________________
बृहत्कल्प-छेदसूत्रम् -१चतुर्गुरु । मिथ्यात्वे चतुर्लघु । विराधना द्विविधा-आत्मविराधना संयमविराधना च । तत्रात्मविराधना प्रमत्तं देवता छलयेत्, अन्यो वा साधुब्रूयात्-किं विद्रविसूत्रम्?, तत्र कलहप्रसङ्गेऽस्थिभङ्-मरणादिदोषप्रसङ्गः । सूत्रं हीनं कुर्वता संयमो विराधित एव ।। कथम् ? इत्याह- . [भा.२९०] अक्खर-पयाइएहिं, हीनऽइरेगं च तेसुचेव भवे।
दोसु वि अत्थविवत्ती, चरणे यअयो य न य मुक्खो॥ वृ-हीनं नाम अक्षर-पदादिभिरूनम् । 'तैरेव' अक्षर-पदादिभि ‘अतिरेकं' साधिकम् । 'द्वयोरपि' हीनाक्षरेऽधिकाक्षरे चेत्यर्थः 'अर्थव्यापत्ति' अर्थस्य विसंवादः । अतश्च' अर्थस्य विसंवादे चरणस्य विसंवादः । चरणविसंवादात् 'न मोक्षः' मोक्षाभावः । नोक्षाभावे सर्वा दीक्षा निरर्थिका । एष भावहीने दोषः।तस्मिन्नेव भावहीने दृष्टान्तमाह[भा.२९१] विज्ञाहर रायगिहे, उप्पय पडणं च हीनदोसेणं।
सुणणा सरणा गमणं, पयानुसारिस्स दानं च ॥ वृ-रायगिहे सामी समोसढो । तत्थ एगो विजाहरो वंदिउं पडिनियत्तो विजं आवाहेइ । तस्स तए विजाए कइ वि अक्खराणि विस्सरियाणि । सो उप्पयणं पडणं च करेइ । अभओ तं दळूण तस्स सगासंगओ पुच्छइ । तेन सिटुं । अभएण भणियं-जइ ममं पि देसि तो उज्जुयारेमि । इयरेण पडिवनं। तओअभओ भणइ-तो खायंभण एगंपयं । तेन भणियं । अभएन सुयं । ताहे अभयेन पयानुसारिणा तानि अक्खराणि सरियाणि । विजाहरो उप्पइत्ता गओ अभयस्स विजं दाउं ।।अक्षरगमनिका-राजगृहे विद्याधरः कतिपयविद्याक्षरगलना हीनदोषेणोत्पतनं पतनंच करोति । ततो विद्यापदानामभयस्य श्रवणाद् (णा) । तच्छ्रवणतोऽभयस्य पदानुसारिप्रज्ञया विस्मृतपदानां स्मरणात्। तदनन्तरंपदानुसारिणोऽभयस्य विद्यादानं कृत्वा विद्याधरस्य स्वस्थाने गमनम् ।।अधिकमपि द्विधा-द्रव्ये भावे च। तत्र द्रव्याधिके तथैव द्वे अविरतिके दृष्टान्त औषधैः पीहकेन च । एवं तावदक्षर-पदादिभिरधिके सूत्रे दोषा मासलघुप्रायश्चित्तादयः प्रागुक्ताः ।
सम्प्रतिभावाधिके एवोदाहरणमाह[भा.२९२] पाडलऽसोग कुणाले, उज्जेनी लेहलिहण सयमेव ।
अहिय सवत्ती मताहिएण सयमेव वयणया॥ [भा.२९३] मुरियाण अप्पडिहया, आणा सयमंजणं निवेणाणं ।
गामग सुयस्स जम्म, गंधव्वाऽऽउट्टणा कोइ ।। [भा.२९४] चंदगुत्तपपुत्तो य, बिंदुसारस्स नत्तुओ।
असोगसिरिणो पुत्तो, अंधो जायइ कागिणिं॥ वृ-पाडलिपुत्तेनयरेचंदगुत्तपुत्तस्स बिंदुसारस्सपुत्तो असोगो नामराया। तस्सअसोगस्स पुत्तो कुणालो उज्जेनीए । सा से कुमारभुत्तीए दिन्ना । सो खुड्डलओ । अन्नया तस्स रन्नो निवेइयं, जहा-कुमारो सायरेगट्ठवासो जाओ।तओ रना सयमेव लेहो लिहिओ, जहा-अधीयतां कुमारः। कुमारस्स मायसवत्तीए रन्नो पासे ठियाए भणियं-आनेह, पासामि लेहं । रन्ना पणामिओ । ताहे तीए रन्नो अन्नचित्तत्तणओ सलागाप्रान्तेन निष्ठयूतेन तीमित्वा अकारस्योपरि अनुस्वारः कृतः। 'अन्धीयताम्' इति जायं । पडिअप्पिओ रन्नो लेहो । रन्ना वि पमत्तेण न चेव पुनो अनुवाइओ। Jain Education International
For Private & Personal Use Only
www.jainelibrary.org