________________
बृहत्कल्प - छेदसूत्रम् - १- १/२
२७२
अध्वनि ग्लानत्वे तथैवावमे द्वितीयपदं द्रष्टव्यमिति नियुक्तिगाथासमासार्थः ।। अथ पूर्वार्द्धं तावद् व्याख्याति
[भा.१०१३] चउमरुग विदेसं साहपारए सुणग रन्न सत्यवहे । ततियदिन पूतिमुदगं, पारगो सुणयं हणिय खामो ॥ [भा.१०१४] परिणामओऽत्थ एगो, दो अपरिणया तु अंतिमो अतीव । परिणामो सद्दहती, कन्नड परिणमतो मतो बितितो ॥ [भा. १०१५] तइओ एयमकिच्छं, दुक्खं मरिउं ति तं समारद्धो । किं एच्चिरस्स सिद्धं, अइपरिणामोऽहियं कुणति ।। [भा.१०१६]पच्छित्तं खु वहिज्जह, पढमो अहालहुस धाडितो तइतो । चउथो अ अतिपसंगा, जाओ सोवागचंडालो ॥
वृ-जहा चत्तारिमरुआ 'अज्झाइस्सामो’'त्ति काउं विदेसं पत्थिता । तेहि य एगो साहापारओ दिट्ठो, पुच्छिओ कत्थ वचसि ? । सो भणइ जत्थेव तुब्भे । ताहे ते एगम्मि पचंते अद्धाण सीसए सत्थं पडिच्छंति, सो य । सत्थो मिलइ । साहापारगो एगं सुणगं सारवेइ । तेहिं भणियं किं तुब्भं एएणं । सो भणइ-अहमेयं जाणामि कारणं । तओ ते सत्थेण समं अडविं पविट्ठा । तेसिं तत्थ रन्ने पवन्नाणं सो सत्थो मुट्ठो दिसोदिसिं पलातो । इतरे वि मरुया पंच जना सुणगछट्टा एक्क तो पट्ठिता अतीवतिसिय-भुक्खिया तइयदिणे पेच्छंति पूइमुदगं मयगकलेवराउलं । तत्थ ते साहापारगेण भणिता एवं सुणगं मारेउं खामो, एयं च सरुहिरं पानियं पिबामो, अन्नहा विवज्जामो, एयं च वेदरहस्स आवतीए भणियं चेव, न दोसो । एवं तेन ते भणिता । तेसिं मरुयाणं एक्को परिणामतो, दो अपरिणामगा, चउत्थतो अतिपरिणामओ । तत्थ जो सो परिणामगो तेण, तं साहापारगवयणं सद्दहियं अब्भुवगयं च । जे ते दो अपरिणामगा तेसिं एक्केण साहापारवयणं सोउं कन्ना ठइया 'अहो ! अकजं, कण्णा वि मे सुगंति' सो अपरिणामगो तिसिय-भुक्खिओ मओ । जो सो बितिओ अपरिणामगो सो भाइ- 'एयं एयवत्थाए वि अकिच्चं, किं पुन दुक्खं मरिजति ?' त्ति काउं खइयं नेन । जो सो अतिपरिणामो सो भणति - किह चिरस्ससिहं ? वंचिया मो अतीते काले जं खातियं । सो अन्नाणि वि गावि-गद्दभमंसाणि खादिउमाढत्तो, मज्जं च पाउं । तत्थ जेहिं खतियं ते साहापारगेण भणिता- इतो नित्थिन्ना समाणा पच्छित्तं वहेज्जह । तत्थ जो सो परिणामगो तेण अप्पसागारियं एगस्स अज्झावगस्स आलोइयं । तेन 'सुद्धो' त्ति भाणियं, पंचगव्वं वा दिन्नं । तत्थ जो सो अपरिणामओ सो नित्थिण्णो समाणो सुणगकत्तिं सिरे काउं माहणे मेलित्ता चाउव्वेज्जस्स पादेहिं पडित्ता साहइ, सो चाउव्वेज्जेण 'धिद्धि' कतो निच्छूढो । जो सो अइपरिणामगो 'नत्थि किंचि अभक्खं अपेयं वा' अतिपरिणामपसंगेण सो मायंगचंडालो जाओ ॥
अथाक्षरार्थः चत्वारो मरुका विदेशं प्रस्थिताः । ततः 'शाखापारगः' वेदाध्ययनपारगतो मरुकस्तेषां मिलितः, तेन च शुनकः सार्द्ध गृहीतः । अरण्ये च गतानां सार्थस्य वधः-मोषणं । ततस्तैर्मरुकैरेकां दिशं गृहीत्वा पलायितैः तृतीयदिने 'पूति' कुथितं मृतकडेवराकीर्णमुदकं दृष्टम् । शाखापारगो वक्ति- एनं शुनकं हत्वा भक्षयामः । अत्र चैकः परिणामकः, द्वौ 'अपरिणती' अपरिणामकौ, ‘अन्तिमः’चतुर्थोऽतीवपरिणामकः । तत्र परिणामकः शाखापारगवचनं श्रद्धत्ते । 'द्वितीयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org