय निर्मापता २ ‘स्वगृहपाषण्डमिश्रा' गृहस्य पाषण्डिनां चाय कारिता ३ ‘यावदर्थिकमिश्रा तु' साध्वर्थं मूल्येन गृहीता 'पूतिकर्मिका' आधाकर्मिकसुधादिना पूरितच्छिद्रा ६ आत्मार्थकृता' स्वगृहार्थमेव स्थापिता ७। एतासां सप्तानां सौवीरिणीनामेकैकस्यां सप्त सप्त भरणानि भवन्ति । सप्त च सप्तभिस्ताडिता एकोनपञ्चाशद् भवति । एषाचप्रत्येकं कृते करापिते च सम्भवति। ततो द्वाभ्यां गुण्यते जाता भेदानामष्टानवतिरिति ।। अथ सप्त भरमानि दर्शयति[भा.१७५४] कम्मघरे पासंडे, जावंतिय कीय-पूइ-अत्तकडे । भरणं सत्तविकप्पं, एक्केकीए उ रसिणीए। वृ-आधाकर्मिकं १ स्वगृहयतिमिश्रं २ स्वगृहपाषण्डिमिश्रं ३ यावदर्थिकमिश्रं४ क्रीतकृतं ५ पूतिकर्मिकम्६ आत्मार्थकृतंचेति७ सप्तविकल्पं सप्तप्रकरांभरणमेकैकस्यां रसिन्यां सौवीरिण्यां भवति । अथ किं सप्तैवाम्लिन्यो भवन्ति नाधिकाः? इत्युच्यते[भा.१७५५] सत्त त्ति नवरि नेम्मं, उग्गमदोसा हवंति अन्ने वि। ___ संजोगा कायव्वा, सत्तहि भरणेहि रसिणीणं । वृ-सप्तेति यदुक्तं तद् 'नवरं' केवलं "नेम्मं" चिह्नम्-उपलक्षणंद्रष्टव्यम्, तेन 'उद्गमदोषाः' औद्देशिकादयः ‘अन्येऽपि यथासम्भवमत्रमन्तव्याः यैः प्रक्षिप्तैरभ्यधिका अप्यम्लिन्यो भवन्ति। अत्रच 'संयोगाः' भङ्गकाः कर्तव्याः सप्तभिर्भरणैः सप्तानामेवरसिनीनाम्। तद्यथा-आधाकर्मिका सौवीरिणी भरणमपि तस्यामाधाकर्मिकम् १ आधाकर्मिका सौवीरिणी भरणं स्वगृहयतिमिश्रम् २ एवं सौवीरिणी सैव भरणंतु पाषण्डिमिश्रं ३ यावदर्थिकमिश्रं ४ क्रीतकृतं ५ पूतिकर्मिकम् ६ आत्मार्थकृतम् ७। एवं स्वगृहयतिमिश्रादिप्वपि सौवीरिणीषु प्रत्येकं सप्त सप्त भरणानि योजनीयातितश्च कियन्तो भङ्गका उत्तिष्ठन्ते? इत्याह[भा.१७५६] जावइया रसिणीओ, तावइया चेव होंति भरणा वि। अउणापन्नं भेया, सयग्गसो याविणेयव्वा ॥ वृ-'यावत्यः' यावत्सङ्क्रयाका रसिन्यः ‘तावन्त्येव' तावत्सङ्ख्याकान्येव भवन्तिभरणानि । Page #450 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं -६, [भा. १७५८ ] ततश्च यदा सप्ताम्लिन्यः सप्त च भरणानि गृह्यन्ते तदा एकनोपञ्चाशद् 'भेदाः' भङ्गका भवन्ति । अथान्यानप्युद्गमदोषान् प्रक्षिप्य बहुतराः सौवीरिण्यो बहुतराणि च भरणानि विवक्ष्यन्ते ततः 'शताग्रशः' शतसङ्ख्यापरिच्छिन्ना अपि भेदा मन्तव्याः ॥ अथाधाकर्मिकभरणं भावयतिमूलभरणं तु बीया, तहि छम्मासा न कप्पए जाव । तिन्नि दिणा कड्डियए, चाउलउदए तहाऽऽयामे || 'मूलमरणं नाम' प्राशुकायामम्लिन्यां राजिकादीनि बीजानि संयतार्थं यत् प्रक्षिप्यन्ते तच्चाधाकर्म्मिकम् । अतस्तत्र यदन्यत् प्राशुकमपि क्षिप्यते तत् षन्नासान् यावन्न कल्पते परतस्तु कल्पते । अथ तस्या रसिन्याः सकाशात् तदाधाकर्मिकमाकर्षितं ततस्तस्मिन्नाकर्षिते 'चाउलोदगं' तन्दुलधावनं तथा ‘आयामम्' अवावणं यत् तत्र क्षिप्यते तत् त्रीन् दिनान् न कल्पते पूतिकर्मत्वात्, तत ऊर्ध्वं कल्पते ।। अथ स्वगृहमिश्रादिभरणान्यतिदिशन्नाह एमेव सघर-पाखंडमीस जाव कीय-पूइ-अत्तकडे । कय कीयकडे ठविए, तहेव वत्थाइणं गहणं ॥ 'एवमेव' आधाकर्मिकभरणवत् स्वगृहमिश्रं पाषण्डमिश्रं यावदर्थिकमिश्रं क्रीतकृतं पूतिकर्म आत्मार्थकृतं च भरणं मन्तव्यम् । वस्त्रादिविषयमप्यतिदेशमाह - “कय" इत्यादि पश्चार्द्धम् । 'कृते' संयतार्थं निष्पादिते 'क्रीतकृते' मूल्येन गृहीते 'स्थापिते' साध्वर्थं निक्षिप्ते 'तथैव' पानकवद् वस्त्रादीनां ग्रहणं भावनीयम् । एतच्च पश्चार्द्धमुत्तरत्र भावयिष्यते ॥ अथानन्तरोक्तभङ्गकेषु प्रायश्चित्तमाह [भा. १७५९] जेन असुद्धा रसिणी, भरणं वुभवं व तत्थ जाऽऽरुवणा । सुद्धभय लहूसित्ते, कम्ममजीवे वि मुनिभरणे ॥ ४४७ वृ- पूर्वोक्तभङ्गकेषु यत्र 'येन' आधाकर्मादिना दोषेणाशुद्धा रसिनी भरणं वा 'उभयं वा' सौवीरिणी-भरणयुगं यत्र येन दोषेण दूषितं तत्र तद्दोषनिष्पन्ना या काचित् प्रत्येकं संयोगतो वा आरोपणा सा वक्ष्यमाणनीत्या वक्तव्या । तथा यत्र रसिनी भरणं चोभयमपि शुद्धं परं संयतार्थं पानकमुत्सिक्तं तत्र लघुमासः । “कम्ममजीवे वि मुणिभरणे "त्ति यदजीवमपि प्राशुकमपि मुनीनां तोर्भरणं क्रियते तदप्याधाकर्म मन्तव्यं परं विशोधिकोटिः अथाधाकर्मादिभेदेष्वारोपणामाह [भा. १७६०] तिन्नेव य चउगुरुगा, दो लहुगा गुरुग अंतिमो सुद्धो । एमेव य भरणे वी, एक्क्कीए उ रसिणीए ॥ वृ-आधाकर्मणि स्वगृहमिश्रे पाषण्डमि च प्रत्येकं चतुर्गुरुकमिति त्रयश्चतुर्गुरवो भवन्ति । 'द्वयोः' यावदर्थिक क्रीतकृतयोश्चतुर्लघवः । भक्तपानपूतिके गुरुमासः । उपकरणपूतिके लघुमास इत्यनुक्तमपि दृश्यम् । 'अन्तिमः' आत्मार्थकृतलक्षणो भेदः शुद्धः । एवमेकैकस्यां रसिन्यामुक्तम् । भरणेऽप्येकैकस्मिन्नेवमेव मन्तव्यम् ॥ अथासामेवाम्लिनीनां मध्ये का विशोधिकोटिः ? का वा अविशोधिकोटिः ? इत्यादिचिन्ताचिकीर्षुराह [भा. १७६१] संजयकडे य देसे, अप्फासुग फासुगे य भरिए अ । अत्तकडे वि य ठविएष लहुगो आणाइणो चेव ।। Page #451 -------------------------------------------------------------------------- ________________ ४४८ बृहत्कल्प-छेदसूत्रम् -१-१/६ वृ-संयतानेव केवलानाश्रित्य कृतं संयतकृतम् आधाकर्म। “देसि"त्ति देशतः' त्ति 'देशतः' एकदेशेन संयतादीनाश्रित्य कृतं देशकृतम्, स्वगृहमिश्रादिकमित्यर्थः । अप्राशुकेन प्राशुकेन वा संयतार्थं यद्भरणंतदप्याधाकर्म । “अत्तकडे वियठविए"त्तिआत्मार्थकृतायामम्लिन्यां यदात्मार्थं भरणं तदपि यदि श्रमणार्थमुत्सिच्य बहि स्थापयति तदा स्थापनादोष इति कृत्वा न ग्रहीतव्यम् । यदि गृह्णाति तदा लघुको मास आज्ञादयश्च दोषाः । एषा नियुक्तिगाथा॥ अथैनामेव व्याख्यानयति[भा.१७६२] देसकडा मज्झपदा, आदिपदं अंतिमंच पत्तेयं । उग्गमकोडी व भवे, विसोहिकोडी व जो देसो।। वृ-यानि मध्यपदानि' स्वगृहमिश्र-पाषण्डमिश्र-यावदर्थिकमिश्र-क्रीतकृत-पूतिकर्मलक्षणानि तानि देशकृतान्युच्यन्ते, देशतः स्वगृहार्थं देशतस्तु साध्वाद्यर्थममीषां क्रियमाणत्वात् । यत् पुनः 'आदिपदम्' आधाकर्म 'अन्तिमपदं च' आत्मार्थकृतं तद् द्वितयमपि 'प्रत्येकं' एकपक्षविषयम्, केवलमेवसाधुपक्षं स्वगृहपक्षं चोद्दिश्यप्रवृत्तत्वात्। अत्र चयः 'देशः' देशकृतः स्वगृहमिश्रादिको दोषः स उद्गमकोटिर्वा भवेत्, अविशोधिकोटिरित्यर्थः, विशोधिकोटिर्वा । तत्र स्वगृहमिश्रं पाषण्डमिश्रं च नियमादविशोधिकोटी, पूतिकर्म यावदर्थिकमिश्रं क्रीतकृतं चेति त्रीणि विशोधिकोटयः आधाकर्मिकं पुनरेकान्तेनाविशोधिकोटि, आत्मार्थकृतं तु निरवद्यभेवेति ॥ [भा.१७६३] जंजीवजुयं भरणं, तदफासुंफासुयं तु तदभावा। . तंपिय हु होइ कम्मं, न केवलं जीवधाएण ॥ वृ-यद् ‘जीवयुतं' राजिकादिबीजसहितं भरणं तदप्राशुकम् । तदभावात्' राजिकादिबीजाभावाद्यद्भरणंतत् प्राशुकम्।तदपिच निर्जीवंभरणं हु' निश्चितंसंयतार्थं क्रियमाणमाधाकर्म भवति, न केवलं ‘जीवघातेन' राजिकादिबीजजन्तूपघातेन निष्पन्नमिति ॥ अथोत्सिक्तपदं भावयति[भा.१७६४] समणे घर पासंडे, जावंतिय अत्तणो य मुत्तूणं । छट्ठो नत्थि विकप्पो, उस्सिंचणमो जयहाए॥ वृ- काञ्जिकस्य सौवीरिणीतो यद् निष्काशनं तद् उत्सिक्तम् । तच्च पञ्चधा-श्रमणार्थं साधूनामर्थायेत्यर्थः १ स्वगृहयतिमिश्रं २ पाषण्डिमिश्रं ३ यावदर्थिकमिश्रं ४ आत्मार्थकृतम् ५। एतान् पञ्च भेदान् मुक्त्वा अपरः षष्ठो विकल्पो नास्ति यदर्थमुत्सेचनं भवेत् । अत्र चात्मार्थं यद् गृहिभिरुत्सिक्तं तदेव ग्रहीतुं कल्पतेन शेषाणीति॥उक्त आहारविषयो विधइः । अथोपधिविषयं तमेवाह[भा.१७६५] तत पाइयं वियं पि य, वत्थं एक्केवगस्स अट्ठाए। पाउब्भिन्न निक्कोरियं च जं जत्थ वा कमइ॥ वृ- वस्त्रमेकैकस्यार्थाय ततं पायितं विततं च वक्तव्यम् । तद्यथा-संयतार्थं ततं संयतार्थं पायितं संयतार्थमेव च विततं १ संयतार्थं ततमात्मार्थं पायितं आत्मार्थमेव विततम् ४, एवमात्मार्थततेनापि चत्वारो भङ्गा लभ्यन्ते, जाता अष्टौ भङ्गाः । अत्र चाष्टमो भङ्ग- शुद्धः, त्रयाणामप्यात्मार्थंकृतत्वात्। एवं स्वगृहमिश्र-पाषण्डमिश्र-यावदर्थिकमिश्रेष्वपि द्रष्टव्यम्, सर्वत्रापि 1 For www. Page #452 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं -६, [भा. १७६५ ] ४४९ चाष्टमो भङ्गः शुद्धः, शेषास्तु सर्वेऽप्यशुद्धा इति । पात्रमप्युद्भिन्नं निष्कीर्णं चैवमेव वक्तव्यम् । तद्यथा - संयतार्थमुद्भिन्नं संयतार्थं चोत्कीर्णं १ संयतार्थमुद्भिन्नमात्मार्थमुत्कीर्णं २ आत्मार्थमुद्भिन्नं संयतार्थमुत्कीर्णं ३ आत्मार्थमुद्भिन्नम् आत्मार्थमेव चोत्कीर्णम् ४ । अत्र चतुर्थो भङ्गः शुद्धः, शेषास्त्रयोऽप्यशुद्धाः । 'यद् वा' क्रीतकृत-स्थापितादिकं यत्र वस्त्रे पात्रे वा 'क्रमते ' अवतरति तत् तत्र सम्यगुपयुज्य योजनीयम् । अत्र च तननं वितननं चाविशोधिकोटि पायनं विशोधिकोटिरित्याचार्यस्य मतम् । परस्तु ब्रवीति-पायनमविशोधिकोटि, कन्दादिजीवोपघातनिप्पन्नत्वात्; तननं वितननं च विशोधिकोटि, जीवोपघातस्यादृश्यमानत्वादिति । अत्र सूरिराहनास्माकं जीवोपघातेनैवाधाकर्म किन्तु श्रमणार्थं वस्त्रादेर्यत् पर्यायान्तरनयनं तदप्याधाकर्म मन्तव्यम् ॥ - अपि च [भा. १७६६ ] अत्तट्ठियतंतूहिं, समणट्ठ ततो अ पाइय वुतो अ । किं सो न होइ कम्मं, फासूण विपजिओ जो उ ।। वृ-आत्मार्थिताः-स्वार्थं निष्पादिता ये तन्तवस्तैः श्रमणार्थं यः पटः तत- पायितो व्यूतश्च सः 'प्राशुकेनापि स्वार्थमचित्तीकृतेन खलिकाद्रव्यसम्भारेण पायितः सन् किमाधाकर्म न भवति ? त्वदुक्तनीत्या भवतीति भावः ॥ [भा. १७६७ ] जइ पज्जणं तु कम्मं, इतरमकम्मं स कप्पऊ धोओ। अह धोओ विन कप्पर, तणणं विणणं च तो कम्मं ॥ वृ- ततो यदि जीवोपघातनिष्पन्नत्वात् पायनमाधाकर्म 'इतरत्' तननं वितननं च 'अकर्म' न आधाकर्मेति तर्हि स पटो धौतः सन् कल्पतां भवतः, अपनीतपायनिकालेपत्वात् । अथ ब्रवीथाः 'धौतोऽप्यसौ न कल्पते' ततस्तननं वितननं चार्थादाधाकर्म संवृत्तमिति सिद्धं नः समीहितम् ॥ गतं “गच्छसइए अ कप्पे अंबिलभरिए अ ऊसित्ते" इति द्वारम् । अथ “परिहरणा अनुजाणे" त्ति द्वारं व्याख्यानयति [भा. १७६८] चोअग जिनकालम्मिं, किह परिहरणा जहेव अनुजाणे । अइगमणम्मि य पुच्छा, निक्कारण कारणे लहुगा ।। वृ- नोदकः प्रश्नयति-यदि शतिकेष्वपि गच्छेषु साम्प्रतमित्थमाधाकर्मादयो दोषा जायन्ते तर्हि जिनः-तीर्थकरस्तस्य काले साहेषु गच्छेषु साधवः कथमाधाकर्मादीनां परिहरणं कृतवन्तः ? इति । सूरिराह-यथैव 'अनुयाने' रथयात्रायां साम्प्रतमपि परिहरन्ति तथा पूर्वमपि परिहृत-वन्तः । “अतिगमणम्मि य पुच्छत्ति शिष्यः पृच्छति - किमनुयाने 'अतिगमनं' प्रवेशनं कर्त्तव्यम् ? उत न ? इति । आचार्य प्राह- "निक्कारण कारणे लहुग" त्ति निष्कारणे यदि गच्छति तदा चत्वारो लघवः, कारणे यदि न गच्छति तदाऽपि चत्वारो लघवः ॥ अथैतदेव भावयति [भा. १७६९] ण्हाणा - Sनुजाणमाइसु, जतंति जह संपयं समोसरिया । सतसो सहसो वा, तह जिनकले विसोहिंसु । 18 29 Page #453 -------------------------------------------------------------------------- ________________ ४५० बृहत्कल्प-छेदसूत्रम् -१-१/६ वृ-'स्नानं'इह वर्षान्तः प्रतिनियतदिवसभावी भगवत्प्रतिमयाः स्नात्रपर्वविशेषः, अनुयानंरथयात्रा, आदिशब्दात् कुल-गण-सङ्घकार्यपरिग्रहः, तेषु स्नाना-ऽनुयानादिषु सङ्घमीलकेषु साम्प्रतमपि शतशः' शतसङ्ख्याः 'सहम्नः' सहस्रसझ्याःसाधवः समवसृताः सन्तोयथा 'यतन्ते' आधाकर्मादिदोषशोधनायांप्रयत्नं कुर्वते तथा जिनकालेऽपिते भगवन्तः 'शोधितवन्तः एषणाशुद्धिं कृतवन्त इत्यर्थः ॥ , ___ भूयोऽपिपरः प्राह-ननुच 'सरइवसागरः,खद्योत इवप्रद्योतनः, मृगइव मृगेन्द्रः' इत्यादिवदैदंयुगीनसमवसरणसत्कमेषणाशुध्धुपमानं तीर्थकरकालभाविनीमेषणा-शुद्धिमुपमातुमभिधीयमानं हीनत्वान्न समीचीनम्, अत आह[भा.१७७०] पच्चक्खेण परोक्खं, साहिजइ नेव एस हीनुवमा। जं पुरिसजुगे तइए, वोच्छिन्नो सिद्धिमग्गो उ ।। वृ-इह 'प्रत्यक्षेण' उपमानवस्तुना परोक्षम्' उपमेयं वस्तु साक्षादनुपलभ्यमानमपि साध्यते इति शास्त्रे लोके च स्थिति । तथाहि-खुर-ककुद-लाङ्गूल-सास्नाद्यवयवोपलक्षितमध्यक्षवीक्षितं गवादि वस्तु दृष्टान्ततयोपदर्श्य गवयादिकं परोक्षमपि प्रतीतिपथमारोप्यते । एवमत्रापि प्रत्यक्षवीक्ष्यमाणेन साम्प्रतकालीनसमवसरणसत्केनैषणाशोधनेन परोक्षमपि तीर्थकरकालभाविसमवसरणसाधूनामेषणाशोधनं साध्यते इति “नेवएस हीनुवम"त्ति न चेयंसर इव सागर इत्यादिवद् हीनोपमा, तीर्थकरकालेऽपि हि सहसङ्ख्या एव साधव एकत्र क्षेत्रे समवसरन्ति स्म, एतावन्तश्चतेसाम्प्रतमपि स्नाना-ऽनुयानादौ पर्वणिसमवसरन्त उपलभ्यन्ते शोधयन्तश्चैषणाम्, ततोऽनुमीयते तीर्थकरकालेऽप्येवमेव दोषान् शोधितवन्त इति । अपि च श्रीमन्महावीरस्वामी १ श्रीसुधर्मस्वामी २ जम्बूस्वामी ३ चेति त्रीणि पुरुषयुगानि यावदनगाराणां निर्वाणपदवीगमनमभवत् । तृतीयेचपुरुषयुगे निरवृतेसति सिद्धिमार्ग' क्षपकश्रेणि-केवलोत्पत्त्यादिरूपो व्यवच्छिन्नः, न पुनर्ज्ञान-दर्शन-चारित्ररूपः शास्त्रपरिभाषितः, तस्येदानीमप्यनुवर्तमानत्वात् । ततश्च यदितेषांसाधूनामुद्गमादिदोषशोधनं नाभविष्यत ततस्ते सिद्धिमार्गमपि नासादयिष्यन्। अतो निश्चीयते-तेऽपि भगवन्त इत्यमेवैषणाशुद्धिं कृतवन्त इति ॥ अथानुयानविषयो विधिरुच्यते[भा.१७७१] आणाइणो य दोसा, विराहणा होइ संजमा-ऽऽयाए। एवंता वच्चंते, दोसा ते अनेगविहा ।। वृ-निष्कारणे अनुयानं गच्छत आज्ञादयश्च दोषाः, विराधना च संयमा-ऽऽत्मनोभवति । एवं तावद् व्रजतो मार्गे दोषाः । तत्र प्राप्तानां पुनरनेकविधा दोषाः ।। तत्र संयमा-ऽऽत्मविराधनां भावयति[भा.१७७२] महिमाउस्सुयभूए, रीयादी न विसोहए। तत्थ आया य काया य, न सुत्तं नेव पेहणा॥ वृ- महिमा नाम-भगवत्प्रतिमायाः पुष्पारोपणादिपूजात्मकः सातिशय उत्सवस्तस्या दर्शनार्थमुत्सुकभूत ईर्यादिसमितीर्न विशोधयति, आदिशब्दादेषणादिपरिग्रहः । 'तत्र च' ईर्यादीनामशोधने आत्मा च कायाश्च विराध्यन्ते । आत्मविराधना कण्टक-स्थाण्वाद्युपधातेन, Page #454 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं -६, [भा. १७७२] संयमविराधा षन्नां कायानामुपमर्दादिना । तथा त्वरमाणत्वादेव न सूत्रं गुणयति, उपलक्षणत्वादर्थं च नानुप्रेक्षते, नैव प्रतिलेखनां वस्त्र - पात्रादेः करोति, अकालेऽविधिना वा करोति ।। एवमेते मार्गे गच्छतां दोषा अभिहिताः । अथ तत्र प्राप्तानां ये दोषास्तानभिधित्सुर्द्वारगाथामाह[भा. १७७३] चेइय आहाकम्मं, उग्गमदोसा य सेह इत्थीओ। नाग संफासण तंतु खुड्डु निद्धम्मकज्जा य ॥ ४५१ वृ- चैत्यानां स्वरूपं प्रथमतोवक्तव्यम्, तत आधाकर्म, तत उद्गमदोषाः, ततः शैक्षाणां पार्श्वस्थेषु गमनम्, ततः स्त्रीदर्शनसमुत्था दोषाः, ततो नाटकावलोकनप्रभवाः, ततः संस्पर्शनसमुत्थाः, तदनन्तरं तन्तवः- कोलिकजालं तद्विषयाः, तदनु “खुड्ड"त्ति पार्श्वस्थादिक्षुल्लकदर्शनसमुत्थाः, ततो निर्धर्मणां-लिङ्गिनां यानि कार्याणि तदुत्थिताश्च दोषावक्तव्या इति द्वारगाथासमासार्थः ॥ अथैनामेव विवरीषुः प्रथमतश्चैत्यस्वरूपं व्याख्याति [भा. १७७४] साहम्मियाण अट्ठा, चउव्विहे लिंगओ जह कुटुंबी । मंगल-सासय भत्तीइ जं कयं तत्थ आदेसो ॥ वृ- चैत्यानि चतुर्विधानि तद्यथा- साधर्मिकचैत्यानि मङ्गलचैत्यानि शाश्वतचैत्यानि भक्तिचैत्यानि चेति । तत्र साधर्मिकाणामर्थाय यत् कृतं तत् साधर्मिकचैत्यम् । साधर्मिकश्चात्र द्विधा-लिङ्गतः प्रवचनतश्च । तत्रेह लिङ्गतो गृह्यते, स च यथा कुटुम्बी, कुटुम्बी नाम-प्रभूतपरिचारकलोकपरिवृतो रजोहरण-मुखपोतिकादिलिङ्गधारी वारत्तकप्रतिच्छन्दः । तथा मथुरापुर्यां गृहेषु कृतेषु मङ्गलनिमित्तं यद् निवेश्यते तद् मङ्गलचैत्यम् । सुरलोकादौ नित्यस्थयि शाश्वतचैत्यम् । यत्तु भक्त्या मनुष्यैः पूजा - वन्दनाद्यर्थं कृतं कारितमित्यर्थः तद् भक्तिचैत्यम् । 'तेन च' भक्तिचैत्येन 'आदेश: ' अधिकारः, अनुयानादिमहोत्सवस्य तत्रैव सम्भवादिति । एषा निर्युक्तिगाथा ।। अथैनामेव बिभावयिषुः साधर्मिकचैत्यं तावदाह[भा. १७७५] वारत्तगस्स पुत्तो, पडिमं कासी य चेइयहरम्मि । तत्थ य थली अहेसी, साहम्मियचेइयं तं तु ॥ वृ- इहाऽऽवश्यके योगसङ्ग्रहेषु "वारत्तपुरे अभयसेण वारत्ते" इत्यत्र प्रदेशे प्रतिपादितचरितो यो वारत्तक इति नाम्ना महर्षि, तस्य पुत्रः स्वपितरि भक्तिभरापूरिततया चैत्यगृहं कारयित्वा तत्र रजोहरण-मुखवस्त्रिका प्रतिग्रहधारिणीं पितुः प्रतिमामस्थापयत्, तत्र च 'स्थली' सत्रशाला तेन प्रवर्त्तिता आसीत्, तदेतत् साधर्मिकचैत्यम् । अस्य च साधर्मिकचैत्यस्यार्थाय कृतमस्माकं कल्पते अथ मङ्गलचैत्यमाह [भा. १७७६ ] अरहंतपइट्ठाए, महुरानयरीए मंगलाई तु । गेहेसु चच्चरेसु य, छन्नउईगामअद्धेसु ॥ 1 वृ-मथुरानगर्यां गृहे कृते मङ्गलनिमित्तमुत्तरङ्गेषु प्रथममर्हत्प्रतिमाः प्रतिष्ठाप्यन्ते, अन्यथा तद् गृहं पतति, तानि मङ्गलचैत्यानि । तानि च तस्यां नगर्यां गेहेषु चत्वरेषु च भवन्ति । न केवलं तस्यामेव किन्तु तत्पुरीप्रतिबद्धा ये षन्नवतिसङ्ख्याका ग्रामाद्धस्तेिष्वपि भवन्ति । इहोत्तरापथानां ग्रामस्य ग्रामार्द्ध इति संज्ञा । आह च चूर्णिकृत् - गामद्धेसु त्ति देसभणिती, छन्नउईगामेसु त्ति भणियं होइ, उत्तरावहाणं एसा भणिइ त्ति ।। Page #455 -------------------------------------------------------------------------- ________________ ४५२ बृहत्कल्प-छेदसूत्रम् -१-१/६ शाश्वतचैत्य-भक्तिचैत्यानि दर्शयति[भा.१७७७] निइयाइ सुरलोए, भत्तिकयाई तुभरहमाईहिं। निस्सा-ऽनिस्सकयाई, जहि आएसो चयसु निस्सं ।। वृ-'नित्यानि' शाश्वतचैत्यानि 'सुरलोके' भवनपति-व्यन्तर-ज्योतिष्क-वैमानिकदेवानां भवननगर-विमानेषु, उपलक्षणत्वाद् मेरुशिखर-वैताढ्यादिकूट-नन्दीश्वर-रुचकवरादिष्वपि भवन्तीति । तथा भक्त्या भरतादिभिर्यानि कारितानि अभूतण्यर्थत्वाद् भक्तिकृतानि । अत्र च "जहि आएसो" त्ति येन भक्तिचैत्येन ‘आदेशः' प्रकृतम् तद् द्विधा-निश्राकृतमनिश्राकृतं च । निश्राकृतंनाम-गच्छप्रतिवद्धन्, अनिश्राकृतं-तद्विपरीतम्सङ्घसाधारणमित्यर्थः । “चयसु निस्सं"ति यद् निश्राकृतं तत् 'त्यज' परिहर । अनिश्राकृतं तु कल्पते ॥ गतं चैत्यद्वारम् । अथाधाकर्मद्वारमाह[भा.१७७८] जीवं उद्दिस्स कडं, कम्मं सो विय जया उ साहम्मी। सो विय तइए भंगे, लिंगादीणं न ससेसु ॥ वृ-जीवमुद्दिश्य यत् षट्कायविराधनया कृतं सोऽपिचयदिजीवः ‘साधर्मिकः' समानधर्मा भवति सोऽपिच' साधर्मिकः 'लिङ्गादीनां' 'लिङ्गतः साधर्मिको न प्रवचनतः' इत्यादीनांचतुर्णां भङ्गानां 'तृतीये भङ्गे' 'लिङ्गतः प्रवचनतोऽपि' इत्येवंलक्षणे यदि वर्तते न शेषेषु तदेतदाधाकर्म मन्तव्यम्॥ अथ तीर्थकरप्रतिमार्थं यन्निवर्तितं तत् किं साधूनां कल्पते न वा? इत्याशङ्कानिरासार्थमाह[भा.१७७९] संवट्टमेह-पुष्फा, सत्थनिमित्तं कया जइ जईणं। नहुलब्भापडिसिद्धं, किं पुन पडिमट्ठमारद्धं । वृ-शास्ता-तीर्थकरस्तस्य निमित्तं यानि देवैः संवर्तकमेघ-पुष्पाणि समवसरणभूमौ कृतानि तानि यीनां यदिप्रतिषेद्धं न लभ्यानि, तेषां तत्रावस्थातुं यदि कल्पते इति भावः, तर्हि किं पुनः 'प्रतिमार्थम्' अजीवानां प्रतिमानां हेतोरारब्धम् ?, तत् सुतरां न प्रतिषेधमर्हतीत्यभिप्रायः॥ आह यदि तीर्थकरार्थं संवर्तकमेघ-पुष्पाणि कृतानि तर्हि तस्य भगवतस्तानिप्रतिसेवमानस्य कथं न दोषो भवति? इति उच्यते[भा.१७८०] तित्थयरनाम-गोयस्स खयट्ठा अवि य दाणि साभव्वा । धम्मं कहेइ सत्था, पूर्व वा सेवई तंतु॥ वृ-तीर्थकरनाम-गोत्रस्य कर्मणः क्षयार्थं 'शास्ता' भगवान् धर्म कथयति, 'पूजांच' महिमां तामनन्तरोक्तं संवर्तकवातप्रभृतिकामासेवते।भगवता हितीर्थकरनाम-गोत्रं कर्मावश्यवेदनीयम्, विपाकोदयावलिकायामवतीर्णत्वात् । तस्य च वेदनेऽयमेवोपायः-यदग्लान्या धर्मदेशनाकरणं सदेव-मनुजा-ऽसुरलोकविरचितायाश्च पूजाया उपजीवनम् । तं च कहं वेइज्जइ, अगिलाए धम्मदेसणाईहि । तथा उदए जस्स सुरा-ऽसुर-नरवइनिवेहेहि पूइओ लोए। तं तित्थयरं नामं, तस्स विवागो उ केवलिणो॥ इति वचनप्रामाण्यात्। अपिच' इत्यभ्युच्चये। “दाणि"त्तिनिपातो वाक्यालङ्कारे। “साभव" Page #456 -------------------------------------------------------------------------- ________________ उद्देशक ः १, मूलं-६, [भा. १७८०] त्ति स्वोभावः स्वभावः, यथा-"आपो द्रव्याश्चलो वायुः" इत्यादि, तस्य भावः स्वाभाव्यं तस्मात्। तस्य हि भगवतः स्वभावोऽयं यत् तथाधर्मकथाविधानं पूजायाश्चासेवनम् ।। इदमेव स्पष्टतरमाह[भा.१७८१] खीणकसाओ अरिहा, कयकिच्चो अविय जीयमनुयत्ती। पडिसेवंतो विअओ, अदोसवं होइ तंपूयं ।। वृ-क्षीणाः-प्रलयमुपगताः कषायाः-क्रोधादयो यस्य सक्षीणकषायः, एवंविधोऽर्हन्तां पूजां प्रतिसेवमानोऽपिन दोषवान् । इयमत्र भावना-यो हि रागादिमान् पूजामुपजीवन् स्वात्मन्युत्कर्ष मन्यते स दोषभाग् भवति, भगवतस्तु क्षीणकषायस्य पूजामुपजीवतोऽपि नास्ति स्वात्मन्युत्कर्षगन्धोऽपिअतो दूरापास्त्रसरातस्य सदोषतेति।तथा कृतानि-समापितानि कृत्यानि येन सः ‘कृतकृत्यः' कवेलज्ञानलाभान्निष्ठितार्थ । ततः कृतकृत्यत्वादेवासौ पूजामासेवते न च दोषमापद्यते । अपि च जीतम्-'उपजीवनीया सुरा-ऽसुरविरचिता पूजा' इत्येवंलक्षणं कल्पमनुवर्तयितुं शीलमस्यासौ जीतानुवर्ती, गाथायां मकारोऽलाक्षणिकः ।। आह भवत्वेवं परं तीर्थकरस्य तप्रतिमाया वा निमित्तं यत् कृतं तत् केन कारणेन यतीनां कल्पते? उच्यते[भा.१७८२] . साहम्मिओ न सत्था, तस्स कयं तेण कप्पइ जईणं । जंपुन पडिमाण कयं, तस्स कहा का अजीवत्ता। कृ'शास्ता' तीर्थकरःससाधर्मिको लिङ्गतःप्रवचनतोऽपिन भवति। तथाहि-लिङ्गतःसाधर्मिकः स उच्यते यो रजोहरणादिलिङ्गधारी भवति, तच्च लिङ्गमस्य भगवतो नास्ति तथाकल्पत्वात्, अतोन लिङ्गतः साधर्मिकः । प्रवचनतोऽपिसाधर्मिकः सोऽभिधीयते यश्चतुर्वर्णसङ्घाभ्यन्तरवर्ती भवति, “पवयणसंघेगयरे" इति वचनात्; भगवाँश्च तत्प्रवर्तकतया न तदभ्यन्तरवर्ती किन्तु चतुर्वर्णस्यापिसङ्घस्याधिपति, ततोनप्रवचनतोऽपिसाधर्मिक इति।अतः 'तस्य' तीर्थकरस्यार्थाय कृतं यतीनां कल्पते । यत् पुनः प्रतिमानामर्थाय कृतं तस्य 'का कथा?' का वार्ता? सुतरां तत् कल्पते । कुतः ? इत्याह-अजीवत्वात्, जीवमुद्दिश्य हि यत् कृतं तदाधाकर्म भवति, “जीवं उद्दिस्स कडं" इति प्रागेवोक्तत्वात्, तच्च जीवत्वमेव प्रतिमानां नास्तीति।। अथ वसतिविषयमाधाकर्म दर्शयति[भा.१७८३] ठाइमठाई ओसरण मंडवा संजय देसे वा। पेढी भूमीकम्मे, निसेवतो अनुमई दोसा ।। वृ-“ओसरणे" समवसरणे बहवः संयताः समागमिष्यन्तीति बुध्या श्रावका धर्मश्रद्धया बहून् मण्डपान् कुर्यु । ते च द्विधा-स्थायिनोऽस्थायिनश्च । ये समवसरणपर्वणि व्यतीते सति नोत्कील्यन्ते ते स्थायिनः, ये पुनरुत्कील्यन्ते तेऽस्थायिनः । पुनरेकैके द्विविधाः-संयतार्थकृता देशकृता वा । ये आधाकर्मिकास्ते संयतार्थकृताः, ये तु साधूनामात्मनश्चार्थाय कृतास्ते देशकृताः । एतेषु तिष्ठतां तन्निष्पन्नं प्रायश्चित्तम् । तथा पीठिका नाम' उपवेशनादिस्थानविशेषाः, "भूमिकम्मे"त्ति 'भूमिकर्म' विषमाया भूमेः समीकरणम्, उपलक्षणं चेदम्, तेन सम्मार्जनो पलेपनादिपरिग्रहः । एतान्यपि पीठिकादीनि संयतार्थकृतानि देशकृतानि वा भवेयुः । एतानि मण्डपादीनि सदोषानि निषेवमाणस्यानुमतिदोषा भवन्ति, एतेषुक्रियमाणेषुयाषन्नांजीवनिकायानां Page #457 -------------------------------------------------------------------------- ________________ ४५४ बृहत्कल्प-छेदसूत्रम् -१-१/६ विराधना सा अनुमोदिता भवतीति भावः ॥ गतमाधाकर्मद्वारम् । अथोद्गमदोष-शैक्षद्वारद्वयमाह[भा.१७८४] ठवियग-संछोभादी, दुसोहया होति उग्गमे दोसा। वंदिज्जते दटुं, इयरे सेहा तहिं गच्छे॥ वृ- 'बहवः संयताः समायाताः' इति कृत्वा धर्मश्रद्धावान् लोकः संयतार्थं स्थापितं-भक्तपानादेः स्थापनां कुर्यात् 'गृहमागतानामक्षेपेणैव दास्यामः' इति कृत्वा, “संछोभ"त्ति यानि गृहाणिसाधुभिरनेषणीयदानेऽशङ्कनीयानितेषु शाल्योदन-तन्दुलधावनादिकंभक्त-पानंमोदकाऽशोकवर्तिप्रभृतीनि वा खाद्यकविधानानि निक्षिपेयुः ‘साधूनामागतानां दातव्यानि' इति, आदिशब्दात् क्रीतकृत-प्राभृतिकादिपरिग्रहः । एते उद्गमदोषास्तत्र 'दुःशोध्याः' दुष्परिहार्या भवन्ति । तथा 'इतरान्' पार्श्वस्थादीन् बहुजनेन बन्यमानान् पूज्यमानाँश्च दृष्ट्वा शैक्षाः 'तत्र' पार्श्वस्थादिषु गच्छेयुः॥ स्त्री-नाटकद्वारद्वयमाह[भा.१७८५] इत्थी विउब्वियाओ, भुत्ता-ऽभुत्ताण दट्ठ दोसा उ । एमेव नाडइज्जा, सविब्भमा नच्चिय-पगीया॥ वृ-स्त्रीः 'विकुर्विताः' वस्त्र-विलेपनादिभिरलङ्ग तादृष्ट्वा भुक्ता-ऽभुक्तानां ‘दोषाः' स्मृतिकौतुकप्रभवा भवन्ति । एवमेव 'नाटकीयाः' नाट्ययोषितः 'सविभ्रमाः' सविलासा नर्तितगीतयोः प्रवृत्ता विलोक्य श्रुत्वा च भुक्ता-ऽभुक्तसमुत्था दोषा विज्ञेयाः ॥ संस्पर्शनद्वारमाह[भा.१७८६] थी-पुरिसाण उ फासे, गुरुगा लहुगा सई य संघट्टे । आया-संजमदोसा, ओभावण-पच्छकम्मादी॥ वृ-समवसरणे पुष्पारोपणादिकौतुकेन भूयांस-स्त्री-पुरुषाः समायान्ति तेषां सम्मन स्पर्शो भवति । ततः स्त्रीणां स्पर्शे चत्वारो गुरवः, पुरुषाणां स्पर्शे चत्वारो लघवः । स्मृतिश्च सङ्घट्टे भुक्तभोगिनां भवति, चशब्दादभुक्तभोगिनां कौतुकम् ।आत्म-संयमविराधनादोषाश्च भवन्तिआत्मविराधना सम्मर्दे सति हस्त-पादाद्युपघातः, संयमविराधना सम्मः पृथिव्यां प्रिष्ठिताः षट् कायानावलोक्यन्तेन चपरिहर्तुशक्यन्ते। “ओभावण-पच्छकम्माइ"त्ति साधुनाकोऽपि शौचवादी पुरुषः स्पृष्ट स स्नायात्, तं स्नान्तं निरीक्ष्यापरः पृच्छति-किमर्थं स्नासि? इति, स प्राह-संयतेन स्पृष्ट इति, एवं परम्परया साधूनां जुगुप्सोपजायते, यथा-अहो ! मलिना एते, एवमपभ्राजना पश्चात्कर्म च भवति, आदिशब्दाद् असङ्खडादयो दोषाः॥ अथ तन्तुद्वारमाह[भा.१७८७] लूया कोलिगजालग, कोत्थलकारीय उवरि गेहे य। साडिंतमसाडिते, लहुगा गुरुगा अभत्तीए॥ वृ-असम्माय॑माणेचैत्ये भगवप्रतिमायाउपरिष्टादेतानि भवेयुः-'लूतानाम' कोलिकपुटकानि, 'कोलिकजाकानितु' जालकाकाराः कोलिकानांलालातन्तुसन्तानाः, कोत्थलकारी-भ्रमरीतस्याः सम्बन्धि गृहमुपरि भवेत् । यद्येतानि लूतादीनिशाटयति तदा चत्वारो लघवः । अथ न शाटयति Page #458 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-६, [भा. १७८७ ] ततो भगवतां भक्ति कृता न भवति, तस्यां चाभक्त्यां चत्वारो गुरुकाः ॥ अथ क्षुल्लकद्वारं निर्द्धर्मकार्यद्वारं च व्याख्यानयति[भा. १७८८] घट्ठाइ इयरखुड्डे, दडुं ओगुंडिया तहिं गच्छे । उक्कुट्ठघर-धणाईववहारा चेव लिंगीणं ॥ [भा. १७८९] छिंदंतस्स अनुमई, अमिलंत अछिंदओ य उक्खिवणा । छिद्दाणि य पेहंती, नेव य कज्जेसु साहिज्जं ॥ ४५५ वृ- इतरे-पार्श्वस्थास्तेषां ये क्षुल्लका घृष्टाः, आदिग्रहणात् “मट्ठा तुप्पोट्ठा पंडुरपडपाउरणा” इत्यादि, तानित्थम्भूतान् दृष्ट्वा संविग्नक्षुल्लकाः 'अवगुण्डिताः' मलदिग्धदेहाः परिभग्नाः सन्तः 'तत्र' तेषां लिङ्गिनामन्तिके गच्छेयुः । तेषां च तत्र मिलितानां परस्परमुत्कृष्टगृहधनादिविषयाः ‘व्यवहाराः’ विवादा उपढौकन्ते, ते च व्यवहारच्छेदनाय तत्र संविग्नानाकारयन्ति, ततो यदि तेषां व्यवहारश्छिद्यते तदा भवति परिस्फुटस्तेषां गृह-धनादिकं ददतः साधोरनुमतिदोषः । उपलक्षणमिदम्, तेन येषां तद् गृह-धनादिकं न दीयते तेषामप्रीतिक-प्रद्वेषगमनादयो दोषाः । अथ लिङ्गिनामेतद्दोषभयात् प्रथमत एव न मिलन्ति न वा व्यवहारपरिच्छेदं कुर्वन्ति ततः 'उत्क्षेपणा' उद्घाटनासाधूनां भवति, सङ्घाद् बाह्यीकरणमित्यर्थः । 'छिद्राणि च ' दूषणानि ते कषायिताः सन्तः साधूनां प्रेक्षन्ते । नैव च ते 'कार्येषु' राजद्विष्ट ग्लानत्वादिषु 'साहाय्यं' तन्निणक्षममुपष्भं कुर्वते । यत एते दोषा अतो निष्कारणे न प्रवेष्टव्यमनुयानमिति स्थितम् । कारणेषु तु समुत्पन्नेषु प्रवेष्टव्यम् । यदि न प्रविशति तदा चत्वारो लघवः ।। कानि पुनस्तानि ? इत्युच्यते [भा. १७९० ] इयपूया रायानिमंतणं सन्निवाइ खमग कही । संकिय पत्त पभावण, पवित्ति कज्जाइँ उड्डाहो ।। वृ- अनुयानं गच्छता चैत्यपूजा स्थिरीकृता भवति । राजा वा कश्चिदनुयानमहोत्सवकारकः सम्प्रतिनरेन्द्रादिवत् तस्य निमन्त्रणं भवति । 'संज्ञी' श्रावकः स जिनप्रतिमायाः प्रतिष्ठापनां चिकीर्षति । तथा वादी क्षपको धर्मकथी च तत्र भावनार्थं गच्छति । शङ्कितयोश्च सूत्रार्थयोस्तत्र निर्णयं करोति । पात्रं वा तत्राव्यवच्छित्तिकारकं प्राप्नोति । प्रभावना वा राजप्रव्रजितादिभिस्तत्रगतैर्भवति । प्रवृत्तिश्चाचार्यादीनां कुशलवार्त्तारूपा तत्र प्राप्यते । कार्याणि च कुलादिविषयाणि साधयिष्यन्ते । उड्डाहश्च तत्रगतैर्निवारयिष्यत इति । एतैः कारणैर्गन्तव्यमिति द्वारगाथासमासार्थः ॥ अथ विस्तरार्थं बिभणिषुश्चैत्यपूजा-राजनिमन्त्रणद्वारे विवृणोतिभा. (१७९१] सद्धावुड्डी रन्नो, पूयाए थिरत्तणं पभावणया । पडिघातो य अणत्थे, अत्था य कया हवइ तित्थे ॥ - कोऽपि राजा रथयात्रा महोत्सवं कारयितुमनास्तन्निमन्त्रणे गच्छद्भिस्तस्य राज्ञः श्रद्धावृद्धि कृता भवति । चैत्यपूजायां स्थिरत्वं प्रभावना च तीर्थस्य सम्पादिता भवति । यच्च जैनप्रवचनप्रत्यनीकाः शासनावर्णवाद-महिमोपघातादिकमनर्थं कुर्वन्ति तस्य प्रतिघातः कृतो भवति । तीर्थे च 'आस्था' स्वपक्ष-परपक्षयोरादरबुद्धिरुत्पादिता भवतीति ॥ Page #459 -------------------------------------------------------------------------- ________________ ४५६ बृहत्कल्प-छेदसूत्रम् - १-१/६ अथ संज्ञिद्वारं वादिद्वारं चाह [ भा. १७९२] एमेव य सन्नीण वि, जिणाण पडिमासु पढमपट्टवणे । मा परवाई विग्धं, करिज्ज वाई अओ विसइ ॥ वृ- संज्ञिनः - श्रवकाः केचिद् जिनानां प्रतिमासु प्रथमतः " पट्ठवणे "त्ति प्रतिष्ठापनं कर्तुकामास्तेषामपि 'एवमेव' राज्ञ इव श्रद्धावृध्यादिकं कृतं भवति । तथा मा परवादी प्रस्तुतोत्सवस्य विघ्नं कार्षाद् अतो वादी प्रविशति ॥ परवादिनिग्रहे च क्रियमाणे गुणानुपदर्शयति [भा. १७९३ ] नवधम्माण थिरत्तं, पभावणा सासणे य बहुमानो । अभिगच्छंति य विदुसा, अविग्ध पूया य सेयाए ॥ वृ-‘नवधर्मणाम्' अभिनवश्रावकाणां 'स्थिरत्वं' स्थिरीकरणम् । शासनस्य च प्रभावना भवति, यथा-अहो ! प्रतपति पारमेश्वरं प्रवचनं यत्रेध्शा वादलब्धिसम्पन्ना इति । बहुमानश्चान्येषामपि शासने भवति । तथा तं वादिनं 'अभिगच्छन्ति' अभ्यायान्ति 'विद्वांसः' सहृदयास्तद्वाग्मिताकौतुकाकृष्टचिताः, तेषां च सर्वविरत्यादिप्रतिपत्या महाँल्लाभो भवति । परवादिना च निगृहीतेन 'अविघ्नं ' निप्रत्यूहं पूजा कृता सती स्वपक्ष-परपक्षयोरिह परत्र च श्रेयसे भवति ।। अथ क्षपकद्वारमाह [भा. १७९४] आयाविंति तवस्सी, ओभावणया परप्पवाईणं । जइ एरिसा वि महिमं, उविंति कारिति सड्ढा य ।। वृ-तत्र 'तपस्विनः' षष्ठाऽष्टमादिक्षपका आतापयन्ति । ततश्च 'अपभावना' लाघवं 'परप्रवादिनां' परतीर्थिकानां भवति, तेषां मध्ये ईध्शानां तपस्विनामभावात् । श्राद्धाश्च चिन्तयन्ति यदि तावदीशा अपि भगवन्तोऽस्माभि क्रियमाणां 'महिमां' चैत्यपूजां द्रष्टुमायान्ति, तत इत ऊर्ध्वं विशेषत एव तस्यां यत्नं विधास्याम इति प्रवर्द्धमान श्रद्धाका महिमां कुर्वन्ति कारयन्ति च । अथ कथिकद्वारमाह [ भा. १७९५ ] आय-परसमुत्तारो, तित्थविवडी य होइ कहयंते । अन्नोन्नाभिगमेण य, पूया थिरया य बहुमाणो । वृ-क्षीराश्रवादिलब्धिसम्पन्न आक्षेपणी-संवेजनी-निर्वेदनीभेदात् चतुर्विधां धर्मकथां कथयन् धर्मकथीत्युच्यते । तस्मिन् धर्मं कथयति आत्मनः परस्य च संसारसागरात् समुत्तारः- निस्तरणं भवति । तीर्थविवृद्धिश्च भवति, प्रभूतलोकस्य प्रव्रज्याप्रतिपत्तेः । तथा देशनाद्वारेण पूजाफलमुपवर्ण्य ‘अन्यान्याभिगमेन’ अन्यान्यश्रावकबोधनेन पूजायां स्थिरता बहुमानश्च कुतो भवति ।। अथ शङ्कितः पात्रद्वारे व्याख्याति [ भा. १७९६] निस्संकियं च काहिइ, उभए जं संकियं सुयहरेहिं । अव्वोच्छित्तिकरं वा, लब्भिहि पत्तं दुपक्खाओ ।। वृ- 'उभये' सूत्रे अर्थे च यत् तस्य शङ्क्तिं तत् तत्र श्रुतधरेभ्यः पार्थ्यान्निः शङ्कितं करिष्यति । अव्यवच्छित्तिकारकं वा पात्रं द्विपक्षाद् लप्स्यते । द्वौ पक्षौ समाह्वतौ द्विपक्षम्, गृहस्थपक्षः संयतपक्षश्चेत्यर्थः ॥ Page #460 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-६, [भा. १७९६] ४५७ अथ प्रभावनाद्वारमाह[भा.१७९७] जाइ-कुल-रूव-धण-बलसंपन्ना इड्डिमंतनिक्खंता । जयणाजुत्ता य जई, समेच्च तित्थंपभाविंति। वृ- जाति-मातृकः पक्षः, कुलं-पैतृकः पक्षः, रूपम-आकृति, धनं-गणिम-धरिम-मेयपारिच्छेद्यभेदाच्चतुर्द्धा तदतिप्रभूतंगृहस्थावस्थायामासीत, बलं-सहयोधिप्रभृतीनामिवसातिशयं शारीरं वीर्यम्, एतैर्जात्यादिभिर्गुणैः सम्पन्ना ये च 'ऋद्धिमनिष्क्रान्ताः' राजप्रव्रजितादयो ये च 'यतनायुक्ताः' यथोक्तसंयमयोगकलिता यतयस्ते ‘समेत्य' तत्रागत्य तीर्थं प्रभावयन्ति ।। अपि च[भा.१७९८] जो जेन गुणेनऽहिओ, जेन विमा वा न सिज्झए जंतु। सो तेण तम्मि कज्जे, सव्वत्थामं न हावेइ ॥ वृ- ‘यः' आचार्यादि 'येन' प्रावनिकत्वादिना गुणेन 'अधिकः' सातिशयः 'येन वा' विद्यासिद्धादिना विनायत् प्रवचनप्रत्यनीकशिक्षणादिकं कार्यन सिध्यति सः 'तेन' गुणेन तस्मिन् कार्ये सर्वस्थाम' सकलमपि वीर्यंनहापयति किन्तुसर्वया शक्त्या तत्र लगित्वा प्रवचनंप्रभावयतीति भावः । उक्तश्च प्रावचनी धर्मकथी, वादी नैमित्तिकस्तपस्वी च । जिनवचनज्ञश्च कवि, प्रवचनमुद्भावयन्त्येते॥ -प्रवृत्तिद्वारमाह[भा.१७९९] साहम्मि-वायगाणं, खेम-सिवाणंच लब्भिइ पवित्तिं । गच्छिहिति जहिं ताई, होहिंति न वा विपुच्छइ वा ।। वृ-तत्रान्येषांसाधर्मिकाणांचिरदेशान्तरगतानांवाचकानांवा-आचार्याणां तत्र प्राप्तःप्रवृत्तिं लप्स्यते । तथा क्षेम-परचक्रायुपप्लवाभावः शिवं व्यन्तरकृतोपद्रवाभावः तयोः, उपलक्षणत्वात् सुभिश्र-दुर्भिक्षादीनां चागामिसंवत्सरभाविनां प्रवृत्तिं तत्र नैमित्तिकसाधूनां सकाशाद् लप्स्यते। यदि वा यत्र देशे स्वयं गमिष्यति तत्र तानि क्षेमादीनि भविष्यन्ति न वा ? इति साधर्मिकादीन् पृच्छति॥ कार्योड्डाहद्वारद्वयमाह[भा.१८००] कुलमादीकज्जाइं, साहिस्सं लिंगिणो य सासिस्सं । जे लोगविरुद्धाइं, करेंति लोगुत्तराइं च ।। वृ-कालुदीनि-कुल-गण-सङ्घसत्कानि कार्याणि तत्र गतः साधयिष्यामि । लिङ्गिनश्चतत्रगतः 'शासिष्यामि' हितोपदेशदानादिना शियिष्यामि, ये लिङ्गिनोलोकविरुद्धानि लोकोत्तरविरुद्धानि च प्रवचोड्डाहकारीणि कार्याणि कुर्वन्तीति ।। आह यद्येतानि कारणानि भवन्ति ततः किं कर्त्त-व्यम् ? इत्याह[भा.१८०१] एएहि कारणेहिं, पुव्वं पडिलेहिऊण अइगमणं। अद्धाणनिग्गयादी, लग्गा सुद्धा जहा खमओ ।। वृ-'एतैः' चैत्यपूजादिभिः कारणैरनुयानं प्रवेष्टव्यमिति निश्चित्य पूर्वं प्रत्युपेक्ष्य ततोऽतिगमनं Page #461 -------------------------------------------------------------------------- ________________ ४५८ बृहत्कल्प-छेदसूत्रम् -१-१/६ कार्यम् । अथाध्वनिर्गताः-ते अध्वानमतिलच्यसहसैव तत्रप्राप्ताः,आदिशब्दादपूर्वोत्सवादिवक्ष्यमाणकारणपरिग्रहः, एवंविधैः कारणैरप्रत्युपेक्षितेऽपि क्षेत्रे गताः सन्तो यथोक्तां यतनां कुर्वाणा अपियदि लग्नाः' अशुद्धभक्तादिग्रहणदोषमापन्नास्तथापिशुद्धाः । यथा 'क्षपकः' पिण्डनियुक्ती प्रतिपादितचरितः शुद्धं गवेषयन्नपि निगूढबाह्याकारया तथाविधश्राद्धिकया च्छलितः सन्नाधाकर्मण्यपि गृहीते शुद्धः, अशठपरिणामत्वादिति नियुक्तिगाथासमासार्थः ॥ अथैनामेव विवृणोति[भा.१८०२] नाऊण य अइगमणं, गीए पेसिति पेहिउं कज्जे । उवसय भिक्खायरिया, बाहिं उब्भामगादीया ।। [भा.१८०३] सब्भाविक इयरे विय, जाणंती मंडवाइणो गीया । सेहादीण यथेरा, वंदनजुत्तिं बहिं कहए। वृ-चैत्यपूजादिके कार्ये समुत्पन्नेऽनुयानक्षेत्रं प्रत्युपेक्षितुं गीतार्थान् प्रेषयन्ति । ततो ज्ञात्वा सम्यक् क्षेत्रस्वरूपमतगमनं कर्तव्यम् । किं पुनस्तत्र प्रत्युपेक्ष्यम् ? इत्याह-मौलग्रामे उपाश्रयः, 'बहि' बाह्यग्रामेषुच उद्रामकाख्या भिक्षाचर्या, आदिशब्दात्तस्यांगच्छतामपान्तराले विश्रामस्थानं मौलग्रामे च भिक्षा-विचारभूमिप्रभृतिकं प्रत्युपेक्ष्यम् । तथा सद्भाविकानितराँश्च मण्डपादीन् गीतार्था जानन्ति, यथा-अमी सद्भावतः स्वार्थं मण्डपाः कृताः, अमी तु संयतार्थं परं कैतवप्रयोगेणास्मानित्यं प्रत्याययन्ति, आदिग्रहणात् पीठिकादिपरिग्रहः । इत्थं तैः प्रत्युपेक्षिते सूरयः सबाल-वृद्धगच्छसहिताअनुयानक्षेत्रप्रविशन्ति।स्थविराश्च बहिरेववर्तमानाः शैक्षादीनां 'वन्दनयुक्ति' पार्श्वस्थादिवन्दनविधिं कथयन्ति, मा भूदन्यथा तद्वन्दने तेषां विपरिणाम इति । अथ चैत्यवन्दनविधिमाह[भा.१८०४] निस्सकडमनिस्से वा, वि चेइए सव्वहिं थुई तिन्नि । वेलं च चेइयाणि य, नाउं एक्किक्किया वा वि॥ वृ-'निश्राकृते' गच्छप्रतिबद्धे 'अनिश्राकृते वा' तद्विपरीते चैत्ये सर्वत्र तिः स्तुतयो दीयन्ते। अथ प्रतिचैत्यं स्तुतित्रये दीयमाने वेलाया अतिक्रमो भवति, भूयांसि वा तत्र चैत्यानि, ततो वेलां चैत्यानि वा ज्ञात्वा प्रतिचैत्यमेकैका स्तुतितिव्येति ।। अथ समवसरणविषयं विधिमाह[भा.१८०५] निस्सकडे ठाइ गुरू, कइवयसहिएयरा वए वसहिं। जत्थ पुन अनिस्सकडं, पूरिति तहिं समोसरणं । वृ-निश्राकृते चैत्ये 'गुरु' आचार्य कतिपयैः परिणतसाधुभिः सहितश्चैत्यमहिमावलोकनार्थं तिष्ठति, 'इतरे' शैक्षादयस्ते ‘मा पार्श्वस्थादीन् भूयसा लोकेन पूज्यमानान् दृष्टवा तत्र गमनं कार्यु' इति कृत्वा गुरुभिरनुज्ञाता वसतिं व्रजेयुः । यत्र पुनः क्षेत्रे अनिश्राकृतं चैत्यं तत्राचार्या समवसरणं पूरयन्ति, सभामापूर्य धर्मकथां कुर्वन्तीत्यर्थः ॥ आह किं संविग्नस्तत्र धर्मकथा कार्या? आहोश्चिदसंविग्नैरपि? उच्यते[भा.१८०६] संविग्गेहि य कहणा, इयरेहि अपच्चओ न ओवसमो। पव्वजाभिमुहा विय, तेसु वए सेहमादी वा ॥ Page #462 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं -६, [भा. १८०६ ] ४५९ वृ- ‘संविग्नैः’ उद्यतविहारिभि कथना धर्मस्य कर्त्तव्या । कुतः ? इत्याह- इतरे - असंविग्नास्तैर्धर्मकथायां क्रियमाणायां श्रोतॄणामप्रत्ययो भवति, नैते यथा वादिनस्तथा कारिण इति । न च तेषाम् ‘उपशमः’ सम्यग्दर्शनादिप्रतिपत्तिर्भवति । येऽपिच प्रव्रज्याभिमुखाः शैक्षादयो वा अद्याप्यपरिणतजिनवचनास्तेऽपि तेषु व्रजेयुः -शोभनं स्वत्वेतेऽपि धर्मं कथयन्तीति ॥ आह निश्राकृते चैत्ये यदि तदानीमसंविग्ना न भवन्ति ततः को विधिः? इत्याह[भा. १८०७] पूरिंति समोसरणं, अन्नासइ निस्सचेइएसुं पि । इहरा लोगविरुद्धं, सद्धाभंगो य सड्डाणं ॥ वृ- ‘अन्येषाम्’ असंविग्नामसति निश्राकृतेष्वपि चैत्येषु समवसरणं पूरयन्ति । इतरथा 'लोकविरुद्धं' लोकापवादो भवति - अहो ! अमी मत्सरिणो यदेवमन्यदीयं चैत्यम् इति कृत्वा नात्रोपविश्य धर्मकथां कुर्वन्ति । श्रद्धाभङ्गश्च श्राद्धानां भवति, तेषामत्यर्थः मभ्यर्थयमानानामपि तत्र धर्मकथाया अकरणात् ॥ अथ भिक्षाचर्यायां यतनामाह [ भा. १८०८ ] पुव्वपविट्ठेहि समं, हिंडती तत्थ ते पमाणं तु । साभावि अभिक्खाओ, विदंतऽपुव्वा य ठवियादी ॥ वृ- पूर्वप्रविष्टा नाम - पूर्वं ये क्षेत्रप्रत्युपेक्षणार्थं प्रहितास्तैः समं भिक्षां हिण्डन्ते । तत्र च भिक्षामटतां त एव प्रमाणम, नागन्तुकैस्तत्र शुद्धाशुद्धगवेषणा कर्त्तव्या । ते च पूर्वप्रविष्टा इदं विदन्तियदेताः ‘स्वाभाविकभिक्षाः’ स्वार्थनिष्पादिताः, एतास्तु 'अपूर्वा' संयतार्थं स्थापितनिक्षिप्तादयः ।। स्त्रीसङ्कुलनाटकदर्शनयोर्यतनामाह [भा. १८०९] वंदेन इंति निंति व, जुव मज्झे थेर इत्थिओ तेनं । ठंति न य नाडएसुं, अह ठंति न पेह रागादी ॥ वृ- स्त्रीसङ्कु ले वृन्देनायान्ति निर्गच्छन्ति च । ये च युवानस्ते मध्ये क्रियन्ते । यतः स्त्रियस्तेन पार्श्वेन 'स्थविरा:' वृद्धा भवन्ति, मा भूवन् भुक्ता-भुक्तसमुत्था दोषा इति । यत्र नाटकानि निरीक्ष्यन्ते तत्र न तिष्ठन्ति । अथ कारणतस्तिष्ठन्ति ततः “न पेह "त्ति नर्त्तक्यादिरूपाणि न प्रेक्षन्ते । सहसा दृष्टिगोचरागतेषु च तेषु रागादीन्न कुर्वन्ति, तेभ्यश्च द्राग् दृष्टिं निवर्त्तयन्ति ॥ तन्तुजालादिषु विधिमाह[भा. १८१०] सीलेह मंखफलए, इयरे चोयंति तंतुमादीसु । अभिजयंति सवित्तिसु, अनिच्छि फेडंतऽदीसंता ॥ वृ- 'इतरे' असंविग्ना देवकुलिका इत्यर्थः तान् तन्तुजाल-लूतापुटकादिषु सत्सु ते साधवो नोदयन्ति। यथा-‘शीलयत’ परिकर्मयत मङ्खफलकानीव मङ्खफलकानि देवकुलानि । मङ्खो नामचित्रफलकव्यग्रहस्तः, तस्य च यदि फलकमुज्ज्वलं भवति ततो लोकः सर्वोऽपि तं पूजयति, एवं यदि यूयमपि देवकुलानि भूयो भूयः सम्मार्जनादिना सम्यगुज्वालयत ततो भूयान् लोको भवतां पूजा - सत्कारं कुर्यात् । अथ ते देवकुलिकाः सवृत्तिकाः- चैत्यप्रतिबद्धगृह-क्षेत्रादिवृत्तिभोगिनस्ततस्तान् ‘अभोयोजयन्ति' गाढं निर्भर्त्सयन्ति, यथा-एक तावद् देवकुलानां वृत्तिमुपजीवथ द्वितीयमेतेषां सम्मार्जनादिसारामपि न कुरुथ । इत्थमुक्ता अपि यदि तन्तुजालादीन्यपनेतुं नेच्छन्ति Page #463 -------------------------------------------------------------------------- ________________ ४६० बृहत्कल्प-छेदसूत्रम् -१-१/६ ततोऽशयमानाः स्वयमेव ‘स्फेटयन्ति' अपनयन्तीत्यर्थः ।। क्षुल्लकविपरिणामसम्भवे यतनामाह[भा.१८११] उज्जलवेसे खड्डे, करिति उव्वट्टणाइचोक्खे अ। न य मुच्चंतऽसहाए, दिति मणुन्ने य आहारे । वृ-क्षुल्लकान् ‘उज्वलवेषान्' पाण्डुरपट-चोलपट्टधारिणः उद्वर्त्तन-प्रक्षालनादिनाचचोक्षानशुचिशरीरान् कुर्वन्ति।न चतेक्षुल्लकाः ‘असहायाः' एकाकिनोमुच्यन्ते।वृषभाश्चतेषां मनोज्ञान्' स्निग्ध-मधुरानाहारानानीय ददति, उरभ्रष्टान्तेन च प्रज्ञापयन्ति ॥ तमेवाह[भा.१८१२] आतुरचिन्नाई एयाई, जाइंचरइ नंदिओ। सुक्कत्तणेहि जावेहि, एयं दीहाउलक्खणं ।। वृ-जहा एगो ऊरणगो पाहुणयनिमित्तं पोसिज्जइ । सो य पीणियसरीरो हलिद्दाइकयंगराओ कयकन्नचूलओ सुहंसुहेणं अभिरमइ । कुमरगा वि य तं नाणाविहेहिं कीडाविसेसेहिं कीलाविति । तं च एवं लालिजमाणं दद्दूण वच्छगो माऊए नेहेण गोवियं दोहएण य तयनुकंपाए मुक्कमविखीरं न पिबइरोसेणं ।ताए पुच्छिओ-वच्छ! किंन धावसि? ।तेण भणियं-अम्मो! एस नंदियगोइतुहिंजवसजोगासणेहिं अलंकारविसेसेहि य अलंकारिओ पुत्त इव परिपालिज्जइ, अहं तु मंदभग्गो सुक्काणि तणाणि कयाइ लभामि, ताणि विन पज्जत्तगाणि, एवं पाणियं पि, न य मं कोइ लालइ । ताए भन्नइ-पुत्त! आउरचिन्नाइंएयाई, जहा आउरो मरिउकामोजं मग्गइ पत्थं वा अपत्थं वा तं दिज्जइ एवमेसो विनंदियओ पोसिजइ, जया मारिजिहिइ तयापच्छिहिसि । अन्नया सो वच्छगो तं नंदियगं पाहुणएसुआगएसुपहिज्जमाणं दटुं तिसिओ वि माऊए थन्नं नाभिलसइ भएणं । ताए भन्नइ-किं पुत्त! भयभीओ सि नेहेण पण्हुयं पिमं न पियसि? । तेण भन्नइ-कतो मे थन्नाभिलासो? ननुसोवराओ नंदियओअज्ज पाहुणएहिंआगएहिंममअग्गओ विन्निग्गयजीहो लोलनयणो विस्सरं रसंतो मारिओ, तब्भया कओ मे पाउमिच्छा? । ताए भन्नइ-नणु पुत्तय ! तया चेव ते कहियं “आउरचिन्नाई एयाइं" ति, एसतेसिंविवागो अनुपत्तो ति॥ ___ अथाक्षरार्थः-आतुरः-चिकित्साया अविषयभूतो रोगी, तस्य था मर्तुकामस्य पथ्यमपथ्यं वा दीयते एवमयमपि नन्दिको यानि मनोज्ञाहारजातानि चरति तानि आतुरचीर्णानि, अतो वत्स ! शुष्कतृणैः ‘यापय स्वशरीरं निर्वाहय, यतएतद्दीर्घायुषो लक्षणम् । एवमेतेऽप्यसंविग्नक्षुल्लका यद् मनोज्ञाहारादिभिरुपलाल्यन्ते तद् नन्दिकपोषणवद् द्रष्टव्यम् ।। अथ निर्द्धर्मकार्येषु यतनामाह[भा.१८१३] न मिलंति लिंगिकने, अच्छंति व मेलिया उदासीना। बिंति य निबंधम्मिं, करेमु तिव्वं खुभे दंडं॥ वृ- यत्र लिङ्गिनामाक्रुष्टगृह-धनादिकार्याण्युपढौकन्ते तत्र प्रथमत एव न मिलन्ति । अथ तैर्बलामोटिकया मील्यन्ते ततो मेलिता अप्युदासीना आसते । अथ ते ब्रवीरन्-कुरुतास्मदीयस्य व्यवहारस्य परिच्छेदम् । तत एवं निर्बन्धे तैः क्रियमाणे साधवो ब्रुवते-यद्यस्माकं पार्वाद् व्यवहारपरिच्छेदं कारयिष्यथ तत उभयेषामपि भवतां'तीव्रदण्डम् आगमोक्तप्रायश्चित्तलक्षणं Page #464 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- ६, [भा. १८१३] 'कुर्म' करिष्याम इति ॥ "अद्धाणनिग्गयादी' इति पदं व्याख्यानयति[ भा. १८१४ ] अद्धाणनिग्गयादी, थाणुप्पाइयमहं व सोऊण । गेलन - सत्थवसगा, महाणदी तत्तिया वा वि ॥ वृ- अध्वनिर्गताः-अध्वानमतिलङ्घय सहसैव तत्र प्राप्ताः, आदिशब्दादन्यदप्येवंविधं कारणं गृह्यते । स्थानीत्पातिकमहो नाम-तत्रापूर्व कोऽप्युत्सवविशेषः सहसैव श्राद्धैः कर्तुमारब्धः तं वा श्रुत्वा । यदि वा ये क्षेत्रं प्रत्युपेक्षितुं प्रेष्यनते ते तदानीं ग्लाना - ऽग्लानप्रतिचरणव्यापृता वा । अथवा सार्थवशगाः ते तत्र सार्थमन्तरेण गंतुं न शक्यते । महानदी वा काचिदपान्तराले तामभीक्ष्णमुत्तरतां बहवो दोषाः । तावन्मात्रा एव वा ते साधवो यावतां मध्यादेकस्याप्यन्यत्र प्रेषणं न संगच्छते । अत एतैः कारणैरप्रत्युपेक्षितेऽपि प्रविशतां न कश्चिद् दोषः ॥ ४६१ अत्र यतनामाह [ भा. १८१५] समणुन्नाऽ सइ अन्ने, वि पुच्छिउं दानमाइ वजिंति । दव्वाई पेहंता, जइ लग्गंती तह वि सुद्धा ॥ वृ- यदि 'समनोज्ञाः ' साम्भोगिकाः पूर्वप्रविष्टाः सन्ति ततस्तैः सह भिक्षामरन्ति । अथ न सन्ति समनोज्ञास्ततः ‘अन्यानपि' अन्यसाम्भोगिकानपि पृष्टवा दानश्राद्धकुलानि वर्जयन्ति, तेष्वाधाकर्मादिदोषसम्भवात्। शेषेषु कुलेषु पर्यटन्तः “दव्वादी पेहंत "त्ति द्रव्यतः क्षेत्रतः कालतो भावतश्च शुद्धमन्वेषयन्तो यद्यपि कमपि स्थापनादिकं दोषं 'लगन्ति' प्राप्नुवन्ति तथापि शुद्धाः, क्षपकवदशठपरिणामतया श्रुतज्ञानोपयोगप्रवृत्तत्वादिति । गतं 'परिहरणा अनुयाने' इति द्वारम् । अथ पुरः कर्मद्वारमाह [भा. १८१६] पुरकम्मम्मि य पुच्छा, किं कस्साऽऽरोवणा य परिहरणा । एएसिं तु पयाणं, पत्तेयपरूवणं वोच्छं ।। वृ- पुरः कर्मणि पृच्छा कर्त्तव्या । तद्यथा- किं पुरःकर्म ? कस्य वा पुरःकर्म ? का वा पुरः कर्मण्यारोपणा? कथं पुरः कर्मणः परिहरणं क्रियते ? एतेषां चतुर्णामपि पदानां प्रत्येकमहं प्ररूपणां वक्ष्ये ॥ तत्र किमिति द्वारस्य प्ररूपणां चिकीर्षु प्रेर्यमुत्थापयन्नाह [भा. १८१७] जइ जं पुरतो कीरइ, एवं उट्ठाण -गमनमादीनि । होंति पुरेकम्मं ते, एमेव य पुव्वकम्मे वि ॥ वृ-परः प्राह-यदि साधोर्भिक्षार्थिनो गृहाङ्गणमागतस्य यत् 'पुरतः' अग्रतः क्रियते तत् पुरः कर्मेति व्यवह्रियते, एवं 'ते' तव यानि दायकस्योत्थान- गमनादीनि कर्माणि साधोरग्रतः क्रियमाणानि तानि सर्वाण्यपि पुरः कर्म भवति । अथ पूर्वार्थवाचकः पुरः शब्द इहाधिक्रियते तत आह-एवमेव च पूर्वकर्मण्यपि द्रष्टव्यम् । किमुक्तं भवति ? - 'पुरः साधोरागमनात् पूर्वं कर्म पुरः कर्म' इत्यस्यामपि व्युत्पत्तौ यान्युत्थानादीनि पूर्वं कृतानि तानि पुरः कर्म प्राप्नुवन्ति ॥ यदि नामैवं ततः का नो हानि ? इति चेद् उच्यते [ भा. १८१८ ] एवं फासुमफासुं, न विज्जए न वि य काइ सोही ते । Page #465 -------------------------------------------------------------------------- ________________ ४६२ बृहत्कल्प-छेदसूत्रम् - १-१/६ हंदि हु बहूणि पुरतो, कीरंति कयाणि पुब्वं च ॥ वृ- ' एवं ' द्विधाऽपि समासे क्रियमाणे प्राशुकमप्राशुकं वा 'न विद्यते' न ज्ञायते, सर्वस्या अप्युत्थान-गमनादिचेष्टायाः पुर- कर्मत्वप्राप्तेः । अज्ञायमाने च प्राशुका- ऽप्राशुकविभागे शोधिरपि काचिन्नास्ति 'ते' तवाभिप्रायेण, तस्याश्चाभावे चारित्रस्याप्यभाव इति भावः । 'हन्दि' इत्युपप्रदर्शने । 'हुः' इत्यामन्त्रणे । ततश्चैवम्-हे आचार्या ! बहूनि पुरतः क्रियन्ते बहूनि च दायकेन पूर्वं कृतानि तानि सर्वाण्यपि पुरः कर्म प्राप्नुवन्ति ॥ अत्र सूरि प्रतिवचनमाह [ भा. १८१९ ] कामं खलु पुरसद्दो, पच्चक्ख-परोक्खतो दुहा होइ । तह वि य न पुरेकम्मं, पुरकम्मं चोदग ! इमं तु ॥ वृ- 'कामम्' अनुमतं खलुशब्दोऽवधारणे अनुमतमेवास्माकं यत् पुरः शब्दः प्रत्यक्ष-परोक्षयोर्द्विधा भवति-यदा ‘पुरः-अग्रतः कर्म पुरः कर्म' इति व्युत्पत्तिराश्रीयते तदा प्रत्यक्षार्थवाचकः पुरः शब्दः, यदा तु 'पुरः- पूर्वं कर्म पुरः कर्म' तदा परोक्षार्थवाचकः । एवं पुरः शब्दस्यप्रत्यक्ष-परोक्षार्थवाचकतया यद्यप्युत्थानादीनि पुरः कर्म प्राप्नुवन्ति तथापि तानि पुरः कर्म न भवति, किन्तु पुरःकर्म हे नोदक ! 'इदं' वक्ष्यमाणं भवति ॥ तदेवाह[ भा. १८२० ] हत्थं वा मत्तं वा, पुव्विं सीतोदएण जं धोवे। समणट्ठाए दाया, पुरकम्मं तं विजाणाहि ।। वृ- हस्तंवा मात्रकं वा 'पूर्व' भिक्षादानात् प्रथमं 'शीतोदकेन' सच्चित्तजलेन यद् दाता श्रमणार्थ 'धावति' प्रक्षालयति तत् पुरः कर्म विजानीहि न शेषमुत्थान- गमनादिकम्, तथासमयपरिभाषया रूढत्वात् ॥ गतं किमिति द्वारम् । अथ कस्येति द्वारस्य प्ररूपणामाह [ भा. १८२१ ] कस्स त्ति पुरेकम्मं, जइणो तं पुन पभू सयं कुज्जा । अहवा पभुसंदिट्ठो, सो पुन सुहि पेस बंधू वा ॥ वृ- कस्य पुनः पुरः कर्म भवति ? इति पृच्छायां निर्वचनं 'यतेः' तत्परिहारिणः साधोः पुरः कर्म मन्तव्यम्, तदितरेषां दोषत्वेनानभ्युपगमात् । 'तत् पुनः' पुरः कर्म ' प्रभुः' गृहस्वामी स्वयमेव कुर्यात्, अथवा 'प्रभुसन्दिष्टः ' प्रभुणा आदिष्टः । ' स पुनः' प्रभुसन्दिष्टस्त्रिधा, तद्यथा - 'सुहृद् ' मित्रम्, 'प्रेष्यः' दासी- दासादि, 'बन्धुः ' माता-भगिन्यादि ॥ अथ पुरः कर्मणः सम्भवमाह [भा. १८२२ ] दमए पमाणपुरिसे, जाए पंतीए तान मोत्तूणं । सो पुरिसो तं वऽन्नं तं दव्वं अन्नो अन्नं वा ॥ वृ-सङ्खड्यां पङ्क्तिपरिवेषणे नियुक्तः कोऽपि 'द्रमकः' कर्मकरः, एतेन प्रभुसन्दिष्टग्रहणम्; 'प्रमाणपुरुषो वा' देयद्रव्यस्वामी, अनेन च प्रभुग्रहणम्ः ततश्च दाता प्रभुर्वा प्रभुसन्दिष्टो वा यस्यां पङ्क्तौ पुरःकर्म कृतवान् तां मुक्त्वा यद्यन्यां पङ्क्ति सङ्क्रामति तदा यदि परिणतहस्तस्ततः कल्पते । अत्र चाष्टौ भङ्गा भवन्ति स पुरुषस्तां पङ्क्रिमन्यां वा प ितद् द्रव्यमन्यद् द्रव्यं वा Page #466 -------------------------------------------------------------------------- ________________ उद्देशक ः १, मूलं-६, [भा. १८२२] ४६३ इत्यनेन चत्वारो भङ्गाः सूचिताः, एवमन्यः पुरुष इत्यनेनापि चत्वारो भङ्गाः सूच्यन्ते, एवमेत्ते अष्टौ भङ्गाः।। एनामेवाष्टभङ्गी स्पष्टयति[भा.१८२३]सो तं ताए १ अन्नाए बिइअओ २ अन्न तीए ३ दो वऽन्ने ४। एमेव य अन्नेन वि, भंगा खलु होति चत्तारि ।। वृ-सपुरुषस्तद्रव्यं तस्यां पङ्क्ताविति प्रथमः १। स पुरुषस्तद् द्रव्यमन्यस्यां पङ्क्ताविति द्वितीयः २ । स पुरुषोऽन्यद् द्रव्यं तस्यां पङ्क्ताविति तृतीयः ३ । स पुरुषोऽन्यद् द्रव्यमन्यस्यां पङ्क्ताविति चतुर्थ४, अत्र च 'वे अपि' द्रव्य-पङ्क्ती अन्ये इति । एवमेव चान्यपुरुषपदेनापि चत्वारोभङ्गाभवन्ति। तद्यथ-अन्यः पुरुषस्तद्रव्यं तस्यांपङक्तौ ५अन्यः पुरुषस्तद्रव्यमन्यस्यां पङक्तौ ६अन्यः पुरुषोऽन्यद् द्रव्यं तस्यां पङक्तौ ७ अन्यः पुरुषोऽन्यद् द्रव्यमन्यस्यां पङ्क्तौ ८॥ एतेषां मध्याद् येषु यथा कल्पते तदेतद् दर्शयति[भा.१८२४] कप्पइ समेसु तह सत्तमम्मि तइयम्मि छिन्नवावारे । अत्तट्टियम्मि दोसुं, सव्वत्थ य भयसु कर-मत्ते ।। वृ- ‘समेषु' द्वितीय-चतुर्थ-षष्ठा-ऽष्टमेषु भङ्गेषु ग्रहीतुं कल्पते । तथाहि-द्वितीये तावदन्यस्यां पङ्क्तौ सङ्क्रान्तत्वेन तद् द्रव्यमपि वक्ष्यमाणनीत्या चतुर्थे तु द्रव्यान्तरत्वेनान्यस्यां पङ्क्तौ दीयमानत्वेन चषष्ठेतुपुरुषान्तरेणापरस्यां पङ्क्तौतद्दरव्यं दीयतइति हेतोः अष्टमेतुतिसृणामपि पुरुष-द्रव्य-पङ्क्रतीनामन्यत्वेन परिस्फुटमेव कल्पत इति । तथा सप्तमेऽपि भङ्गे कल्पत एव, पुरुषान्तरेणान्यद्रव्यस्य दीयमानत्वात् । तृतीये तु च्छिन्नव्यापारे सति कल्पते, यः साधुदानार्थं हस्तमात्रकप्रक्षालनव्यापारः कृतः स यदा व्यापारान्तरेण च्छिन्नो भवति तदा तेनैव पुरुषेणान्यद् द्रव्यं तस्यांपङ्क्तौ दीयमानंकल्पतइति भावः । द्वयोः' प्रथम-पञ्चमयोर्यदि तद्रव्यं तेनात्मार्थितं भवति ततः कल्पते नान्यथा । 'सर्वत्र च' अष्टस्वपि भङ्गेषु कर-मात्रके 'भज' विकल्पय,यदि हस्तोवा मात्रकं वासस्निग्धमुदका वा न भवति ततः कल्पते अन्यथा तुनेत्येवं भजना कर्तव्येत्यर्थः ।। अथ किमर्थं पुरःकर्म करोति? इत्याह[भा.१८२५] अच्चुसिण चिक्कणे वा,कूरे धुविउं पुनो पुनो देइ । आयमिऊणं पुव्वं, दइज्ज-जइणं पढमयाए॥ वृ-परिवेषणंकुर्वतो यद्यत्युष्णश्चिक्कणो वाकूरस्ततएकत्रहस्तदाहभयादपरत्र हस्तेविलगनात् कुण्डकादिस्थितेनोदकेन स दाता पुनःपुनः 'धौत्वा' हस्तमार्दीकृत्य ‘ददाति' परिवेषयतीत्यर्थः, साधोरप्यागतस्य तथैव यदि भिक्षां ददाति तदा पुरःकर्म भवति । यदि वा पूर्वम् 'चम्य' हस्तं मात्रकंवा प्रक्षाल्य प्रथमत एव यतीनां दद्यात् ततोऽन्येभ्यः परिवेषयेत् तदाऽपि पुरःकर्म - भवति । एवं पुरःकर्मणि कृते यद् यत्र कल्पते तदेतद् नियुक्तिगाथया दर्शयति[भा.१८२६] दाऊण अन्नदव्वं, कोई दिज्जा पुनो वितंचेव । अत्तट्ठिय-संकामियगहणं गीयत्थसंविग्गे॥ वृत्तद्अनेषणाकृतंद्रव्यंमुक्त्वाअन्यस्यान्यद्रव्यं दत्त्वा परिवेष्यकश्चित् तदेव' अनेषणाकृतं द्रव्यं पुनरपि तस्यामन्यस्यां वा पङ्क्तौ साधूनां दद्यात्, एवं छिन्नव्यापारे आत्मार्थितं सत्कल्पते। Page #467 -------------------------------------------------------------------------- ________________ ४६४ बृहत्कल्प-छेदसूत्रम् -१-१/६ अथवा “संकामिय" त्ति तदनेषणाकृतं द्रव्यं स दाताअन्यस्मै परिवेषयेत् स यदि दद्यात्तत एवं सङ्क्रामितंसत्कल्पते। एतच्च ग्रहणं गीतार्थस्यानुज्ञातम्, यतोगीतार्थस्तद्रव्यमित्थं गृह्णानोऽपि संविग्नो भवति॥ एतदेवान्त्यपदं भाष्यकारो भावयति[भा.१८२७] गीयत्थग्गहणेणं, अत्तट्ठियमाइ गिण्हई गीतो। संविग्गग्हणेणं, तं गिण्हंतो वि संविग्गो।। वृ-गीतार्थग्रहणेन कृतेनैतद् ज्ञापितं यद् आत्मार्थितम्, आदिशब्दात् सङ्क्रामितं च तद् आगमप्रमाणतोगीतार्थएवगृह्णाति नागीतार्थः। संविग्नग्रहणेनतु तद्' आत्मार्थितादिगृह्णानोऽपि गीतार्थसंविग्नोभवतिनासंविग्न इत्युक्तं भवति । इत्थंपुनःपुरतः कृतमपिनपुरःकर्मभवतीति दर्शयति[भा.१८२८] पुरतो वि हुजं धोयं, अत्तहाए न तं पुरेकम्मं । तं उदउल्लं ससिणिद्धगं व सुक्खेतहिं गहणं ॥ वृ-यत् 'पुरतोऽपि' साधोरगतोऽप्यात्मार्थं धौतं तत् पुरःकर्म न भवति, किन्तु तद् उदका सस्निग्धं वा मन्तव्यम् । 'उदकाई' बिन्दुसहितम्, 'सस्निग्धं' बिन्दुरहितम् । तस्मिन्नुभयेऽपि 'शुष्के' परिणते ग्रहणं कर्त्तव्यम् । पुरःकर्मोदकायोर्विशेषमाह[भा.१८२९] तुल्ले वि समारंभे, सुक्के गहणेक्क एक पडिसेहो। अन्नत्थ छूढ ताविय, अत्तढे होइ खिप्पं तु। वृ-उदकार्द्र-पुरःकर्मणोस्तुल्येऽप्यप्कायसमारम्भे ‘एकस्मिन् उदकार्दै शुष्केसतिग्रहणं भवति 'एकस्मिन्' पुरःकर्मणि पुनः शुष्केऽप्यनात्मार्थिते ग्रहणस्य प्रतिषेधः । तथाहि-संयतार्थं द्वाभ्यां पृथक्पृथक्पङ्क्तौ पुरःकर्म कृतम्, तच्च परिणतम् उदकार्द्र-सस्निग्धौ न स्तः, परं येनात्मार्थितं तस्य हस्तात् कल्पते, येन तुनात्मार्थितंतस्य हस्ताद् न कल्पते । एवं चिरकालिकेपुरःकर्मण्युक्तम्। यत्रतुहस्तोमात्रकंवातत्क्षणमेव 'अन्यत्र तक्रादीप्राशुकद्रव्ये प्रक्षिप्तमग्निनावा तापितंतत्रात्मार्थिते क्षिप्रमपि ग्रहणं कर्त्तव्यम्॥ गतं कस्येति द्वारम् । अथारोपणाद्वारमाह[भा.१८३०] चाउम्मासुक्कोसे, मासिय मज्झे य पंचग जहन्ने । पुरकम्मे उदउल्ले, ससिणिद्धाऽऽरोवणा भणिया । उदकसमारम्भे पुर-कर्मोत्कृष्टमपराधपदम्, उदकाई मध्यमम्, सस्निग्धं जघन्यम् । उत्कृष्टे चत्वारोमासालघवः, मध्यमेलघुमासिकम्, जघन्येपञ्चरात्रिन्दिवानि।एवंपुरःकर्मोदकासस्निग्धेषु यथाक्रममारोपणा भणिता॥ अथ परिहरणाद्वारमाह[भा.१८३१] परिहरणा वि य दुविहा, विहि-अविहीए अहोइ नायव्वा । पढमिल्लुगस्स सव्वं, बिइयस्स य तम्मि गच्छम्मि । [भा.१८३२] तइयस्स जावजीवं, चउथस्स यतं न कप्पए दव्वं । Page #468 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-६, [भा. १८३२] ४६५ तद्दिवस एगगहणे, नियट्टगहणे यसत्तमए॥ वृ-परिहरणाऽपि च द्विविधा-विधिपरिहरणा अविधिपरिहरणा च भवति ज्ञातव्या । अविधिपरिहरणा सप्तविधा-तत्र प्रथमस्य नोदकस्य सर्वमपि द्रव्यजातं स्वगच्छे परगच्छे च यावज्जीवमकल्पनीयम् १, द्वितीयस्य तु तस्मिन्नेव गच्छे यावज्जीवम् २, तृतीयस्य यावज्जीवं तस्यैवैकस्य साधोः सर्वमपि द्रव्यजातम् ३, चतुर्थस्य तु तद् द्रव्यमेकं यावजीवम् ४, पञ्चमस्यतु तद्दिवसं सर्वद्रव्याणि ५, षष्ठस्य तु तस्यैवैकद्रव्यस्य ग्रहणं न कल्पते ६, सप्तमस्य निवृत्तः सन्स एव साधुः परिणतेन हस्तेन ग्रहणं करोतीत्यभिप्रायः ७॥ अथैतेषामेव पराभिप्रायेण व्याख्यानमाह[भा.१८३३] पढमो जावजीवं, सव्वेसिं संजयाण सव्वाणि । दव्वाणि निवारेई, बीओ पुन तम्मि गच्छम्मि । वृ-प्रथमो नोदको यस्मिन् पुरःकर्म कृतंतत्रयावदसौ पुरःकर्मकारोदातायदर्थं च तत् पुरःकर्म कृतंतौयावद् जीवतस्तावत्स्वगच्छ-परगच्छसत्कानांसर्वेषांसंयतानांसर्वाणिद्रव्याणि निवारयति। द्वितीयः पुनस्तस्मिन् गच्छे सर्वेषामपि साधूनां यावज्जीवं सर्वद्रव्याणि निवारयति ।। [भा.१८३४] तइओ जावजीवं, तस्सेवेगस्स सव्वदव्वाई। वारेइचउत्थो पुन, तस्सेवेगस्स तं दव्वं ॥ वृ-तृतीयोब्रवीति-यदर्थं पुरःकर्मकृतंतस्यैवैकस्ययावज्जीवंसर्वद्रव्याणिन कल्पन्ते।चतुर्थस्तु तदेवैकं द्रव्यं तस्यैवैकस्य यावज्जीवं वारयति ।। [भा.१८३५] सव्वाणि पंचमो तद्दिणं तु तस्सेव छट्ठो तंदव्वं । सत्तमओ नियट्टतो, गिण्हइ तं परिणयकरम्मि।। वृ-पञ्चमो ब्रवीति-तदेवैकं दिनं सर्वाणि द्रव्याणि तदीयगृहे न कल्पन्ते । षष्ठो ब्रूते-तदेवैकं द्रव्यंतस्य गृहे तद्दिनं मागृह्यताम् । सप्तमः प्राह- परिणतकरे' परिणताप्कायेसतिहस्तेभिक्षामटित्वा निवर्तमानस्तत्रैव गृहे स एव साधु सर्वद्रव्याणि गृह्णातुन कश्चिद् दोषः । इत्थं परैरुक्ते सति सूरिराह[भा.१८३६] एगस्स पुरेकम्मं, वत्तं सव्वे वि तत्थ वारिति । दव्वस्स य दुल्लभता, परिचत्तो गिलाणओ तेहिं॥ वृ-‘एकस्य' साधोराय पुरःकर्म यत्र ‘वृत्तं' सञ्जातं तत्र ये सर्वेषामेकस्य वा सर्वद्रव्याणि उपलक्षणत्वादेकमपिद्रव्यं यावज्जीवंतद्दिनं वावारयन्तितैर्द्रव्यस्यग्लानप्रायोग्यस्यान्यत्रदुर्लभतया ग्लानः परित्यक्तो मन्तव्यः ।। एतदेव सविशेषमाह[भा.१८३७] जेसिं एसुवएसो, आयरिया तेहि ऊ परिच्चत्ता । खमगा पाहुणगा वि य, सुव्वत्तमजाणगा ते उ॥ वृ. 'येषां यथाच्छन्दवादिनां ‘एषः' सर्वद्रव्यग्रहणादिप्रतिषेधरूप उपदेशस्तैराचार्या क्षपकाः प्राघूर्णकाश्चपरित्यक्ता द्रष्टव्याः, तप्रायोग्यस्य घृतादिद्रव्यस्यान्यत्रदुर्लभत्वात्।तेच 'सुव्यक्तं' 18301 ww Page #469 -------------------------------------------------------------------------- ________________ ४६६ बृहत्कल्प-छेदसूत्रम् -१-१/६ परिस्फुटम् 'अज्ञाः' मूर्खा, अतत्त्ववेदित्वात्। स्वच्छन्दप्ररूपणानिष्पन्नंचामीषांचतुर्गुरुप्रायश्चित्तम्।। तत्र ये सर्वानपि साधून परिहारं कारयन्ति ते स्वपक्षसाधनसमर्थं विधिमाहु:[भा.१८३८] अद्धाणनिग्गयाई, उब्मामग खमगअक्खरे रिक्खा। मग्गण कहण परंपर, सुव्वत्तमजाणगा ते वि॥ वृ-यत्र गृहे पुःकर्मकृतंतत्राध्वनिर्गतादयः उद्रामका वा बहिामे भिक्षाटनशीलाः 'अजानन्तो माप्रविक्षन्' इति कृत्वा क्षपकस्तत्रस्थाप्यते।अथ नास्तिक्षपकस्ततः कुड्यादावक्षराणि लिख्यन्ते, यथा-अत्र पुरःकर्म कृतम्, न केनापि भिक्षा ग्राह्येति । अथ तावक्षराणि लिखितुं न जानीतस्ततो रेखा कर्तव्या । अथ कृताऽपि सा केनापि भज्येत ततोऽपरेषां साधूनां मार्गणं कृत्वा मिलितानां कथनीयम्-अमुष्मिन् गृहे पुरःकर्म कृतम् । तेऽपि परम्परया सर्वसाधून ज्ञापयन्ति । इत्थं ये ब्रुवते सुव्यक्तं तेऽप्यज्ञा मन्तव्याः॥ अथैतदेव भावयति[भा.१८३९] उभामग-ऽनुब्भामग-सगच्छ-परगच्छजाणणट्ठाए। अच्छइ तहयं खमओ, तस्सऽसइ स एव संघाडो॥ वृ-उद्भ्रामकाणां-बाह्यग्रामे भिक्षाटनंविधायापयप्तेि भिक्षामटताम् अनुभद्रामकाणां-मौलग्रामे भिक्षापरिभ्रमणशीलानां स्वगच्छीयानां परगच्छीयानां च सर्वेषां ज्ञापनार्थं क्षपकस्तत्र गृहे निषन्नस्तिष्ठति । स च यो यः सङ्घाटकस्तत्रागच्छति तस्य तस्य कथयति-अत्र पुरःकर्म कृतं वर्तते।अथ नास्तिक्षपकः पारणकं वा तस्य तद्दिने ततो यदर्थं पुरःकर्म कृतं स एव सङ्घाटकस्तत्र तिष्ठति।। [भा.१८४०] जइ एगस्स वि दोसा, अक्खर न उताइँ सव्वतो रिक्खा। जइ फुसण संकदोसा, हिंडता चेव साहति ॥ वृ-अथ तयोरेकः प्रथम-द्वितीयपरीषहपीडितो न शक्नोति स्थातुम् ततः स प्रतिश्रयं व्रजति द्वितीयस्तु तत्रास्ते । अथैकस्य तस्य तिष्ठतः स्त्रीसमुत्थादयो दोषाः ततः कुड्यादिषु पुरःकर्मकरणसूचकान्यक्षराणि लिख्यन्ते । अथ 'न तु नैव 'तानि' अक्षराणि सर्वेऽपि लिखितुं जानते ततः साधुजनसातिकी रेखा करणीया । यदि तस्याः ‘स्पर्शना' पादोघातेन मर्दना तदिषया आशङ्कादोषा भवेयुः, बहुवचननिर्देशादन्योऽपि रेखांकरोतीत्याद्याशङ्कापरिग्रहः, ततस्तावेव साधूभिक्षामटन्तावपरेषांसाधूनांकथयतः, तेऽपिहिण्डमाना एवपरम्परयासर्वसाधूनां कथयन्ति । इत्थं येषां परिहरणविधिस्ते सुव्यक्तमज्ञा मन्तव्याः ।। उपसंहरनाह[भा.१८४१] एसा अविही भणिया, सत्तिहा खलु इमा विही होइ । तत्थाई चरिमदुए, अत्तट्ठियमाइ गीयस्स ।। वृ-एषा अविधिपरिहरणा सप्तविधा भणिता। 'इयं तु वक्ष्यमाणा विधिपरिहरणा भवति । सा चाष्टविधा । 'तत्र' अष्टानां भङ्गानां मध्याद् यदाद्यं पदं यच्च चरमम्-अन्तिमं प्रकारद्वयं तेषु त्रिषुभेदेषुआत्मार्थिते आदिशब्दात् सङ्क्रामिते चसति गीतार्थस्य ग्रहणंभवति। एतच्च यथास्थानं भावयिष्यते॥ Page #470 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- ६, [ भा. १८४१ ] के पुनस्तेऽष्टौ भेदाः ? उच्यन्ते [ भा. १८४२ ] एगस्स बीयगहणे १, पसजणा तत्थ होइ २ कब्बट्ठी ३ । वारण ललियासणिओ ४, गंतूणं ५ कम्म ६ हत्थ ७ उप्फोसे ८ ॥ वृ- ‘“एगस्से’ति विभक्तिव्यत्ययादेकेन पुरःकर्मणि कृते यदि द्वितीयो ददाति तदा तस्य द्वितीयस्य हस्ताद् ग्रहणे विधिर्वक्तव्यः १ । तथा "पसजण "त्ति अगीतार्थभिप्रायेण "तत्थ" त्ति 'तत्र' द्वितीयेऽपि दायके 'प्रसजना' प्रसङ्गदोषो भवतीति वक्तव्यम् २ । “कप्पट्ठि "त्ति ‘कल्पस्थिकाः’ तरुणस्त्रियः केलिप्रियतया अभीक्ष्णं पुरः कर्म यथा कुर्वन्ति तथा निरूपणीयम् ३।‘“वारण ललियासणिओ’'त्ति यदि साधुः 'त्वं मा देहि एषा दास्यति' इत्यविधिना पुरः कर्मकारिणीं वारयति तदा ललिताशनिक इति तया यथा गण्यते तथा वक्तव्यम् ४ । “गंतूणं” ति 'गत्वा प्रतिनिवृत्तायास्मै दास्यामि' इति बुध्या यदि दाता हस्तगृहीतया भिक्षया तिष्ठति तदा न कल्पते इति वाच्यम् ५। “कम्मे”त्ति द्रव्यभावभेदभिन्नं पुरः कर्म यथा भवति तथा दर्शनीयम् ६ । “हत्थ” त्ति तत्र पुर- कर्मणि किं हस्ते उपघातः ? उत मात्रके ? इत्यादि चिन्तनीयम् ७ । “उप्फोसे "त्ति उत्स्पर्शनं-छन्दनं तद् वस्त्रविषयं वक्तव्यम् इति द्वारगाथासमासार्थः । अथ विस्तरार्थमभिधित्सुराह[भा. १८४३ ] एगेन समारद्धे, अन्नो पुन जो तहिं सयं देइ । जयऽ जागा भवंती, परिहरियव्वं पयत्तेण ॥ वृ- 'एकेन' दायकेन पुर- कर्मणि समारब्धे साधुना प्रतिषिद्धे तद् द्रव्यं यद्यन्यः स्वयमेव कश्चिद् ददाति तदा ते साधवो यदि 'अज्ञाः' अगीतार्था अगीतार्थमिश्रावा भवन्ति ततः परिहर्त्तव्यं प्रयत्नेन ॥ इदमेव व्यतिरेकेणाह [भा. १८४४ ] समणेहिं अभणतो, गिरिभणिओ अप्पणी व छंदेणं । •मोत्तु अजाणग मीसे, गिण्हंति उ जाणगा साहू ।। वृ- पुरःकर्मकारिणि प्रतिषिद्धे 'श्रमणैः साधुभिरभण्यमानो यद्यन्यो दाता गृहिणा केनापि भणित आत्मनो वा 'छन्देन' अभिप्रायेण ददाति तदा मुक्त्वा 'अज्ञान्' अमीतार्थान् 'मिश्राँश्च' अगीतार्थमिश्रान् 'ज्ञायकाः ' गीतार्थास्तद् द्रव्यमात्मार्थितं गृह्णन्ति ॥ अथ किमर्थमगीतार्थेषु न गृह्यते ? इति सम्बन्धायातं प्रसजनाद्वारं विवृण्वन् तावद - गीतार्थाभिप्रायमाह ४६७ [भा. १८४५ ] अम्हट्ठसमारद्धे, तद्दव्वऽन्नेन किह नु निद्दोसं । सविसन्नाहरणेणं, मुज्झइ एवं अजाणतो ॥ वृ- अस्माकमर्थायाप्काये समारब्धे सति दायकेन यद् द्रव्यं गृहीतं तद् अन्येन दीयमानं कथं नु निर्दोषम् ? सदोषमेवेति भावः । कुतः ? इत्याह- 'सविषान्नाहरणेन' सविषं यद् अन्नं तद्द टान्तेन । यथा हि वैरिणोऽर्थाय केनचिद् विषयुक्तं भक्तं कृतं तद् अन्येन दीयमानं किं सदोषं न भवति ? एवमस्मदर्थमुदकस्यारम्भं कृत्वा या भिक्षा गृहीता तां यद्यन्यो ददाति तदा किं दोषो न प्रसजति ? इति । एवमजानन्नगीतार्थो मुह्यति, न पुनर्भायति, यथा- तद् अन्येन दीयमानं पुरः कर्मैव न भवति । यतएवमतोऽ गीतार्थेषु मिश्रेषु वा परिहर्त्तव्यम् ।। गीतार्थेषु विधिमाहएगेन समारद्धे, अन्नो पुन जो तहिं सयं देइ । [भा. १८४६ ] Page #471 -------------------------------------------------------------------------- ________________ ४६८ बृहत्कल्प-छेदसूत्रम् - १-१/६ जइ जाणगा उ साहू, परिभोत्तुं जे सुहं होइ ॥ वृ- एकेन पुर-कर्मणि समारब्धे यद्यन्यः स्वयं ददाति यदि च 'ज्ञायकाः' गीतार्था साधवस्ततः परिभोक्तुं "जे" इतिपादपूरणे सुखं भवति, परिभोक्तव्यं तदिति भावः ॥ अथवागीयत्थेसु वि भयणा, अन्नो अन्नं व तेण मत्तेणं । विप्परिणयम्मि कप्पर, ससिणिद्धदउल्ल पडिकुट्ठा ॥ [भा. १८४७ ] वृ-गीतार्थेष्वपि भजना कार्या । कथम् ? इत्याह- 'अन्यः' पुरुषोऽन्यद् वा तद् वा द्रव्यं 'तेन' पुरःकर्मकृतेन मात्रकेण यदि ददाति तदा विपरिणतेऽप्काये आत्मार्थिते च सति कल्पते । यदि तु सस्निग्धमुदकार्द्रं वा दायकस्य पाणितलं भवति ततः प्रतिकुष्टा सा भिक्षा, न कल्पत इत्यर्थः ॥ अथ कल्पस्थिकाद्वारं व्याख्याति [भा. १८४८ ] तरुणीउ पिंडियाओ, कंदप्पा जइ करे पुरेकम्मं । पढम-विइयासु मोत्तुं, सेसे आवज चउलहुगा ।। वृ- काश्चित् 'तरुण्यः' युवतयः 'पिण्डिताः' एकत्र मिलिताः साधुं समायान्तं दृष्ट्वा परस्परं जल्पन्ति-‘एतेषां तावदेतदर्थं धौतेन हस्तेन मात्रकेण वा दीयमानंन कल्पते, अतः पश्यामस्तवदेनम्, अस्माभि स्वलीकृतः किमेष करोति ? ' इत्येकया तासं मध्यादुत्थाय पुरः कर्म कृतम्, ततः साधुः प्रतिनिवर्त्तितुं लग्नः; द्वितीयाब्रवीति-प्रतीक्षस्व भगवन् ! अहं ते दास्यामि; ततो भूयोऽप्यागतस्य तस्य तयाऽपि पुरः कर्म कृतम्; ततः प्रतिनिवर्त्तमानं यदि तृतीया काचिदाकारयति तदा ज्ञातव्यम्, यथा-एता मां खलीकुर्वन्ति; अतो न प्रतिनिवर्त्तितव्यम् । अत एवाह-यदि ताः कन्दर्पात् पुरः कर्म कुर्वीरन् ततः प्रथम-द्वितीये तरुण्यौ मुक्त्वा शेषाभिराकारितः प्रतिनिवर्त्तमान आपद्यते चतुर्लघुकम् ॥ अथवारणललिताशनिकद्वारं व्याचष्टे [ भा. १८४९ ] पुरकम्मम्मि कयम्मी, जइ भन्नि मा तुमं इमा देउ । संकापदं व होज्जा, ललितासणिओ व सुव्वत्तं ॥ वृ- पुरः कर्मणि कृते यदि साधुना दात्री भण्यते 'मा दास्त्वम् इयं ददातु ' ततः सा चिन्तयतिअहं विरूपा वृद्धा वा अतो नास्मै प्रतिभामि, इयं तु सुरूपा यौवनमधिरूढा प्रतिभासते । शङ्क्रापदं वा तस्याश्चेतसि भवेत् किमेष एतया सह घटितो यदेवमस्याः पाश्र्वाद् भिक्षां ग्रहीतुमिच्छति ? यदि वा ब्रूयात्-भवान् सुव्यक्तं ललिताशनिको लक्ष्यते यदेवं यथाभिलषितां परिवेषिकामभिकाङ्खसि ॥ अथ गत्वेतिद्वारं व्याख्यानयति [ भा. १८५० ] तूणपडिनियत्तो, सो वा अन्नो व से तयं देइ । अन्नरस व दिजिहिई, परिहरियव्वं पयत्तेणं ॥ वृ-कृतपुरःकर्मा दायको भिक्षां ददानः साधुना प्रतिषिद्धश्चिन्तयति- 'यदेष साधुरस्यां गृहपङ्क्तौ गत्वा प्रतिनिवृत्तः समायास्यति तदा दास्यामि' इति तद् द्रव्यं स वा अन्यो वा दायकः “से” तस्या साधोर्ददाति तदा न कल्पते । अथ यद्येष न गृह्णाति ततः 'अन्यस्य' साधोर्दास्यते इति सङ्क्रल्पयति ततस्तेनापि परिहर्त्तव्यं तद् भक्तं प्रयलेन । एषा निर्युक्तिगाथा ।। अस्या एव भाष्यकारो व्याख्यानमाह [भा. १८५१] पुरकम्मम्मि कयम्मी, पडिसिद्धो जइ भणिज अन्नस्स । Page #472 -------------------------------------------------------------------------- ________________ ४६९ उद्देशकः १, मूलं-६, [भा. १८५१] दाहं ति पडिनियत्ते, तस्स व अन्नस्स व न कप्पे ।। वृ-पुरःकर्मणि कृते प्रतिषिद्धो दायको यदि भणेत्-अन्यस्मै साधवे दास्यामीति । ततः प्रतिनिवृत्तस्य तस्य वा अन्यस्य वा न कल्पते ।। तथा[भा.१८५२] भिक्खयरस्सऽन्नस्स व, पुव्वं दाऊण जइ दए तस्स । सो दाया तं वेलं, परिहरियव्वो पयत्तेणं॥ वृ-पुरःकर्मणिकृतेपूर्वमन्यस्य भिक्षाचरस्य भिक्षां दत्त्वा पश्चादच्छिन्नव्यापारः तस्य' साधोभिक्षां दद्यात्, स दाता तस्यां वेलायां प्रयत्नेन परिहर्त्तव्य इति ।। अमुमेवार्थं किञ्चिद्विशेषयुक्तमाह[भा.१८५३] अन्नस्स व दाहामी, अन्नस्स व संजमस्स न वि कप्पे। अत्तट्ठिए व चरगाइणं च दाहं ति तो कप्पे॥ वृ-अन्यस्मै वा साधवेदास्यामीति यदि सङ्कल्पयति तदा अन्यस्यापिसंयतस्य नैव कल्पते। अथ आत्मार्थयति 'चरकादीनां वा दास्यामि' इति सङ्कल्पयति ततः परिणते हस्ते मात्रके वा कल्पते ॥अथ कर्मेति द्वारं विवृणोति[भा.१८५४] दव्वेण य भावेण य, चउक्कभयणा भवे पुरेकम्मे । सागरिय भावपरिणय, तइओ भावे य कम्मे य॥ वृ-द्रव्येण च भावेन च 'चतुष्कभजना' चतुर्भङ्गीरचना पुरःकर्मणि भवति । तद्यथा-द्रव्यतः पुरःकर्म न भावतः १ भावतः पुरःकर्म न द्रव्यतः २ द्रव्यतोऽपि भावतोऽपि पुरःकर्म ३ न द्रव्यतो न भावतः पुरःकर्म ४ । अथामीषां भावना-“सागरिय"त्ति ये शौचवादिनोऽभाविताश्च गृहस्थास्तेपुरःकर्मणिकृते यदि न गृह्यतेततः अशुचयोऽमी' इति मन्येरन्; इत्थं सागारिकभयात् पुर-कर्मकृतेन हस्तादिना भक्तादिकं गृहीत्वाऽपि परिष्ठापयत द्रव्यतः पुरःकर्म भवतिन भावत इति । "भावपरिणय'त्ति भिक्षामवतरन् 'पुरःकर्मकृतमपि भक्तादिकं ग्रहीष्ये' इति भावेन परिणतस्तथापि पुरःकर्मकृतं ग्रहीष्यामि' इति भावपरिणतो भिक्षामवतीर्ण प्राप्तं च तेन पुरःकर्मकृतमिति तृतीयभङ्गो द्रष्टव्यः॥ [भा.१८५५] सुन्नो चउत्थ भंगो, मन्झिल्ला दोन्निवी पडिक्कुट्टा । सपत्तीइ वि असती, गहणपरिणते पुरेकम्मं ।। वृ-चतुर्थस्तु (भङ्गः) पुरःकर्म प्रतीत्योभयथाऽपि शून्यः, अयं चात्र निरवद्यः प्रतिपत्तव्यः । 'मध्यमौ' द्वितीय-तृतीयभङ्गौ द्वावपि प्रतिक्रुष्टौ प्रतिषिद्धौ, भावस्याविशुद्धत्वात् । प्रथमभङ्गस्तु शुद्धइव मन्तव्यः,प्रयोजनापेक्षत्वात् । द्वितीयभङ्गेतु “संपत्तीइविअसईगहणपरिणए पुरेकम्म"ति द्रव्यतः सम्प्राप्तावसत्यामपि भावतो ग्रहणपरिणतस्य पुरःकर्म भवति ।। अस्यैव नियुक्तिगाथाद्वयस्य भावार्थमाक्षेप-परिहाराभ्यां स्पष्टयितुमाह[भा.१८५६] पुरकम्मम्मि कयम्मी, जइ गिण्हइ जइ यतस्स तं होइ । ___ एवं खु कम्मबंधो, चिट्ठइ लोए व बंभवहो ।। वृ-पुरःकर्मणि कृते यदि गृह्णाति, यदि च 'तस्य' यतेः 'तत्' पुरःकर्मग्रहणं प्रतिभावो भवति तदा तृतीयभङ्गो भवतीति वाक्यशेषः । आह पुरःकर्मदोषस्ताव दायकस्य न भवति, कृतोऽपि ___ Page #473 -------------------------------------------------------------------------- ________________ ४७० बृहत्कल्प-छेदसूत्रम् -१-१/६ चासौ प्रथमभङ्गे साधोPङ्गतोऽपि यदि न भवति, एवं 'खुः' अवधारणे पुरःकर्मकृतः कर्मबन्धो दायकग्राहकयोरस्थितस्तटस्थ एव तिष्ठति, यथा लोके ब्रह्मवध इति । इमं लोइयं उदाहरणंइंदेण उडंकरिसिपत्ती स्ववती दिट्ठा । तओ अज्झोववन्नो तीए समं अहिगमं गतो सो तओ निग्गच्छंतो रिसिणा दिट्टो । रुद्रुण रिसिणा तस्स सावो दिन्नो । जम्हा तुमे अगम्मा रिसिपत्ती अभिगया तम्हाते बंभवज्झा उवट्ठिया।सोतीए भीओकुरुखेत्तंपविट्ठो।सा बंभवज्झाकुरुखेत्तस्स पासओ भमइ । सो वि तओ तब्भया न नीति । इंदेन विना सुन्नं इंदट्ठाणं । ततो सव्वे देवा इंदं मग्गमाणा जाणिऊण कुरुखेत्ते उवट्ठिया भणंति-एहि, सणाहं कुरु देवलोग। सो भणइ-मम इओ निग्गच्छंतस्सबंभवज्झा लग्गइ।तओ सा देवेहिं बंभवज्झा चउहा विहत्ता-एको विभागोइत्थीणं रिउकाले ठिओ, बिइओ उदगे काइयंनिसिरंतस्स, तइओबंभणस्स सुरापाणे, चउत्थो गुरुपत्तीए अभिगमे । सा बंभवज्झा एएसु ठिया । दंडो वि देवलोगं गओ । एवं तुब्भं पि पुरेकम्मकओ कम्मबंधदोसो ब्रह्महत्यावद् वेगलो भवति ।। पर एवाह[भा.१८५७] संपत्तीइ वि असती, कम्मं संपत्तिओ विय अकम्मं । एवं खुपुरेकम्म, ठवणामित्तंतु चोएइ॥ वृ-यदि सम्प्राप्तावसत्यामपि द्वितीयभङ्गे साधोः पुरःकर्म भवति, सम्प्राप्तावपि च प्रथमभङ्गे यदि 'अकर्म' पुरःकर्म न भवति, ततः एवं 'खुः' अवधारणे इत्थमेव मदीयमनसि प्रतिष्ठितं यदेतत्पुरःकर्म तत् स्थापनामात्रमेव, तुशब्दस्यैवकारार्थत्वात्प्ररूपणामात्रमेवेदमिति ‘नोदयति' प्रेरयति ।। अत्रोच्यते-यत् तावदुक्तम्-“एवं पुरःकर्मकृतः कर्मबन्धस्तटस्थ एव तिष्ठति" तत्र तिष्ठतु नाम, न काचिदस्माकं क्षतिरुपजायते, तथा चात्र स्वदुक्तमेव ईष्टान्तमनूद्यास्माभि स्वाभिमतमर्थं साधयितुमिदमुच्यते[भा.१८५८] इंदेन बंभवज्झा, कया उभीओ अतीए नासंतो। तो कुरुखेत्तपविट्ठो, सा वि बहि पडिच्छए तं तु॥ [भा.१८५९] निग्गय पुनो वि गिण्हे, कुरुखेत्तं एव संजमो अम्हं । जाहे ततो नीइ जीवो, घेप्पइ तो कम्मबंधेणं ॥ वृ-इन्द्रेण ब्रह्महत्या कृता, ततो भीतः सन् तस्या नश्यन् कुरुक्षेत्रं प्रविष्टः । साऽपि ब्रह्महत्या 'तम्' इन्द्रं बहि प्रतीक्षते । यद्यसौ कुरुक्षेत्रान्निर्गच्छति ततो निर्गतं तमिन्द्रं पुनरपि ब्रह्महत्या गृह्णाति। एवमस्माकमपिसंयमः कुरुक्षेत्रम्, कर्मबन्धस्तुब्रह्महत्यासशः ततोयदासंयमकुरुक्षेत्राद् द्वितीय-तृतीयभङ्गयोरशुभाध्यवसायपरिणतो जीवो निर्गच्छति ततो गृह्यतेऽसौ कर्मबन्धेन ब्रह्महत्याकल्पेन, अनिर्गतस्तुप्रथम-चतुर्थभङ्गयोर्न गृह्यते।। यच्चोक्तम्- “स्थापनामानंपुरःकर्म" तदपि न सङ्गच्छते, कुतः? इति चेद् उच्यते[भा.१८६०] जे जे दोसाययणा, ते ते सुत्ते जिनेहि पडिकुट्ठा । ते खलु अमायरंतो, सुद्धो इहरा उभइयव्यो। वृ-यानि यानि दोषाणां-प्राणातिपातादीनामायतनानि-स्थानानिपुरःकर्मप्रभृतीनि तानि तानि सूत्रे 'जिनैः' भगवद्भिः ‘प्रतिक्रुष्टानि' निषिद्धानि। अतः 'तानि खलु' दोषायतनानि अनाचरन् साधुः शुद्धो मन्तव्यः । 'इतरथा तु' समाचरन् ‘भक्तव्यः' विकल्पयितव्यः॥ Page #474 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं -६, [भा. १८६१ ] [ भा. १८६१ ] का भयणा जइ कारणि, जयणाए अकप्प किंचि पडिसेवे । तो सुद्द इहरा पुन, न सुज्झए दप्पओ सेवं । वृ- का पुनः ‘भजना ?' विकल्पना ? | सूरिराह- कारणे यतनया पुरः कर्मादि किञ्चिदकल्प्यं यदि प्रतिसेवेत ततः शुद्धः । 'इतरथा पुनः' अयतनया दर्पतो वा सेवमानो न शुध्यति ॥ ४७१ अथ पुरःकर्मवर्जने कारणमुपदर्शयति [भा. १८६२ ] समणुन्नापरिसंकी, अवि य पसंगं गिहीण वारिंता । गिण्हंति असढभावा, सुविसुद्धं एसियं समणा ।। वृ-समनुज्ञा नाम-पुरःकर्मकृतं गृह्णतामप्कायविराधनानुमतिस्तत्परिशङ्क्रिनः तद्दोषभीताः पुरः कर्म परिहरन्ति । अपि च यदि पुरः कर्मकृतां भिक्षां ग्रहीष्यामस्ततो गृहिणां भूयः पुरः कर्मकरणे प्रसङ्गो भवति अतस्तं 'वारयन्तः तद्ग्रहणेनार्थात् प्रतिषेधयन्तोऽशठभावाः सन्तः श्रमणाः सुविशुद्धमेषणीयं गृह्णन्ति ॥ अथ हस्तद्वारं विवृणोति [भा. १८६३] किं उवघातो हत्थे, मत्ते दव्वे उदाहु उदगम्मि । तिन्नि वि ठाणा सुद्धा, उदगम्मि अनेसणा भणिया || वृ- शिष्यः प्रश्नयति-पुरः कर्मणि कृते किं हस्ते 'उपघातः' अनेषणीयता ? उत मात्रके ? आहोश्चिद् द्रव्ये ? उताहो उदके ? । सूरिराह- हस्त मात्रक द्रव्याणि त्रीण्यपि स्थानानि 'शुद्धानि ' नैतान्यनेष - णीयानि, किन्तूदकेऽनेषणीयता भणिता ॥ अत्रैौपपत्तिमाह [भा. १८६४ ] जम्हा तु हत्थ - मत्तेहि कप्पती तेहि चैव तं दव्वं । अत्तट्ठिय परिभुत्तं, परिणत तम्हा दगमनेसिं ॥। वृ-यस्मात् ताभ्यामेव हस्त-मात्रकाभ्यां तदेव द्रव्यमात्मार्थितं सत् परिमुक्तशेषंवा परिणतेऽप्काये कल्पते, तस्मादुदकमेबानेषणीयं न हस्त-मात्रक द्रव्याणीति ॥ एवमशनादिविषयो विधिरुक्तः । सम्प्रति । निर्युक्तिगाथया वस्त्रविषयं तमेवाह[भा. १८६५] कि वा उवघातो धोए, स्ते चोक्खे सुइम्मि व कयम्मि । अत्तट्ठिय संकामिय गहणं, गीयत्थ संविग्गे ॥ वृ- 'धीतं ' मलिनं सत् प्रक्षालितम्, 'रक्तं' धातुप्रभृतिभिर्द्रव्यै रक्तीकृतम्, 'चोक्खं ' रजकपार्थ्यादतीवोज्वलं कारितम्, 'सुचिकम्' अशुच्यादिनोपलिप्तं सत् पवित्रीकृतम्, एतानि साध्वर्थं वस्त्रे कृतानि भवेयुः । ततश्च शिष्यः पृच्छति-किं धौते उपघातः ? उत रक्ते ? उताहो चोक्खे? आहोश्चित् शुचीकृते? । अत्रापि तदेव निर्वचनम्, नैतेषां चतुर्णामेकतरस्मिन्नप्युपघातः, किन्तूदक एव । यत एतदपि साधुना प्रतिषिद्धं सद् यद्यात्मार्थितं सङ्क्रामितं वा अन्यस्मै दत्तं ततो गीतार्थसंविग्नस्य ग्रहणं भवति नान्यस्य ॥ किमर्थमेतद् ग्रहणम् ? इति चेद् उच्यतेगीयत्थग्गहणेणं, अत्तट्ठियमाइ गिण्हई गीतो । [भा. १८६६ ] संविग्गग्हणेणं, तं गिण्हंतो वि संविग्गो ॥ वृ- गीतार्थग्रहणेनैतद् ज्ञाप्यते - आत्मार्थितं सङ्क्रामितं वा गीतार्थो गृह्णाति नागीतार्थ : । संविग्नग्रहणेन तु 'तद्' आत्मार्थितादिकं गृह्णन्नपि 'संविग्नः ' मोक्षाभिलाष्येव असौ नासंविग्न । Page #475 -------------------------------------------------------------------------- ________________ ४७२ बृहत्कल्प-छेदसूत्रम् -१-१/६ इति सूच्यते ।। उत्स्पर्शनद्वारं व्याचष्टे[भा.१८६७] एमेव य परिभुत्ते, नवे य तंतुग्गए अधोयम्मि । उप्फुसिऊणं देते, अत्तट्ठिय सेविए गहणं ।। वृ-य वस्त्रं गृहिणा परिधानादिना परिमलितंतत् परिभुक्तंभण्यते, तद्विपरीतं नवं-तन्तुभ्य उद्गतमात्रम् । ततः परिभुक्तं वा नवं वा तन्तूद्गतमधौतं सद् यद् ‘उत्स्पृश्य' उदकेनाभ्युक्षणं दत्त्वा ददातितत्राप्येवमेव द्रष्टव्यम्, न कल्पतइत्यर्थः । अथात्मार्थितमात्मना वा सेवितं-परिभुक्तं ततो ग्रहणं कर्तव्यम् ॥ अथ विनेयानुग्रहार्थं प्रसङ्गतः पश्चात्कर्मण्यपि विधिमाह[भा.१८६८] संसट्ठमसंसढे, य सावसेसे य निरवसेसे य । हत्थे मत्ते दव्वे, सुद्धमसुद्धे तिगट्ठाणा ।। वृ-इह भिक्षादातुः सम्बन्धी हस्तः संसृष्टो वा भवेदसंसृष्टो वा, येनचकांस्यिकादिना मात्रकेण भिक्षां ददाति तदपि संसृष्टमसंसृष्टं वा, द्रव्यमपि सावशेषं वा स्यान्निरवशेषं वा; अतः संसृष्टाऽसंसृष्ट-सावशेष-निरवशेषपदैर्हस्त-मात्रक-द्रव्यविषयैरष्टौ भङ्गा भवन्ति । तद्यथा-संसृष्टो हस्तः संसृष्टं मात्रकं सावशेषं द्रव्यं १ संसृष्टो हस्तः संसष्टं मात्रकं निरवशेषं द्रव्यं २ संसृष्टो हस्तोऽसंसृष्टं मात्रकं सावशेषं द्रव्यं ३ संसृष्टो हस्तोऽसंसृष्टं मात्रकं निरवशेषं द्रव्यं ४, एवमसंसृष्टेनापि हस्तेन चत्वारो भङ्गाः प्राप्यन्ते ८। एतस्यामष्टभङ्गयां यानि 'त्रीणि स्थानानि' हस्तमात्रक-द्रव्यरूपाणि तैर्यत्र पश्चात्कर्मदोषो न भवति ते भङ्गकाः शुद्धा इतरे अशुद्धाः॥ अमुमेवार्थं स्पष्टयति[भा.१८६९] पढमे भंगे गहणं, सेसेसु य जत्थ सावसेसंतु। अनेसु उ अग्गहणं, अलेव-सुक्खेसु ऊ गहणं ॥ वृ-अस्यामष्टभङ्गयांयःप्रथमो भङ्गस्त्रिभिरपिपदैः शुद्धस्तत्र ग्रहणं भवति।शेषेष्वपि भङ्गकेषु यत्र सावशेषंद्रव्यं भवति तत्र ग्रहीतुंकल्पते, पश्चात्कर्मासम्भवात् । अन्येषु' निरवशेषपदयुक्तेषु भङ्गकेष्वग्रहणम्, न कल्पते ग्रहीतुमिति भावः । इयमत्र भावना-इहहस्तो मात्रकं वा द्वेवास्वयोगेन संसृष्टे वा भवतामसंसृष्टे वान तद्वशेन पश्चात्कर्म सम्भवति, किं तर्हि ? द्रव्यवशे । तथाहि-यत्र द्रव्यं सावशेषं तत्रैते साध्वर्थं खरण्टिते अपिनदात्री प्रक्षालयति, भूयोऽपि परिवेषणसम्भवात्; यत्रतु निरवशेषं द्रव्यं तत्र साधुदानानन्तरं नियमतो हस्तं मात्रकं वाप्रक्षालयति । ततो द्वितीयादिषु समेषु भङ्गेषुपश्चात्कर्मसम्भवान्न कल्पते, प्रथमादिषु तु भङ्गेषु तदसम्भवात् कल्पते ग्रहीतुमिति । यदि चैतेष्वपि यद् ‘अलेपकृतं' सक्तु-मण्डकादि यच्च 'शुष्कं सप्रसङ्गं पुरःकर्मद्वारम् । अथ ग्लान्यद्वारं बिभावयिषुराह[भा.१८७०] सग्गामे सउवसए, सग्गामे परउवस्सए चेव। । खेत्तंतो अन्नगामे, खेत्तबहि सगच्छ परगच्छे । [भा.१८७१] सोऊण ऊ गिलाणं, उम्मग्गं गच्छ पडिवहं वा वि। __मग्गाओ वा मग्गं, संकमई आणमाईणि ॥ कृ-स्वग्रामेस्वोपाश्रयेतिष्ठता श्रुतम्, यथा-अमुकत्र ग्लानइति, स्वग्रामे वापरेषां-साधूनामुपाश्रये Page #476 -------------------------------------------------------------------------- ________________ ४७३ कुतोऽपि प्रयोजनादायातेन, यद्वा 'क्षेत्रान्तः' क्षेत्राभ्यन्तरे अन्यग्रामे भिक्षाचर्यां गतेन, यदि वा क्षेत्रबहिरन्यग्रामे पथि वा वर्त्तमनेन एतेषु स्थानेषु स्वगच्छे वा परच्छे वा ग्लानः श्रुतो भवेत्, श्रुत्वा च ग्लानं यः 'उन्मार्गम्' अटवीगामिनं पन्थानं 'प्रतिपथं वा' येन पथा आयातस्तमेव पन्थानं गच्छति 'मार्गाद्वा' विवक्षितपथादन्यमार्ग सङ्क्रामति स प्राप्नोति आज्ञादीनि दोषपदानि, आदिशब्दादनवस्था-मिथ्यात्व-विराधनापरिग्रहः । एवंकुर्वाणस्य चास्य यद् ग्लानोऽप्रतिजागरितः परितापनादिकं प्राप्नोति तन्निष्पन्नं प्रायश्चित्तम् । अत एवाह [ भा. १८७२] उद्देशक : : १, मूलं - ६, [भा. १८७१] सोऊण ऊ गिलाणं, पंथे गामे य भिक्खवेलाए । जइ तुरियं नागच्छइ, लग्गइ गरुए य चउमासे ।। वृश्रुत्वा ग्लानं पथि वा गच्छन् ग्रामे वा प्रविष्टो भिक्षायां वा पर्यटन् यदि 'त्वरितं' तत्क्षणादेव नागच्छति ततः 'लगति' प्राप्नोति स चतुरो मासान् गुरुकान् ।। यत एवमतः [भा. १८७३ ] जह भमर-महुयरिगणा, निवतंती कुसुमियम्मि चूयवणे । इय होइ निवइअव्वं, गेलने कइयवजढेणं ॥ वृ- यथा भ्रम- मधुकरीगणाः 'कुसुमिते' मुकुरिते 'चूतवने' सहकारवनखण्डे मकरन्दपानलोलुपतया निपतन्ति 'इति' अमुनैव प्रकारेण भगवदाज्ञामनुवर्त्तमानेन कर्मनिर्जरालाभलिप्सया ग्लान्ये समुत्पन्ने 'कैतवजढेन' मायाविप्रमुक्तेन त्वरितं 'निपतितव्यम्' आगन्तव्यं भवति । एवंकुर्वता साधर्मिकवात्सल्यं कृतं भवति, आत्मा च निर्जराद्वारे नियोजितो भवति ॥ तस्य च ग्लानत्वस्य प्रतिबद्धामिमां द्वारगाथामाह [भा. १८७४] सुद्धे सही इच्छकारे, असत्त सुहिय ओमाण लुद्धे य । अनुअत्तणा गिलाणे, चालन संकामणा तत्तो ॥ वृ-प्रथमतः शुद्ध इति द्वारं वक्तव्यम् । ततः 'श्रद्धी' श्रद्धावानिति द्वारम्, तत इच्छाकारद्वारम्, तदनन्तरमशक्तद्वारम्, ततः सुखितद्वारम्, तदनु अपमानद्वारम्, ततोऽपि लुब्धद्वारम्, ततोऽनुवर्त्तना ग्लानस्य उपलक्षणत्वाद् वैद्यस्य च वक्तव्या, ततश्चालना सङ्क्रामणा च ग्लानस्याभिघातव्येति द्वारगाथासमुदायार्थः ॥ अथावयवार्थं प्रतिद्वारं प्रचिकटयिषुः “यथोद्देशं निर्देशः” इति वचनात् प्रथमतः शुद्धद्वारं भावयति [ भा. १८७५ ] सोऊण ऊ गिलाणं, जो उवयारेण आगओ सुद्धो । जो वे कुज्जा, लग्ग गुरुए सवित्थारे ।। वृ- श्रुत्वा ग्लानं 'यः' साधुः 'उपचारेण' वक्ष्यमाणलक्षणेन ग्लानसमीपमागतः सः ‘शुद्धः' न प्रायश्चित्तमाक् । यस्तूपेक्षां कुर्यात् सः 'लगति' प्राप्नोति चतुरो गुरुकान् 'सविस्तरान् ' ग्लानारोपणासंयुक्तान् ।। उपचारपदं व्याचष्टे [भा. १८७६ ] उवचरइ को णऽतिन्नो, अहवा उवचारमित्तगं एइ । उवचरइ व कज्जत्थी, पच्छित्तं वा विसोहेइ ॥ वृ- यत्र ग्लानो वर्त्तते तत्र गत्वा पृच्छति - " को S तिन्नो "त्ति द्वितीयार्थे प्रथमा, 'नुः' इति प्रश्ने, युष्माकं मध्ये ‘अतिन्नं’ग्लानं 'क उपचरति ? ' कः प्रतिजागर्त्ति ? ; यद्वा धातूनामनेकार्थत्वाद् Page #477 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - १-१/६ 'उपचरति' पृच्छति को नु युष्माकं मध्ये “अतिन्नो ?” ग्लानो येनाहं तं प्रतिजागर्मि ? | अथवा 'उपचारमात्रं' लोकोपचारमेव केवलमनुवर्त्तयितुं ग्लानसमीपम् 'एति' आगच्छति । यदि वा कार्यार्थी सन्नुपचरति । किमुक्तं भवति ? - कार्यं किमपि ज्ञान दर्शनादिकं तत्समीपादीहमानः प्रतिजागर्ति । 'प्रायश्चित्तं वा मे भविष्यति यदि न गमिष्यामि' इति विचिन्त्यागत्य च प्रायश्चित्तं विशोधयति । एष सर्वोऽप्युपचारो द्रष्टव्यः ॥ अथ श्रद्धावानिति द्वारमाह [भा. १८७७] ४७४ सोऊण ऊ गिलाणं, तुरंतो आगओ दवदवस्स । संदिसह किं करेमी, कम्मि व अट्ठे निउज्जामि ॥ [भा. १८७८ ] पडिचरिहामि गिलाणं, गेलने वावडाण वा काहं । तित्थानुसज्जणा खलु, भत्ती य कया हवइ एवं || वृ- 'ग्लानं प्रतिजाग्रदहं महतीं निर्जरामासादयिष्यामि' इत्येवंविधया धर्मश्रद्धया युक्तः श्रद्धावानुच्यते । स च श्रुत्वा ग्लानं 'त्वरमाणः' श्रवणानन्तरं शेषकार्याणि विहाय पन्थानं प्रतिपन्नः सन् “दवदवस्स” त्ति द्रुतं द्रुतं गच्छन् झगिति ग्लानसमीपमागतस्ततो ग्लानप्रतिचारकानाचार्यान् वा गत्वा भणति-सन्दिशत भगवन्तः ! किं करोम्यहं ? कस्मिन् वा 'अर्थे' ग्लानसम्बन्धिनि प्रयोजने युष्माभिरहं नियोज्ये ?, अहं तावदनेनाभिप्रायेणायातः, यथा प्रतिजागरिष्यामि ग्लानं ग्लानवैयावृत्त्ये वा व्यापृता ये साधवस्तेषां भक्त-पानप्रदान-विश्रामणादिना वैयावृत्त्यं करिष्यामि। एवंकुर्वता तीर्थस्यानुसजना- अनुवर्त्तना कृता भवति, भक्तिश्च भगवतां तीर्थकृतां कृता भवति, “जे गिलाणं पडियरइ से ममं णाणेणं दंसणेणं चरित्तेणं पडिवज्जइ" इत्यादिभगवदाज्ञाऽऽराधनात्। इत्थं तेनोक्ते यदि ते स्वयमेव ग्लानवैयावृत्त्यं कर्तुं प्रभवन्ति ततो ब्रुवते -आर्य ! व्रजतु यथास्थानं भवान्, वयं ग्लानस्य सकलमपि वैयावृत्त्यं कुर्वाणाः स्म इति ॥ [भा. १८७९] अथ ते न प्रभवन्ति यदि वाऽसावेवंविधगुणोपेतो वर्त्ततेसंजोगदिट्ठाढी, तेनुवलद्धा व दव्वसंजोगा । सत्थं व तेणऽधीय, वेज्जोवा सो पुरा आसि ।। वृ- संयोगाः - औषधद्रव्यमीलनप्रयोगास्तद्विषयो दृष्टः पाठः - चिकित्साशास्त्वायवविशेषो येन स संयोगध्ष्टपाठः, आर्षत्वाद् गाथायामिनप्रत्ययः, यदि वा तेन द्रव्यसंयोगाः कुतोऽपि सातिशयज्ञानविशेषादुपलब्धाः, 'शास्त्रं वा' चरक-सुश्रुतादिकं सकलमपि तेनाधीतम्, वैद्यो वा सः 'पुरा' पूर्वं गृहाश्रम आसीत्, ततो न विसर्जनीयः ॥ [भा. १८८०] अत्थिय से योगवाही, गेलन्नतिगिच्छणाए सो कुसलो । सीसे वावारेत्ता, तेगिच्छं तेण कायव्वं ॥ वृ- यदि 'तस्य' आघन्तुकस्य गच्छे योगवाहिनः सन्ति, स च स्वयं ग्लान्यचिकित्सायां कुशलः, ततः शिष्यान् सूत्रार्थपौरुषीप्रदानादौ व्यापार्य स्वयं तेन ग्लानस्य 'चैकित्स्यं' चिकित्साकर्म कर्त्तव्यम् । उपलक्षणमिदम्, तेन कुल-गण-सङ्घप्रयोजनेषु गुरुकार्यप्रेषणे वस्त्र पात्राद्युत्पादने वा यो यत्र योग्यस्तं तत्र व्यापार्य सर्वप्रयत्नेन स्वयं ग्लानस्य चिकित्साकर्म कर्त्तव्यम् ॥ सूत्रार्थपौरुषीव्यापारणे विधिमाह Page #478 -------------------------------------------------------------------------- ________________ ४७५ उद्देशकः १, मूलं-६, [भा. १८८१] [भा.१८८१] दाऊणं वा गच्छइ, सीसेण व वायएहि वा वाए। तत्थऽन्नत्थ व काले, सोहिए सव्वुद्दिसइ हटे ॥ वृ-सूत्रार्थपौरुष्यौ दत्त्वा ग्लानस्य समीपं गच्छति, गत्वा च चिकित्सां करोति । अथ दूरे ग्लानस्य प्रतिश्रयस्ततः सूत्रपौरुषीं दत्त्वा अर्थपौरुषी शिष्येण दापयति । अथ दवीयान् स प्रतिश्रयस्ततो द्वे अपि पौरुष्यौ शिष्येण दापयति । अथात्मीयः शिष्यो वाचनां दातुमशक्तस्ततो येषां वाचकानाम्-आचार्याणां स ग्लानस्तैः सूत्रमर्थं वा स्वशिष्यान् वाचयति । अथ तेषामपि नास्ति वाचनाप्रदाने शक्तिस्ततो यदि तेऽनागाढयोगवाहिनस्तदा तेषां योगो निक्षिप्यते । अथागाढयोगवाहिनस्ततोऽयं विधि- "तत्थऽन्नत्थव" इत्यादि ।यत्र क्षेत्रे सग्लानस्तत्रान्यत्र वा क्षेत्रेस्थितास्ते आगाढयोगवाहिनआचार्येणवक्तव्याः, यथा-आर्या! कालंशोधयत।ततस्तैर्यथावत् कालग्रहणं कृत्वा यावतो दिवसान् कालःशोधितस्तावतां दिवसानामुद्देशनकालान् सर्वानप्याचार्यो ग्लाने ‘हृष्टे' प्रगुणीभूते सति एकदिवसेनैवोद्दिशति, यावन्ति पुनर्दिनानि कालग्रहणे प्रमादः कृतो गृह्यमाणे वा कालो न शुद्धः तेषामुद्देशनकाला न उद्दिश्यन्ते ।। तत्र क्षेत्रे संस्तरणाभावेऽन्यत्र गच्छतां विधिमाह[भा.१८८२] निग्गमणे चउभंगो, अद्धा सव्वे वि निंति दोण्हं पि । भिक्ख-वसहीइ असती, तस्सानुमए ठविजा उ ।। वृ-ततः क्षेत्राद् निर्गमने चतुर्भङ्गी भवति । गाथायां पुंस्त्वनिर्देशः प्राकृतत्वात् । वास्तव्याः संस्तरन्ति नागन्तुकाः १ आगन्तुकाः संस्तरन्तिन वास्तव्याः २ न वास्तव्यानचागन्तुकाः संस्तरन्ति ३ वास्तव्या अप्यागन्तुका अपि संस्तरन्ति ४ । तत्र यत्र द्वयेऽपि संस्तरन्ति तत्र विधि प्रागेवोक्तः । यत्र तुन संस्तरन्ति तत्रायं विधि-प्रथमभङ्गे आगन्तुकानां द्वितीयभङ्गे वास्तव्यानामर्द्ध वा यावन्तोवा न संस्तरन्ति तावन्तो निर्गच्छन्ति, तृतीयभङ्गे द्वयोरपि वर्गयोरद्धाः सर्वेवा ग्लानं सप्रतिचरं मुक्त्वा निर्गच्छन्ति । एवं भिक्षाया वसतेश्च ‘असति' अभावे निर्गमनं द्रष्टव्यम । के पुनस्तत्र ग्लानसन्निधौ स्थापनीयाः ? इत्याह-'तस्य' ग्लानस्य ये 'अनुमताः' अभिप्रेतास्तान् प्रतिचरकान् ग्लानस्य समीपे स्थापयेत् ॥ गतं श्रद्धावानिति द्वारम् । अथेच्छाकारद्वारमाह[भा.१८८३] अभणितो कोइ न इच्छइ, पत्ते थेरेहि होउवालंभो। दिटुंतो महिड्डीए, सवित्थरारोवणं कुञा ॥ [भा.१८८४] बहुसो पुच्छिज्जंता, इच्छाकारं न ते मम करिति । पडिमुंडणा य दुक्खं, दुक्खं च सलाहिउं अप्पा ।। वृ-कोऽपि साधुर्वैयावृत्त्यकुशलः, परमन्येन अभणितः' 'आर्य! एहि इच्छाकारेण ग्लानस्य वैयावृत्त्यं कुरु' इत्यनुक्तः सन् नेच्छति वैयावृत्यं कर्तुम्, स च श्रुत्वाऽपि ग्लानं न तस्य समीपं गतः । कुल-गण-सङ्घस्थविराश्चये कारणभूताः पुरुषाः ‘कुत्र सामाचार्यसीदन्ति? कुत्रचोत्सर्पन्ति?' इति प्रतिचरणाय गच्छान्तरेषु पर्यटन्ति ते तत्र प्राप्ताः, तैश्च स पृष्टः-आर्य ! उत्सर्पन्ति ते ज्ञानदर्शन-चारित्राणि? सन्ति वा केचित् प्रत्यासन्नपरिसरे साधवो ग्लानो वा कुत्रापि भवता श्रुतः? इति।सप्राह-इतः प्रत्यासन्न एळ ग्रामेसन्तिसाधवः, तेषांचास्त्येको ग्लान इति।ततस्तैस्तस्योपालम्भः Page #479 -------------------------------------------------------------------------- ________________ ४७६ बृहत्कल्प-छेदसूत्रम् -१-१/६ प्रदत्तः-यदि तेषां ग्लानो वर्तते ततस्त्वं त्य प्रतिचरणाय किं न गतः? । स प्राह-'बहुशः' भूयो भूयः पृच्छयमाना अपि ते साधवः कदापि ममेच्छाकारं न कुर्वन्ति, अन्यच्च अहमनभ्यर्थितस्तत्र गतः, तैश्च प्रतिमुण्डितः-निषिद्धः, यथा-पूर्णं भवता वैयावृत्त्यकरणेति, एवं प्रतिमुण्डनया महद् मानसंदुःखमुत्पद्यते, ‘याशंचाहंग्लानस्यवैयावृत्त्यंकरोमिईशमन्यः कोऽपिन वेत्ति' एवमात्मानं श्लाधितुं 'दुःख' दुष्करं भवति, अतः कथमनभ्यर्थितस्तत्र गच्छामि ? इति । ततः स्थविरैस्तस्यपुरतो महर्द्धिको राजातस्य दृष्टान्तः कृतः। यथा-एगोराया कत्तियपुनिमाए मरुयाणंदाणं देइ । एगो मरुगो चोट्सविजाठाणपारगो भोइयाए भणिओ-तुमं सव्वमरुगाहिवो, वच्च रायसमीवं, उत्तमं तेदानंदाहिइ त्ति । सो मरुओ भणाइ-एगं ताव रायकिव्विसं गिण्हामि, बिइयं अमिमंतिओ गच्छामि, जइ से पिति-पितामहस्स अनुग्गहेण पओअणं तो मंआगंतुं तत्थ नेहिइ, इह ठियस्स वा मे दाहिइ । भोइयाए भणिओ-तस्स अस्थि बहू मरुगा तुज्झ सरिच्छा अनुग्गहकारिणो, जइ अप्पणो तद्दविणेण कजं तो गच्छ । जहा सो मरुओ अब्भत्थणं मग्गंतो इहलोइयाणंकामभोगाणंअनाभागीजाओ, एवंतुमंपिअब्भत्थणंमग्गंतोनिज्जरालाहस्सअनाभागी भविस्ससि ।। इत्थमुपलभ्य चतुर्गुरुकारोपणां सविस्तरां' परितापमादिप्रायश्चित्तविस्तरयुक्तां तस्य प्रयच्छन्ति ॥ गतमिच्छाकारद्वारम् । अथाशक्तद्वारमाह[भा.१८८५] किं काहामि वराओ, अहं खु ओमाणकारओ होहं । एवं तत्थ भणंते, चाउम्मासा भवे गुरुगा। वृ-कोऽपि साधुः कुल-गण-सङ्घस्थविरैस्तथैव पृष्टः प्राह-क्षमाश्रमणाः ! लोके यः सर्वथा अशक्तः-पडप्रायः स वराक उच्यते, सोऽहं वराकस्ताद्दशस्तत्र गतः किं करिष्यामि? नवरमहं तत्र प्राप्तोऽवमानकारको भविष्यामि । एवं तत्र स्थविराणां पुरतो भणतस्तस्य चतुर्मासा गुरवो भवन्ति ।। स च स्थविरैरित्थमभिधातव्यः[भा.१८८६] उव्वत्त-खेल-संथार-जग्गणे पीस-भाणधरणे य। तस्स पडिजग्गयाण व, पडिलेहेउं पिसि असत्तो ।। वृ-आर्य ! किं ग्लानस्योद्वर्तनमपि कर्तुं न शक्नोषि ? एवं खेलमल्लकस्य भस्मना भरणं भस्मपरिष्ठापनं वा संस्तारकस्य रचनं जागरणं-रात्रौ प्रहरकप्रदानं पेषणम्-औषधीनां चूर्णनं माणधरम-सपान-भोजनभाजनानांधारणं 'तस्य' ग्लानस्यप्रतिजागरकाणांवा साधूनामुपधिमपि प्रत्युपेक्षितुमशक्तः? येनेदं ब्रवीषि-किं करिष्यामि वराकोऽहम् ? इति ।। अथ सुखितद्वारमाह[भा.१८८७] सहिया मोतिय भणती, अच्छह वीसत्थया सुहं सव्वे । एवं तत्थ भणंते, पायच्छित्तं भवे तिविहं ।। वृ-एकत्र क्षेत्रे मासकल्पस्थितैः साधुभिः, श्रुतम्-अमुकत्र ग्लान इति । तत्र केऽपि साधवो भणन्ति-ग्लानं प्रतिजागरका व्रजामो वयम् । इतरः कोऽपि भणति-सुखितानास्मान् दुःखितान् कुरुत्, यूयमपि सर्वे 'विश्स्ताः' निरुद्विग्नाः ‘सुखं' सुखेन तिष्ठत किंतत्र गत्वा मुधैवदुःखस्यात्मानं प्रयच्छामः ? किं युष्माकमयं श्लोको न कर्णकोटरमुपागमत् ? । यथा Page #480 -------------------------------------------------------------------------- ________________ ४७७ उद्देशक : १, मूलं-६, [भा. १८८७] सर्वस्य सर्वकार, स्वार्थविघाती परस्य हितकारी । सर्वस्य च विश्वासी, मूर्यो यो नाम विज्ञेयः॥ एवं तत्रतस्य भणतस्त्रिविधं प्रायश्चित्तं भवति । तद्यथा-यद्याचार्य एवं ब्रवीति ततश्चतुर्गुरु, उपाध्यायो ब्रवीति चतुर्लघु, भिक्षुर्ब्रवीति मासगुरु ॥अथापमानद्वारमाह[भा.१८८८] भत्तादिसंकिलेसो, अवस्स अम्हे वि तत्थ न तरामो। काहिंति केत्तियाणं, तेणं चिय तेसु अद्दन्ना ।। कृतथैव ग्लानं श्रुत्वाकेचिद्भणन्ति-व्रजामोग्लानप्रतिजागरणार्थम् । अपरेब्रुवते-तत्राऽन्येऽपि ग्लानं श्रुत्वा बहवः प्रतिचारकाः समाया भविष्यन्ति ततो महान् भक्त-पानादिसंक्लेशो भविता, 'अवश्यम्' असन्दिग्धंवयमपितत्र गताः ‘नतरामः' ननिर्वहामः, ग्लान प्रतिचारणार्थमागतानां कियतां वा ते वास्तव्या विश्रामणादि प्राघूर्णककर्म करिष्यन्ति ? यतः ते 'तेनैव' ग्लानेन 'तेषु' कार्येषु अद्दन्नाः' आकुलीभूताः॥ [भा.१८८९] अम्हेहि तहि गएहिं, ओमाणं उग्गमाइणो दोसा। एवं तत्थ भणंते, चाउम्मासा भवे गुरुगा। वृ-तथा-अस्माभिरपि तत्र गतैर्नियमाद् ‘अवमानम्' अवमम् ‘उद्गमदोषाश्च' आधाकर्ममिश्रजातप्रभृतयः आदिशब्दादेषणादोषाश्च भविष्यन्ति । एवं तत्र तेषां भणतां चत्वारो मासा गुरुका भवेयुः॥ अथ लुब्धद्वारमाह[भा.१८९०] अम्हे मो निज्जरट्ठी, अच्छह तुब्भे वयं से काहामो। अस्थिय अभाविया णे, ते विय नाहिंति काऊण ।। वृ- मासकल्पस्थितैः साधुभिः श्रुत्, यथा-अमुकत्र ग्रामे ग्लानः सञ्जातोऽस्ति । तच्च क्षेत्रं वसति-पानक-गोरसादिभि सर्वैरपि गुणैरुपेतम्, ततस्ते लोभाभिभूतचेतसश्चिन्तयन्ति'ग्लानमिषमन्तरेण न शक्यते क्षेत्रमिदं प्रेरयितुम्, अतो गच्छामो वयम्' इति चिन्तयित्वा तत्र गत्वा भणन्ति-वयं निर्जरार्थिनः' ग्लानवैयावृतत्यकरणेन कर्मक्षयमभिलषमाणा इहायाताः स्मः, अतो यूयं तिष्ठथ वयं "से" तस्य ग्लानस्य वैयावृत्यं करिष्यामः, सन्ति चास्माकमभाविताः शैक्षास्तेऽपि चास्मान् वैयावृत्त्यं कुर्वतो दृष्टवा ज्ञास्यन्ति। [भा.१८९१] एवं गिलाणलक्खेण संठिया पाहुण त्ति उक्कोसं । मग्गंता चमढिंती,तेसिं चारोवणा चउहा। वृ-एवं ग्लानसम्बन्धि यद् लक्ष्यं-मिषं तेन तत्र संस्थिताः सन्तः प्राधूर्णका इति कृत्वा लोकाद् 'उत्कृष्टं' स्निग्ध-मधुरद्रव्यं लभन्ते, अथ न स्वयं लोकः प्रयच्छति ततः ‘मार्गयन्तः' 'प्राधूर्णका वयम्' इति मिषेमावभाषमाणास्तत् क्षेत्रं चमढयन्ति, चमढिते च क्षेत्रे ग्लानप्रायोग्यं न लभ्यते ततस्तेषामियं चतुर्विधाऽऽरोपणा कर्तव्या। तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च । तत्र द्रव्यतस्तावदाह[भा.१८९२] फासुगमफासुगेवा, अचित्त चित्ते परित्तऽनंते य । असिनेह-सिनेहकए, अनहारा-55हार लहु-गुरुगा। Page #481 -------------------------------------------------------------------------- ________________ ४७८ बृहत्कल्प-छेदसूत्रम् -१-१/६ वृ-क्षेत्रोद्वेजनादोषेण ग्लानप्रायोग्यमलभामाना यदि प्राशुकमवभाषन्ते परिवासयन्ति वा ततश्चत्वारो लघुकाः । अथाप्राशुकमवभाषन्ते परिवासयन्ति वा ततश्चत्वारो गुरुकाः । इह च प्राशुकमेषणीयम् अप्राशुकमनेषणीयम् । आह च निशीथचूर्णिकृत्-इह फासुगं एसणिज्नं ति । अचित्ते अवभाष्यमाणे परिवास्यमाने वा चतुर्लघु । सचित्तेचतुर्गुरु । एवं परीत्ते चतुर्लघु। अनन्ते चतुर्गुरु । अस्नेहे चतुर्लघु । सस्नेहे चतुर्गुरु । अनाहारे चतुर्लघु । आहारे चतुर्गुरु ।। उक्तं द्रव्यनिष्पन्न प्रायश्चित्तम् । अथ क्षेत्रनिष्पन्नमाह[भा.१८९३] लुद्धस्सऽब्भंतरतो, चाउम्मासा हवंति उग्घाता। बहिया य अनुग्घाया, दव्वालंभे पसजणया ।। वृ-उत्कृष्टद्रव्यलोभेन क्षेत्रमुद्वेजयतो लुब्धस्य क्षेत्राभ्यन्तरतो ग्लानप्रायोग्येऽलभ्यमाने चत्वारो मासा उद्धाताः । क्षेत्रसय बहिरलभ्यमाने त एव चत्वारो मासाः ‘अनुद्धाताः' गुरवः । अत्र च ग्लानप्रायोग्यस्य द्रव्यस्यालाभे 'प्रसजना' प्रायश्चित्तस्य वृद्धि प्राप्नोति ॥ कथम् ? इत्याह[भा.१८९४] खेत्तबहि अद्धजोअण, वुड्डी दुगुणेण जाव बत्तीसा। चउगुरुगादी चरिमं, खेत्ते काले इमं होइ ।। वृ-क्षेत्राद् बहिरर्द्धयोजनं गत्वा ततो यदि ग्लानप्रायोग्यं द्रव्यमानयति तदा चतुर्गुरव एव । योजनादानयति षड् लघवः । योजनद्वयादानयति षड् गुरवः । योजनचतुष्टयादानयति च्छेदः । योजनाष्टकादानयति मूलम् । योजनषोडशकादानयति अनवस्थाप्यम् । द्वात्रिंशद् योजनानि गत्वा ग्लानप्रायोग्यमानयति पाराञ्चिकम् । अत एवाह-क्षेत्रबहिरड़योजनादारभ्य द्विगुणेन परिमाणेन क्षेत्रस्य वद्धिस्तावत् कर्तव्या यावद् द्वात्रिंशद् योजनानि । एषु च चतुर्गुरुकादिकं 'चरमं' पाराञ्चिकं यावत् प्रायश्चित्तम् । इत्थं क्षेत्रविषयं प्रायश्चित्तमुक्तम् । 'काले' कालविषयम् 'इदं' वक्ष्यमाणं भवति॥ तत्र तावत् प्रकारान्तरेण क्षेत्रनिष्पन्नमेवाह[भा.१८९५]अंतो बहिं न लब्भइ, ठवणा फासुग महय मुच्छ किच्छ कालगए। चत्तारिछच्च लहु-गुरु, छेदो मूलं तह दुगंच॥ वृ-क्षेत्रस्यान्तर्वा बहिर्वा ग्लानप्रायोग्यं न लभ्यत इति कृत्वा प्राशुकस्य स्थापनां' परिवासनां करोति चतुर्लघु । तेन परिवासितेन भक्तेन ग्लानो यद्यनागाढं परिताप्यते ततश्चतुर्गुरुकम् । महतीं दुःखासिकामाप्नोति षड्लघु । मूर्छामूळे षड्गुरु । कृच्छ्रप्राणे च्छेदः । कृच्छोच्छ्वासे मूलम् । समवहते-मारणान्तिकसमुद्धातं कुर्वाणे ग्लानेऽनवस्थाप्यम् । कालगते पाराञ्चिकम् ।। अथ कालनिष्पन्नमाह[भा.१८९६] पढमं राइ ठविते, गुरुगा बिइयादिसत्तिहिं चरिमं । परितावणाइ भावे, अप्पत्तिय-कूवणाईया॥ वृ-प्रथमां रात्रि परिवासयतश्चतुर्गुरुकाः । द्वितीयां रात्रिमादौ कृत्वा सप्तभी रात्रिभिश्चरमम् । तद्यथा-द्वितीयां रजनी परिवासयति षड् लघवः, तृतीयस्यां षड् गुरवः, चतुर्थ्या छेदः, पञ्चम्यां मूलम्,षष्ठयामनवस्थाप्यम्, सप्तम्यां पाराञ्चिकम्।अथ भावनिष्पन्नमाह-“परितावणाइ" इत्यादि पश्चार्द्धम्। परितापनादि भावनिष्पनमन्तव्यम्। तथा सपरितापितः सन्नप्रीतिकं करोति चतुर्लघु, Page #482 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-६, [भा. १८९६ ] ४७९ कूजनं-सशब्दाक्रन्दनम्, आदिग्रहणाद् 'अनाथोऽहम्, न किमप्यमी मह्यं प्रयच्छन्ति' इत्येवमुड्डाहं कुर्यात् ततश्चतुर्गुरुकम् ॥ अथपरितापनादिपदं व्याख्यानयति [भा. १८९७] अंतो बहिं न लब्भइ, परितावण महय मुच्छ किच्छ कालगए । चत्तारि छच्च लहु-गुरु, छेदो मूलं तह दुग च ॥ वृ- क्षेत्रस्यान्तर्बहिर्वा न लभ्यते इति कृत्वा ग्लानस्यानागाढा परितापना भवति चतुर्लघु । आगाढपरितापनायां चतुर्गुरु । दुःखादुः खे षड्लघु । मूर्च्छामूर्च्छ षड्गुरु । कृच्छ्रप्राणे च्छेदः । कृच्छ्रोच्छ्वासे मूलम् । समवहते अनवस्थाप्यम् । कालगते पाराञ्चिकम् ।। एवंतावदाहारविषयमुक्तम् । अथोपधिविषयमभिधीयते [भा. १८९८ ] अंतो बहिं न लब्भइ, संथारग महय मुच्छ किच्छ कालगए। चत्तारि छच लहु-गुरु, छेदो मूलं तह दुगं च ॥ वृ- अतिचमढिते क्षेत्रेऽन्तर्वा बहिर्वा संस्तारको न लभ्यते ततो ग्लानस्यानागाढपरितापनादिषु चतुर्लघुकादिकं तथैव प्रायश्चित्तं द्रष्टव्यम् । अत्रपरितापनापदं समुद्धातपदं च गाथायां साक्षान्नोक्तम्, अतो मा भूद् मुग्धमतिविनेयवर्गस्य व्यामोह इति कृत्वा साक्षात् तदभिधानार्थमिमां गाथामाह[भा. १८९९ ] परिताव महादुक्खे, मुच्छामुच्छे य किच्छपानगते । किच्छुरसासे य तहा, समुघाए चेव कालगते ॥ लुब्धद्वारम् । अथानुवर्त्तनाद्वारमाह अनुयत्तमा गिलाणे, दव्वट्ठा खलु तहेव विज्जट्ठा । असतीइ अन्नओ वा, आनेउं दोहि वी कुज्जा ।। वृ- ग्लानप्रायोग्यं यद् भक्त पानादिकं द्रव्यं स एवार्थ प्रयोजनं द्रव्यार्थस्तमुत्पादयद्भिर्लानस्यानुवर्त्तना कर्त्तव्या । "तहेव विज्जट्टे "ति तथैव वैद्यस्यार्थमुत्पादयद्भिर्लानस्यानुवर्त्तना विधेया । यदि स्वग्रामे द्रव्य-वैद्ययोरभावस्ततोऽन्यग्रामादपि द्रव्य - वैद्यावानीय द्वाभ्यामप्यनुवर्त्तनां कुर्यात् ॥ अथैनामेव गाथां व्याचिरव्यासुराह [भा. १९०१] जायंते उ अपत्यं, भांति जायामो तं न लब्भइ णे । विनियट्टणा अकाले, जा वेल न बेंति उ न देमो ॥ वृ- ग्लानो यद्यपथ्यं द्रव्यंयाचते ततः साधवो भणन्ति-यवं याचामः परं किं कुर्महे ? तद् भवतामभिप्रेतं भूयोभूयः पर्यटद्भिरि न लभ्यते "ने” अस्माभि; इत्थं भणद्भिर्लानोऽनुवर्त्तितो भवति । यद्वा ग्लानस्याग्रतः पात्रकाण्युद्रा प्रतिश्रयान्निर्गत्यापान्तरालपथाद् 'विनिवर्त्तनां' प्रत्यागमनं कुर्वन्ति, तस्य पुरतश्चेत्थं ब्रुवते वयं गता अभूम परं न लब्धम्; अकाले वा गत्वा याचन्ते येन न लभ्यते । अकाले च याचमानं ग्लानं ब्रुवते यावद् वेला भवति तावत् प्रतीक्षस्व, ततो वयमानीय् दास्याम इति, न पुनर्बुवते दद्मो वयमिति ॥ अथ क्षेत्रतो ग्लानस्यानुवर्त्तनामाह [भा. १९०२ ] तत्थेव अन्नगामे, वुत्यंतरऽसंथरंत जयणाए । वृ- गतार्था ।। उक्तं [भा. १९०० ] Page #483 -------------------------------------------------------------------------- ________________ ४८० बृहत्कल्प-छेदसूत्रम् -१-१/६ ___ असंथरनेसणमादी, छन्नं कडजोगि गीयत्थे । वृ-प्रथमतस्तत्रैव ग्रामे ग्लानप्रायोग्यमन्वेषणीयम् । तत्र यदि न लभ्यते तदाऽन्यग्रामेऽपि । अथासावन्यग्रामो दूरतरस्ततः "वत्थंतर"त्ति 'अन्तरा' अपान्तरालग्रामे उषित्वा द्वितीये दिने आवयन्ति । अथैवमप्यसंस्तरणं भवति ततः “संथरंत जयणाए"त्ति अकारप्रश्लेषादसंस्तरतोग्लानस्यार्थाय 'यतनया' पञ्चकपरिहाण्या गृह्णन्ति।अथ ग्लानार्थव्यापूतानांप्रतिचरकाणामसंस्तरणं ततः “एसमाइ"त्ति एषणादोषेषु आदिशब्दाद् उद्गमादिदोषेषु च पञ्चकपरिहाम्या यतितव्यम् । अथ प्रतिदिवसं ग्लानप्रायोग्यं न लभ्यते ततः ‘छन्नम्' अप्रकटं कृतयोगी गीतार्थो वा तप्रायोग्यं द्रव्यं परिवासयति । इह आकर्णितच्छेदश्रुतार्थ प्रत्युच्चारणाऽसमर्थ कृतयोगी । यस्तु च्छेदश्रुतार्थं श्रुत्वा प्रत्युच्चरयितुमीशः स गीतार्थ उच्यते । एष द्वारगाथासमासार्थः ।। अथैनामेव विवरीषुराह[भा.१९०३] पडिलेह पोरुसीओ, वि अकाउं मग्गणा उ सग्गामे। खित्तंतो तद्दिवसं, असइ विणासे व तत्थ वसे ॥ वृ-अपिशब्दः सम्भावनायाम् । यदि सुलभं द्रव्यं ततः प्रत्युपेक्षणां सूत्रार्थपौरुष्यौ च कृत्वा स्वग्रामेऽनवभाषितस्य मार्गणा कर्तव्या अथैवं न लभ्यते ततोऽर्थपौरुषीं हापयित्वा, यद्येवमपि न लभ्यते ततः सूत्रपौरुषीं परिहाप्योत्पादनीयम् । अथ तथापि न लभ्यते दुर्लभंवा तद्रव्यं ततः प्रत्युपेक्षणांद्वे अपिच पौरुष्यौ अकृत्वा स्वग्रामेऽनवभाषितं मार्गयन्ति।अथ स्वग्रामेऽनवभाषितं न लभ्यते ततः 'क्षेत्रान्तः' सक्रोशयोजनक्षेत्राभ्यन्तरे परग्रामे पौरुषीद्वयमपिकृत्वा अनवभाषितमुत्पादयन्ति, अत्राप्यर्थपौरुष्यादिहापना तथैव द्रष्टव्या। अथ तत्राप्यनवभाषितंन लभ्यते ततः स्वक्षेत्रे स्वग्राम-परग्रामयोरवभाषितमुत्पाद्य तद्दिवसमानयन्ति । अथ स्वक्षेत्रे तद्दिवसं न प्राप्यते ततः परक्षेत्रादपितद्दिवसमानेतव्यम्। अथ क्षेत्रबहिर्वतिनो यतोग्रामादेरानीयते तद्न प्रत्यासन्नं किन्तु दूरतरं न तद्दिवसं गत्वा ततः प्रत्यायातुं शक्यते, विनाशि वा तद् द्रव्यं दुग्धादिकम् ततः प्रत्यासन्नग्रामस्यासति विनाशिनिवा द्रव्ये ग्रहीतव्ये अपराह्ने गत्वा तत्र रात्रौ वसेत्, उषित्वा च सूर्योदयवेलायां गृहीत्वा द्वितीये दिने तत्रानयन्ति । अथ दवीयस्तरं तत् क्षेत्रमविनाशि द्रव्यं च ग्रहीतव्यम्ततोऽपान्तरालग्रामेरजन्यामुषिताः सूर्योदयेतत्रगत्वा तद्रव्यंगृहीत्वा भूयः समागच्छन्ति। एतदेवाह[भा.१९०४] खित्तबहिया व आने, विसोहिकोडिं वतिच्छितो काढे । पइदिवसमलभंते, कम्मं समइच्छिओ ठवए । वृ-क्षेत्रबहिर्वा गत्वा प्रथममनवभाषितं ततोऽवभाषितं पूर्वं तद्दिवसे ततो द्वितीयेऽपि दिवसेऽनन्तरोक्तया नीत्या यथायोगमानयेत्। एष विधिरेषणीयविषयो भणितः। अथैषणीयेन नासौ ग्लानःसंस्तरतिततःसक्रोशयोजनक्षेत्रस्यान्तः स्वग्राम-परग्रामयोः पञ्चकपरिहाण्या तदप्राप्ती क्षेत्रबहिरपि पञ्चकपरिहाण्या तद्दिवसं ग्लानप्रायोग्यमुत्पादयन्ति । एवं यदा प्रायश्चित्तानुलोम्येन क्रीतकृताऽभ्याहृतादिका विशोधिकोटी व्यतिक्रान्तो भवति तदा “काढि"त्ति ग्लानयोग्यमौषधादिकमन्येन स्वयंवायतनयाक्वाथयेत् । एवं प्रतिदिवसमसमलभ्यमाने यदा आधाकर्मापि समतिक्रान्तो भवति, तदपिप्रतिदिवसंनप्राप्यतइत्यर्थः, ततो विशुद्धमविशुद्धंवा ग्लानप्रायोग्यं Page #484 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं -६, [भा. १९०४ ] द्रव्यमुत्पाद्यस्थापयेत् । ये तु ग्लानस्य प्रतिचरकास्ते यदि ग्लानकार्यव्यापृताः परक्षेत्रं वा व्रजन्तः स्वार्थमहिण्डमाना न संस्तरन्ति तत एषणादिदोषेषु पञ्चकपरिहाणियतनया गृह्णन्ति ॥ यत् तद् ग्लानार्थं रिवास्यते तत् कीध्शे स्थाने स्थाप्यते ? इत्याह [भा. १९०५] उव्वरगस्स उ असती, चिलिमिणि उभयं च तं जह न पासे । तस्सऽ सइ पुराणादिसु, ठविंति तद्दिवस पडिलेहा ॥ वृ- कृतयोगिना गीतार्थेन वा तद् अन्यस्मिन् गृहापवरके स्थापनीयम् । अथ नास्ति पृथगपवरकस्ततो वसतावेव योऽपरिभोग्यः कोणकस्तत्र चिलिमिलिकया आवृत्त्य 'उभयं’ ग्लाना-ऽगीतार्थलक्षणं यथा न पश्यति तथा स्थाप्यम् । यदि ग्लानस्तत् पश्यति तदा स यदा तदा तस्याभ्यवहारं कुर्यात् । अगीतार्थस्य तु तद् दृष्ट्वा विपरिणामा ऽप्रत्यवादयो दोषा भवेयुः । "तस्सऽ सइ "त्ति 'तस्य' अपरिभोग्यस्थानस्याभावे पुराणः पश्चात्कृतस्तस्य गृहे दिशब्दाद् मातापितृसमानेषु गृहेषु स्थापयन्ति । तस्य च तत्र स्थापितस्य तद्दिवसं प्रत्युपेक्षणा कर्त्तव्या । तद्दिवसं नाम प्रतिदनम् । यदुक्तं देश्याम्-तद्दिवसं अनुदिअहे इति ।। अथ " आनेउं दोहि वी कुज्जा" इत्यस्यव्याख्यानमाह [ भा. १९०६ ] फासुगमफासुगेण व अचित्तेतर परित्तऽनंतेनं । आहार- तद्दिनेतर, सिहेण इअरेण वा करणं ॥ वृ- प्राशुकेन अप्राशुकेन वा अचित्तेन 'इतरेण वा' सचित्तन परीत्तेन अनन्तेन वा आहारेण अनाहारेण वा तद्दैवसिकेन 'इतरेण वा' परिवासितेन सस्नेहेन 'इतरेण वा' अस्नेहेन ग्लानस्य चिकितसायाः करणमनुज्ञातम ॥ गता ग्लानानुवर्त्तना । अथ वैद्यानुवर्त्तनामभिधित्सुः प्रस्तावनां रचयन्नाहविजं न चेव पुच्छह, जाणंता बिंति तस्स उवदेसो । [भा. १९०७] ४८१ दट्ठ- पिलगाइएसु व, अजानगा पुच्छए विजं ॥ वृ- ग्लानो ब्रूयात्-यूयं वैद्यं नैव पृच्छथ, आत्मच्छन्देनैव प्रतिचरणं कुरुथ । ततो यदि साधवो जानन्तः चिकितिसायां कुशलास्ततो ब्रुवते - अस्मार्वैद्यः प्रागेव पृष्टस्तस्यैवायमुपदेश इति । यद्वा प्रतिश्रयान्निर्गत्य किनयन्तमपि भूभागं गत्वा मुहूर्तमात्रं तत्र स्थित्वा समागत्य ब्रुवते - अयंवैद्येनोपदेशो दत्त इति । तथा दष्टं-सर्पडङ्क्रः पिलगं गण्डः आदिग्रहणेन शीतलिका दुष्टवातो वेत्यादिपरिग्रहः, एतेष्वपि यदि ज्ञास्ततः स्वमेव कुर्वन्ति । अथाज्ञास्ततो वैद्यं पृच्छन्ति ॥ अत्र शिष्यः पृच्छति [भा. १९०८] किह उप्पन्नो गिलाणो, अट्ठम उण्होदगाइया वुड्डी । किंचि बहु भागमद्धे, ओमे जुत्तं परिहरंतो ॥ वृ- 'कथं ? ' केन हेतुना ग्लान उत्पन्नः ? इति । सूरिराह-भूयांसः खलु रोगातङ्क्रा यद्वशाद् ग्लानत्वमुपजायते । तत्र “शुष्यतस्त्रीणि शुष्यन्ति, चक्षूरोगो ज्वरो व्रणः ।" इति वचनाद् यदि ज्वरादिको विशोषणसाध्यो रोगः ततो जघन्येनाप्यष्टमं कारयितव्यः । यच्च यस्य रोगस्य पथ्यं तत् तस्य कार्यम्, यथा- वातरोगिणो घृतादिपानं पित्तरोगिणः शर्कराद्युपयोजनं श्लेष्मरोगिणो 18 31 Page #485 -------------------------------------------------------------------------- ________________ ४८२ बृहत्कल्प-छेदसूत्रम् -१-१/६ नागरादिग्रहणमिति। “उण्होदगाइयाधुड्डि"त्तिउपवासं कर्तुमसहिष्णुर्यदिरोगेणामुक्तः पारयति तत एष क्रम-उष्णोदके प्रक्षिप्य कूरसिक्थानिअमलितानि ईषन्मलितानि वा सप्त दिनानिएकंवा दिनं दीयन्ते । ततः “किंचि" त्ति उष्णोदके मधुरोल्लणं स्तोकं प्रक्षिप्य तेन सह ओदनं द्वितीये सप्तकेदिनेवादीयते ।एवं तृतीये “बहु"त्तिबहुतरंमधुरोल्लणंउष्णोदकेप्रक्षिप्यदीयते । “भागि"त्ति चतुर्थे सप्तके दिने वा त्रिभागो मधुरोल्लणस्य द्वौ भागावुष्णोदकस्य, “अद्धे"त्ति पञ्चमे सप्तके दिने वा अर्द्ध मधुरोल्लणस्यार्द्धमुष्णोदकस्य, षष्ठे “ओमि"त्ति त्रिभाग उष्णोदकस्य द्वौ भागौ मधुरोल्लणस्य, सप्तमे सप्तके दिने वा “जुत्तं" ति ‘युक्तं' किञ्चिन्मात्रमुष्णोदकं शेषं तु सर्वमपि मधुरोल्लणमित्येवंदीयते। तदनन्तरं द्वितीयाङ्गैरपिसहापथ्यान्यवगाहिमादीनि परिहरन्समुशिति यावत् पुरातनमाहारंपरिणमयतुं समर्थ सम्पन्न इति । एषा उष्णोदकादिका वृद्धिर्द्रष्टव्या । इह च सर्वत्राप्येक दिन विशेषचूर्णि बृहद्भाष्याभिप्रायेण दिनसप्तकंतु चूर्ण्यभिप्रायणेति मन्तव्यम्॥ अथ “अट्ठम" त्ति पदं व्याख्यानयन्नाह[भा.१९०९] जाव न मुक्को ता अनसनं तु मुक्के विऊ अभत्तह्रो । असहुस्स अट्ठ छटुं, नाऊण रुयं वजंजोगं ।। वृ-यावदसौ ज्वर-चक्षुरोगादिना रोगेण न मुक्तस्तावद् ‘अनशनम्' अभक्तार्थलक्षणं कर्त्तव्यम् । मुक्तेनापि चैकं दिवसमभक्तार्थो विधेयः । अथासावसहिष्णुस्ततोऽष्टमं वा षष्ठं वा करोति । ज्ञात्वा वा 'रुजं रोगविशेष यद्यत्र योग्यं शोषणमशोषणं वा तत् तत्र कार्यम्॥ यद्येवंकुर्वाणानामसौ रोग उपशाम्यति ततः सुन्दरम्, अथ नोपशाम्यति ततः को विधिः? इत्याह[मा.१९१०] एवं पिकीरमाणे, विजं पुच्छे अठायमाणम्मि। विजाण अट्ठगं दो, अनिदिइटी अनिड्डियरे ।। वृ-एवमपि क्रियमाणे यदि रोगो न तिष्ठति-नोपशाम्यति ततस्तस्मिन्नतिष्ठति वैद्यं पृच्छति । अथ कियन्तोवैद्या भवन्ति? इत्याह-वैद्यानांखल्वष्टकंमन्तव्यम्। तत्र द्वौ वैद्यौनियमाद् 'अनृद्धिकौ' ऋद्धिरहितौ, 'इतरे' षड् वैद्या ऋद्धिमन्तो अनृद्धिमन्तो वा ।। तदेव वैद्याष्टकं दर्शयति[भा.१९११] संविग्गमसंविग्गे, दिहत्थे लिंगि सावए सन्नी । ____ अस्सन्नि इड्डि गइरागई य कुसलेण तेगिच्छं॥ वृ-'संविग्नः' उद्यतविहारी १ 'असंविग्नः' तद्विपरीतः २ लिङ्गी' लिङ्गावशेषमात्रः३ श्रावकः' प्रतिपन्नाणुव्रतः ४ 'संज्ञी' अविरतसम्यग्दृष्टि ५ 'असंज्ञी' मिथ्याष्टि, स च त्रिधा-अनभिगृहीतमिथ्याष्टि ६ अभिगृहीतमिथ्याष्टि ७ परतीर्थिकश्चेति ८ । “इडी गइरागई कुसले" त्ति व्याख्यातार्थम् ।। अनन्तरोक्तक्रमविपर्यासे प्रायश्चित्तमाह[भा.१९१३] वोच्चत्थे चउलहुगा, अगीयत्थे चउरो मासऽनुग्घाया। चउरोय अनुग्घाया, अकुसलें कुलसेण करणं तु ।। वृ-संविग्नगीतार्थमुक्त्वाअसंविग्नगीतार्थेन कारयति एवमादिविपर्यस्तकरणे चत्वारोलघवः। Page #486 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं -६, [भा. १९१३] ४८३ गीतार्थं मुक्त्वा अगीतार्थेन कारयति चत्वारो मासा अनुद्धाताः । कुशलं विहायाकुशलेन कारयति चत्वारोऽनुद्धा मासाः । यत एवमतः कुशलेन चिकित्साकरणमनुज्ञातम् ॥ अथ वैद्यसमीपं गच्छतां विधिमभिधित्सुराह [भा. १९१४] चोयगपुच्छा गमने, पमाण उवगरण सउण वावारे । संगारो य गिहीणं, उवएसो चेव तुलना य ॥ वृ-प्रथमतो नोदकपृच्छा वक्तव्या, ततो गमनं वैद्यसकाशे साधूनाम्, ततस्तेषामेव प्रमाणम्, तत उपकरणम्, ततः शकुनाः, तदननत्रं वैद्यस्य 'व्यापारः' प्रशस्ता ऽप्रशस्तरूपः, ततः ‘सङ्गारः ’ सङ्क्रतो गृहिणां पश्चात्कृतादीनां यथा कर्त्तव्यः, ततो वैद्येनौपधादिविषय उपदेशो यथा दीयते, ततस्तमुपदेशं श्रुत्वा यथा स्वयं तुलना कर्त्तव्या, तदेतत् सर्वमपि वक्तव्यमिति द्वारगाथासमासार्थः । अथ विस्तरार्थः प्रतिपाद्यते-तत्र प्रथमं नोदकपृच्छाद्वारम्, शिष्यः पृच्छति किं ग्लानो वैद्यसमीपं नीयताम् ? अथ वैद्य एव ग्लानसकाशमानीयताम् ? अत्र कश्चिदाचार्यदेशीयः प्रतिवचनमाह[ भा. १९१५ ] पाहुडिय त्ति य एगो, नेयव्वो गिलाणओ उ विजघरं । एवं तत्थ भणंते, चाउम्मासा भवे गुरुगा ॥ वृ- 'एकः' कश्चित् प्राह-वैद्ये ग्लानान्तिकमानीयमाने 'प्राभृतिका' वक्ष्यमाणलक्षणा भवति, तोलान एव वैद्यगृह नेतव्यः । इत्थमाचार्यदेशीयेनोक्ते सूरिराह एवं 'तत्र' ग्लाननयनविषये भणतो भवतश्चत्वारो मासा गुरुका भवन्ति ॥ केयं पुनः प्राभृतिका ? इत्यत आह [ भा. १९१६ ] रह-हत्थि जान-तुरएअनुरंगाईहि इंति कायवहो । आसन मट्टिय उदए, कुरुकुय सघरे उ परजोगो ॥ वृ-रथ- हस्तिनौ-प्रतीतौ यानं-शिबिकादिकं तुरगः-प्रसिद्धः अनुरङ्गा- गन्त्री एतैः आदिशब्दादपरेण वा विच्छर्देन ‘आयाति’ आगच्छति वैद्ये कायानां पृथिव्यादीनां वधो भवति । तथा समायातस्यासनं दातव्यम् । ग्लानस्य च शरीरे परामृष्टे व्रणादिपाटने वा कृते कुरुकुचाकारापणे मृत्तिकाया उदकस्य च वधो भवति । तथा समायातस्यासनं दातव्यम् । ग्लानस्य च शरीरे परामृष्टे व्रणादिपाटने वा कृते कुरुकुचाकारापणे मृत्तिकाया उदकस्य च वधो भवति । स्वगृहे तु परयोगो भवति, परप्रयोगेण सर्वमपि भवति न साधूनां किमप्यधिकरणं भवतीत्यर्थः । एषा प्राभृतिका वैद्ये ग्लानसमीपमानीयमाने यतो भवति ॥ अतः किम् ? इत्याह[भा. १९१७] लिंगत्थमाइयाणं, छण्हं वेज्राण गम्मऊ मूलं । संविग्गमसंविग्गे, उवस्सगं चेव आनेजा ॥ वृ-लिङ्गस्थादीनां षन्नामपि वैद्यानां गृहं ग्लानं गृहीत्वा गम्यताम् नैते उपशार्यमानेतव्याः, अधिकरणदोषभयात्। संविग्नोऽसंविग्नश्च एतौ द्वाप्युपाश्रयमेवानयेत्, दोषाभावात् ॥ एवं परेणोक्ते सूरिराह [भा.१९१८] वाता-ऽऽतवपरितावण, मयपुच्छा सुत्र किं सुसानकुडी । Page #487 -------------------------------------------------------------------------- ________________ ४८४ सच्चैव य पाहुडिया, उवस्सए फासु सा उ ॥ वृ - ग्लानो वैद्यगृहं नीयमानो वातेन आतपेन च महतीं परितापनामनुभवति । “मयपुच्छ "त्ति लोकस्तं तथानीयमानं दृष्टवा पृच्छति - किमेष मृतो यदें नीयते ? । “सुन्ने" ति स ग्लानो नीयमानोऽपान्तरालेऽपद्राणस्ततो वैद्येन यावद् मुखमुद्धाटितं तावत् 'शून्यं' जीवरहितं शबं तिष्ठतीति विज्ञाय ब्रूयात्- किं मदीयं गृहं श्मशानकुटी यदवं मृतमानयत ? । ततः स वैद्यः 'शबस्य स्पृष्टोऽहम्' इति कृत्वा सचेलः स्नायात्, फलहकाभ्यन्तरे वा छगणपानीयं दापयेत्, ततो ननु सैव प्राभृतिका समधिकतरा भवेत् । उपाश्रये पुनः प्राशुकपानकादिना सा क्रियेत ततो न काचिद् विराधना भवतीति ॥ बृहत्कल्प-छेदसूत्रम् - १-१/६ गतं नोदकपृच्छाद्वारम् । अथ गमनद्वारमाह [ भा. १९१९] उग्गह-धारणकुसले, दक्खे परिणामए य पियधम्मे । कालन्नू देसन्नू, तस्सानुमए अ पेसिज्जा ।। वृ- वैद्येन दीयमानमुपदेशं ये झगित्येवावबुध्यन्ते न च चिरादपि विस्मारयन्ति तेऽवग्रहधारणाकुशलास्तान् तथा 'दक्षान्' शीघ्रकारिणः 'परिणामकान्' यतास्थानमपवादपदपरिणमनशीलान् ‘प्रियधर्मिणः' धर्मश्रद्धालून् 'कालज्ञान्' वैद्यान्तिकेप्रविशतांयः कालः-प्रस्तावस्तद्वेदिनः 'देशज्ञान्' यत्र प्रदेशे वैद्य उपविष्टस्तं प्रशस्तमप्रशस्तं वा ये जानते तान् तथा 'तस्य' ग्लानस्य वैद्यस्य वा येऽनुमताः-अभिप्रेतास्तान् वैद्यसकाशं प्रेषयेत् ॥ अत्रैव व्यतिरेके प्रायश्चित्तमाह[भा. १९२० ] एअगुणविप्यमुक्के, पेसिंतस्स चउरो अनुग्धाया । यथेहिय गमनं, गुरुगा य इमेहि ठाणेहिं ॥ वृ- एते - अवग्रह- धारणाकुशलत्वादयो ये गुणास्तैर्विप्रमुक्तन् प्रेषयत आचार्यस्य चत्वारोऽनुद्धाताः प्रायश्चित्तम् । गीतार्थैश्च तत्र गमनं कर्त्तव्यम् । चतुर्गुरुकाश्च प्रायश्चित्तम् 'एभिः ' वक्ष्यमाणैः स्थानैः क्रियमाणैर्मन्यव्यम् ॥ तान्येवाभिधित्सुः प्रमाणोपकरणद्वारद्वयमाह[भा. १९२१] एक्कग दुगं चउक्कं, दंडो दूया तहेव नीहारी । किण्हे नीले मइले, चोल रय निसिज मुहपत्ती ॥ वृ-यद्येकः साधुर्वैद्यसमीपे प्रेष्यते ततः स वैद्यः 'यमदण्डोऽमागतः' इति दुर्निमित्तं गृह्णीयात्, अथ द्वौ प्रेष्येते ततः ‘यमदूतावेतौ' इति मन्येत, अथ चत्वारः प्रेष्यन्ते ततः ‘नीहारिणः' शबस्य स्कन्धदायिनोऽमी इति मिनुयात्, एतावतां च प्रेषणे चतुर्गुरुकम् । उपकरणद्वारे - यदि कृष्णं नीलं मलिनं वा उपकरणं प्रावृण्वन्ति तदा चतुर्गुरु । उपकरणं चेह चोलपट्टको रजोहरणं निषद्याद्वयोपेतं मुखवस्त्रिका उपलक्षणत्वादौर्णिक-सौत्रिकौ च कल्पाविति मन्तव्यम् । ततः शुद्धं श्वेतं चोपकरणं ग्रहीतव्यम् ॥ अथ शकुनद्वारमाह[भा. १९२२] मइल कुचेले अब्भंगियल्लए साण खुज वडभे य । कासायवत्थ उद्धूलिया य कजं न साहंति ॥ Page #488 -------------------------------------------------------------------------- ________________ ४८५ उद्देशक : १, मूलं-६, [भा. १९२३] [भा.१९२३] नंदीतूरं पुनस्स, दंसणं संख-पडहसदो य । ____ भिंगार छत्त चामर, एवमादी पसत्थाई ।। वृ-अनयोव्यार्खया प्राग्वत्। [भा.१९२४] आवडणमाइएसुं, चउरो मासा हवंतऽनुग्घाया। एवं ता वच्चंते, पत्ते य इमे भवे दोसा ।। वृ-'आपतन' द्वारादौ शिरसो घट्टनम्, आदिशब्दात् प्रपतनं प्रस्खलनं वा सञ्जातम्, अपरेण वा वस्त्रादौ गृहीत्वा पश्चान्मुख आकृष्टः, 'कुत्र वा व्रजसि?' इत्यादि भणितः, गच्छतामेव वा केनापि क्षुतम्, एवमादिष्वपशकुनेषु जातेषु यदि गच्छति तदा चत्वारो मासा अनुद्धाता भवन्ति । एवं तावद् व्रजतो मन्तव्यम् । अथ वैद्यगृहं प्राप्तस्तत इमे दोषाः परिहर्तव्या भवन्ति । तानेव प्रतिपादयन् व्यापारद्वारमाह[भा.१९२५]साड-ऽब्भंगण-उव्वलण-लोय-छारु-कुरुडे य छिंद-भिंदंतो। सुहआसण रोगविहिं, उवएसो वा वि आगमणं ।। वृ- एकशाटकपरिधानो यदा वैद्यो भवति तदा न प्रष्टव्यः । एवं दैलादिना अभ्यङ्गनं कल्कलोध्रादिना वा उद्वर्त्तनं लोचकर्म वा-कूर्चमुण्डनादिलक्षणं कारयन्, क्षारस्य-भस्मन उत्कुरुटकस्य कचवरपुअकस्य उपलक्षणत्वाद् बुसादीनां वा समीपे स्थितः, कोष्ठादिकं वा रप्फकादिना वा दूषितं कस्याप्यङ्गं छिन्दानः, घटम् अलाबुकं वा भिन्दानः, शिराया वा भेदं कुर्वाणोनप्रच्छनीयः,अथग्लानस्यापि किञ्चित्छेत्तव्यंततश्छेदन-भेदनयोरपिप्रष्टव्यः। अथासौ शुभासने उपविष्टः 'रोगविधि' वैद्यशास्त्रपुस्तकंप्रसन्नमुखः प्रलोकयति, अथवा रोगविधि-चिकित्सा तां कस्यापि प्रयुञ्जान आस्ते ततो धर्मलाभयित्वा प्रष्टव्यः । स च वैद्यः पृष्टः सन्नुपदेशं वा दद्याद् ग्लानसमीपे वा आगमनं कुर्यात् ।। अथ सङ्गारश्च गृहिणामिति द्वारं व्याख्यानयति[भा.१९२६] पच्छाकडे य सन्नी, दंसणऽहाभद्द दानसड्ढे य। मिच्छद्दिष्टि संबंधिए अपरतित्थिए चेव ।। वृ. 'पश्चात्कृतः' चारित्रं परित्यज्य गृहवासं प्रतिपन्नः, 'संज्ञी' गृहीतानुव्रतः, “दंसण"त्ति दर्शनसम्पन्नोऽविरतसम्यग्भ्रष्टिः, 'यथाभद्रकः' सम्यक्त्वरहितः परं सर्वज्ञशासने साधुषु च बहुमानवान्, 'दानश्राद्धः' दानरुचि, 'मिथ्याष्टिः' शाक्यादिशासनस्थः, “सम्बन्धी' ग्लानस्यैव स्वजनः, 'परतीर्थिकः' सरजस्क-परिव्राजकादि परं भद्रकः । एतेषां सङ्केतः क्रियते, यथावैद्यस्य पार्श्वेवयं गच्छामः, भवद्भिस्तत्र सन्निहितैभवितव्यम्, यदसौ ब्रूयात्तद्युष्माभिसर्वमपि प्रतिपत्तव्यम्॥ ये वैद्यसमीपे प्रस्थापितास्ते वैद्यस्येदं कथयन्ति[भा.१९२७] वाहि नियाण विकारं, देसं कालं वयं च घातुंच। आहार अग्गि-धिबल, समुइंच कहितिजा जस्स। वृ. 'व्याधि' जरादिकं रोगं 'निदानं रोगोत्थानकारणं 'विकारं' प्रवर्द्धमानरोगविशेषं 'देश' ग्लानत्वोत्पत्तिनिबन्धनप्रवात-निवातादिप्रदेशरूपं 'कालं'रोगोत्थानसमयं पूर्वाह्नदिकं 'वयश्च' Page #489 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - १-१/६ शैशव-तारुण्यादिकं 'धातुंच' वातादीनां धातूनामन्यतमो यस्तस्योत्कटो वर्त्तते तं 'चः' समुच्चये 'आहारम्' अल्पभोजित्वादिलक्षणम् अग्निबलं- जाठरो वह्निरस्य मन्दः प्रबलो वा इत्येवं धृतिबलंसात्त्विकः कातरो वाऽयमित्येवं तथा "समुई " ति प्रकृति सा च या यस्य जन्मतः प्रभृति तां च कथयन्ति ॥ अथोपदेशद्वारमाह[भा. १९२८] ४८६ कलमोदनो य खीरं, ससक्करं तुलियाइयं दव्वे । भूमिघरेट्टग खेत्ते, काले अमुगीइ वेलाए ॥ [भा. १९२९] इच्छानुलोम भावे, न य तस्सऽहिया जहिं भवे विसया । अहवन दित्तादीसुं, पडिलेमा जा जहिं किरिया ।। वृ- अनन्तरोक्तंव्याधि-निदानादिकं श्रुत्वा वैद्यः स्वगृहस्थित एव द्रव्यादिभेदात् चतुर्विधमुपदेशं दद्यात् । तद्यथा-द्रव्यतः कलमशालिरोदनस्तथा क्षीरं च सशर्करमस्य दातव्यम्, तथा तूलिकायां शाययितव्यः, आदिशब्दाद् गोशीर्षचन्दनादिना विलेपनीय इत्यादि । क्षेत्रतो भूमिगृहे पक्केष्टकागृहे वाऽयं स्थापनीयः । कालतोऽमुकस्यां वेलायां प्रथमप्रहरादौ भोजनमयं कारणीयः । भावतो यदस्य स्वकीयाया इच्छाया अनुलोमम्- अनुकूलं तदेव कर्त्तव्यम्, नास्यज्ञा कोपनीयेति भावः, तथा यत्र 'तस्य' ग्लानस्य विषयाः 'अहिताः' अनिष्टाः क्रन्दित-विलपितादिरूपा गीतवादित्रगोचरा वा शब्दादयो न भवन्ति तत्र स्थापनीय इति शेषः । 'अहवण' त्ति अथवा 'हप्तादिषु' ६प्तचित्तप्रभृतिषु प्रतिलोमा क्रिया कर्त्तव्या । तत्र द्दप्तचित्तस्यापमानना, यथा अपमानादिनाऽपहृतचित्तस्य दर्पातिरेकज उन्मादः शाम्यति, क्षिप्तचित्तस्यापमानादिपोहृतचित्तस्य सम्मानना; यक्षाविष्टस्य तु यथायोगमपमानना सम्मानना वा विधेया; ज्वरादौ वा रोगे विशोषणादिका क्रिया या यत्र युज्यते सा तत्र विधेयेति ॥ अथ तुलनाद्वारमाह [भा. १९३०] अपडिहणंता सोउं, कयजोगाऽलंभि तस्स किं देमो । जहविभवा तेगिच्छा, जा लंभो ताव जूर्हति ॥ वृ-वैद्येन दीयमानमुपदेशम् 'अप्रतिघ्नन्तः' तद्वचनमविकुट्टयन्तः श्रुत्वाऽऽत्मानं तोलयन्तिकिमेतत् कलमशाल्यादिकं लप्स्यामहे न वा ? इति । यदि विज्ञायते 'ध्रुवं लप्स्यामहे' ततो न किमपि भणन्ति । अथ न तस्य ध्रुवो लाभः ततो भणन्ति यथा युष्माभिरुपदेशो दत्तस्तथा वयं योगं करिष्यामः, परं यदि कृतेऽपि योगे न लभामहे ततस्तस्य किं दद्मः ? ; अपि च वैद्यकशास्त्रे 'यथाविभवा' विभवानुरूपा चिकित्सा भणिता, यस्य याध्शी विभूतिस्तस्य तदनुरूपैरौषधैः पथ्यैश्च चिकित्सा क्रियते इत्यर्थः; अतो यूयमपि जानीथ, यथा- अस्माकं सर्वमपि याचितं लभ्यते नायाचितम्, अतो यदा कलमशाल्यादिकं याच्यमानमपि न प्राप्यते तदा किं तादव्यम् ? इति । एवं वैद्योपदेशमपसर्पयन्तस्तावद् “जूहंति "त्ति देशीशब्दत्वाद् आनयन्ति यावद् यस्य द्रव्यस्य कोद्रव - कूरादेर्भुवः प्रतिदिनभावी लाभो भवतीति ॥ अथ तुलनामेव प्रकारान्तरेणाह [भा. १९३१] नियएहि ओसहेहिं, कोइ भणेज्जा करेमऽहं किरियं । Page #490 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं -६, [भा. १९३१] ४८७ तस्सऽप्पणो यथामं, नाउं भावं च अनुमन्ना ॥ वृ- तस्य ग्लानस्य 'कोऽपि' सज्ञातको वैद्यो भणेत्-निजकैरौषधैरहं ग्लानस्य रोमि क्रियाम्, प्रेषयत मदीये गृहे ग्लानमिति । ततो गुरुभि पृष्टेन ग्लानेन तस्यात्मनश्च 'स्थाम' वीर्यं तोलनीयम्किमेष वैद्य औषधानि पूरयितुं समर्थो न वा ?, अहमपि किं धृत्या बलवान् ? आहोश्चिदबलवान् ?, भावो नाम- किमेष धर्महेतोश्चिकित्सां चिकीर्षु स्वगृहे मामाकारयति ? उताहो उन्निष्क्रामणाभिप्रायेण ? इति । यद्यसौ गृहस्थ औषधपूरेण समर्थो यदि च स्वयं धृत्या बलवान् यदि च धर्महेतोः सज्ञातकस्तमाकारयति तत एवं तस्यात्मनश्च वीर्यं भावं च ज्ञात्वा गुरूणामनुज्ञां गृहीत्वा तत्र गन्तव्यं नान्यथेति ॥ अथासौ वैद्यो ब्रूयात्[भा. १९३२] जारिस गेलन्नं, जा य अवस्था उ वट्टए तस्स । अद्दद्दूण न सक्का, वोत्तुं तंवच्चिमो तत्थ ।। वृ-याशं युष्माभिट्ठ 'ग्लान्यं' ग्लानत्वमाख्यातं 'या च' याध्शी तस्यावस्था वर्त्तते तदेतददृष्ट्वा न शक्यते किमप्यौषधादि 'वक्तुम्' उपदेष्टुम्, ततः 'तत्रैव' ग्लानसमीपे व्रजाम इति ॥ एवं भणित्वा प्रतिश्रयमागतस्य तस्य यो विधि कर्त्तव्यस्तमभिधित्सुर्द्वारगाथामाह[भा. १९३३] अब्भुट्ठाणे आसन, दायन भद्दे भती य आहारो । गिलाणस्स य आहारे, नेयव्वो आनुपुव्वीए ॥ वृ- प्रथममभ्युत्थानविषयो विधिर्वक्तव्यः, तत आसनविषयः, ततो ग्लानस्य दर्शना यथा क्रियते, ततः “भद्दे” त्ति भद्रको वैद्यो यथा चिकित्सामेवमेव करोति, इतरस्य तु 'भृतिः' मज्जनादिकं चिकित्सावेतनम् आहारश्च यथा दातव्यः, ग्लानस्य च यथा आहारे यतना कर्त्तव्या तथा सर्वोऽपि विधिरानुपूर्व्या प्ररूप्यमाणो ज्ञातव्य इति समुदायार्थः ॥ अवयवार्थं तुप्रतिद्वारमभिधित्सुराह [ भा. १९३४ ] अब्भुट्ठाणे गुरुगा, तत्थ वि आणाइणो भवे दोसा । मित्थत्त रायमादी, विराधना कुल गणे संघे ॥ वृ- आचार्यो यदि वैद्यस्यागतस्याभ्युत्थानं करोति तदा चत्वारोगुरुकाः । तत्राप्याज्ञादयो दोषा भवेयुः । तथा मिथ्यात्वं राजादयो व्रजेयुः, आदिग्रहणेन राजामात्यादिपरिग्रहः । ते हि चारपुरुषादिमुखादाचार्यं वैद्यस्याभ्युत्थितं श्रुत्वा स्वयं वा दृष्ट्वा चिन्ययेयुः - अमी श्रमणा अस्माकमभ्युत्थानं न कुर्वन्ति, अस्मद्भृत्यस्य तु नीचतरस्येत्यमभ्युत्तिष्ठन्ते, अहो ! दुर्दष्टधर्माणोऽमी इति । प्रद्विष्टा वा यत् तस्यैवाचार्यस्य यदि वा कुलस्य गणस्य सङ्घस्य वा विराधनां कुर्युः तन्निष्पन्नं प्रायश्चित्तम् ॥ [भा. १९३५ ] अनब्भुट्ठाणे गुरुगा, तत्थ वि आणाइणो भवे दोसा । मिच्छत्त सो व अन्नो, गिलाणमादीविराधनया ॥ वृ- अथैतद्दोषभयादाचार्यो नोत्तिष्ठति तत्रापि चतुर्गुरुकाः । तत्राप्याज्ञादयो दोषा भवन्ति । 'सवा' वैद्योऽन्यो वा तं दृष्ट्वा मिथ्यात्वं गच्छेत्, यथा-अहो ! तपस्विनोऽप्यमी गर्वमुद्वहन्ति । प्रद्विष्टो वा वैद्यो ग्लानस्य क्रियां न कुर्याद् अपप्रयोगं वा कुर्यात्, एवं ग्लानविराधना । आदि Page #491 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - १-१/६ शब्दादाचार्यादेर्वा राजवल्लभतया विराधनां कुर्यात्, यद्वा 'युष्माकं देहेऽमुको व्याधिर्वर्तते तच्चिकित्सार्थममुकमौषधं भवतां दास्यते' इति भणित्वा विरुद्धौषधप्रदानेनाचार्यं विराधयेत् ॥ यत एते दोषा अतोऽयं विधि कर्त्तव्यः [ मा. १९३६ ] गीयत्थे आनयणं, पुवि उट्ठित्तु होइ अभिलावो । गिलाणस्स दावणं धोवणं च चुन्नाइगंधे य ॥ वृ- गीतार्थैर्वैद्यस्य प्रतिश्रये आनयनं कर्त्तव्यम् । यदि ते पञ्च जनास्ततः सङ्घाटकः प्रथमत एवागच्छति । अथ त्रयस्तत एकस्तन्मध्यात् प्रथममागच्छति, आगत्य च गुरूणां कथयति-वैद्य आगच्छतीति । ततो गुरवो द्वे आसने तत्र साधुभि स्थापयन्ति । स्वयं तु चङ्क्रमणलक्ष्येण 'पूर्वं ' वैद्यागमनात् प्रागेवोत्थायोर्द्धव स्थिता आसते । गीतार्थैश्च निवेदयितव्यम् 'एष वैद्यः' इति । आचार्यैश्च पूर्वमनालपतोऽपि वैद्यस्याभिलापः कर्त्तव्यः, पूर्वन्यस्तेन चासनेपोनिमन्त्रणीयः । तत आचार्यो वैद्यश्च द्वावप्यासने उपविशतः । ततो ग्लानस्य दर्शना कार्या । थम् ? इत्याह-ग्लानस्य यद् उपकरणे शरीरे वा अशुचिनोपलिप्तं तस्य 'धावनं' प्रक्षालनं कर्त्तव्यम्, चशब्दात् खेलकायिकी - संज्ञामात्रकाण्येकान्ते स्थापनीयानि, भूमिकाया उपलेपनं सम्मार्जनं च विधेयम्, तथापि यदि दुर्गन्धो भवति ततः पटवासादिचूर्णानि तत्र विकीर्यन्ते, आदिशब्दात् कर्पूरादिभि सुगन्धिद्रव्यैरशुभो गन्धोपनीयते, ततः प्रावृतशुक्लवासाः शुचीभूतो ग्लानो वैद्यस्य दर्श्यते । यदि तस्य किञ्चिद् व्रणादिकं पाटयितव्यं तदा तस्मिन् पाटिते सति उष्णोदकादि प्राशुकं हस्तधावनं दातव्यम् । अथोष्णोदकमसौ नेच्छथइ थथः पश्चात्कृतादयो मृत्तिकामुदकं वा प्रय्छन्ति ॥ गतमभ्युत्थाना- Sऽसन-दर्शनाद्वारत्रयम् । अथ भद्रकद्वारमाह [भा. १९३७] ४८८ चउपादा तेगिच्छा, को भेसजाइँ दाहिई तुब्भं । तहियं च पुव्वपत्ता, भणति पच्छाकडादऽम्हे ॥ वृ-वैद्यो ब्रूयात्- चिकित्सा चतुष्पादा भवति, चत्वारः पादाः चतुर्थांशरूपा यस्यां सा चतुष्पादा, तद्यथा- आतुरः प्रतिचरका वैद्यो भेषजानि । एतैश्चतुर्भिर्वैद्यशास्त्रोक्तगुणोपेतैश्चिकित्सा निष्पद्यते, अतः को नाम ग्लानस्य योग्यानि भेषजानि युष्माकं प्रदास्यति ? । ततस्तत्र दत्तसङ्क्रततया पूर्वप्राप्ताः पश्चात्कृतादयो भणन्ति वयं दास्याम इति । एवं तावद् भद्रको वैद्यः क्रियां करोति न चान्यत् किमपि स्पृहयति ॥ यस्तु प्रान्तस्तमुद्दिश्य भृतिद्वारमाहरद्वारं चाह [भा. १९३८] कोई मज्जनगविहिं, सयणं आहार उवहि केवडिए । गीयत्थेहि य जयणा, अजयण गुरुगा य आणाई ।। वृ- कश्चिद् वैद्यो ब्रूयात्-मज्जनं स्नानं तस्यविधि प्रकारः 'मज्जनविधि' तैलाभ्यङ्गनादिप्रक्रियापुरस्सरं स्नानमित्यर्थः, एतत् सर्वं मम को नाम दास्यति ? इति । ततः पश्चात्कृतादिभिरभ्युपगन्तव्यम्-वयं दास्यामः । तेषामभावे गीतार्थैर्यतनया सर्वमप्यभ्युपगन्त-व्यम् । यद्ययतनया अभ्युपगच्छन्ति प्रतिषेधयन्ति वा ततश्चत्वारो गुरुकाः आज्ञादयश्च दोषाः । एषा निर्युक्तिगाथा ।। अथैनामेव बिभावयिषुराह Page #492 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं -६, [भा. १९३९ ] [भा. १९३९] एयरस नाम दाहिह, को मज्जणगाइ दाहिई मज्झं । ते चेवणं भणंती, जं इच्छसि अम्हे तं सव्वं ॥ वृ- 'एतस्य' ग्लानस्य 'नाम' इति सम्भावनयां यद् यत् प्रायोग्यं भेषजादि तत् तत् सर्वं दास्यथ, मम पुनर्मज्जनकादिकं को दास्यति ? इत्युक्ते 'त एव' पश्चात्कृतादयः “णं” इति तं वैद्यं भणन्तियद् इच्छसि तत् सर्वं वयं दास्यम इत ॥ ४८९ [भा. १९४०] जं एत्थ अम्हे सव्वं, पडिसेहे गुरुग दोस आणादी । एएस असईए, पडसे गुरुग आणादी ॥ वृ-ये ते पूर्वं पश्चात्कृतादयः प्रज्ञापितास्तैः 'यदत्र ग्लानस्य युष्माकं चोपयुज्यते तत् सर्वं वयं दास्यमः' इत्युक्ते सति यः साधुस्तानधिकरणभयात् प्रतिषेधयति तस्य चत्वारो गुरुका आज्ञादयश्च दोषाः । अथ न सन्ति पश्चात्कृतादयस्तत एतेषाम् 'असति' अभावे यो वैद्यं 'प्रतिषेधयति' 'न वयं भवतो मज्जनादि दास्यामः' इति तस्यापि चतुर्गुरुका आज्ञादयश्च दोषाः ।। पश्चात्कृतादिषु प्रतिषिध्यमानेषु यद् वैद्यश्चिन्तयति तदाह [ भा. १९४१] जुत्तं सयं न दाउउं, अन्ने दिंते वि ऊ निवारिंति । न करिज्ज तस्स किरियं, अवप्पओगं व से दिज्जा ॥ वृ-युक्तममीषां स्वयमदातुम् अपरिग्रहत्वात्, यत् पुनरन्यान् ददतो निवारयन्ति तन्न युज्यते । एवं प्रद्विष्टः सन् ‘तस्य’ ग्लानस्य क्रियां न कुर्यात्, 'अपप्रयोगं वा' विरुद्धौषधयोगं “से” तस्य 'दद्यात्' प्रयुञ्जीत, तस्मादन्यान् न निवारयेदिति ॥ [भा. १९४२ ] दाहामो त्ति य गुरुगा, तत्थ वि आणाइणो भवे दोसा । संका व सूयएहिं, हिय नट्ठे तेणए वा वि ॥ वृ- पश्चात्कृतादीनामभावे यदि साधवो भणन्ति 'वयमवश्यं ते सर्वमपि दास्यामः' इति तदा चत्वारो गुरुकाः, तत्राप्याज्ञादयो दोषा भवेयुः । तथा तस्यापि हिरण्यादौ केनचिद् ह्वतेऽन्यथा वा नष्टे सति शङ्क्रा भवति-अहिरण्य- सुवर्णा अप्यमी यद् दास्याम इति भणन्ति तद् नूनमेतैरेव गृहीतामिति । यद्वा 'सूचकैः' आरक्षिकादिभिस्तच्छुत्वा राजकुले गत्वा सूच्यते, यथा- स्तेनका एत श्रमणाः, येन वैद्यस्य हिरण्यादिकं दातव्यतया प्रतिपद्यन्ते । ततो ग्रहणा - SSकर्षणादयो दोषाः ॥ [भा. १९४३ ] पडिसेह अजयणाए, दोसा जयणा इमेहि ठाणेहिं । भिक्खण इड्डी बिइयपद रहिय जं भाणिहिसि जुत्तं ॥ वृ-पश्चात्कृतादीनामभावे यद्ययतनया 'प्रतिषेधयन्ति' 'प्रतिषेधयन्ति' 'न तव भृतिं वा भक्तं वा दास्यामः' इति ततश्चतुर्गुरुका आज्ञादयश्च दोषाः । तस्माद यतना एभि स्थानैः कर्त्तव्या“भिक्खण"त्ति भिक्षां कृत्वा वयं दास्यामः, “इड्डि "त्ति ऋद्धिमता वा निष्क्रामता यत् क्वापि निक्षिप्तं तद् गृहीत्वा दास्यामः, "बिइयपदे 'ति द्वितीयपदे वा' क्वचित् कारणजाते सञ्जाते सति यदर्थजातं गृहीतं तद् उद्धरितं दास्यामहे । “रहिए "त्ति पश्चात्कृतादिरहिते एवं भणन्ति“जं भाणिहिसि जुत्तं” यत् त्वं भणिष्यसि तद् यथाशक्ति करिष्यामः, यद् वा अस्माकं 'युक्तम्' उचितं तद् विधास्याम इति ।। Page #493 -------------------------------------------------------------------------- ________________ ४९० - बृहत्कल्प-छेदसूत्रम् -१-१/६ अथासौ वैद्यो ब्रूयात्[भा.१९४४] अहिरन्नग त्थ भगवं!, सक्खी ठावेह जे ममं देति । धंतं पिदुद्धकंखी, न लभइ दुद्धं अधेणूतो।। वृ-भगवन् ! अहिरण्यकाः स्थ यूयम् अतः सक्षिणः स्थापयत ये मम पश्चात् प्रयच्छन्ति । अमुमेवार्थं प्रतिवस्तूपमया द्रढयति-"धंतं पि"त्ति देशीवचन्वाद् अतिशयेनापि दुग्धकासन लभते दुग्धमधेनोः सकाशात् ॥ एवं वैद्येनोक्ते किं कर्त्तव्यम् ? इत्याह[भा.१९४५] पच्छाकडाइ जयणा, दावणकज्जेण जा भणिय पुट्विं । सद्धा-विभवविहूणा, ति च्चि इच्छंतगा सक्खी। वृ-पश्चात्कृतादिविषया मज्जनकादिदापनकार्येण या पूर्वं यतना भणिता सैव इह मन्तव्या। नवरं ये पश्चात्कृतादयः श्रद्धया विभवेन च विहीनास्त एव इच्छन्तः सन्त इह साक्षिणःस्थाप्यन्ते, यथा-वयं साक्षीभवितुं नेच्छन्ति ततो य ऋद्धिमप्रव्रजितः स इदं ब्रूयात्[भा.१९४६] पंचसयदान-गहणे, पलाल-खेलाण छड्डणं व जहा। सहसं व सयसहस्सं, कोडी रज्जं व अमुगंवा ।। [भा.१९४७] एवं ता गिहवासे, आसीय य दानि किं भणीहामो। जंतुब्मऽम्ह य जुत्तं, तं उग्गादम्मि काहामो॥ वृ-यथा पलाल-खेलयोश्छर्दनं विधीयते तथा दीना-ऽनाथादिभ्योवयंरूपकाणांपञ्चशतानि हेलयैव दानं दत्तवन्तः, उपार्जनामपि कुर्वाणाः पञ्चशतानां ग्रहणमेवमेव कृतवन्तः, एवं सहं शतसहं कोटिं राज्यम् 'अमुकं वा' अनिर्दिष्टं सङ्ख्यास्थानं लीलयैव वयं दत्तवन्तः स्वीकृतवन्तो वा, एवंतावदस्माकंगृहवासे विभूतिरासीत्, इदानींपुनरकिञ्चनाः श्रमणाः सन्तः किंभणिष्यामः? किं करिष्यामः ? इति भावः, परं तथापि ग्लाने 'उद्गाढे' प्रगुणीभूते सति यत् तवास्माकं च 'युक्तम्' अनुरूपं तत् करिष्याम इति॥ एवंतावत् स्वग्रामे वैद्यविषया यतना भणिता । अथ स्वग्रामे वैद्यो न प्राप्यते ततः परग्रामदप्यानेतव्यः तत्र विधिमाह[भा.१९४८] पाहिले नाणत्तं, बाहिं तु भईए एस चेव गमो । पच्छाकडाइएसुं, अरहिय रहिए उजो भणिओ॥ कृपाथेयनाम-कण्हकमर्दनवेतनंयत्तष्य भक्तादिदीयतेतत्रनानात्वं विशेशः वास्तव्यवेद्यस्य तन्न सम्मवत्तिअस्यतु भवतीति भावः तत्रच बहिर्गमादागतस्य ‘भृतो' मज्जनादौ वेतने एष एव गमोद्रष्टव्यः, पश्चात्कृतादिभिररहिते वा योऽन्तरमेव भणितः॥ अथात्रैव यतना विशेष माह[भा.१९४९] मज्जनगा दिच्छंते बाहिं अभिमंतरे व अनुसहि। धम्मकह-विज्जमंते, निमित्त तस्सऽट्ठ अन्नो वा॥ वृ-मजनं-स्नानम् आदिशब्दाद् अभ्यङ्गनोर्द्वरत्तनादिकं 'बहि' मार्गे आगच्छन् 'अभ्यन्तरे वा ग्लानसकाशे प्राप्तो यदीच्छति ततः सर्वं तस्य पश्चात्कृतादयः कुर्वते । तेषामभावेऽनुशिष्टिः Page #494 -------------------------------------------------------------------------- ________________ उद्देशक ः १, मूलं-६, [भा. १९४९] ४९१ क्रियते, यथा-यतीनांनोपरमतेततोधर्मकथा कर्त्तव्या । तथाप्यप्रतिपद्यमानेविद्या-मन्त्र-निमित्तानि 'तस्य' वैद्यस्यावर्जनार्थं प्रयुज्यन्ते, अन्यो वा तानि प्रयुज्य वशीक्रियते, ततस्तस्य वैद्यस्यासौ मज्जनादिकं काराप्यते ॥ अथ धर्मकथापदं भावयति[भा.१९५०] तह से कहिंति जह होइ संजओ सन्नि दानसड्डो वा । बहिया उ अण्हायंते, करिति खुड्डा इमं अंतो॥ वृ-आक्षेपणीप्रभृतिभिर्धर्मकथाभिस्तस्य तथा धर्मं कथयन्ति यथाऽसौ संयतो भवति ‘संज्ञी वा' गृहीतानुव्रतोऽविरतसम्यग्दृष्टिा 'दानश्राद्धो वा' मुधैव साधूनामारोग्यदाशीलो भवति । अथ धर्मकथालब्धिर्नास्ति ततो विद्या-मन्त्रादयः प्रयुज्यन्ते । तेषामभावे तस्य आमलकादीनि दीयन्ते, भण्यतेचासौ-बहिर्गत्वातडागादिषु स्नानं कुरुत ।अथबहिस्नातुनेच्छतिततोबहिरस्नाति तस्मिन् क्षुल्लकाः 'इदं' वक्ष्यमाणम् ‘अन्तः' प्रतिश्रयस्याभ्यन्तरे कुर्वन्ति । किं तत् ? इत्याह[भा.१९५१] उसिणे संसढे वा, भूमी-फलगाइ भिक्ख चड्डाई। अनुसट्ठी धम्मकहा, विज-निमित्ते य अंतो बहिं ।। वृ-'उष्णोदकेन' प्रतीतेन संसृष्टेन' गोरसरसभावितेनअपरेण वाप्राशुकेनपानकेन क्षुल्लकास्तं स्नपयन्ति। शयनमाश्रित्य भूमौ फलके आदिशब्दात् पल्यङ्कादिषु वा सशाय्यते। भोजनं प्रतीत्य 'भैक्षं' भिक्षापर्यटनेन लब्धमानीय तस्य दातव्यम् । “चड्डाइ"त्ति 'चटुं' कमढकमयं भाजनम् आदिग्रहणात् कांस्यपात्र्यादिपरिग्रहः, एतेषु भोजनमसौ कारयितव्यः । हिरण्यादिकंद्रविणजातं याचमानस्य अन्तः' इति वास्तव्यवैद्यस्य 'बहि' इत्यागन्तुकवैद्यस्योभयस्याप्य-नुशिष्टिधर्मकथाविद्या-निमित्तानि प्रयोक्तव्यानीति नियुक्तिगाथासमासार्थः॥ अथैनामेव भावयन्नाह[भा.१९५१] तेल्लुब्बट्टण व्हावण, खुड्डाऽसति वसभ अन्नलिंगेणं । पट्टदुगादी भूमी, अणिच्छि जा तूलि-पल्लंके। वृक्षुल्लकास्तं वैद्यंतैलेनाभ्यङ्गय कल्केनोद्वत्योर्षणोदकादिना प्राशुकेनैकान्तेस्नपयन्ति।अथ क्षुल्लका न सन्ति स्नपयितुं वा न जानते ततो ये 'वृषभाः' गच्छस्य शुभा-ऽशुभकारणेषु भारोद्वहनसमर्थास्ते 'अन्यलिङ्गेन' गृहस्थादिसम्बन्धिनास्नानादिकं वैद्यस्य कुर्वन्ति। “पट्टदुगाई" इत्यादि, स वैद्यः शयितुकामः प्रथमतो भूमौ संस्तारपट्टमुत्तरपट्टकं च प्रस्तीर्य शाय्यते । अथ नासौ पट्टद्वये स्वप्नुमिच्छति तत और्णिक-सौत्रिकौ कल्पौ प्रस्तीर्येते । तथापि यदि नेच्छति ततः काष्ठफलके संस्तारोत्तरपट्टकावास्तीर्य शयनं कार्यते । तथाप्यनिच्छति उत्तरोत्तरं तावनेतव्यं यावत् तूली-पल्यङ्कावयानीय शाययितव्य इति ॥ अथ भैक्षपदं भावयति[भा.१९५३] समुदानिओदनो मत्तओ वऽनिच्छंति वीसु तवणा वा। एवं पऽनिच्छमाणे, होइ अलंभे इमा जयणा ।। वृ-समुदानं नाम-उच्चावचकुलेषु भिक्षाग्रहणम् तत्र लब्धः सामुदानिकः, “अध्यात्मादिभ्य Page #495 -------------------------------------------------------------------------- ________________ ४९२ बृहत्कल्प-छेदसूत्रम् -१-१/६ इकण्" इति इकणप्रत्ययः, स चासावोदनश्च सामुदानिकौदनः, स प्रथमतो वैद्यस्य दातव्यः । अथासौ तं भोक्तुं नेच्छति ततो मात्रकं वर्तापनीयम्, तत्र प्रायोग्यं तदर्थं ग्रहीतव्यमिति भावः । अथ तथापि नेच्छति ततः “वीसु"त्ति पृथग् ओदनं व्यञ्जनमपि पृथक् तदर्थं ग्राह्यम् । अथ शीतलमिति कृत्वाऽसौ तद् नेच्छति तदा “तवण"त्ति तदेव गृहीत्वा यतनया तापयितव्यम् । एवमप्यनिच्छति अलभ्यमाने वा 'इयं' वक्ष्यमाणलक्षणा यतना भवति । तामेवाह[भा.१९५४] तिगसंवच्छर तिग दुग, एगमनेगे य जोणिघाए । संसट्ठमसंसट्टे, फासुयमप्फासुए जयणा ॥ वृ-येषांशालि-व्रीहिप्रभृतीनांध्यानानांसंवत्सरत्रयादूर्द्धमागमे विध्वस्तयोनिकत्वमुक्तं तेषां सम्बन्धिनोये त्रिवार्षिकास्तन्दुलास्ते “तिगदुगएग"न्तिप्रथमतस्त्रिच्छटिता ग्रहीतव्याः, तदभावे द्विच्छटिताः, तेषामलाभे एकच्छटिताअपि।अथत्रिवार्षिकानप्राप्यन्तेतोद्विवार्षिकाः, तेषामलाभे एकवार्षिका अपि व्युत्क्रान्तयोनिकाः सन्तस्त्रिव्येकच्छटिताः क्रमेण ग्राह्याः । “अनेगे य" त्ति येषांधान्यानाम् ‘अनेकानि' वर्षत्रयाबहुतराणि वर्षाणि स्थितिप्रतिपादिता, यथा-तिल-मुद्गमाषादीनां पञ्च वर्षाणि अतसी-कङ्गु-कोद्रवप्रभृतीनां तु सप्त वर्षाणीत्यादि, तेषामपि तन्दुलाः पञ्चवार्षिकाः सप्तवार्षिका वा त्रिव्येकच्छटिताः क्रमेण ग्राह्याः । अत्रापि वर्षपरिहाणिव्युत्क्रान्तयोनिकत्वं च तथैव द्रष्टव्यम् । इह च येषां यावती स्थितिरुक्ता ते तावती स्थिति प्राप्ताः सन्तो नियमाद् व्युत्क्रान्योनिकाः, ये त्वद्यापि न परिपूर्णां स्थितिं प्राप्नुवन्ति ते व्युत्क्रान्तयोनिका अव्युक्रान्तयोनिका वा भवेयुरिति । “जोनिघाए अ"त्ति व्युत्क्रान्तयोनिकानामभावेऽव्युत्क्रान्तयोनिका अपि ये 'योनिघातेन' जीवोत्पत्तिस्थानविध्वंसनेन गृहिभि साध्वर्थमचित्तीकृतास्तेऽप्येवमेव वैद्यार्थं ग्रहीतव्याः। तथा पानकंपुनरिदंतस्य दातव्यम्-“संसट्ट" इत्यादि, दध्यादिभाजनधावनं संसृष्टपानकम्, उष्णोदकंतन्दुलधावनादि वाअसंसृष्टपानकम्, उभयमपि प्रथमतः प्राशुकं तदभावेऽप्राशुकमपि यतनया यत् त्रसविरहितं तत् तदर्थं ग्रहीतव्यम् ।। अथैनामेव नियुक्तिगाथां भावयति[भा.१९५५] वकंतजणितिच्छडदुएक्कछडणे वि होइ एस गमो । एमेव जोनिघाए, तिगाइ इतरेण रहिए वा॥ कृत्रिवार्षिकादयोयेव्युत्क्रान्तयोनिकास्तेत्रिच्छटिता ग्राह्याः । तेषामभावे द्व्येकच्छटितानामपि 'एष एव गमः' यत्तेऽपि व्युत्क्रानतयोनिका गृह्यन्ते । एवमेव च योनिघातेऽपि साध्वर्थं कृते "तिगाइ"त्ति त्रिव्येकच्छटिताः क्रमेण ग्रहीतवयाः । तेषामभावे त्रिवार्षिकादयो यथाक्रम कण्डापनीयाः । अथ नास्ति कोऽपि कण्डयिता ततः 'इतरेण' अव्यक्तलिङ्गेन 'रहिते वा' सागारिकवर्जितेप्रदेशे स्वयमेव कण्डयति। यद्वा "रहिए"त्तिपश्चात्कृतादिभिर्गृहस्थै रहिते एषा प्रागुक्ता वक्ष्यमाणाचयतना कर्तव्या, यत्रतुपश्चात्कृतादयभावितगृहस्थाः प्राप्यन्तेतत्रसर्वमपि वैद्यस्य समाधानं त एवोत्पादयन्तीति भावः ।। तेच तन्दुलाः कथमुपस्कर्तव्याः? इत्याह[भा.१९५६] पुवाउत्ते अवचुल्लि चुल्लि सुक्ख-घन-मज्झुसिर-मविद्धे । Page #496 -------------------------------------------------------------------------- ________________ उद्देशक ः १, मूलं-६, [भा. १९५६] ४९३ पुवकय असइ दाने, ठवणा लिंगे य कल्लाणे ।। वृ-पूर्व-प्रथमंगृहिभिकाष्ठप्रक्षेपणादायुक्तः पूर्वायुक्तस्तस्मिन् ‘पूर्वायुक्ते' पूर्वतप्तेऽबचुल्लके प्रथमं तन्दुलानुपस्करोति । तदभावे पूर्वतप्तायां चुल्लयाम् । अथ चुल्लयपि पूर्वतप्तान प्राप्यते तत ईशानिदारूणि प्रक्षिप्योपस्करोति, तद्यथा-“सुक्खघणमज्झुसिरमविद्धि"त्ति शुष्काणिवार्द्राणि घनानि-वंशवद् न रन्ध्रयुक्तानि अशुषिराणि-अस्फुटितानि त्वचारहितानि वा अविद्धानघुणैरकृतच्छिद्राणि। ईशानि दारूणि वक्ष्यमाणप्रमाणोपेतानि पूर्वकृतानिच ग्रहीतव्यानि।अथ पूर्वकृतानि न सन्ति ततः स्वयमपि तेषां प्रमाणोपेतत्वं कर्त्तव्यम् । तथा याचमानस्य वैद्यस्य "दाने"त्ति अर्थजातदानं कर्तव्यम् । कथम् ? इति अत आह-“ठवण"त्ति शैक्षेण प्रव्रजता यद् निकुञादिषु द्रविणजातंस्थापितंतस्यदानं कर्त्तव्यम् । “लिङ्गि"त्तिस्वलिङ्गेन परलिङ्गेनगृहिलिङ्गेन वा अर्थजातमुत्पादनीयम्। “कल्लाणे"त्तिप्रुणीभूतस्य ग्लानस्यतातिचरकाणांच पञ्चक्याणकं दातव्यम्॥ अथ प्रक्षिप्यमाणदारूणां प्रमाणादिकमाह[भा.१९५७] हत्थद्धमत्त दारुग, निच्छल्लिय अघुनिया अहाकडगा। असईई सयंकरणं, अघट्टणोवक्खडमहाउं ।। वृ-हस्तार्द्ध-द्वादशाङ्गुलानितन्मात्राणि-तावप्रमाणदैध्योपैतानि 'निच्छल्लिकानि' छल्लीरहितानि 'अघुणितानि' घुणैरविद्धानिदारूणिभवन्ति।ईशानिच यथाकृतानि ग्रहीतव्यानि । यथाकृतानाम् 'असति' अभावे 'स्वयंकरणम्' आत्मनैव हस्तार्द्धप्रमाणानि क्रियन्ते छल्लिश्चापनीयते इत्यर्थः । उपस्कृतेच भक्ते उल्मुकानां घट्टना न कर्तव्या किन्तु तेऽग्निजीवा यथायुष्कमनुपाल्य स्वयमेव विध्यायन्ति॥ अथ पानकयतनामाहभा (१९५८] कंजिय-चाउलउदए, उसिणे संसट्टमेतरे चेव । हाण-पियणाइपाणग, पादासइवार दद्दरए । वृ-पानीयं याचतोवैद्यस्य काञ्जिकंदातव्यम्।यदि तद् नेच्छति ततः 'चाउलोदकं तन्दुलधावनम् । तदप्यनिच्छत्युष्णोकं वा संसृष्टपानकं वा । 'इतरं' ति प्राशुकमनिच्छति अप्राशुकमपि, यावत् कर्पूरवासितम् । एवं स्नान-पानादिषु कार्येषु पानकं तस्य दातव्यम् । तच्च प्रथमतः पात्रके स्थाप्यते । अथ नास्त्यतिरिक्तंपात्रकं न वाऽसौ तत्र स्थापयितुं ददाति ततो वारके स्थापयित्वा 'दर्दरयति' मुखे घनेन चीवरेण बध्नाति येन कीटिकादयः सत्त्वा नाभिपतन्ति ॥ भावितं भैक्षप-दम् । अथ “चड्डादि" त्ति पदं भावयति[भा.१९५९] चड्डग सराव कंसिय, तंबक रयए सुवन्न मणिसेले । भोत्तुं स एव धोवइ, अनिच्छि किढि खुड्ड वसभा वा ।। वृ.'चड्डुकं कमढकंतत्रासौ भोजनंकार्यते।अथतत्रनेच्छतिभोक्तुंततः शरावे। तत्रानिच्छति कांस्यभाजने ताम्रभाजने वा । तत्राप्यनिच्छति रजतस्थाले सुवर्णस्थाले मणिशैलमयेवा भाजने भोजयितव्यः । भुक्त्वा चासौ स्वयमेव तद्भाजनं धावति । अथ नेच्छति धावितुंततः 'किढी' स्थविरश्राविका सा प्रक्षालयति । तस्या अभावे क्षुल्लकाः । क्षुल्लकाणामभावे वृषभाः ।। Page #497 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् -१-१/६ शिष्यः पृच्छति कथमसंयतस्य संसृष्टभाजनं संयतः प्रक्षालयति ? किं निमित्तं वा वैद्यस्य मज्जनादिकमियत् परिकर्म क्रियते ? उच्यते ४९४ [भा. १९६० ] पूयाईणि वि मग्गई, जह विज्जो आउरस्स भोगट्ठी । तह विज्जे पडिकम्मं, करिति वसभा वि मुक्खट्ठा ॥ वृ-यथा वैद्यः 'भोगार्थी' भोगाङ्गद्रव्याभिलाषी 'आतुरस्य' रोगिणः 'पूयादीन्यपि' पूयं पक्वरक्तं तदादीनि आदिशब्दात् शोणितप्रभृतीन्यप्यशुचिस्थानानि 'मार्गयति' शोधयति तथा वृषभा अपि मोक्षार्थं वैद्यस्य सर्वमपि 'प्रतिकर्म' मज्जनादिकं कुर्वन्ति ॥ यस्तु न कुर्यात् तस्य प्रायश्चित्तमाह [ भा. १९६१] तेइच्छियस्स इच्छानुलोमगं जो न कुज्ज सइ लाभे । अस्संजमस्स भीतो, अलस पमादी व गुरुगा से ।। वृ-चिकित्सया चरति जीवति वा चैकित्सिकः- वैद्यस्तस्य या मज्जनादाविच्छा तस्याः अनुलोमम्अनुकूलं प्रतिकर्म 'सति लाभे' लाभसम्भवे "अस्संजमस्स भीउ "त्ति पञ्चम्यर्थे षष्ठी 'असंयमाद्' असंयतवैयावृत्त्यकरणलक्षणाद् भीतोऽलसः प्रमादी वा यो न कुर्यात् तस्य चत्वारो गुरुकाः ।। अथ ग्लान-वैद्ययोर्वैयावृत्त्यकारणान्युपदर्शयति [ भा. १९६२ ] लोगविरुद्धं दुष्परिचओ उ कयपडिकिई जिनाणाय । अतरंतकारणेते, तदट्ठ ते चेव विजम्मि ।। वृ-ग्लानस्य यदि वैयावृत्त्यं न क्रियते ततो लोकविरुद्धं भवति, लोको ब्रूयात्-धिगमीषां धर्मं यत्रैवं मान्द्यसम्भवेऽपीद्शमनाथत्वमिति । तथा परस्परमेकप्रवचनप्रतिपत्त्यादिना यः कोऽपि लोकोत्तरिकः सम्बन्धः सः ‘दुष्परित्यजः' दुष्परिहर इति ग्लानस्य वैयावृत्त्यं कार्यम् । कृतप्रतिकृतिश्चैवं कृता भवति, यत् तेन ग्लानेन पूर्वं हृष्टेन सता यदात्मन उपकृतं तस्य प्रत्युपकारः कृतो भवतीति भावः । ‘जिनानां' तीर्थकृतां या 'आज्ञा' अग्लान्या ग्लानस्य वैयावृत्त्यं कुर्यात्' इत्यादिलक्षणा सा कृता भवति । एतानि अतरन्तः- ग्लानस्तस्य वैयावृत्त्ये कारणानि । 'तदर्थं' ग्लानार्थं यद् वैद्स्य वैयावृत्त्यकरणं तत्रापि 'तान्येव' लोकविरुद्धपरिहारादीनि कारणानि द्रष्टव्यानि ।। अथ ग्लानस्य मज्जनादिविधिमतिदिशन्नाह [भा. १९६३ ] एसेव गिलाणम्मि वि, गमो उ खलु होइ मज्जणाईओ । सविसेसो कायव्वो, लिंगविवेगेण परिहीणो ॥ वृ- एष एव ग्लानेऽपि मज्जनादिकः 'गमः' प्रकारो भवति, यथा वैद्यविषय उक्तः । नवरं 'सविशेषः' भक्ति-बहुमानादिविशेषसहितो लिङ्गविवेकेन परिहीनः सर्वोऽपि कर्त्तव्यः ॥ अथ ग्लान- वैद्ययोरनुवर्त्तनाया महार्थत्वं दर्शयन्नाह - [भा. १९६४ ] को वोच्छिइ गेलन्ने, दुविहं अनुअत्तणं निरवसेसं । जह जायइ सो निरुओ, तह कुज्जा एस संखेवो । वृ-ग्लान्ये सति या द्विविधा अनुवर्त्तना-ग्लानविषया वैद्यविषया च तां 'निरवशेषां' सम्पूर्णां को नाम वक्ष्यति ? बहुवक्तव्यत्वाद् न कोऽपीत्यभिप्रायः । अतो यथाऽसौ ग्लानो नीरुग् जायते तथा कुर्यात् । एषः 'सङ्क्षेपः' सङ्ग्रहः, उपदेशसर्वस्वमिति यावत् ॥ Page #498 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं -६, [भा. १९६४ ] ४९५ अथ वैद्यस्य दानं दातव्यं तत्र विधिमाह [ भा. १९६५ ] आगंतु पउण जायण, धम्मावण तत्थ कइयदिट्टंतो । पासादे कूवादी, वत्थुक्कुरुडे तहा ओही ।। वृ- ग्लाने प्रगुणे जाते सति आगन्तुकवैद्यो यदा दक्षिणां याचते तदा तस्यानुशिष्टिर्दातव्यायथा न वर्त्तते यतीनां हस्ताद् वेतनकं ग्रहीतुम्, मुधाकृतममीषां बहुफलं भवति, अपि च 'धर्मापणः ' धर्मव्यवहरणहट्टोऽयमस्माकम्, अतो यदत् सम्भवति तदेव ग्रहीतव्यम् । क्रयिकध्ष्टान्तश्च तत्रोच्यते । यथा- केनचित् क्रयिकेण गान्धिकापणे रूपकान् निक्षिप्य भणितम्-ममैतैः किञ्चिद् भाण्डजातं दद्याः । ततः सोऽन्यदा तत्रापणे मद्यं मार्गयितुं लग्नः । वणिजा प्रोक्तः - ममापणे गन्धपण्यमेव व्यवहियते, नास्ति मम मद्यम्, अतस्त्वं गन्धपण्यं गृहाणेति । एवमस्माकमपि धर्मापणाद् धर्मं गृह्णातु भवान्, नास्ति द्रविणजातम् ।। इत्युक्ते यदि नोपरमते ततः शैक्षेण प्रव्रजता यद् निकुञ्जादिषु परिष्ठापितं तदानीय दीयते । तस्याभावे यद् उत्सन्नस्वामिकं कापि प्रासादे कूपे वा आदिशब्दाद् निर्धमनादिषु वा निधानं तथा शटितपतितं यद् वास्तु-गृहं तद् उत्कुरुटमिवेति कृत्वा वास्तूत्कुरुटमुच्यते तत्र वा यद् निधानं तद् अवधिज्ञानिन उपलक्षणत्वाद् दशपूर्विप्रभृतीनां वा पार्श्वे पृष्टवा ततः प्रासादादिस्थानादानीय वैद्यस्य दातव्यम् ॥ वास्तव्यवैद्यस्य दानविधिमाह [भा. १९६६ ] वत्थव्व पउण जायण, धम्मादानं पुनो अनिच्छंते । सच्चैव होइ जयणा, रहिए पासायमाईया ॥ वृ- प्रगुणीभूते ग्लाने वास्तव्यवैद्योऽपि यदि याचनं कुरुते ततस्तस्यापि धर्म एवादानं-द्रव्यं तद्दातव्यम् । “पुनो अनिच्छंते" त्ति 'पुनः' भूयो भूयः प्रज्ञाप्यमानोऽपि यदि धर्मादानं नेच्छति तदा पश्चात्कृतादिभिर्गृहस्थै रहिते सैव प्रासादादिका यतना कर्त्तव्या या अनन्तरगाथायामभिहिता ॥ द्वयोरप्यागन्तुक - वास्तव्यवैद्ययोरुपधिं याचतोर्विधिमाह [भा. १९६७ ] उवहिम्मि पडगसाडग, संवरणं वा वि अत्थुरणगं वा । दुगभेदादाहिंडणऽनुसट्ठि परलिंग हंसाई ।। वृ- ‘उपधौ' उपकरणे ‘पटशाटक:' परिधानं 'संवरणं' प्रच्छदपटः ' आस्तरणं' प्रस्तरणकं तूली वा यद्येतानि मार्गयति ततस्तथैव धर्मापणध्ष्टान्तः क्रियते । अथ नोपरमते ततो द्विकंसाधुयुग तल्लक्षणो यो भेदः-प्रकारसतेन आदिशब्दाद् वृन्देन वा हिण्डित्वा पटशाटकादिकमुत्पाद्य वैद्यस्य प्रयच्छन्ति । अथ सर्वथैव न प्राप्यते ततोऽनुशिष्टिः- धर्मकथादीनि प्रयोक्तव्यानि । तथाऽप्यनुपरतस्य परलिङ्गं कृत्वा हंसादिप्रयोगेणोत्पाद्य प्रयच्छन्ति ॥ द्वितीयपदे न दद्यादपि, यत आह [भा. १९६८ ] बिइयपदे कालगए, देसुट्ठाणे व बोहिगाईसु । असिवाई असईइ व, ववहारऽपमाण अदसाई ॥ कृ- द्वितीयपदे वैद्ये ग्लाने वा कालगते सति वस्त्रादिकं न दय्दादपि । यद्वा बोधिकाः- म्लेच्छास्तेषाम् आदिशब्दात् परचक्रस्य वा भयेन 'देशस्योत्थाने' उद्वसीभवने । अशिवे वा आदिग्रहणाद् दुर्भिक्षे Page #499 -------------------------------------------------------------------------- ________________ ४९६ बृहत्कल्प-छेदसूत्रम् -१-१/६ राजद्विष्टे वा साते सति । 'असति वा' सर्वथैव स्त्राणामलाभे व्यवहारः क्रियते, व्यवहारेण च निर्जितस्य नप्रयच्छन्ति, व्यवहारेणवा कारणिकैर्दाप्यमानाःप्रमाणहीनानि अदशाकानि' वस्त्राणि दर्शयन्ति-अस्माकमीशान्येव स्वाधीनानि न सन्ति ।। अथ द्रविणजातं मार्गयति वैद्य विधिमाह[भा.१९६९] कव्वड्डुगमादी तंबे, रुप्पे पीते तहेव केवडिए। हिंडण अनुट्ठादी, पूइयलिंगे तिविह भेदो। वृ-कपर्दकादयोमार्गयित्वा तस्य दीयन्ते।ताम्रमयंवा नाणकंयव्यवह्रियते, यथा-दक्षिणापथे काकिणी । रूपमयं वा नाणकं भवति, यथा-भिल्लमालेद्रम्मः। पीतं नामसुवर्णं तन्मयं वा नाणकं भवति, यथा-पूर्वदेशे दीनारः । 'केवडिको नाम' यथा तत्रैव पूर्वदेशे केतराभिधानो नाणकविशेषः । एतेषामप्युत्पादनं कुर्वता सङ्घाटकेन वृन्देन वा हिण्डनं तथैव कर्त्तव्यम् । अलब्धेऽनुशिष्टयादीनिप्रयोक्तव्यानि। लिङ्गमितिपदं व्याख्यायते-पूजितम्-अर्चितं यल्लिङ्गं तत्र त्रिविधो भेदः कर्तव्यः । किमुक्तंभवति?-तस्मिन् देशे यत् त्रयाणां स्वलिङ्ग-गृहिलिङ्ग-कुलिङ्गानां मध्यात् पूजितं तेन लिङ्गेन द्रविणजातमुत्पादयन्ति वैद्यं वा प्रज्ञापयन्ति॥ द्वितीयपदे द्रविणजातमपि न दद्यात्, कथम् ? इत्याह[भा.१९७०] बिइयपदे कालगए, देसुट्ठाणे व बोहियादीसु असिवादी असईइव, ववहारऽहिरन्नगा समणा। वृ-द्वितीयपदे वैद्ये ग्लाने वा कालगते सति, देशस्य वा बोधिकादिभयेनोत्थाने-उद्वसने, अशिवादौवा सञ्जाते, 'असत्तायां वा' सर्वथैवालाभेऽर्थजातं वैद्यस्य न दद्यात् । व्यवहारे च समुपस्थिते ब्रुवते-अहिरण्यकाः श्रमणा भवन्तीति तावत् सर्वत्रापि सुप्रतीतम्, परं तथाप्येतेनारब्धैरस्माभिस्तदपि द्रविणजातं गवेषयितुमारब्धम्, ततो लोको ब्रवीति-न वर्तते शिष्टानां यतिभ्यो हिरण्यादि दातुम् । यत उक्तम् गृहस्थस्यान्नदानेन, वानप्रस्थस्य गोरसात् । यतीनां च हिरण्येन, दाता स्वर्गं न गच्छति॥इति । एवं व्यवहारो लभ्यते ॥ अथ कल्याणकपदं व्याख्यानयति[भा.१९७१] पउणम्मियपच्छित्तं, दिजइ कल्लाणगं दुवेण्हं पि । बूढे पायच्छित्ते,पविसंती मंडलिं दो वि ।। वृ-ग्लाने प्रगुणीभूते सति 'द्वयोरपि ग्लान-प्रतिचरवर्गयोः ‘कल्याणकं' प्रायश्चित्तं दीयते। इहैवमविशेषेणोक्तेऽपि ग्लानस्य पञ्चकल्याणकं प्रतिचरकाणां त्वेककल्याणकं दातव्यम्, आदेशान्तरेण वा द्वयोरपिपञ्चकल्याणकं मन्तव्यम्।आहच निशीथचूर्णिकृत्-आदेसन्तरेण वा दुण्ह विपंचकल्लाणं ति। ततो व्यढे प्रायश्चित्ते 'द्वावपि' ग्लान-प्रतिचरकवर्गौ भोजनादिमण्डली प्रविशतः॥ ___ अथोपसंहरन्नाह Page #500 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-६, [भा. १९७२] ४९७ [भा.१९७२] अनुयत्तणा उ एसा, दव्वे विज्जे य यन्निया दुविहा । इत्तो चालणदारं, वुच्छं संकामणं चुभओ॥ वृ-ग्लानप्रायोग्यद्रव्यविषयावैद्यविषयाचैषा द्विविधाऽवर्तना वर्णिता । इतऊर्ध्वंचालनाद्वारं सङ्क्रामणद्वारं च 'उभयतः' ग्लानद्वयविषयं वक्ष्ये ॥ [भा.१९७३] विज्जस्स व दव्वस्स व, अट्ठा इच्छंते होइ उक्खेवो । पंथो य पुव्वदिट्ठो, आरक्खिओ पुव्वभणिओ उ ।। वृ-वैद्यस्य वा 'द्रव्यस्य' औषधादिलक्षणस्य वा अर्थाय यदि ग्लान इच्छति ग्रामान्तरं गन्तुं तदा तस्य ‘उत्क्षेपः' चालना कर्तव्या। यदि रात्रौ गन्तव्यं भवति तदा पन्थाः पूर्वमेव दृष्टः कर्त्तव्यः। आरक्षिकश्च पूर्वमेव 'वयं रात्रौ ग्लानंगृहीत्वा गमिष्यामः, भवताचौरादिशङ्कयान ग्रहीतव्याः' इति भणितः कर्त्तव्य इति ।। अथास्या एव नियुक्तिगाथायाः पूर्वार्द्धं भावयति[भा.१९७४] चउपाया तेगिच्छा, इह विजा नत्थि न वि यदव्वाइं। अमुगत्थ अस्थि दोन्नि वि, जइ इच्छसि तत्थ वच्चामो ॥ वृ-क्वापि क्षेत्रे वैद्याऔषधानि वान सन्तिततोग्लानं प्रतिचरका ब्रुवीरन्-चिकित्साचतुष्पादा पूर्वोक्तनीत्या भवति, तत्रेह क्षेत्रे वैद्या न सन्ति नापि च 'द्रव्याणि' औषधादीनि अत्र सन्ति, अमुकत्र ग्रामे नगरे वा द्वे अपि विद्येते, अतो यदि त्वमिच्छसि ततस्तत्र व्रजाम इति ॥ ग्लानः प्रतिभणति[भा.१९७५] किं काहिइ मेविज्जो, भत्ताइ अकारयं इहं मझं। तुब्भे वि किलेसेमि य, अमुगत्थ महं हरह खिप्पं ।। वृ-आर्या ! यदि नाम अत्र वैद्यो भवति ततः किं ममासौ करिष्यति? उपलक्षणमिदम्, तेन यद्यौषधान्यपि भवेयुस्तान्यपि मे किं करिष्यन्ति ? यतो भक्तादिकमकारकं ममेह विद्यते, तस्मिश्चाकारके युष्मानपि मुधैव परिक्लेशयामि । यत उक्तम् भेषजेन विना व्याधि, पथ्यादेव निवर्तते। नतु पथ्यविहीनस्य, भेषजानां शतैरपि । ततो माममुकत्र ग्रामे नगरे वा क्षिप्रं 'हरत' नयत, येन मे तत्र भक्तादि कारकं स्यात् । एवंब्रुवाणोऽसौ ग्रामान्तरं प्रति चालयितव्यः॥ चालनायामेव कारणान्तरमाह[भा.१९७६] सानुप्पगभिक्खट्ठा, खीणे दुद्धाइयाण वा अट्ठा । अभितरेतरा पुन, गोरससिंभुदय-पित्तट्ठा । वृ-नागरं ग्लानं सानुप्रगे-प्रत्यूषवेलायां लभ्यते या भिक्षा सा सानुप्रगभिक्षा तदर्थं ग्रामं नयन्ति । नगरे हि प्राय उत्सूरे भिक्षा लभ्यते, तावतीं च वेलां प्रतीक्षमाणस्य ग्लानस्य कालांतिक्रान्तभोजित्वेन जाठराग्निमान्धमुपजायते, अतः सानुप्रगे-सवारमेवभिक्षायन्द्रामे लभ्यते [1832 Page #501 -------------------------------------------------------------------------- ________________ ४९८ बृहत्कल्प-छेदसूत्रम् - १-१/६ तदर्थं ग्लानो ग्रामं नीयते । नगरे वा दुग्धादीनि दुर्लभद्रव्याणि क्षीणानि अतस्तेषामर्थाय आभ्यन्तराःनगरवास्तव्यसाधवो ग्लानमन्यत्र नयन्ति । 'इतरे पुनः ' ग्रामीणग्लानप्रतिचरका ग्लानस्य गोरसेन उपलक्षणत्वादन्येन तादृशेन श्लेष्मजनकद्रव्येण सिम्भः श्लेष्मा तस्योदयो जातः पित्तं वा क्षुभितमिति परिभाव्य तदुपशामकद्रव्याणामुत्पादनार्थं ग्लानं नगरं नयन्ति ॥ अथवा नागरग्लानचालनायामिदं कारणम्[भा. १९७७] परिहीनं तं दव्वं, चमढिज्जंतं तु अन्नमन्नेहिं । कालाइक्कंतेण य, वाही परिवड्ढिओ तस्स ॥ वृ-अन्यान्यग्लानसङ्घाटकैः स्थापनाकुलेषु चमढ्यमानं सत् परिक्षीणं 'तद्द्रव्यं' ग्लानप्रायोग्यम्, अथवा वैद्येन ग्लानस्योपदिष्टम्-सवारमेव भवता भोक्तव्यम्; तदानीं च नगरे न लभ्यते ततस्तेन कालातिक्रान्तेन तस्य व्याधि सुष्ठुतरं परिवर्द्धितः ॥ एवमादीनि कारणानि विज्ञाय ते परस्परं भणन्ति[भा. १९७८ ] उक्खिप्पऊ गिलाणो, अन्नं गामं वयं तु नेहामो । नेऊण अन्नगामं, सव्वपयत्तेण कायव्वं ॥ वृ- उत्क्षिप्यतां ग्लानः, यतस्तमन्यं ग्रामं वयं नेष्याम इत्येकवाक्यतया निश्चित्य सवारमेव तैर्निर्गन्तव्यम् । यतः प्रत्युषसि शीतलायां वेलायां नीयमानो ग्लानो न परिताप्यते । किञ्च प्रत्युषसि हता मार्गाः, परिहासहताः स्त्रियः मन्दबीजं हतं क्षेत्रं, हतं सैन्यमनायकम् ॥ ततो नीत्वा ग्लानमन्यं ग्रामंसर्वपरयलेन प्रतिचरणं कर्त्तव्यमिति । गतं चालनाद्वारम् । अथ सङ्क्रामणाद्वारमाह [भा. १९७९] सो निज्जई गिलाणो, अंतर सम्मेलणा य संछोभो । नेऊण अन्नगामं, सव्वपयत्तेण कायव्वं ॥ वृ- एमुत्क्षिप्य यं ग्रामं 'सः' नागरग्लानो नीयते ततो ग्रामादन्यो ग्लानो नगरमानीयमानोऽस्ति तेषामुभयेषामपि साधूनाम् 'अन्तरा' अपान्तराले सम्मिलना भवति ततः परस्परं वन्दनं कृत्वा निराबाधं पृष्टवा ग्लानयोः 'संछोभं' सङ्क्रामणं कुर्वन्ति, नागरा ग्रामीणग्लानं गृह्णन्ति ग्रामीणास्तु नागरग्लानमित्युक्तं भवति । नीत्वा चान्यं ग्रामं सर्वप्रयत्नेन प्रतिचरणमुभयैरपि कर्त्तव्यम् ॥ किं पुनरभिधाय ते ग्लानसङ्क्रामणां कुर्वन्ति ? इति उच्यते [भा. १९८० ] जारिस दव्वे इच्छह, अम्हे मुत्तूण ते न लब्भिहिह । इयरेवि भणतेवं, नियत्तिमो नेह अतरंते ॥ वृ- नागरा ग्रामेयकान् ब्रुवते- 'याध्शानि' तिक्त कटुकादीनि द्रव्याणि ग्लानार्थमिच्छत 'तानि' ताध्शानि अस्मान् 'मुक्त्वा' विना न लप्स्यध्वे । 'इतरेऽपि' ग्रामेयका नागरान् एवं भणन्तियूयमस्माभिर्विना दुग्धादीनि न लप्स्यध्वे । ततस्ते द्वयेऽपि परस्परमभिदधति-यद्येवं ततो निवर्त्तामहे, Page #502 -------------------------------------------------------------------------- ________________ ४९९ उद्देशक : १, मूलं-६, [भा. १९८०] यूयममुम् ‘अतरन्तं' ग्लानं नयत, वयं युष्मदीयं नयाम इति ।। एवं सङ्क्रामणां कृत्वा तत्रच ग्रामे नगरे वा नीत्वा सर्वप्रयत्लेन प्रतिचरणा विधेया । न पुनर्निर्धर्मतयेत्थं चिन्तनीयं भणनीयं वा[भा.१९८१] देवा हुने पसन्ना, जं मुक्का तस्स ने कयंतस्स । सो हु अइतिक्खरोसो, अहिगं वावारणासीलो॥ [भा.१९८२] तेनेव साइया मो, एयस्स वि जीवियम्मि संदेहो । पउणो विन एसऽम्हं, ते वि करिज्जा न व करिजा ॥ वृ-'हुः' अवधारणे, नूनं "ने" अस्माकं देवाः प्रसन्नाः यद् मुक्ता वयं तस्मात कृतान्तात्, गाथायां पञ्चम्यर्थे षष्ठी। इह कृतान्तशब्देन कृतं-निष्पादितं बह्वपि कार्यमन्तं नयतीति व्युत्पत्त्या कृतघ्न उच्यते, यद्वा कृतान्तः-यमस्तत्तुल्यत्वादसावपि कृतान्तः । अत एवाह- स हि 'अतितीक्ष्णरोषः' पुनःपुना रोषणशीलोदीर्घरोषी वेत्यर्थः। अधिकम् अत्यर्थं व्यापारमाशीलः' कृताकृतेषु कार्येषु भूयो भूयो नियुङ्क्ते। यद्वा तेनैव ग्लानेन 'सादिताः' खेदंप्रपिता वयमतोऽस्य कर्तुन शक्नुमः ।अथवा एतस्यापिजीविते सन्देहस्ततः किं निरर्थकमात्मानं परिक्लेशयामः?, प्रगुणीभूतोऽपि चैष नास्माकं भविष्य, तेऽप्यस्मदीयस्य कुर्युर्वा न वा, अतो वयमपि न कुर्महे । एवमादीनि ब्रुवाणानां तेषां निर्धर्माणामाचार्येण शिक्षा दातव्या न तूपेक्षा विधेया॥ यत आह[भा.१९८३] जो उ उवेहं कुजा, आयरिओ केणई पमादेणं । आरोवणा उ तस्सा, कायव्वा पुव्वनिद्दिठ्ठा ।। वृ-'यस्तु' यः पुनराचार्य केनापि प्रमादेन प्रमत्तः सत्रुपेक्षां कुर्यात् तस्यारोपणा पूर्वनिर्दिष्टा कर्तव्या, चत्वारो गुरव इत्यर्थः ।। अथवेयमारोपणा[भा.१९८४] उवेहऽप्पत्तिय परितावण महय मुच्छ किच्छ कालगए। चत्तारिछच्च लहु-गुरु, छेओ मूलं तह दुगंच ।। वृ-यो ग्लानस्योपेक्षां करोति तस्य चत्वारो गुरुकाः । उपेक्षायां कृतायां यद्यप्रीतिकं ग्लानस्य जायते ततोऽपि चत्वारो गुरवः ।अनागाढपरितापेचतुर्लघु ।आगाढपरितापेचतुर्गुरु।महादुःखे षडलघु।मूर्छायां षड्गुरु । कृच्छ्रप्राणे च्छेदः । कृच्छ्रोच्छ्वासे मूलम् । समवहतेऽनवस्थाप्यम्। कालगते पाराञ्चिकम्॥ [भा.१९८५] उवेहोभासण परितावण महय मुच्छ किच्छ कालगए। चत्तारिछच्च लहु-गुरु, छेओ मूलं तह दुगंच॥ वृ-उपेक्षायां स ग्लानः स्वयमेव गत्वा गृहस्थानवभाषते चत्वारो लघवः । तस्य तत्र गच्छतः शीत-वाता-ऽऽतपैः परिश्रमेण वाऽनागाढपरितापनादीनि जायन्ते ततः प्रायश्चित्तमनन्तरगाथोक्तनीत्या द्रष्टव्यम् ॥ [भा.१९८६]उवेहोभासण ठवणे, परितावण महय मुच्छ किच्छ कालगए। चत्तारिछच लहु-गुरु, छेदो मूलं तह दुगंच ॥ Page #503 -------------------------------------------------------------------------- ________________ ५०० बृहत्कल्प-छेदसूत्रम् -१-१/६ वृ-उपेक्षायां ग्लानो भक्त-पानमौषधं वा अवभाषणेनोत्पाद्य स्थापयति न शक्नोम्यहं दिने दिने पर्यटितुंततश्चत्वारो गुरवः ।तेन परिवासितेन शीतलत्वाद् अनागाढपरितापनादीन्युपजायन्ते प्रायश्चित्तयोजना प्राग्वत् ।। [भा.१९८७]उवेहोभासण करणे, परितावण महय मुच्छ किच्छ कालगए। चत्तारिछच्च लहु-गुरु, छेदो मूलं तह दुगंच ॥ वृ- उपेक्षायां कृतायां यदि ग्लानोऽवभाष्य स्वयमेवौषधादिकं करोति गृहस्थैर्वा कारयति तदा चत्वारो गुरवः । स्वयंकुर्वतश्चिकित्साधनभिज्ञैर्गृहस्थैर्वा चिकित्सांकारयतोऽनागाढपरितापादीनि भवन्ति । शेषं प्राग्वत्।। [भा.१९८८] वेहानस ओहाणे, सलिंगपडिसेवणं निवारिते। गुरुगा अनिवारिते, चरिमं मूलं च जंजत्थ ॥ वृ-अप्रतिजागरितोग्लानोयदि निर्वेदनवैहायसंमरणमभ्युपगच्छतिततस्तेषामप्रतिजागरकाणां 'चरमं पाराश्चिकम् । अथ 'अवधावनम्' उप्रव्रजनं करोति ततो मूलम् । स्वलिङ्गस्थितो यद्यकल्प्यप्रतिसेवनां करोति ततश्चतुर्गुरुकाः । यदि तं तथा प्रतिसेवमानं निवारयति तदापि चतुर्गुरुकाः । अथ न निवारयति ततो यद् यत्र अप्राशुकेऽनेषणीये वा गृह्यमाणे प्रायश्चित्तं तत् तत्र प्राप्नोति॥ अथ निर्द्धर्मा येषु स्थानेषु ग्लानं त्यजेत् तान्याह[भा.१९८९] संविग्गा गीयत्थाऽसंविग्गा खलु तहेव गीयत्था । संविग्गमसंविग्गा, नवरं पुन ते अगीयत्था । [भा.१९९०] संविग्ग संजईओ, गीयत्था खलु तहेवऽगीयत्था । गीयत्थ अगीयत्था, नवरं पुन ता असंविग्गा ॥ वृ-संयताश्चतुर्दा, तद्यथा-संविग्ना गीतार्थाः १ असंविग्ना गीतार्था २ संविग्ना अगीतार्थाः ३असंविग्ना अगीतार्थाश्च ४ इति। संयत्योऽपिचतुर्विधाः, तद्यथा-संविग्नागीतार्था १ संविग्नाअगीतार्थाः २ असंविग्नाअगीतार्थाः ३ असंविग्ना अगीतार्थाश्च ४ इति । एतेष्वष्टसु स्थानेषु ग्लानं परित्यजतः प्रायश्चित्तमाह[भा.१९९१] चउरो लहुगा गुरुगा, छम्मासा होति लहुग गुरुगा य । छेदो मूलं च तहा, अनवट्ठप्पो य पारंची॥ वृ-प्रथमे स्थाने ग्लानंपरित्यजति चत्वारो लघुकाः। द्वितीये चत्वारोगुरुकाः।तृतीयेषण्मासा लघवः । चतुर्थे षण्मासा गुरवः । पञ्चमेच्छेदः । षष्ठे मूलम् । सप्तमेऽनवस्थाप्यः । अष्टमे पाराञ्चिको भवति॥ यदि वा[भा.१९९२] संविग्ग नीयवासी, कुसील ओसन्न तह य पासत्था। संसत्ता विंठाया, अहछंदा चेव अट्ठमगा। वृ-संविग्नाः १ नित्यवासिनः २ कुशीलाः ३अवसन्नाः ४ पार्श्वस्थाः ५ संसक्ताः ६वेण्ठकाः Page #504 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं -६, [भा. १९९२] ७ यथाच्छन्दाश्चैवाष्टमाः ८ ॥ एतेषु परित्यजतो यथासङ्ख्यमिदं प्रायश्चित्तम् [भा. १९९३ ] चउरो लहुगा गुरुगा, छम्मासा होंति लहुग गुरुगा य । छेदो मूलं च तहा, अणवटुप्पो य पारंची ॥ वृ- चत्वारो लघुकाः १ चत्वारो गुरुकाः २ षण्मासा लघुकाः ३ षण्मासा गुरुकाः ४ छेदः ५ मूलं च तथा ६ अनवस्थाप्यश्च ७ पाराञ्चिकः ८ ।। अथवा [ भा. १९९४] संविग्गा सिज्जातर, सावग तह दंसणे अहाभद्दे । दाने सड्डी परतित्थि य परतित्थिगी चेव ॥ वृ-‘संविग्नाः’प्रतीताः १ ‘शय्यातरः’प्रतिश्रयदाता २ ‘श्रावकः' गृहीतानुव्रतः ३ दर्शनसम्पन्नःअविरतसम्यग्दृष्टिः ४ ‘यथाभद्रकः ' शासनबहुमानवान् ५ 'दानश्राद्धिकः' दानरुचि ६ 'परतीर्थिकः' शाक्यादिपुरुषः ७ ‘परतीर्थिकी' शाक्यादिपाषण्डिनी ८ ॥ एतेषु परित्यजतो यथाक्रममिदं प्रायश्चित्तम् [भा. १९९५ ] चउरो लहुगा गुरुगा, छम्मासा होंति लहुग गुरुगा य । छेदो मूलं च तहा, अणवटुप्पो य पारंची ॥ वृ-उक्तार्थाः ॥ अथ क्षेत्रतः प्रायश्चित्तमाह [ भा. १९९६ ] ५०१ उवस्सय निवेसण साही, गाममज्झे य गामदारे य । उज्जाने सीमाए, सीममइक्कामइत्ताणं ॥ [भा. १९९७] चउरो लहुगा गुरुगा, छम्मासा होंति लहुग गुरुगा य । छेदो मूलं च तहा, अणवट्ठप्पो य पारंची ॥ वृ- क्षेत्रान्तरं सङ्क्रामन्नुपाश्रये ग्लानं परित्यज्य यदि गच्छति तदा चत्वारो लगुकाः । उपाश्रयान्निष्काश्य निवेशनं यावदानीय परिहरति चत्वारो गुरुकाः । साहिकायां षण्मासा लघवः । ग्राममध्ये षण्मासा गुरवः । ग्रामद्वारे च्छेदः । उद्याने मूलम् । ग्रामसीमनि परिष्ठापयति I अनवस्थाप्यम् । स्वग्रामसीमानमतिक्राम्य परित्यजन् पाराञ्चिक इति । यत एवमतो न परित्यजनीयः ॥ कियन्तं पुनः कालमवश्यं प्रतिचरणीयः ? उच्यते[भा. १९९८] छम्मासे आयरिओ, गिलाण परियट्टई पयत्तेणं । जाहे न संथरेज्जा, कुलस्स उ निवेदणं कुज्जा ।। वृ- येन स ग्लानः प्रव्राजितो यस्य वा उपसम्पदं प्रतिपन्नः स आचार्य सूत्रार्थपौरुषीप्रदानमपि परिहृत्य प्रयत्नेन षण्मासान् ग्लानं 'परिवर्त्तयति' प्रतिचरति । यदा षट्स्वपि मासेषु पूर्णेषु स ग्लानः 'न संस्तरेत्' न प्रगुणीभवेत्, यद्वा आचार्य एव स्वयमन्याभिर्गणचिन्ताभिर्न संस्तरेत् ततः 'कुलस्य निवेदनं कुर्यात् ' कुलसमवायं कृत्वा तस्य समर्पयेदित्यर्थः ॥ ततः Page #505 -------------------------------------------------------------------------- ________________ ५०२ [भा. १९९९] संवच्छराणि तिन्नि य, कुलं पि परियट्टई पयत्तेणं । जाहे न संथरिज्जा, गणस्स उ निवेदणं कुज्जा ॥ वृ-त्रीन् संवत्सरान् कुलमपि प्रायोग्यभक्त पानीषधादिभि प्रयत्नेन परिवर्त्तयति । ततस्त्रिषु वर्षेषु पूर्णेषु यदा न संस्तरेत् तदा गणस्य निवेदनं कुर्यात् ॥ ततः [भा. २००० ] बृहत्कल्प-छेदसूत्रम् - १-१/६ संवच्छरं गणो वी, गिलाण परियट्टई पयत्तेणं । जाहे न संथरिजा, संघस्स निवेयणं कुज्जा ।। वृ- एकं संवत्सरं यावद् गणोऽपि ग्लानं महता प्रयत्नेन परिवर्त्तयति । ततो यदा न संस्तरेत् ततः सङ्घस्य निवेदनं कुर्यात् । ततः सङ्घो यावज्जीवं तं सर्वप्रयत्नेन परिवर्त्तयति ॥ गाथात्रयोक्तमर्थमेकगाथया संगृह्य प्रतिपादयति [भा. २००१] छम्मासे आयरिओ, कुलं तु संवच्छराइँ तिन्नि भवे । संवच्छरं गणो वी, जावज्जीवाय संघो उ ॥ वृ- व्याख्यातार्था ॥ एतच्चयो भक्तविवेकं कर्तुं न शक्नोति तमुद्दिश्य द्रष्टव्यम् । यस्तु भक्तविवेकं कर्त्तुं शक्नोति तेनाष्टादश मासान् यावत् प्रथमतश्चिकित्सा कारयितव्या, विरतिसहितस्य जीवितस्य पुनः संसारे दुरापत्वात् । ततः परं यदि न प्रगुणीभवति ततो भक्तविवेकः कर्त्तव्य इति । आगाढे कारणजाते सञ्जाते सति ग्लानस्य वैयावृत्त्यं न कुर्यादपि परित्यजेद् वा ग्लानम् । किं पुनस्तत् कारणजातम् ? इति उच्यते[भा. २००२] असिवे ओमोयरिए, रायहुट्टे भये व गेलने । एहि कारणेहिं, अहवा वि कुले गणे संघे ॥ वृ- अशिवे समुत्पन्ने सति ग्लानं परित्यजेद् न च प्रायश्चित्तमाप्नुयात् । एवम् अवमौदर्ये राजद्विष्टे 'भये वा' शरीरस्तेनसमुत्थे “गेलन्ने "त्ति सर्वो वा गच्छो ग्लानीभूत इत्यतः कस्य कः प्रतिचरणं करोतु ? एतैः कारणैः, अथवा कुलस्य गणस्य सङ्घस्य वा समर्पिते ग्लाने स्वयमकुर्वन्नपि शुद्धः । परित्यजने त्वियं यतना-अशिवे समुत्पन्ने देशान्तरं सङ्क्रामन् ग्लानमन्येषां प्रतिबन्धस्थितानां साधूनामर्पयति, तेषामभावे शय्यातरादीनां समीपे साधर्मिकस्थलीषु वा देवकुलिकेषु वा निक्षिपन्ति । एवमवमौदर्ये भये च द्रष्टव्यम् । राजद्विष्टे यद्येकस्य गच्छस्य प्रद्वेषमापन्नो राजा ततोऽन्येषां साधूनां समर्पयन्ति, अथ सर्वेषामपि प्रद्विष्टस्ततः श्रावकादिषु निक्षिप्य व्रजन्ति । उत्सर्गतः पुनरेतैरपि कारणैर्न नक्षिपन्ति किन्तु स्कन्धे न्यस्य वहन्तीति ॥ आह च [भा. २००३] एहि कारणेहिं, तह वि वहंती न चेव छडिंति । असहू वा उवगरणं, छड्डति न चेव उ गिलाणं ॥ वृ- एतैः कारणैर्यद्यपि ग्लानो निक्षेप्तुं कल्पते तथापि वहन्ति नैव परित्यज्यित । अथ 'असहिष्णवः' वोढुमसमर्था तत उपकरणं पिरत्यजन्ति नैव ग्लानम् ॥ [भा. २००४] अहवा वि सो भणेज्जा, छड्डेउ ममं तु गच्छहा तुब्भे । Page #506 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं -६, [भा. २००४ ] होउत्ति भणिय गुरुगा, इणमन्ना आवई बिइया ।। वृ- अथवा स ग्लानो भणेत्-मां 'छर्दयित्वा' परित्यज्य यूयं गच्छत । एवमुक्ते यदि कोऽपि साधुः ‘भवत्वेवम्' इति भणति तदा तस्य चत्वारो गुरुकाः । 'इयं' वक्ष्यमाणलक्षणा प्रकारान्तरेण 'अन्या' द्वितीया आपदुच्यते ॥ तामेवाह[भा. २००५ ] ५०३ पच्चंतमिलक्खेसुं, बोहियतेणेसु वा वि पडिएसु । जनवय-देसविनासे, नगरविनासे य धोरम्मि ॥ [भा. २००६ ] बंधुजनविप्पओगे, अमायपुत्ते वि वट्टमाणम्मि । तह वि गिलाण सुविहिया, वच्चंति वहंतगा साहू ॥ वृ-प्रत्यन्ताः-प्रत्यन्तदेशवासिनो ये म्लेच्छास्तेषु तथा बोधिकस्तेना नाम-ये मानुषाणि हरन्ति तेषु वा पतितेषु सत्सु यो जनपदस्य मगधादेः देशस्य वा तदेकदेशभूतस्य विनाशः विध्वंसस्तस्मिन्, तथा नगरविनाशे च 'घोरे' रौद्रे उपस्थिते, बन्धुजनानां स्वज्ञातिलोकोनां मरणभयातिरेकात् पलायमानानां यः परस्परं विप्रयोगस्तस्मिन्, कथम्भूते ? 'अमातापुत्रे' स्वस्वजीवितरक्षणा- क्षणिकतया यत्र माता पुत्रं न स्मरति पुत्रोऽपि मातरं न स्मरति तदमातापुत्रम् “मयूरव्यंसकेत्यादयः" इति समासः तस्मिन्नपि वर्त्तमाने ये 'सुविहिताः' शोभनविहितानुष्ठानास्ते तथापि ग्लानं वहन्तो व्रजन्ति न पुनः परित्यजन्ति ॥ ततोऽसौ ग्लानः प्राह[भा. २००७] कथम् ? इत्याह [ भा. २००९ ] तारेह ताव मंते!, अप्पाणं किं मएल्लयं वहह । गालंबनदोसेण मा हु सव्वे विनस्सिहिह ।। वृ- तारयत तावद् भदन्त ! यूयमात्मानमस्मादपारादापत्पारावारात्, किं मां मृतमिव मृतम्अद्यश्वीनमृत्युसम्भवतया शबप्रायं वहत ? । अपि च 'एकालम्बनदोषेण' मदीयमेव यदेकमालम्बनं तदेव बहूनां विनाशकारणतया दोषस्तेन मा यूयं सर्वे विनङ्घ्यथ ॥ [भा. २००८] एवं च भणियमेत्ते, आयरिया नाण- चरणसंपन्ना । अचबलमणलिय हितयं, संताणकरिं वइमुदासी ॥ वृ- एवं च ग्लानेन भणितमात्रे सति आचार्या 'ज्ञान चरणस्पन्नाः' संविग्नगीतार्था इति भावः ‘अचपलाम्’ अत्रितां त्वराकारमस्य मरणभयस्याभावात् 'अनलीकां' सत्यां सद्भावसारत्वात् 'हिताम्' अनुकूलां परिणामसुन्दरत्वात् 'सन्त्राणकरी' आर्त्तजनपरित्राणकारिणीं वाचमुदाहृत वन्तः ॥ सव्वजगज्जीवहियं, साहं न जहामो एस धम्मो णे। जति जहामो साहु, जीवियमित्तेण किं अम्हं ।। वृ- सर्वस्मिन् जगति ये जीवाः- त्रस-स्थावरभेदभिन्नास्तेषामभयदायकतया हितं सर्वजगज्जीवहितं साधुं ‘न प्रजहिमः' न परित्यजामः, एषोऽस्माकं 'धर्म' समाचारः । यदि च साधुं प्रजहीमस्ततः किमस्माकं 'जीवितमात्रेण' सदाचारजीवितविकलेन बहिप्राणधारणमात्रेण प्रयोजनम् ? न Page #507 -------------------------------------------------------------------------- ________________ ५०४ . बृहत्कल्प-छेदसूत्रम् -१-१/६ किञ्चिदित्यर्थः ॥ [भा.२०१०] तं वयणं हिय मधुरं, आसासंकुरसमुब्भवं सयणो। समणवरगंधहत्थी, बेइ गिलाणं परिवहंतो॥ वृ-'तद्' एवंविधं वचनं हितं' परिणामपथ्यं मधुरं' श्रोत्र-मनसां प्रल्हादकं तथाऽऽश्वास एवानुरः-प्ररोहस्तस्य समुद्भवः-उत्पत्तिर्यस्मात् तद् आश्वासाङ्कुरसमुद्भवम्, ग्लानस्याश्वासप्ररोहबीजमिति भावः, स्वजन इव स्वजनः स आचार्य 'श्रमणवरगन्धहस्ती' यथा हि गन्धहस्ती गजकलभानांयूथाधिपत्यपदमुद्वहमानो गिरिकन्दरादिविषमदुर्गेष्वपि पतितो न तत्परित्यागं करोति, एवमयमपि गणधरपदमनुपालयन् विषमदशायामपि श्रमणवरान्न परित्यजतीति श्रमणवरगन्धहस्तीत्युच्यते, स ग्लानं परिवहन्' परिवर्तय नेवमनन्तरोक्तं ब्रविति॥ ततहत्थं तदीय बचनं श्रुत्वा समीपवर्तिनामगारिणामित्थं स्थिरीकरणमुपजायते[भा.२०११] जइ संजमो जइ तवो, दढमित्तित्तं जहुत्तकारितं । जइबंभंजइ सोयं, एएसुपरं न अन्नेसुं॥ वृ- यदि 'संयमः' पञ्चाश्रवविरमणादिरूपो यदि 'तपः' अनशनादिरूपं दृढमैत्रीकत्वं' निश्चलसौहृदं 'यथोक्तकारित्वं' भगवदाज्ञाराधकत्वं यदि 'ब्रह्म' अष्टादशभेदभिन्नं सब्रह्मचर्यं यदि 'शौचं' निरुपलेपता सद्भावसारता वा, एतानि यदि परमेतेष्वेव साधुषु प्राप्यन्ते 'नान्येषु' शाक्यादिपरतीर्थिकेषु, तेषामेवंविधस्य ग्लानप्रतिचरणविधेरभावात् ।। इत्थं तावद् विषमायामपि दशायां ग्लानो न परित्यक्तव्य इत्युक्तम् । अथात्यन्तिके भये तमपरित्यजतां यदि सर्वेषामपि विनाश उपढौकते ततः को विधि ? इत्याह[भा.२०१२] अचागाढे व सिया, निक्खित्तो जइ वि होज जयणाए। तह वि उदोण्ह विधम्मो, रिजुभावविचारिणो जेणं ।। वृ-'अत्यागाढे' प्रत्यन्तम्लेच्छादिभये, वाशब्दः पातनायाम्, साचप्रागेवता, ‘स्यात् कदाचिद् यतनया निष्प्रत्यपाये प्रदेशे यद्यप्यसौ ग्लानो निक्षिप्तो भवेत् तथापि 'द्वयोरपि' ग्लानप्रतिचरकवर्गयोः 'धर्म' “सर्वं वाक्यं सावधारणं भवति" इति न्यायाद् धर्म एव मन्तव्यः । कुतः? इत्याह-'येन' कारणेन द्वावपि तौऋजुः-अकुटिलोमोक्षं प्रतिप्रगुणो योभावः-परिणामस्तत्र विचरितुंशीलमनयोरिति ऋजुभावविचारिणौ, अशठपरिणामयुक्ताविति भावः॥ ततश्च[भा.२०१३] पत्तो जसो य विउलो, मिच्छत्त विराधना य परिहरिया। साहम्मियवच्छल्लं, उवसंते तं विमग्गंति ॥ वृ-तैराचार्य साधुभिश्चताशेऽपि भये सहसैव ग्लानमपरित्यजभि विपुलं' दिग्विदिक्प्रचारि यशः प्राप्तम् । गाथायांपुंस्त्वनिर्देशःप्राकृतत्वात्, एवमन्यत्रापि यथायोगंलिङ्गव्यत्ययो मन्तव्यः। तथा 'मिथ्यात्वं' तत्परित्यागसमुत्थमन्येषां गृहस्थानांग्लानस्य वा मिथ्यादर्शनगमनं तत्परिहतं भवति । विराधना च ग्लानस्यसहायविरहितस्य संयमा-ऽऽत्मविषया सा च परिहृता । Page #508 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं -६, [भा. २०१३] ५०५ साधर्मिकवात्सल्यं चानुपालितं भवति । यदा च तदत्यागाढं भयमुपशान्तं भवि तदा 'तं' ग्लानं 'विमार्गयन्ति' शोधयन्तीत्यर्थः ॥ गतं ग्लानद्वारम् । अथ गच्छप्रतिबद्धयथालन्दिकद्वारमाह[भा. २०१४ ] पडिब्धे को दोसो, आगमनेगाणियस्स वासासु । सुय- संघयणादीओ, सो चेव गमो निरवसेसो ॥ वृ- प्रतिबन्धनं प्रतिबद्धं गच्छप्रतिबन्ध इत्यर्थः तत्रकारणं यथालन्दिकानां वक्तव्यम् । “को दोसो "त्ति को नाम दोषो भवति यत् ते यथालन्दिका आचार्याधिष्ठिते क्षेत्रे न तिष्ठन्ति ? । “आगमनेगाणियस्स” त्ति यद्याचार्या स्वयं क्षेत्रबहिर्गन्तुं न शक्नुवन्ति तत एकाकिनो यथालन्दिकस्यागमनं गुरूणां समीपे भवति । “वासासु' त्ति वर्षासु उपयोगं दत्त्वा यदि जानाति वर्षं न पतिष्यति तत आगच्छति यथालन्दिको गुरुसमीपे, अन्यथा तु नेति । श्रुत संहननादिकस्तु गमः स एव निरवशेषो वक्तव्यः यो जिनकल्पिकानाम्, यस्तु विशेषः स प्रागेवोक्तः ॥ अथ प्रतिबद्धपदं व्याख्याति [भा. २०१५] सुत्तत्थ सावसेसे, पडिबंधो तेसिमो भवे कप्पो । आयरिए किइकम्मं, अंतर बहिया व वसहीए । वृ- सूत्रस्यार्थस्तैर्गृहीतः परमद्यापि 'सावशेषः' न सम्पूर्ण एष तेषां गच्छविषयः प्रतिबन्धो द्रष्टव्यः । तेषां च 'अयं' वक्ष्यमाणः कल्पः, यथा - आचार्यस्यैव 'कृतिकर्म' वन्दनकं तैर्दातव्यं नान्येषां साधूनाम् । तथा यद्याचार्यो न शक्नोति गन्तुं ततोऽन्तरा वा ग्रामस्य बहिर्वा वसतौ यथालन्दिकस्य वाचनां ददाति । एदुत्तरत्र भावयिष्यते ।। अथ कोदोष इति द्वारम् । शिष्यः पृच्छति-यद्याचार्याधिष्ठिते क्षेत्रे ते तिष्ठेयुस्ततः को दोषः स्यात् ? उच्यते [भा. २०१६] नमनं पुव्वासा, अणमे दुस्सील थप्पगासंका । आयट्ठ कुक्कुड त्ति य, वातो लोगे ठिई चेव ॥ वृ-यथालन्दिकानां न वर्त्तते आचार्यं मुक्त्वा अन्यस्य साधोः प्रणामं कर्तुम्, तथाकल्पत्वात् । ततस्ते क्षेत्रान्तस्तिष्ठन्तः पूर्वाभ्यासाद् 'नमनं' प्रणामं साधूनां कुर्युः । गच्छ्वासिनश्च यथालन्दिकान् वन्दन्ते, ते पुनर्यथालन्दिकास्तान् भूयो न प्रतिवन्दन्ते, ततस्तेषामनमने लोको ब्रूयात्- 'दुःशीलाः "" शैलस्तम्भकल्पा अमी, येनान्येषामित्थं वन्दमानानामपि न प्रतिवन्दनं प्रयच्छन्ति, नवा कमप्याला पं कुर्वन्ति । गच्छवासिषु वा लोकस्य स्थाप्यकाशङ्का भवति, अवश्यं स्थाप्याः - दुःशीलत्वादन्दनीयाः कृता अमी, अन्यथा कथं न प्रतिवन्द्यन्ते ?, आत्मार्थिका वा अमी येनाप्रतिवन्दमानानपि वन्दन्ते, 'कौत्कुटिका वा' मातृस्थानकारिणोऽमी लोकपक्रिनिमित्तमित्थं वन्दन्ते । एवं लोके बाद उपाजायते । एतैः कारणैः क्षेत्रबहिस्ते यथालन्दिकास्तिष्ठन्ति । अपि च 'स्थितिरेव' कल्प एवायममीषाम्, यत् क्षेत्राभ्यन्तरे न तिष्ठन्ति ॥ अथामीषामेव कल्पमाह [भा. २०१७] दोन्नि विदाउं गमनं, धारणकुसलसस खेत्तबहि देइ । किइकम्म चोलपट्टे, ओवग्गहिया निसिज्जा य ॥ Page #509 -------------------------------------------------------------------------- ________________ ५०६ बृहत्कल्प-छेदसूत्रम् -१-१/६ वृ-आचार्यसूत्रार्थपौरुष्यौ द्वे अपि गच्छवासिनां दत्त्वा यथालन्दिकानांसमीपेगमनं करोति। गत्वा च तत्र तेषामर्थं कथयति । अथाचार्यो न शक्नोति तत्र गन्तुंततो यस्तेषां यथालन्दिकानां मध्येधारणाकुशलः-अवधारणाशक्तिमान्स क्षेत्रबहिरन्तरापल्लिकायाःप्रत्यासन्नेभूभागेसमायाति, तत्रच गत्वा आचार्यस्तस्यार्थं ददाति।सच श्रुतभक्तिहेतोराचार्याणां कृतिकर्म' वन्दनकं दत्त्वा चोलपट्टकद्वितीय औपग्रहिक्यां निषद्यायामुपविष्टश्चार्थं श्रृणोति॥ अथ "दोनि विदाउं गमनं" इत्यपवदन्नाह[भा.२०१८] अत्यं दो व अदाउं,वच्चइ वायावए व अन्नेणं । एवं ता उडुबद्धे, वासासु य काउमुवओगं ।। वृ-यद्याचार्यो द्वेअपिपौरुष्यौ दत्त्वा गन्तुंन शक्नोति ततोऽर्थमदत्त्वा, तथाप्यशक्तौ 'द्वावपि' सूत्रार्थावदत्त्वा व्रजति, अन्येनवाशिष्येणस्वशिष्यान् ‘वाचयति' वाचनांदापयति।अथाचार्यस्तत्र गन्तुमशक्तस्ततो यथालन्दिक एकः सूरिसमीपमायाति । एवं तावद् ऋतुबद्धे द्रष्टव्यम् । वर्षासुचशब्दः पुनरर्थे वर्षासु पुनरयं विशेषः- उपयोगं कृत्वा' 'किं वर्षं पतिष्यति न वा?' इति विमृश्य यदिजानाति पतिष्यति ततो नाचार्याणां समीपमायाति, अथ जानातिन पतिष्यति ततः समायाति॥ अथ गुरवस्तत्र गताः कथं समुशिन्ति? इत्याह[भा.२०१९] संघाडो मग्गेणं, भत्तं पानं च नेइ उ गुरूणं । अच्चुण्हं थेरा वा, तो अंतरपल्लिए एइ॥ वृ-'गुरूणां' यथालन्दिकसमीपमुपगतानां योग्यं भकतं पानं च गृहीत्वा सङ्घाटकः 'मार्गेण' पृष्ठतो गत्वा तत्र नयति । अथ यावता कालेन यथालन्दिकानामुपाश्रयं गुरवो व्रजन्ति तावता 'अत्युष्णम्' अतीवातपश्चटति स्थविरावा' वार्द्धकवयःप्राप्तास्तेआचार्यास्ततोऽन्तरपल्लिकायामेको यथालन्दिको धारणासम्पन्नः समायाति । तत्र गुरवोऽपि गत्वा तस्य वाचनांदत्वा सङ्घाटकेनानीतं भक्त-पानं समुद्दिश्य सन्ध्यासमये मूलक्षेत्रमायान्ति॥ अथान्तरपल्लिमपि गन्तुमसमर्थाः गुरवस्ततः किम् ? इत्याह[भा.२०२०] अंतर पडिवसभे वा, बिइयंतर बाहि वसभगामस्स । अन्नवसहीए तीए, अपरीभोगम्मि वाएइ॥ वृ-अन्तपल्लिका-प्रतिवृषभग्रामयोः ‘अन्तरा' अपान्तराले गत्वा यथालन्दिकं वाचयति। तत्र गन्तुमशक्तौ प्रतिवृषभग्रामे । अथ तत्रापि गन्तुं न शक्नोति ततः "बिइयंतर"त्ति द्वितीयंप्रतिवृषभ-मूलक्षेत्रयोरपान्तराललक्षणं यदन्तरंयत्र गत्वा वाचनांप्रयच्छति। तत्रापिगमनाशक्तौ 'वृषभग्रामस्य मूलक्षेत्रस्यबहिर्विजने प्रदेशे गत्वा वाचयति । यदि तत्रापि गन्तुंनप्रभविष्णुस्ततो मूलक्षेत्र एवान्यस्यांवसतौ।तत्रापि गन्तुमशक्तौ तस्यामेव मूलवसतावपरिभोग्येऽवकाशेवाचयति॥ तत्र चेयं सामाचारी[भा.२०२१] तस्स जई किइकम्मं, करिति सो पुन न तेसि पकरेइ । Page #510 -------------------------------------------------------------------------- ________________ उद्देशकः १, मूलं-६, [भा. २०२१] ५०७ जा पढइ ताव गुरुणो, करेइ न करेइ उ परेणं ।। वृ- 'तस्य' यथालन्दिकस्य ‘यतयः' गच्छवासिनः साधवः कृतिकर्म कुर्वन्ति, ‘स पुनः' यथालन्दिकः 'तेषां' गच्छवासिनां पर्यायज्येष्ठानामपि कृतिकर्म न करोति । यावच्च ‘पठति' अर्थशेषमधीते गुरोरपि तावदेव करोति, परतस्तु न करोति, तथाकल्पत्वात् ।। अमीषामेव मासकल्पविधिमाह[भा.२०२२] एक्को वा सवियारो, हवंतऽहालंदियाण छग्गामा। मासो विभज्जमाणो, पनगेण उ निट्ठिओ होइ ।। वृ-यदि गुर्वधिष्ठितमूलक्षेत्रस्य बहिरेको ग्रामः ‘सविचारः' सविस्तरो वर्तते। इह विचारशब्देन विस्तार उच्यते, ततः सह विचारेण वर्तते यः स सविचारो विस्तीर्ण इत्यर्थः । आह च चूर्णिकृत्सवियारोत्ति वित्थिन्नो । ततस्तस्मिन् ग्रामे षड्वीथीः परिकल्प्य यथालन्दिका एकैकस्यां वीथ्यां पञ्चपञ्च दिवसाभिक्षामटन्ति, तस्यामेव च वीथ्यां वसतिमपि गृह्णन्ति एवंप्रतिवीथ्यां “पनगेण" रात्रिन्दिवपञ्चकेन मासो विभज्यमानः सन् षड्भिरहोरात्रपञ्चकैः ‘निष्ठितः' सम्पूर्णो भवति । अथ नास्ति विस्तीर्णो ग्रामस्ततः “हवंतऽहालंदियाणछग्गामा" इति मूलक्षेत्रपार्श्वतो ये लघुतराः षड् ग्रामा भवन्ति तेषु प्रत्येकं पञ्च पञ्च दिवसान् पर्यटतां यथालन्दिकानां तथैव षड्भिरहोरात्रपञ्चकर्मासः परिपूर्णो भवतीति ।। गतं गच्छप्रतिबद्धयथालन्दिकद्वारम् । अथोपरि दोषा अपवादश्चेति द्वारद्वयमाह[भा.२०२३] मासस्सुवरिं वसती, पायच्छित्तं च होंति दोसा य । बिइयपदं च गिलाणे, वसही भिक्खं च जयणाए। वृ-मासस्य उपलक्षणत्वात् चतुर्णां वा मासानामुपरि यदि वसति तदा प्रायश्चित्तं दोषाश्च भवन्ति । द्वितीयपदं च ‘ग्लाने' ग्लनार्थम् उपलक्षणत्वादशिवादिभिश्च कारणैर्मासस्योर्द्धवमप्यवस्थानलक्षणं भवति । तत्र च वसतिर्भेक्षं च यतनया ग्रहीतव्यम्॥ अथैनामेव नियुक्तिगाथां विवरीषुः पार्यश्चित्तापत्तिस्थानानि तावदाह[भा.२०२४] परिसाडिमपरिसाडी, संथाराऽऽहार दुविह उवहिम्मि। डगलग-सरक्ख-मल्लग-मत्तगमादीण पच्छित्तं ॥ वृ-संस्तारको द्विधा-परिशाटी अपरिशाटीच । परिशाटी-तृणमयः परिशटति-उत्पाट्यमानः सन्नवश्यंविशीर्यते इतिव्युत्पततेः, तद्विपरीतो अपरिशाटी फलकादिरूपः । एवं द्विविधमपि संस्तारकं यत्रम मासकल्पं वर्षावासं वा कृतवन् तत्रैव ग्रामादौ गृह्णतः । एवमाहारमपि तेष्वेव कुलेषुगृह्णतः ।औधिकौपग्रहिकभेदाद्विविधोय उपधिस्तस्मिश्च तत्रैव गृह्यमाणे।तथाडगलकानिपुतप्रोज्छनलेटुकाः सरजस्कः-क्षारः मल्लक-मात्रके प्रतीते तेषामादिशब्दात् काष्ठकिलिञ्चादीनां च तत्रैव ग्रहणे प्रायश्चित्तं वक्ष्यमाणलक्षणं भवति ।। [भा.२०२५] ओवासे संथारे, वीयारुच्चार वसहि गामे य । मास-चउम्मासाधिगवसमाणे होइमा सोही ।। वृ-तथा 'अवकाशः' प्रतिश्रयैकदेशः 'संस्तारः' संस्तारकभूमि, एतौ पूर्वपरिभुक्तावेव परिभुक्रे । 'विचारः' प्रश्रवणम् ‘उच्चारः' संज्ञा, एतौ तत्रैवस्थण्डिले समाचरति । वसतिंप्राक्परिभुक्तां Page #511 -------------------------------------------------------------------------- ________________ ५०८ बृहत्कल्प-छेदसूत्रम् -१-१/६ परिभुङ्क्ते । ग्रामस्योपरि ममत्वं करोति, यद्वाऽवकाशादिषु सर्वेष्वपि ममत्वं करोति । तथा ऋतुबद्धेमासाधिकंवर्षावासेचतुर्मासाधिकंवसति।एतेषुस्थानेषु इयम्' अनन्तरमेववक्ष्यमाणाशोधिः।। तामेवाह[भा.२०२६] उक्कोसोवहि-फलए, वासातीए अ होंति चउलहुगा। डगलग सरक्ख मल्लग, पनगं सेसेसु लहुओ उ॥ वृ-उत्कृष्टे उपधौ-वर्षाकल्पादिके फलकेचतत्रैवगृह्यमाणेवर्षातीते चत्वारो लघवः ।डगलकसरजस्क-मल्लकेषु उपलक्षणत्वात् काष्ठ-किलिञ्चादौ च रात्रिन्दिवपञ्चकम् । ‘शेषेषु' परिशाटिसंस्तारकादिषु सर्वेष्वपि अनन्तरगाथाद्वयोक्तेषु स्थानेषु लघुको मासः ।। अथ मासाद्युपरि तिष्ठतो दोषानाह[भा.२०२७] संवासे इत्थिदोसा, उग्गमदोसा व नेहतो कुञ्जा। चमढण गिलाणदुल्लभ, वारत्तिसिभासियाहरणं॥ वृ- ऋतुबद्धे वर्षावासे वा यथोक्तकालावधेरुपरि ‘संवासे' एकत्रावस्थाने क्रियमाणे सन्दर्शनसम्भाषणादिना स्त्रीविषया आत्मपरोभयसमुत्थादोषा भवेयुः । प्रभूतकालावस्थानतश्च साधूनामुपरि भद्रकगृहिणां गाढतरः स्नेह उपजायते, ततश्च ते स्नेहतः 'उद्गमदोषान्' आधाकर्मादीन् कुर्युः।येतुप्रान्तागृहपतयस्तेब्रूयुः-कियचिरमस्माभिरमीषामद्यापिदातव्यं तिष्ठति? इति।अतिचमढणया च क्षेत्रं नीरसं भवति, ततो ग्लानस्य उपलक्षणत्वादाचार्यादीनांच प्रायोग्यं दुर्लभं भवेत् । अत्र च वारत्तकमहर्षे कृतस्वल्पमात्रगृहिसङ्गस्य प्रद्योतनृपेणोपहसितस्याहरणम् । अतएव तेन भगवता ऋषिभाषितेषु यत्सप्तविंशमध्ययनं विरचितंतत्रादावेवेदमुपदेशसूत्रमभाणि न चिरंजनि संवसे मुनी, संवासेण सिनेहि वड्डई। भिक्खुस्स अनिच्चचारिणो, आयढे जम्हा उहायई ॥ इति। गतमुपरि दोषा इति द्वारम् । अथ द्वितीयपदं भावयति[भा.२०२८] बहुदोसे वऽतिरित्तं, जइ लब्भे वेज्ज-ओसहानि बहिं । चउभाग तिभागऽद्धे, जयंतऽनिच्छे अलंभे वा। वृ-ग्लाननिमित्तमतिरिक्मपिकालं वसेत् । अथोद्गमादिभिर्दोषैर्बहुदोषं तत् क्षेत्रंतत उत्पाट्य ग्लानं बहिर्गन्तव्यं यदि वैद्यौषधानि तत्र लभ्यन्ते । अथ ग्लानो बहिर्गन्तुं नेच्छति वैद्यौपधानि वा बहिर्न लभ्यन्ते ततोऽनिच्छति अलाभे वा तत्रैव ग्रामे चतुर्भागीकृते ग्राममषटौ भागान् कृत्वा यतन्ते, तथा चेन्न संस्तरति ततः सप्त भागान, एवं यावदेकभागमपि कृत्वा यतन्ते इति पुरस्ताद् वक्ष्यते, तथापि चतुर्भाग-त्रिभागा-ऽर्द्धग्रहणं “तुलादण्डमध्यग्रहण"न्यायेनाष्टभागादीनामपि ग्रहणार्थम् ।। प्रकारान्तरेण द्वितीयपदमाह[भा.२०२९] ओमा-ऽसिव-दुढेसुं, चउभागादि न करिति अच्छंता। पोरुसिमाईवुड्डी, करिति तवसो असंथरणे । वृ-अवमा-ऽशिव-राजद्विष्टेषु बहि सञ्जातेषु तत्रैव क्षेत्रेऽतिरिक्तमपि कालं तिष्ठन्ति यावद् बहि सुभिक्षादीनि जायन्ते। तच्च क्षेत्रं यदि लघुतरंततस्तत्र तिष्ठन्तोऽसंस्तरणेसतिचतुर्भागादिरचनां न कुर्वन्ति, किन्तु तत्र पौरुष्यादितपसो वक्ष्यमाणनीत्या वृद्धिं कुर्वन्ति । अथ बृहत्तरं तत् क्षेत्रं Page #512 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-६, [भा. २०२९] पूर्यते चतुर्भागादिरचनयाऽपि क्रियमाणं परं तत्राप्यवमादीनि समुत्पन्नानि, तत्रावमं तादृशमुत्पन्नं यादृशे चतुर्भागादिपरिपाट्या पर्यटन्तो न संस्तरन्ति, अशिवे भागाद् भागान्तरेषु सङ्क्रामतामशिवं सञ्चरति, राजद्विष्टेऽपरापरभागेषु सञ्चरन्तः प्रकटीभवन्ति, अतस्त्रिष्वप्यवमाऽशिव-राजद्विष्टेषु पूर्वार्द्धप्रत्याचक्षते, ये पूर्वार्द्धप्रत्याख्यातारस्ते एकाशनं प्रत्याख्यान्तीत्यादि । अथ यतनामेव स्पष्टयति[भा. २०३० ] मासे मासे वसही, तण डगलादी य अन्न गिण्हंति । भिक्खायरिय-वियारा, जहिं ठिया तत्थ नऽन्नासु ॥ वृ-मासे मासे वसतिरन्या तृण डगलादीनि च पूर्वपरिभुक्तानि परित्यज्य अन्यानि गृह्णन्ति । यस्मिश्च भागे मासकल्पं स्थितास्तत्रैव भागे तस्मिन् मासे भिक्षाचर्यां विचारभूमिं च गच्छन्ति 'नान्यासु' भिक्षा-विचारभूमिषु ॥ अथ भागकरणस्यैव विधिमाह [भा. २०३१] अट्ठाइ जाव एक्कं करिति भागं असंथरे गामं । अट्ठाइ च्चिय वसही, जयंति जा मूलवसही उ ॥ 1 वृ- कदाचिदष्टौ ऋतुबद्धमासान् ग्लानकार्येण स्थातव्यं भवेद् अतो ग्राममष्टौ भागान् कुर्वन्ति । ततः प्रथमेऽष्टभागे वसतिं तृण- डगलादीनि च गृह्णन्ति, मासं च यावत् प्रथम एवाष्टभागे भिक्षाचर्यां विचारभूमिगमनं च कुर्वन्ति । ततो यदि मध्येमासं पूर्णे वा मासे ग्लानः प्रगुणीभतस्ततस्तदैव निर्गन्तव्यम् । अथ न प्रगुणीभूतस्ततः पूर्णे मासे द्वितीयेऽष्टभागे तिष्ठन्ति, तत्राप्येष एव विधिर्मन्तव्यः । एवं तृतीयमष्टभागमादौ कृत्वा अष्टममष्टभागं यावद् द्रष्टव्यम् । अथाष्टभिर्भागैर्विभक्ते ग्रामे न संस्तरति ततः सप्तभागीकृत्य तथैव यतन्ते । एवमप्यसंस्तरणे षड् भागानादौ कृत्वा यावदेकमपि भागं कुर्वन्ति । एवं वसतीरपि प्रथमतः पृथक् पृथग् मासकल्पप्रायोग्या अष्टौ गृह्णन्ति । तदभावे सप्त-षट्पञ्चादिक्रमेण यतन्ते, यावत् तस्यामेव मूलवसतौ तिष्ठन्ति । अथात्रैव भङ्गकानाह[भा. २०३२] ५०९ इत्थं पुन संजोगा, इक्किक्कस्स उ अलंभे लंभे य । वाणिया, तुला-तुल्लेसु ठाणेसु ॥ वृ- अत्र पुनः क्रमे 'एकैकस्य' वसतिभागस्य भिक्षाचर्याभगस्य वा अलाभे लाभे च यानि तुल्यानि - समानसङ्ख्याकानि स्थानानि अतुल्यानि - विसदृशसङ्ख्याकानि तेषु विधानेनचारणिकाविधिना गुणिताः सन्तः ‘अनेके' बहवः 'संयोगाः ' भङ्गका भव्ति । चारणिकाक्रमश्चायम्अष्टौ वसतयोऽष्टौ भिक्षाचर्या १ अष्टौ वसतयः सप्त भिक्षाचर्या २ एवं षड् भिक्षाचर्या ३ पञ्च भिक्षाचर्या ४ चतनो भिक्षाचर्या ५ तिस्रो भिक्षाचर्या ६ द्वे भिक्षाचर्ये ७ एका भिक्षाचर्या ८, एवं सप्त वसतयोऽष्टौ भिक्षाचर्या १ सप्त वसतयः सप्त भिक्षाचर्या २ इत्यादिचारणिकया सप्तादिसङ्ख्यास्वपि वसतिविषयासु प्रत्येकमष्टावष्टौ भङ्गकाः प्राप्यन्ते, सर्वसङ्ख्यया लब्धा भङ्गकानां चतुःषष्टिरिति । अथैतेष्वेव भङ्गकेषु विधिमाह [भा. २०३३] एक्काइ वि वसहीए, ठिया उ भिक्खयरियाए पयतंति । वसही विजयणेवं, अवि एक्काए वि चरियाए । वृ- येषु भङ्गकेष्वेकैव वसति प्राप्यते तेष्वेकस्यामपि वसतौ स्थिता भिक्षाचर्यायां प्रयतन्ते, प्रथममष्टौ भागान् ग्रामं विभज्य भिक्षां पर्यटन्ति, असंस्तरणे यावदेकमपि भागं कृत्वेति भावः । Page #513 -------------------------------------------------------------------------- ________________ बृहत्कल्प-छेदसूत्रम् - १-१/६ अपिशब्दो व्यादिसङ्ख्याकासु वसतिषु तिष्ठन्तः सुतरां भिक्षाचर्यायां पर्यतन्ते इति सूचनार्थ । यत्र त्वेकैव भिक्षाचर्या प्राप्यते तत्रैकस्यामपि भिक्षाचर्ययां पर्यटद्भिः एवमेव वसतिष्वपि यतना कर्त्तव्या ।। उक्तमपवादद्वारम् । तदुक्तौ च समर्थितं "पडिलेहण निक्खमणे" इति द्वारगाथा-द्वयम् ॥ ५१० सूत्रम् मू. (७) से गामंसि वा जाव रायहाणिंसि वा सपरिक्खेवंसि सबाहिरियंसि कप्पइ निग्गंथाणं हेमंत-गिम्हासु दो मासे वत्थए । अंतो इक्कं मासं, बाहिं इक्कं मासं । अंतो वसमाणाणं अंतो भिक्खायरिया, बाहिं वसमाणाणं बाहिं भिक्खायरिया || वृ- अस्य सम्बन्धो व्याख्या च प्राग्वत् । नवरं 'सबाहिरिके' प्राकारबहिर्वर्तिगृहपद्धतिरूपया बाहिरिकया सहिते कल्पते निर्ग्रन्थानां हेमन्त-ग्रीष्मेषु द्वौ मासौ वस्तुम् । कथम् ? इत्याह- 'अन्तः’ प्राकाराभ्यन्तरे एकं मासम्, 'बहि:' बाहिरिकायामप्येकं मासम् । अन्तर्वसतामन्तर्भिक्षाचर्या, बहिर्वसतां बहिर्भिक्षाचर्येति ।। अथ भाष्यविस्तरः [भा. २०३४ ] एसेव कमो नियमा, सपरिक्खेवे सबाहिरीयम्मि । नवरं पुन नाणत्तं, अंतो मासो बहिं मासो ॥ कृ- 'एष एव ' प्रथमसूत्रोक्तः क्रमः सपरिक्षेपे सबाहिरिकेऽपि ग्रामादौ नियमाद् वक्तव्यः । नवरंपुनः 'नानात्वं' विशेषोऽयम्- 'अन्तः' प्राकाराभ्यन्तरे मासो बहिरपि मास इत्येवं मासद्वयं ऋतुबद्धे स्थातव्यम् ॥ [ भा. २०३५ ] पुत्रम्मि मासकप्पे, बहिया संकमण तं पि तह चेव । नवरं पुन नाणत्तं, तणेसु तह चेव फलएसु । वृ- आभ्यन्तरे मासकल्पे पूर्णे 'बहिः' बाहिरिकायां सङ्क्रमणं कर्त्तव्यम् । तदपि सङ्क्रमणं ‘तथैव’ पूर्वसूत्रवद्द्द्रष्टव्यम्। नवरंपुनरत्र नानात्वं तृणेषु तथा फलकेषु । तत्र यदि बाहिरिकायामेव तृण- फलकानि प्राप्यन्ते ततस्तत्रैव ग्रहीतव्यानि । अथ तत्र तानि न लभ्यन्ते ततोऽन्यं ग्रामं व्रजन्तु, अथ तत्राशिवादीनि कारणानि तत आभ्यन्तराण्येव तृण- फलकानि बाहिरिकायां नेतव्यानि ।। तत्र विधिमाह [भा.२०३६] अन्नउवस्सयगमणे, अनपुच्छा नत्थि कंचि नेयव्वं । जइ नेइ अनापुच्छा, तत्थ उ दोसा इमे होंति ॥ वृ- द्वितीये मासकल्पे बाहिरिकायामन्यमुपाश्रयं गच्छद्भिरनापृच्छया नास्त किञ्चित् तृणफलकादि नेतव्यम्। बाहिरिकायामन्यमुपाश्रयं गच्छद्भिरनापृच्छया नास्ति किञ्चित् तृण-फलकादि नेतव्यम् । यद्यनापृच्छया नयति ततस्तत्रेमे दोषा भवन्ति ॥ [भा. २०३७] ताइं तण - फलगाई, तेनाहडगाई अप्पणो वा वि । निजंतय - गहियाई, सिट्ठाइँ तहा असिट्ठाई ।। वृ-तानि तृण-फलकानि येन साधूनां दत्तानि तस्य स्तेनाहृतानि वा भवेयुः आत्मसम्बन्धीनि वा । तानि च प्रतिश्रयान्तरं नीयमानानि - प्राप्यमाणानि गृहीतानि वा- नीतानि सन्ति शिष्टानि अशिष्टानि वा भवेयुः ॥ शिष्टा ऽशिष्टपदद्वयं व्याख्यानयति [भा. २०३८ ] कस्सेते तण फलगा, सिट्ठे अमुकस्स तस्स गहणादी । निण्हवइ व सो भीओ, पच्चंगिर लोगमुड्डाहो ॥ Page #514 -------------------------------------------------------------------------- ________________ उद्देश : १, मूलं ७ [भा. २०३८] ५११ वृ- सेतनाहृतानि तृण- फलकान्यनापृच्छया नीयमानानि पूर्वस्वामिना राजपुरुषैर्वा दृष्टानि ततः साधुः पृष्टः- कस्यैतानि ? साधुः प्राह- अमुकस्य गृहपतेः इति 'शिष्टे' कथिते सति तस्य ग्रहणाऽऽकर्षणादयो दोषा भवन्ति । अथासौ साधुः भीतः सन् 'निह्नुते' अपलपति न कथयतीत्यर्थः ततोऽशिष्टे साधोः प्रत्यङ्गिरादोषो भवति, तृण- फलकदायकस्य गृहपतेः सम्बन्धी यश्चौर्यकरणलक्षणो दोषः स परकीयोऽष्यात्मनि लगतीत्यर्थः । लोके चोड्डाहो भवति - अहो ! साधवोऽपि परद्रव्यमपहरन्ति ।। अथात्रैव प्रायश्चित्तमाह[भा. २०३९] नयने दिट्ठे सिट्टे, गिण्हण कड्डण ववहारमेव ववहरिए । लहुओ लहुगा गुरुगा, छम्मासा छेय मूल दुगं ।। वृ- स्तेनाहृततृणानामपृच्छया बाहिरिकायां नयनं करोति लघुको मासः । अथ तानि नीयमानानि राजपुरुषैर्दृष्टानि ततश्चत्वारो लघुकाः । तैः पृष्टे साधुना 'शिष्टं' कथितं यथा अमुकस्येति ततश्चत्वारो गुरुकाः । अथ स गृही राजपुरुषैर्गृहीतस्ततो ग्रहणेऽपि चत्वारो गुरुकाः । अथासौ तै राजपुरुषै राजकुलाभिमुखमाकर्षितस्ततः षण्मासा लघवः । अथ राजकुलाभिमुखमाकर्षतस्तान् स गृहस्थः प्रतिलोममाकर्षति ततः षड् गुरुकाः । अथ राजकुलं नीत्वा व्यवहारं कारितस्ततः छेदः । व्यवहृते सति यदि स गृहस्थः पश्चात्कृतस्ततो मूलम् । ततो बहुलोकसमक्षमुग्धे हस्त-पादाद्यवयवव्यङ्गिते वा कृतेऽनवस्थाप्यम् । अपद्राविते निर्विषये वाकृते पाराञ्चिकम् । सर्वत्र संयतस्यैतत् प्रायश्चितम् ॥ अथ निह्नवनपदं व्याख्याति [भा. २०४०] अहवा वि असिट्ठम्मी, एसेव उ तेण संकणे लहुगा । नीसंकियम्मि गुरुगा, एगमनेगे य गहणादी ।। वृ- अथवा मया कथिते सत्येष तृणफलकदाता ग्रहणा-ऽऽकर्षणादिकं प्राप्स्यते इति मत्वा यदि न कथयति ततः ‘अशिष्टे' अकथिते एष एव स्तेनः सम्भाव्यत इत्येवं 'शङ्कने' शङ्कायां राजपुरुषैः किर्यमाणायां चतुर्लघुकाः । निशङ्किते चत्वारो गुरवः । ततश्च तस्यैवैकस्यानेकेषां वा साधूनां ग्रहणादयो दोषा भवन्ति । तद्यथा [ भा. २०४१ ] नयने दिट्ठे गहिए, कड्डण ववहारमेव ववहरिए । उड्डणे य विरुंगण, उद्दवणे चेव निव्विसए । [भा. २०४२ ] लहुओ लहुया गुरुगा, छल्लहु छग्गुरुग छेय मूलं च । अनवटुप्पो दो अ, दोसु अ पारंचिओ होइ ॥ वृ-तृणानि प्रतिश्रयान्तरमनापृच्छया नयति लघुको मासः । राजपुरुषैर्दृष्टेषु चत्वारो लघवः । ततः पृष्टे साधुना च निह्नुते नृपपुमांसस्तस्य साधोर्ग्रहणं कुर्वन्ति चत्वारो गुरवः । राजपुरुषैः ‘त्वं चौरः' इत्युक्त्वा राजकुलाभिमुखमाकर्षणे कृते सति षण्मासा लघवः । अथ ते राजकुलाभिमुखमाकर्षन्ति साधुश्च तान् प्रतीपमाकर्षति एवं कर्षणाकर्षणे षण्मासा गुरवः । व्यवहारे प्रारब्धे छेदः । व्यवहृते यदि संयतः पश्चात्कृतस्ततो मूलम् । उड्डहन-व्यङ्गनयोर्द्वयोरनवस्थाप्यः । अपद्रावण-निर्विषयाज्ञापनयोर्द्वयोः पाराञ्चिक इति ॥ आह कथं पुनस्तृणानि स्तेनाहतानि सम्भवन्ति ? इत्युच्यते[भा. २०४३ ] दंतपुरे आहरणं, तेनाहड बब्बगादिसु तनेसु । Page #515 -------------------------------------------------------------------------- ________________ ५१२ बृहत्कल्प-छेदसूत्रम् -१-१/७ - छायण मीराकरणे, अत्थिरफलगंच चंपादी। वृ-स्तेनाहतेषुतृणेषु दन्तपुरविषयमुदाहरणं वक्तव्यम्, यथाआवश्यके योगसङ्ग्रहेषु "दंतपुर दतचक्के०" इत्यस्यां गाथायां यन्निदर्शनमुक्तम्, तत्र यथा ‘दन्ताः केनापि न ग्रहीतव्याः' इति राजाज्ञया प्रतिषिद्धत्वाद्धनमित्रसार्थवाहमित्रेण दृढमित्रेण दन्तादर्भपूलकैराच्छाद्यप्रच्छन्नमानीताः स्तेनाहृताः संवृत्ताः, एवं राज्ञा प्रतिषिद्धानि सम्भवन्ति तृणान्यपि स्तेनाहृतानीति । तैश्च वब्बकादिभिस्तृणैग्लानादीनां छादनं प्रतिश्रयस्य वा मीराकरणं विधीयते । मीराकरणं नामकटारादेराच्छादनम्, उपलक्षणमेतत्, तेन प्रस्तरणार्थमपितृणानिगृह्यन्ते। फलकंतुप्रस्तरणार्थं मीराकरणार्थं वा । तच्चास्थिरफलकं चम्पकपट्टादि मन्तव्यम् । अस्थिरफलकं नाम-उपविशतां यदधो यातीव, तच्चैवंविधं चम्पकपट्टादि ।। अस्तेनाहृततृणानां नयने दोषानाह[भा.२०४४] अतेनाहडाण नयने, लहुओ लहुया य होति सिट्ठम्मि । अप्पत्तियम्मि गुरुगा, वोच्छेद पसजणा सेसे ।। वृ-अस्तेनाहतानां तृणानामनापृच्छय बहिर्नयने लघुको मासः । अपरेण केनापि तस्य 'शिष्टं कथितं त्वदीयानि तृणानि संयतैर्बाहिरिकायां नीतानि' तदा चतुर्लघु । कथिते यद्यसावनुग्रहं मन्यते ततोऽपि चतुर्लघु । अथाप्रीतिकं करोति तदा चतुर्गुरु । व्यवच्छेदं वा तद्दव्यस्य तस्य साधोभूयः प्रदाने कुर्यात् । “पसज्जणा सेस"त्ति शेषाणाम्' अन्येषामप्यशन-पानकादिद्रव्याणामपरेषां वा साधूनां प्रसङ्गतो दानव्यवच्छेदं कुर्यात् ॥ [भा.२०४५] एसेव गमो नियमा, फलएसु वि होइ आनुपुव्वीए। नवरं पुन नाणत्तं, चउरो मासा जहन्नपदे । वृ-एष एव 'गमः' प्रकारःफलकेष्वपि भवत्यानुपूर्व्या यस्तृणेषु “नयणे दिढेसि?" इत्यादिनां भणितः । नवरं पुनरत्र नानात्वं चत्वारो मासा जघन्यपदे भवन्ति । जघन्यपदं नाम-यत्र तृणेषु लघुमासिकमापद्यते तच्चानापृच्छया बहिर्नयनमिति द्रष्टव्यम् तत्र फलकेषु चतुर्लघु ॥ अथमासद्वयादूर्द्धमवस्थाने दोषान् द्वितीयपदं चाह[भा.२०४६] दोण्हं उवरिं वसती, पायच्छित्तं च होंति दोसा य। बिइयपदं च गिलाणे, वसही भिक्खं च जयणाए॥ वृ-सबाहिरिके क्षेत्रेद्वयोर्मासयोरुपरियदि वसतिततःप्रायश्चित्तंप्रागुक्तमेवमासलघुकाख्यम्, दोषाश्चतएवावसातव्याः ये अबाहिरिके क्षेत्रे “संवासे इत्थिदोसा" इत्यादिना उक्ताः। द्वितीयपदं च ग्लानविषयं तदेव वक्तव्यम् । तत्र च तिष्ठता वसतिर्भेक्षं च यतनया ग्रहीतव्यम् ॥ ___ मुनि दीपरत्नसागरेण संशोधिता सम्पादिता बृहत्कल्पसूत्रे प्रथमोद्देशकस्य [सप्तसूत्रपर्यन्तः] संघदासगणि विरचितं भाष्यं एवं मलयकीर्ति-क्षेमकीर्ति आचार्याभ्यां विरचिता टीका परि समाप्त ॥ ३५/१ द्वितीयं छेदसूत्रंबृहत्कल्प-१-समाप्तम् भागः १८-बृहत्कल्पस्य पीठिका एवं उद्देशकः-१ (मू. १....७) Page #516 -------------------------------------------------------------------------- ________________ [1] ભાવભરી વંદના જેમના દ્વારા સૂત્રમાં ગુંથાયેલ જિનવાણીનો ભવ્ય વારસો વર્તમાનકાલીન ‘‘આગમસાહિત્ય’'માં પ્રાપ્ત થયો એ સર્વે સૂરિવર આદિ આર્ષ પૂજ્યશ્રીઓને પંચમ ગણધર શ્રી સુધર્મા સ્વામી દશ પૂર્વધર શ્રી શય્યભવસૂરિ દેવવાચક ગણિ દેવર્ધિગણિ ક્ષમાશ્રમણ સંઘદાસણ જિનદાસ ગણિ મહત્તર શીલાંકાચાર્ય મલયગિરિસૂરિ હરિભદ્રસૂરિ દ્રોણાચાર્ય વાદિવેતાલ શાંતિચંદ્ર સૂરિ શાંતિચંદ્ર ઉપાધ્યાય ગુણરત્નસૂરી આનંદ સાગરસૂરિજી જિન વિજયજી જંબુ વિજયજી લાભસાગરસુરિજી બાબુ ધનપતસિંહ ૫૦ ભગવાનદાસ ચૌદ પૂર્વધર શ્રી ભદ્બાહુ સ્વામી (અનામી) સર્વે શ્રુત સ્થવીર મહર્ષિઓ શ્રી શ્યામાચાર્ય વીરભદ્ર ઋષિપાલ બ્રહ્મમુનિ તિલકસૂરિ સૂત્ર-નિર્યુક્તિ – ભાષ્ય – ચૂર્ણિ – વૃત્તિ – આદિના રચયિતા અન્ય સર્વે પૂજ્યશ્રી વર્તમાન કાલિન આગમ સાહિત્ય વારસાને સંશોધન-સંપાદન-લેખન આદિ દ્વારા મુદ્રીત/અમુદ્રીત સ્વરૂપે રજૂ કર્તા સર્વે શ્રુતાનુરાગી પૂજ્યપુરુષોને ચંદ્રસાગર સૂરિજી જિનભદ્ર ગણિ ક્ષમાશ્રમણ સિદ્ધસેન ગણિ અગસ્ત્યસિંહ સૂરિ અભયદેવસૂરિ ક્ષેમકીર્તિસૂરિ પુન્યવિજયજી અમરમુનિજી આચાર્ય તુલસી સ્મરણાંજલિ આર્યરક્ષિત સૂરિ (?) ચંદ્ર સૂરિ મલ્લધારી હેમચંદ્રસૂરિ ધર્મસાગર ઉપાધ્યાય વિજય વિમલગણિ પં૦ બેચરદાસ ૫૦ રૂપેન્દ્રકુમાર શ્વેત પ્રકાશક સર્વે સંસ્થાઓ મુનિ માણેક ચતુરવિજયજી કનૈયાલાલજી ચંપક સાગરજી ૫૦ જીવરાજભાઈ પં૰ હીરાલાલ Page #517 -------------------------------------------------------------------------- ________________ क्रम [2] ૪૫ આગમ મૂળ તથા વિવરણનું શ્લોક પ્રમાણદર્શક કોષ્ટક आगमसूत्रनाम वृत्ति-कर्ता १. आचार २. सूत्रकृत ३. स्थान ४. समवाय ५. भगवती ६. ज्ञाताधर्मकथा ७. उपासकदशा ८. अन्तकृद्दशा ९. अनुत्तरोपपातिकदशा १०. प्रश्नव्याकरण ११. विपाकं श्रुत १२. औपपातिक १३. राजप्रश्निय १४. जीवाजीवाभिगम १५. प्रज्ञापना १६. सूर्यप्रज्ञप्ति १७. चन्द्रप्रज्ञप्ति १८. जम्बूद्वीपप्रज्ञप्ति १९थी निरयावलिका २३. (पञ्च उपाङ्ग) २४. चतुःशरण २५. आतुर प्रत्याख्यान २६. महाप्रत्याख्यान | २७. भक्तपरिज्ञा २८. तन्दुल वैचारिक २९. संस्तारक ३०. गच्छाचार★ ३१. गणिविद्या मूल श्लोक प्रमाण २५५४ | शीलाङ्काचार्य २१०० शीलाङ्काचार्य ३७०० अभदेवसूरि १६६७ अभयदेवसरि १५७५१ अभयदेवसूरि ५४५० अभयदेवसूरि ८१२ अभयदेवसूरि ९०० अभयदेवसूरि १९२ अभयदेवसूरि १३०० अभयदेवसूरि १२५० अभयदेवसूरि ११६७ अभयदेवसूरि २१२० मलयगिरिसूरि ४७०० मलयगिरिसूरि ७७८७ मलयगिरिसूरि २२९६ |मलयगिरिसूरि २३०० मलयगिरिसूरि ४४५४ शान्तिचन्द्रउपाध्याय ११०० चन्द्रसूरि ८० विजयविमलयगणि १०० गुणरत्नसूरि (अवचूरि) १७६ आनन्दसागरसूरि (संस्कृतछाया) २१५ आनन्दसागरसूरि (संस्कृतछाया) ५०० विजयविमलगणि १५५ गुणरल सूरि ( अवचूरि) १७५ विजयविमलगणि १०५ आनन्दसागरसूरि (संस्कृतछाया) वृत्ति श्लोकप्रमाण १२००० १२८५० १४२५० ३५७५ १८६१६ ३८०० ८०० ४०० १०० ५६३० ९०० ३१२५ ३७०० १४००० १६००० ९००० ९१०० १८००० ६०० (?) २०० (?) १५० १७६ २१५ (?) ५०० ११० १५६० १०५ Page #518 -------------------------------------------------------------------------- ________________ - क्रम आगमसूत्रनाम • वृत्ति श्लोकप्रमाण ३७५ ३२. देवेन्द्रस्तव ३३. मरणसमाधि * ३४. | निशीथ ८३७ ३५. बृहत्कल्प २८००० ७५०० ४२६०० ७६०० ३४००० ६४०० २२२५ ३६. व्यवहार .मल | वृत्ति-कर्ता श्लोक प्रमाण ३७५ आनन्दसागरसूरि (संस्कृत छाया) ८३७ आनन्दसागरसूरि (संस्कृत छाया) ८२१ जिनदासगणि (चूणि) सङ्घदासगणि (भाष्य) ४७३ | मलयगिरि+क्षेमकीर्ति | सङ्घदासगणि (भाष्य) ३७३ | मलयगिरि | सङ्घदासगणि (भाष्य) ८९६ - ? - (चूणि) १३० सिद्धसेनगणि (चूणि) ४५४८ १३० | हरिभद्रसूरि नि.१३५५ द्रोणाचार्य नि. ८३५ मलयगिरिसूरि ८३५ हरिभद्रसूरि २००० शांतिसूरि ७०० मलयगिरिसूरि २००० मलधारीहेमचन्द्रसूरि ३७. दशाश्रुतस्कन्ध ३८. जीतकल्प * ३९. | महानिशीथ ४०. | आवश्यक ४१. ओघनियुक्ति | पिण्डनियुक्ति * | दशवैकालिक ४३. | उत्तराध्ययन ४४. नन्दी ४५. | अनुयोगद्वार १००० २२००० (?)७५०० ७००० ४२. ७००० १६००० ७७३२ ५९०० - नोध: (१) 631 ४५ नाम सूत्रीमा वर्तमान आणे ५८ १. थी. ११ अंगसूत्रो, १२ थी २३ उपांगसूत्रो, २४थी33 प्रकीर्णकसूत्रो ३४थी. उ८ छेदसूत्रो, ४० थी. ४3 मूळसूत्रो, ४४-४५ चूलिकासूत्रोना नाभेटर प्रसिद्ध छे. (૨) ઉક્ત શ્લોક સંખ્યા અને ઉપલબ્ધ માહિતી અને પૃષ્ઠ સંખ્યા આધારે નોંધેલ છે. જે કે તે સંખ્યા માટે મતાંતર તો જોવા મળે જ છે. જેમકે આચાર સૂત્રમાં ૨૫00, ૨૫૫૪, ૨પ૨૫ એવા ત્રણ શ્લોક પ્રમાણ જાણવા મળેલ છે. આવો મત-ભેદ અન્ય સૂત્રોમાં પણ છે. (3) 630 वृत्ति- २ ४ नोंछे ते. सभे ४३ संपाइन भु४५नी छ. ते सिपायनी 4 ... वृत्ति-चूर्णि मा साहित्य भुद्रित समुद्रित अवस्थामा ५८०५छे ४. (४) गच्छाचार अने मरणसमाधि नविल्ये. चंदावेज्झय भने वीरस्तव प्रकीर्णक भावे छ. ४ सभे “आगमसुत्ताणि" भi भूण ३५ जने "भागमही''भा अक्षरश: ગુજરાતી અનુવાદ રૂપે આપેલ છે. તેમજ નવેમ્પ જેના વિકલ્પ રૂપે છે એ Page #519 -------------------------------------------------------------------------- ________________ [4] પંર્વવેત્ત્વનું માર્ગ અને “કામસુત્તળિ”માં સંપાદીત કર્યું છે. (૫) ગોર અને વિષ્ણુ એ બંને નિવિજ્ઞ વિકલ્પ છે. જે હાલ મૂળસૂત્ર રૂપે પ્રસિધ્ધ છે. જે બંનેની વૃત્તિ અમે આપી છે. તેમજ તેમાં માણની ગાથાઓ પણ સમાવિષ્ટ થઈ છે. (9) ચાર દીવા સૂત્રો અને મહાનિશીથ એ પાંચ આગમની કોઈ વૃત્તિ આદિ ઉપલબ્ધ થવાનો ઉલ્લેખ મળતો નથી. પ્રાઈવ ની સંસ્કૃત છાયા ઉપલબ્ધ છે તેથી મૂકી છે. નિશીથ-શા-નિતઋત્વ એ ત્રણેની પૂર્ષિ આપી છે. જેમાં યશા અને નીતન્ય એ બંને ઉપરવૃત્તિ મળતી હોવાનો ઉલ્લેખ છે, પણ અમે તે મેળવી શક્યા નથી. જ્યારે નિશીથ ઉપર તો માત્ર વીસમા દ્દેશકની જ વૃત્તિ નો ઉલ્લેખ મળે છે. ( વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ નિધિત્તઃ સ ) ૨૬૬ क्रम नियुक्ति श्लोकप्रमाण | क्रम | नियुक्ति श्लोकप्रमाण १. आचार-नियुक्ति ४५० ___६. आवश्यक नियुक्ति २५०० सूत्रकृत-नियुक्ति ७. ओघनियुक्ति १३५५ રૂ. વૃદ્ધત્વ-નિધિત્ત છે पिण्डनियुक्ति . व्यवहार-नियुक्ति * ९. दशवैकालिक-नियुक्ति . દશાશ્રુત-નિવૃત્તિ ૧૮૦ ૩ત્તરાધ્યયન-નિવૃત્તિ | ८३५ ૬૦૦ ૭૦૦ નોંધ : (૧) અહીં આપેલ પ્રમાણ એ ગાથા સંખ્યા નથી. “૩૨ અક્ષરનો એક શ્લોક' એ પ્રમાણથી નોંધાયેલ બ્લોવ પ્રમાણ છે. (૨) વૃદ્ધત્ત્વ અને વ્યવહાર એ બંને સૂત્રોની નિર્યુક્તિ હાલ ભાષ્ય માં ભળી ગઈ છે. જેનો યથાસંભવ ઉલ્લેખ વૃત્તિઝાર મહર્ષિ એ ભાગ ઉપરની વૃત્તિમાં કર્યો હોય તેવું જોવા મળેલ છે. (૩) ગોધ અને વિષુનિયુક્તિ સ્વતંત્ર મૂત્તરામ સ્વરૂપે સ્થાન પામેલ છે તેથી તેનું સ્વતંત્ર સંપાદન ગામ-૪૧ રૂપે થયેલ છે. (તેમજ આ સંપાદનમાં પણ છે.) (૪) બાકીની છ નિર્યુક્તિમાંથી દશાશ્રુતજ઼બ્ધ નિશ્ચિત્ત ઉપર પૂર્ણ અને અન્ય પાંચ નિર્યુક્તિ ઉપરની વૃત્તિ અમે અમારા સંપાદનમાં પ્રકાશીત કરી છે. જ્યાં આ છે નિવિજ્ઞ સ્પષ્ટ અલગ જોઈ શકાય છે. (૫) નિાિર્તા તરીકે પદવીદુવાન નો ઉલ્લેખ જ જોવા મળે છે. Page #520 -------------------------------------------------------------------------- ________________ 151 क्रम - (वर्तमान आणे ४५भागमभा भाष्यं भाष्य श्लोकप्रमाण क्रम भाष्य गाथाप्रमाण निशीषभाष्य । ७५०० आवश्यकभाष्य * ४८३ बृहत्कल्पभाष्य ७६०० | ७. ओघनियुक्तिभाष्य * व्यवहारभाष्य ६४०० पिण्डनियुक्तिभाष्य * पञ्चकल्पभाष्य ३१८५ दशवैकालिकभाष्य * जीतकल्पभाष्य । ३१२५ १०. | उत्तराध्ययनभाष्य (?) ४६ ६३ नोंध:(१) निशीष , बृहत्कल्प भने, व्यवहारभाष्य ना sal सङ्घदासगणि डोवाun छे. समा२॥ संपाइनभ. निशीष भाष्य तेनी चूर्णि साथे भने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथे समाविष्ट थयुं छे. (२) पञ्चकल्पभाष्य अभा२॥ आगमसुत्ताणि भाग-३८ भांशात यु. (3) आवश्यकभाष्य भो ॥ प्रमा४८३ सयुं मां १८3 Juथा मूळभाष्य ३५ भने 300 या अन्य भाष्यनीछे.नो समावेश आवश्यक सूत्रं-सटीकं मां यो छे. [.विशेषावश्यक भाष्य पूज४ प्रसिध्ध थयु छ ५९ ते समय आवश्यकसूत्र- 6५२नु भाष्य नथी भने अध्ययनो अनुसार नी मसमर वृत्ति આદિ પેટા વિવરણો તો વય અને ગીતા એ બંને ઉપર મળે છે. જેનો અત્રે ઉલ્લેખ અમે કરેલ નથી.] (४) ओघनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नौ समावेश तेनी तनी वृत्ति भi थयो ४ छ. ५ तेनो त विशेनो 604 जमाने मणेर नथी. [ओघनियुक्ति ઉપર ૩૦૦૦ શ્લોક પ્રમાણ મણનો ઉલ્લેખ પણ જોવા મળેલ છે... (५) उत्तराध्ययनभाष्यनी ॥नियुक्तिमा मणी यार्नु संमपाय छे (?) (5) ANd अंग - उपांग - प्रकीर्णक - चूलिका मे ३५ आगम सूत्रो ७५२नो ६ માણનો ઉલ્લેખ અમારી જાણમાં આવેલ નથી. કોઈક સ્થાને સાક્ષી પાઠ-આદિ स्५३५ भाष्यगाथा सेवामणे छे. (७) भाष्यकर्ता तरी भुण्य नाम सङ्घदासगणि गोवा मणेल. छ. तेभल जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो ५९l 6cd५. मणे छ. 32cix भाष्यन sal અજ્ઞાત જ છે. Page #521 -------------------------------------------------------------------------- ________________ [6] वर्तमान डाणे ४५ खागभभां उपलब्ध चूर्णिः श्लोकप्रमाण ८३०० ९९०० ३११४ १५०० १८७९ २८००० १६००० १५. नन्दी चूर्णि क्रम चूर्णि १. आचार-चूर्णि २. सूत्रकृत - चूर्णि ३. भगवती-चूर्णि ४. जीवाभिगम-चूर्णि ५. जंबूद्वीपप्रज्ञप्ति - चूर्णि ६. निशीथचूर्णि ७. वृहत्कल्पचूर्णि ८. व्यवहारचूर्णि चूर्णि दशाश्रुतस्कन्धचूर्णि क्रम ९. १०. पञ्चकल्पचूर्णि ११. जीतकल्पचूर्णि १२. आवश्यकचूर्णि १३. | दशवैकालिकचूर्णि १४. उत्तराध्ययनचूर्णि १२०० १६. अनुयोगदारचूर्णि नोंध : (१) ( १८ चूर्णिमांधी निशीथ, दशाश्रुतस्कन्ध, जीतकल्प भे भए चूर्णि अमारा जा સંપાદનમાં સમાવાઈ ગયેલ છે. श्लोकप्रमाण २२२५ ३२७५ १००० १८५०० ७००० ५८५० १५०० २२६५ (२) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार એ સાત પૂર્ણિ પૂજ્યપાદ આગમોદ્ધારક શ્રી એ પ્રકાશીત કરાવી છે. ( 3 ) दशवैकालिकनी भी भे चूर्णि ने अगत्स्यसिंहसूरिकृत छे तेनुं प्रकाशन पूभ्य श्री પુન્યવિજયજીએ કરાવેલ છે. (४) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे हीरासाय अपडीया प्रश्नार्थचित्र उभुं रे छे. भगवती चूर्णितो भजेछे, पर एक प्राशीत थर्म नथी. तेभ४ वृहत्कल्प, व्यवहार, પચત્ત્વ એ ત્રણ હસ્તપ્રતો અમે જોઈ છે પણ પ્રકાશીત થયાનું જાણમાં નથી. ( 4 ) चूर्णिकार तरी 3 जिनदासगणिमहत्तर नाम मुख्यत्वे संभणाय छे. डेटलाउना भते અમુક વૃત્તિના કર્તાનો સ્પષ્ટોલ્લેખ મળતો નથી. "भागम-पंथांगी" खेड यिन्त्य जाजत" ૧ વર્તમાન કાળે પ્રાપ્ત આગમ સાહિત્યની વિચારણા પછી ખરેખર આગમના પાંચ અંગોમાં કેટલું અને શું ઉપલબ્ધ છે તે જાણ્યા પછી એક પ્રશ્ન થાય કે આગમ પંચાંગી नी वातो डेटसी यिन्त्य छे. अंग- उपांग- प्रकीर्णक-चूलिका એ ૩૫ આગમો ઉપર માવ્યું નથી. એટલે ૩૫ આગમનું એક અંગ તો અપ્રાપ્ય જ બન્યું. સૂત્ર પરત્વે ઉપલબ્ધ નિવૃત્તિ ફક્ત છ છે. એટલે ૩૯ આગમોનું એક અંગ અપ્રાપ્ય જ બન્યું. खारीते ज्यांड भाष्य, ज्यांड नियुक्ति रहने ड्यांङ चूर्णिना जलावे वर्तमान अणे सुव्यवस्थित पंचांगी खेड मात्र आवश्यक सूत्रनी गाशाय . २ नंदीसूत्र भां पंचांगी ने पहले संग्रहणी, प्रतिपत्ति भो वगेरेना था उसेज छे. Page #522 -------------------------------------------------------------------------- ________________ [7] * ૪૫ આગમ અંતર્ગત વર્તમાન કાળે ઉપલબ્ધ વિભાગો [સૂચના ઃ- અમે સંપાદીત કરેલ બાળમનુત્તાળિ-સટી ં માં બેકી નંબરના પૃષ્ઠો ઉપર જમણી બાજુ ગામસૂત્ર ના નામ પછી અંકો આપેલ છે. જેમકે ૧/૩/૬/૨/૫૪ વગેરે. આ અંકો તે તે આગમના વિભાગીકરણને જણાવે છે. જેમકે આમાં પ્રથમ અંક શ્રુતત્ત્વનો છે તેના વિભાગ રૂપે બીજો અંક પૂત્તા છે તેના પેટા વિભાગ રૂપે ત્રીજો અંક ગધ્યયન નો છે. તેના પેટા વિભાગ રૂપે ચોથો અંક ઉદ્દેશ નો છે. તેના પેટા વિભાગ રૂપે છેલ્લો અંક મૂનો છે. આ મૂળ ગદ્ય કે પદ્ય હોઈ શકે. જો ગદ્ય હોય તો ત્યાં પેરેગ્રાફ સ્ટાઈલથી કે છુટુ લખાણ છે અને ગાથા/પદ્ય ને પદ્યની સ્ટાઈલથી II – II ગોઠવેલ છે. પ્રત્યેક આગમ માટે આ રીતે જ ઓબ્લિકમાં () પછી ના વિભાગને તેના-તેના પેટા-પેટા વિભાગ સમજવા. જ્યાં જે-તે પેટા વિભાગ ન હોય ત્યાં (/-) ઓબ્લિક પછી ડેસ મુકીને તે વિભાગ ત્યાં નથી તેમ સુચવેલું છે.] (૧) આવાર પૂના નામક પેટા વિભાગ બીજા શ્રુતસ્કન્ધ માં જ છે. श्रुतस्कन्धः/अध्ययनं/उद्देशकः /मूलं स्थानं/अध्ययनं/मूलं समवायः / मूलं (૨) સૂત્રત (૩) ચાન (४) समवाय (૧) માવતી - શત/વન:-અંતરશત/ઉદ્દેશ:/મૂર્ત અહીં તજના પેટા વિભાગમાં બે નામો છે. (૧) યń: (૨) અંતર્ગત કેમકે શતજ ૨૧, ૨૨, ૨૩ ૩૩,૩૪,૩૯,૩૬,૪૦ ના પેટા માં શત ના પેટા વિભાગનું નામ વર્ષા: જ ણાવેલ છે. શતરુ વિભાગને અંતશત્તજ અથવા શતતજ નામથી ઓળખાવાય છે. - શ્રુતન્ય:/સૂતા/અધ્યયન/પદ્દેશ:/મૂર્ત - - (૬) જ્ઞાતાધર્મયા- શ્રુતન્ય:/વń:/ધ્યયન/મૂર્છા પહેલા શ્રુતત્ત્વ માં અધ્યયન જ છે. બીજા શ્રુતત્ત્વ નો પેટાવિભાગ વર્લ્ડ નામે છે અને તે વર્લ્ડ ના પેટા વિભાગમાં અધ્યવન છે. (૭) તપાસવા- ગધ્યયન/મૂર્ત (૮) અન્તર્દશા- યń:/અધ્યયન/મૂર્ત (૧) અનુત્તરોપવાતિશા-વર્ષા:/ગધ્યયન/મૂત્ત (१०) प्रश्नव्याकरण- द्वारं/अध्ययनं / मूलं આશ્રવ અને સંવર એવા સ્પષ્ટ બે ભેદ છે જેને આશ્રવદાર અને સંવરદ્વાર કહ્યા છે. (કોઈક દર્ ને બદલે શ્રુતરુન્ધ શબ્દ પ્રયોગ પણ કરે છે) (૧૧) વિપાળ-ત-શ્રુતન્ય/ગય્યવન/મૂર્ત (૧૨) બૌપપાતિજ- મૂર્છા (१३) राजप्रश्नीय- मूलं · Page #523 -------------------------------------------------------------------------- ________________ [8] (१४) जीवाजीवाभिगम - * प्रतिपत्तिः /* उद्देशकः /मूलं खा भागभभां त भ विभागो यछे तो पत्र समश भाटे प्रतिपत्तिः पछी भेड पेटाविलागि नोधनीय छे. भ} प्रतिपत्ति -३-भां नेरइय, तिरिक्खजोणिय, मनुष्य, देव भेवा यार पेटाविभागो 43 छे. तेथी तिपत्ति/ (नेरइय आदि)/उद्देशकः /मूलं खे रीते स्पष्ट अलग पाडेला छे, श्रेष्ठ रीते शभी प्रतिपत्ति ना उद्देशकः नव नधी भए। ते पेटाविभाग प्रतिपत्तिः नाभे ४ छे. (१५) प्रज्ञापना - पदं / उद्देशकः /द्वारं/मूलं पदना पेटा विभागभांडयां उद्देशकः छे, इयां द्वारं छे पक्ष पद-२८ना पेटा विभागमां उद्देशकः અને તેના પેટા વિભાગમાં કાર પણ છે. (१६) सूर्यप्रज्ञप्ति - प्राभृतं / प्राभृतप्राभृतं / मूलं (१७) चन्द्रप्रज्ञप्ति - प्राभृतं / प्राभृतप्राभृतं / मूलं भागभ १८-१७भां प्राभृतप्राभृत ना था प्रतिपत्तिः नाम पेटा विलागि छे. या उद्देशकः माहि મુજબ તેનો વિશેષ વિસ્તાર થાયેલ નથી. (१८) जम्बूदीपप्रज्ञप्ति - वक्षस्कारः /मूलं (१९) निरयावलिका - अध्ययनं/मूलं (२०) कल्पवतंसिका अध्ययनं/मूलं (२१) पुष्पिता अध्ययनं/मूलं (२२) पुष्पचूलिका - अध्ययनं / मूलं (२३) वहिदशा अध्ययनं/मूलं खागम १८ थी २३ निरयावलिकादि नामथी साथै भेवा भने छे म तेने उपांगना पांय वर्ग तरी सूत्रद्वारे खोजजावेला छे. मां वर्ग-१, निरयावलिका, वर्ग-२ कल्पवतंसिका... वगेरे भगवा (२४ थी ३३) चतुःशरण (आदि दशेपयन्ना) मूलं (३४) निशीथ - उद्देशकः / मूलं उद्देशकः / मूलं (३५) बृहत्कल्प (३६) व्यवहार - उद्देशकः /मूलं दशा / मूलं - - (३७) दशाश्रुतस्कन्ध (३८) जीतकल्प ( ३९ ) महानिशीथ - M मूलं (४०) आवश्यक (४१) ओघ / पिण्डनियुक्ति मूलं - अध्ययनं/उद्देशकः/मूलं (४२) दशवैकालिक (४३) उत्तराध्ययन (४४-४५) नन्दी - अनुयोगद्वार मूलं अध्ययनं //मूलं अध्ययनं / उद्देशकः / मूलं अध्ययनं/मूलं - Page #524 -------------------------------------------------------------------------- ________________ [9] અમારા સંપાદીત ૪૫ આગમોમાં આવતા મૂલ નો અંક તથા તેમાં સમાવિષ્ટ ગાથા आगमसूत्र मूलं गाथा क्रम आगमसूत्र मूलं गाथा क्रम 9. २. ३. ४. आचार सूत्रकृत स्थान समवाय भगवती ज्ञाताधर्मकथा ५. ६. ७. ८. ९. १०. प्रश्नव्याकरण ११. विपाक श्रुत १२. औपपातिक १३. राजप्रश्निय १४. जीवाभिगम उपासक दशा अन्तकृद्दशा अनुत्तरोपपातिक १५. प्रज्ञापना १६. सूर्यप्रज्ञप्ति १७. चन्द्रप्रज्ञप्ति | १८. जम्बूदीपप्रज्ञप्ति १९. निरयावलिका २०. कल्पवतंसिका २१. पुष्पिता २२. पुष्पचूलिका २३. वहिदशा ५५२ ८०६ १०१० ३८३ १०८७ २४१ ७३ ६२ १३ ४७ ४७ ७७ ८५ ३९८ ६२२ २१४ २१८ ३६५ २१ ५ ११ ३ ५ १४७ २४. ७२३ २५. १६९ २६. ९३ २७. ११४ २८. ५७ २९. १३ ३०. १२ ३१. ४ ३२. ३३. ३ ३४. ३५. १४ ३० ९३ w 9 - ३६. ३७. ३८. २३१ १०३ ३९. १०७ ४०. १३१ ४१. ४१. १ ४२. २ ४३. 9 ४४. १ ४५. चतुःशरण आतुरप्रत्याख्यान महाप्रत्याख्यानं भक्तपरिज्ञा तंदुवैचारिक संस्तारक गच्छाचार गणिविद्या देवेन्द्रस्तव मरणसमाधि निशीष बृहत्कल्प व्यवहार दशाश्रुतस्कन्ध जीतकल्प महानिशीथ आवश्यक ओघनियुक्ति पिण्डनिर्युक्ति दशवैकालिक उत्तराध्ययन नन्दी अनुयोगद्वार ६३ ६३ ७१ ७० १४२ १४२ १७२ १७२ १६१ १३९ १३३ १३३ १३७ १३७ ८२ ८२ ३०७ ६६४ १४२० २१५ २८५ ११४ ५६ १०३ १०३ ८ ९२ २१ ११६५ ११६५ ७१२ ७१२ ५४० ५१५ १७३१ १६४० १६८ ९३ ३५० १५२८ ३०७ ६६४ નોંધ :- ઉક્ત થા સંખ્યાનો સમાવેશ મૂર્ત્ત માં થઈ જ જાય છે. તે मूल સિવાયની અલગ गाथा समभवी नहीं. मूल शब्द से सभी सूत्र जने गाथा जने भाटे नो खायेलो संयुक्त અનુક્રમ છે. ગળ્યા બધાંજ સંપાદનોમાં સામાન્ય અંક ધરાવતી હોવાથી તેનો અલગ અંક આપેલ છે. પણ સૂત્રના વિભાગ દરેક સંપાદકે ભિન્નભિન્ન રીતે કર્યા હોવાથી અમે સૂત્રાંક જુદો પાડતા નથી. १४१ Page #525 -------------------------------------------------------------------------- ________________ [૧૧] [૧૨] [૧૩] [૧૪] [૧૫] [૧] [૧૭] [૧૮] [૧૯] [10] – અમારા પ્રકાશનો:अभिनव हेम लघुप्रक्रिया - १ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - २ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ३ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ४ - सप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रुजय भक्ति [आवृत्ति-दो] अभिनव जैन पञ्चाङ्ग - २०४६ અભિનવ ઉપદેશ પ્રાસાદ - ૧- શ્રાવક કર્તવ્ય - ૧ થી ૧૧ અભિનવ ઉપદેશ પ્રાસાદ - ૨-શ્રાવક કર્તવ્ય - ૧૨ થી ૧૫ અભિનવ ઉપદેશ પ્રાસાદ - ૩- શ્રાવક કર્તવ્ય- ૧૬ થી ૩૬ નવપદ - શ્રીપાલ (શાશ્વતી ઓળીના વ્યાખ્યાન રૂપે) સમાધિ મરણ [વિધિ - સૂત્ર-પદ્ય- આરાધના-મરણભેદ-સંગ્રહ] ચૈત્યવંદન માળા [૭૭૯ ચૈત્યવનંદનોનો સંગ્રહ]. તત્વાર્થ સૂત્ર પ્રબોધટીકા [અધ્યાય-૧] તત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો સિદ્ધાચલનો સાથી [આવૃત્તિ - બે ચૈત્ય પરિપાટી અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી શત્રુંજય ભક્તિ [આવૃત્તિ - બે શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી શ્રી ચારિત્ર પદ એક કરોડ જપ નોંધપોથી શ્રી બારવ્રત પુસ્તિકા તથા અન્ય નિયમો - [આવૃત્તિ - ચાર અભિનવ જૈન પંચાંગ - ૨૦૪૨ સર્વપ્રથમ ૧૩ વિભાગોમાં શ્રી જ્ઞાનપદ પૂજા અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ શ્રાવક અંતિમ આરાધના [આવૃત્તિ ત્રણ]. વીતરાગ સ્તુતિ સંચય [૧૧૫૧ ભાવવાહી સ્તુતિઓ] (પૂજ્ય આગમોદ્ધારક શ્રી ના સમુદાયના) કાયમી સંપર્ક સ્થળો તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય-૧ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૨ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય-૩ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય-૪ [૨] [૨૧] [૨૨] [૨૩] [૨૪]. [૨૫]. []. [૨] [૨૮] [૨૯]. [30] [૩૧] [૩૨] [૩૩] [૩૪] [૩૫] Page #526 -------------------------------------------------------------------------- ________________ [11] [४०] [૩] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૫ [३७] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય[३८] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૭ [૩૯] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૮ તત્વાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૯ [૪૧] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય-૧૦ પ્રકાશન ૧ થી ૪૧ અભિનવશ્રત પ્રકાશને પ્રગટ કરેલ છે. [४२] आयारो [आगमसुत्ताणि-१] पढमं अंगसुत्तं [४३] सूयगडो [आगमसुत्ताणि-२] बीअं अंगसुत्तं [४४] ठाणं [आगमसुत्ताणि-३] तइयं अंगसुत्तं [४५] समवाओ [आगमसुत्ताणि-४] चउत्थं अंगसुत्तं [४६] विवाहपन्नति [आगमसुत्ताणि-५] पंचमं अंगसुत्तं [४७] नायाधम्मकहाओ [आगमसुत्ताणि-६] छठं अंगसुत्तं [४८] उवासगदसाओ [आगमसुत्ताणि-७] सत्तमं अंगसुत्तं [४९] अंतगडदसाओ [आगमसुत्ताणि-८] अट्ठमं अंगसुत्तं [५०] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-९] नवमं अंगसुत्तं [५१] पण्हावागरणं [आगमसुत्ताणि-१०] दसमं अंगसुत्तं [५२] विवागसूयं [आगमसुत्ताणि-११] एकरसमं अंगसुत्तं [५३] उववाइयं [आगमसुत्ताणि-१२] पढम उवंगसुत्तं [५४] रायप्पसेणियं [आगमसुत्ताणि-१३] बीअं उवंगसुत्तं [५५] जीवाजीवाभिगमं [आगमसुत्ताणि-१४] तइयं उवंगसुत्तं [५६] पत्रवणासुत्तं [आगमसुत्ताणि-१५] चउत्थं उवंगसुत्तं [५७] सूरपन्नतिः [आगमसुत्ताणि-१६] पंचमं उवंगसुत्तं [५८] चंदपन्नत्तिः [आगमसुत्ताणि-१७] छठं उवंगसुतं [५९] जंबूद्दीवपन्नति [आगमसुत्ताणि-१८] सत्तमं उवंगसुत्तं [६०] निरयावलियाणं [आगमसुत्ताणि-१९] अठुमं उवंगसुत्तं [६१] कप्पवडिंसियाणं [आगमसुत्ताणि-२०] नवमं उवंगसुत्तं [६२] पुष्फियाणं [आगमसुत्ताणि-२१] दसमं उवंगसुत्तं [६३] पुप्फचूलियाणं [आगमसुत्ताणि-२२] एकरसमं उवंगसुत्तं [६४] वण्हिदसाणं [आगमसुत्ताणि-२३] बारसमं उवंगसुत्तं [६५] चउसरणं [आगमसुत्ताणि-२४] पढमं पईण्णगं [६६] आउरपञ्चक्खाणं [आगमसुत्ताणि-२५] बीअं पईण्णगं [६७] महापञ्चक्खाणं [आगमसुत्ताणि-२६] तीइयं पईण्णगं [६८] भत्तपरिण्णा [आगमसुत्ताणि-२७ ] चउत्थं पईण्णगं Page #527 -------------------------------------------------------------------------- ________________ [ ६९ ] [ ७०] तंदुलवेयालियं संथारगं [ ७१] गच्छायार [७२] चंदावेज्झयं [ ७३] गणिविज्जा [७४] देविंदत्थओ [ ७५ ] मरणसमाहि [ ७६ ] वीरत्थव [७७] निसीह [ ७८ ] बुहत्कप्पो [७९] ववहार [८०] दसासुयक्खंधं [ ८१] जीयकप्पो [८२] पंचकम्पभास [८३] महानिसीहं [८४] आवसस्सयं [८५] ओहनिशुत्ति [८६] पिंडनित्ति [८७] दसवेयालियं [८८] उतरज्झयणं [८९] नंदीसूयं [९०] अनुओगदारं - [12] [आगमसुत्ताणि-२८ ] [आगमसुत्ताणि - २९ ] [आगमसुत्ताणि-३०/१ ] [आगमसुत्ताणि - ३० / २ ] - [आगमसुत्ताणि- ३१ ] [आगमसुत्ताणि- ३२ ] [आगमसुत्ताणि- ३३/१ ] [आगमसुत्ताणि-३३/२ ] [आगमसुत्ताणि ३४ ] [आगमसुत्ताणि- ३५ ] [आगमसुत्ताणि- ३६ ] [आगमसुत्ताणि-३७ ] [आगमसुत्ताणि- ३८ / १ ] [आगमसुत्ताणि- ३८ / २ ] [आगमसुत्ताणि ३९ ] [आगमसुत्ताणि ४० ] [आगमसुत्ताणि-४१/१ ] [आगमसुत्ताणि - ४१/२ ] [१] खायार [२] सूयगड - [3] ठा [४] समवाय[4] विवाहपशत्ति - [ ए ] नायाधम्मउहा - [१] उपासगहसा - [८] अंतगउहसा - ગુજરાતી અનુવાદ [૯] અનુત્તરોપપાતિકદસા- ગુજરાતી અનુવાદ [१००] पहावागरश [आगमसुत्ताणि-४२ ] [आगमसुत्ताणि ४३ ] पंचमं पईण्णगं छठ्ठे पण्णगं [आगमसुत्ताणि-४४ ] [आगमसुत्ताणि-४५ ] પ્રકાશન ૪૨ થી ૯૦ આગમશ્રુત પ્રકાશને પ્રગટ કરેલ છે. ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ सत्तमं पण्णगं - १ सत्तमं पण्ण-२ अठ्ठ पण्णगं नवमं पण्णगं दसमं पण्णगं- 9 दसमं पईण्णगं-२ पढमं छेयसुत्तं बीछे तइयं छेयसुतं चत्यं छेयसुतं पंचमं छेयसुत्तं - 9 पंचमं छेयसुत्तं - २ छ छेयसुत्तं पढमं मूलत्तं बीअं मूलसुत्तं - 9 बीअं मूलसुत्तं -२ तइयं मुलसुत्तं ગુજરાતી અનુવાદ [આગમદીપ-૧] गुभराती अनुवाद [आागमहीप-१] ગુજરાતી અનુવાદ शुभराती अनुवाद આગમદીપ-૧] [आागमद्दीप-१] पढमा चूलिया बितिया चूलिया [આગમદીપ-૨] આગમદીપ-૩] [આગમદીપ-૩] [આગમદીપ-૩] उत्थं मूलसुतं [આગમદીપ-૩] ગુજરાતી અનુવાદ આગમદીપ-૩] પહેલું અંગસૂત્ર બીજું અંગસૂત્ર ત્રીજું અંગસૂત્ર ચોથું અંગસૂત્ર પાંચમું અંગસૂત્ર છઠ્ઠું અંગસૂત્ર સાતમું અંગસૂત્ર આઠમું અંગસૂત્ર નવમું અંગસૂત્ર દશમું અંગસૂત્ર Page #528 -------------------------------------------------------------------------- ________________ [૧૦૧] વિવાગસૂય – [૧૦૨] ઉવવાઇય [૧૦૩] રાયપ્પસેણિય - [૧૦૪] જીવાજીવાભિગમ – [૧૦૫] પન્નવણાસુત્ત [૧૦૬] સૂરપન્નત્તિ - [૧૦૭] ચંદપન્નતિ – [૧૦૮] જંબુદ્દીવપન્નતિ - [૧૯] નિરયાવલિયા – [૧૧૦] કપ્પવર્ડિસિયા - [૧૧૧] પુલ્ફિયા – [૧૧૨] પુચૂલિયા – [૧૧૩] વર્ણાિદસા – [૧૧૪] ચઉસરણ – [૧૧૫] આઉરપ્પચ્ચક્ખાણ – [૧૧૬] મહાપચ્ચક્ખાણ - [૧૧૭] ભત્તપરિણા – [૧૧૮] તંદુલવેયાલિય - [૧૧૯] સંથારગ – [૧૨૦] ગચ્છાયાર [૧૨૧] ચંદાવેર્જાય – - [૧૨૨] ગણિવિજ્જા – [૧૨૩] દેવિદત્યઓ – [૧૨૪] વીરત્થવ – [૧૨૫] નિસીહ – [૧૨] બુહતકલ્પ્ય – [૧૨૭] વવહાર – [૧૨૮] દસાસુયક્ષંધ - [૧૨૯] જીયકપ્પો – [૧૩૦] મહાનિસીહ – [૧૩૧] આવસય – [૧૩૨] ઓહનિજ્જુત્તિ - [૧૩૩] પિંડનિજ્જુત્તિ - [૧૩૪] દસવેયાલિય – [13] ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ [આગમદીપ-૩] આગમદીપ-૪] આગમદીપ-૪] [આગમદીપ-૪] [આગમદીપ-૪] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૬] [આગમદીપ-5] આગમદીપ-૬] આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-5] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૭] [આગમદીપ-૭] [આગમદીપ-૭] [આગમદીપ-૭] અગિયારમું અંગસૂત્ર પહેલું ઉપાંગસૂત્ર બીજું ઉપાંગસૂત્ર ત્રીજું ઉપાંગસૂત્ર ચોથું ઉપાંગસૂત્ર પાચમું ઉપાંગસૂત્ર છઠ્ઠું ઉપાંગસૂત્ર સાતમું ઉપાંગસૂત્ર આઠમું ઉપાંગસૂત્ર નવમું ઉપાંગસૂત્ર દશમું ઉપાંગસૂત્ર અગિયારમું ઉપાંગસૂત્ર બારમું ઉપાંગસૂત્ર પહેલો પયજ્ઞો બીજો પયજ્ઞો ત્રીજો પયજ્ઞો ચોથો પયજ્ઞો પાંચમો પયજ્ઞો છઠ્ઠો પયજ્ઞો સાતમો પયજ્ઞો-૧ સાતમો પયજ્ઞો-૨ આઠમો પયજ્ઞો નવમો પયજ્ઞો દશમો પયજ્ઞો પહેલું છેદસૂત્ર બીજું છેદસૂત્ર ત્રીજું છેદસૂત્ર ચોથું છેદસૂત્ર પાંચમું છેદસૂત્ર છઠ્ઠું છેદસૂત્ર પહેલું મૂલસુત્ર બીજું મૂલસુત્ર-૧ બીજું મૂલસુત્ર-૨ ત્રીજું મુલસૂત્ર Page #529 -------------------------------------------------------------------------- ________________ [14] [१3५] उत्त२४७५९।- ગુજરાતી અનુવાદ [આગમદીપ-૭] ચોથું મૂલસુત્ર [१35] नहीसुक्त - ગુજરાતી અનુવાદ [આગમદીપ-૭] પહેલી ચૂલિકા [૧૩] અનુયોગદ્વાર - ગુજરાતી અનુવાદ (આગમદીપ-૭] બીજી ચૂલિકા પ્રકાશન ૯૧ થી ૧૩૭ આગમદીપ પ્રકાશને પ્રગટ કરેલ છે. [૧૩૮] દીક્ષા યોગાદિ વિધિ [૧૩] ૪૫ આગમ મહાપૂજન વિધિ [१४०] आचाराङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१ [१४१] सूत्रकृताङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-२ [१४२] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-३ [१४३] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-४ [१४४] भगवतीअङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-५/६ [१४५] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४६] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४७] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४८] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं । आगमसुत्ताणि सटीकं-७ [१४९] प्रश्नव्याकरणाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१५०] विपाकश्रुताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५१] औपपातिकउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५२] राजप्रश्नियउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-८ [१५३] जीवाजीवाभिगमउपाङ्गसूत्रं ‘सटीकं आगमसुत्ताणि सटीकं-९ [१५४] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१०/११ [१५५] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१२ [१५६] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१२ [१५७] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१३ [१५८] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१५९] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६०] पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६१] पुष्पचूलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६२] वण्हिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६३] चतुःशरणप्रकीर्णकसूत्र सटीकं आगमसुत्ताणि सटीक-१४ [१६४] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६५] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६६] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ Page #530 -------------------------------------------------------------------------- ________________ [15] [१६७] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६८] संस्तारकप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६९] गच्छाचारप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१७०] गणिविद्याप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७१] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं । आगमसुत्ताणि सटीकं-१४ [१७२] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७३] निशीथछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-१५-१६-१७ [१७४] बृहत्कल्पछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-१८-१९-२० [१७५] व्यवहारछेदसूत्रं सटीक आगगम सुत्ताणि सटीकं-२१-२२ [१७६] दशाश्रुतस्कन्धछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-२३ [१७७] जीतकल्पछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-२३ [१७८] महानिशीथसूत्रं (मूल) आगमसुत्ताणि सटीकं-२३ [१७९] आवश्यकमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-२४-२५ [१८०] ओघनियुक्तिमूलसूत्रं सटीकं आगम सुत्तामि सटीकं-२६ [१८१] पिण्डनियुक्तिमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-२६ [१८२] दशवैकालिकमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-२७ [१८३] उत्तराध्ययनमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-२८-२९ [१८४] नन्दी-चूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं-३० [१८५] अनुयोगद्वारचूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं-३० ન પ્રકાશન ૧૩૯ થી ૧૮૫ આગમશ્રુત પ્રકાશને પ્રગટ કરેલ છે. -: सं५६ २५१: આગમ આરાધના કેન્દ્ર, शीतलनाथ सोसायटी-विभाग-१, इवेट नं-१३, ४थे भाणे શ્રી નમિનાથ જૈન દેરાસરજી પાછળ, હાઈ સેન્ટર, ખાનપુર અમદાવાદ-૧ OOOOOOOO Page #531 -------------------------------------------------------------------------- ________________ आगमसुत्ताणि भाग-१ भाग - २ भाग - ३ भाग-४ भाग - ५-६ भाग-७ [16] “आगमसुत्ताणि-सटीकं” भाग १ थी ३० नुं विवर समाविष्टा आगमाः भाग-८ भाग-९ भाग-१०-११ भाग-१२ भाग - १३ भाग- १४ आयार सूत्रकृत स्थान समवाय भगवती ( अपरनाम व्याख्याप्रज्ञप्ति) ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण विपाकश्रुत, औपपातिक, राजप्रश्निय जीवाजीवाभिगम प्रज्ञापना सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति जम्बूद्वीपप्रज्ञप्ति | निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वहिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्त परिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग- १५-१६-१७ नीशीथ भाग - १८-१९-२० बृहत्कल्प भाग- २१-२२ व्यवहार भाग- २३ | दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-२४-२५ आवश्यक भाग- २६ | ओघनिर्युक्ति, पिण्डनिर्युक्ति भाग- २७ दशवैकालिक भाग - २८-२९ उत्तराध्ययन भाग-३० नन्दी, अनुयोगद्वार Page #532 -------------------------------------------------------------------------- ________________ भाष्य wete & Flersonal Use Only