________________
२६६
बृहत्कल्प-छेदसूत्रम् -१-१/१ अनन्तकायेऽप्येवमेव द्रष्टव्यमिति ॥ अथ महर्द्धिक-दारुभरष्टान्तद्वयमाह[भा.९९१] कनतेपुर ओलोयणेण अनिवारियं विनटुंतु।
दारुभरो य विलुत्तो, नगरद्दारे अवारिंतो॥ [भा.९९२] बितिएणोलोयंती, सव्वा पिंडित्तु तालिता पुरतो।
भयजननं सेसाण वि, एमेव य दारुहारी वि॥ वृ-महिड्डिओ राया भण्णइ । तस्स कन्नतेपुरं वायायणेहिं ओलोएइ तं न को वि वारेइ । ताहेतेनपसंगेणंनिग्गंतुमाढत्ताओ तह विकोतिवारेइ । पच्छा विडपुत्तेहिं समंआलावंकाउमाढत्ताओ । एवं आवारिजंतीओ विनट्ठाओ।
दारुभरदिटुंतो- एगस्स सेहिस्स दारुभरिया भंडी पविसति । नगरदारे एगं दारु सयं पडियं तं चेडरूवेण गहितं । तं पासित्ता 'न वारियं' ति काउं अन्नेन चेडरूवेण भंडीओ चेव गहियं । तं अवारिज्जमाणं पासित्ता सव्वो दारुभरो विलुत्तो लोगेणं । एते अपसत्था । इमे पसत्थाबितिएणं अंतेपुरवालगेण एगा ओलोयंती दिट्ठा, ताहे तेन सव्वाओ पिंडित्ता तासिं पुरओ सा तालिता। ताहे सेसियाओ विभीयाओ पलोएंति। एवं अंतेउरंरक्खियं ।। एवं पढमदारुहारी वि पिट्टित्ता दारुभरो वि रक्खितो।।
अथाक्षरगमनिका-कन्यान्तः पुरम् ‘अवलोकनेन' वातायनेनाऽवलोकमानमनिवारितं सत् क्रमेण विटपुत्रैः सार्द्धमालापकरणाद् विनष्टम् । एवंदारुभरोऽपि नगरद्वारे दारूणि गृह्णन्ति चेट्ररूपाण्यवारयति शाकटिके सर्वोऽपि 'विलुप्तः' मुषितः । द्वितीयेन पुनरन्तः पुरपालकेनैका कन्यका अवलोकमाना दृष्टा, ततः सर्वा अपि कन्यकाः पिण्डीकृत्य तासांपुरतः ताडिता, यथा शेषाणामपि भयजननं भवति । एवमेव च दारुहार्यपि प्रथमः कुट्टितो यथा शेषा बिभ्यतीत्ति ॥ स्थलीदृष्टान्तमाह[भा.९९३]थलि गोणि सयं मुय भक्खणेण लद्धपसरा थलिं तु पुणो।
घातेसुंबितिएहि उ, कोट्टग बंदिग्गह नियत्ती ॥ वृ-थली नाम देवद्रोणी । ततो गावीणं गोयरं गयाणं एक्काजरग्गवी मया। सा पुलिंदेहिं 'सयं मय' त्ति खइया । कहियं गोवालएहिं देवद्रोणीपरिचारगाणं । ते भणंति-जइखइया खइया नाम । पच्छा ते पसंगेणं अवारिजंता अप्पणा चेव मारेउमारद्धा । पच्छा तेहिं लद्धपसरेहिं थली चेव घातिता । एस अपसत्थो । इमो पसत्थो-तहवे गावीणं गोयरं गयाणं एका मया । सा पुलिंदेहिंखइया । गोवालेहिं सिट्ठ परिचारगाणं । तेहिं गंतूणं बिइयदिवसे तं कोठें भग्गं ‘मा पसंगं काहिति' त्ति काउं। तत्थ बंदिग्गहोकओ।।अथाक्षरार्थ-स्थलीसम्बन्धिनीनांगवांगोचरगतानामेका जरद्गवी स्वयंमृता। तस्याभक्षणेन लब्धप्रसराः पुलिन्दाः पुनः स्वयमेवागम्य स्थलींघातितवन्तः। द्वितीयैः पुनर्देवद्रोणीपरिचारकैः ‘कोट्टकं पुलिन्दपल्ली तद् गत्वा भग्नं मा भूत् प्रसङ्गः' इति कृत्वा, तेषांपुलिन्दानां बन्दिगृहे निवृत्ति कृता । उपनययोजना “को दोसो दोहि भिन्ने, पसंगदोसेन अनरुई भत्ते" इत्यादि प्रागुक्तानुसारेण सर्वत्रापि द्रष्टव्या॥
अथ विकडुभ-पलिमन्थद्वारे व्याख्यानयति[भा.९९४] विकडुभमग्गने दीहं, च गोयरं एसणंच पिल्लिज्जा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org