________________
उद्देशक ः १, मूलं-६, [भा. १३४७]
वृ-सायः-सङ्घाटिकसाधुस्तद्विषयेआदिशब्दादाचार्यादिविषये चबाह्यप्रेमणिपूर्वं 'तनुकीकृते' परिहापिते सति ततः पश्चादाहारे उपधौ देहे च 'न सजति' न ममत्वं करोति॥
ततः किं भवति? इत्याह[भा.१३४८] पुट्विं छिन्नममत्तो, उत्तरकालं वविजमाणे वि।
साभाविय इअरे वा, खुब्भइ दटुं न संगइए। वृ-पूर्वं 'छिन्ममत्वः' 'सर्वेऽपजीवाअसकृद्अनन्तशोवासर्वजन्तूनांस्वजनभावेन शत्रुभावेन चसञाताः, अतः कोऽत्रस्वजनः? को वापरः?' इतिभावनयात्रुटितप्रेमबन्धः सन् ‘उत्तरकालं' जिनकल्पप्रतिपत्त्यनन्तरं व्यापाद्यमानानपि सङ्गतिकान्' स्वजनान् स्वाभाविकान् ‘इतरान् वा' वैक्रियशक्त्या देवादिनिर्मितान् दृष्ट्वा 'न क्षुभ्यति' ध्यानान्न चलति ।। अत्र दृष्टान्तमाह[भा.१३४९] पुप्फपुर पुप्फकेऊ, पुप्फवई देविजुयलयं पसवे ।
पुत्तं च पुष्पचूलं, धूअंच सनामिअंतस्स ।। [भा.१३५०] सहवड्डियाऽनुरागो, रायत्तं चेव पुष्पचूलस्स।
घरजामाउगदाणं, मिलइ निसिं केवलं तेनं ।। [भा.१३५१] पव्वज्जा य नरिंदे, अनुपव्वयणं च भावनेगत्ते ।
वीमंसा उवसग्गे, विडेहि समुहंच कंदनया ।। वृ-पुष्फपुरंनयरं । तत्थ पुप्फकेऊराया, पुप्फवई देवी । सा अन्नयाजुगलयं पसूया-पुप्फचूलो दारओपुष्फचूला दारिया।तानिदोविसहवड्डियाणिपरोप्परंअईव अनुरत्ताणि।अनयापुष्फचूलो राया जाओ । पुप्फचूला राइणा घर जामाउगस्स दिना । सा य दिवसं सव्वं भाउणा समंअच्छइ। अन्नया पुप्फचूलो राया पव्वइओ। अणुरागेणं पुप्फचूला वि भगिनी पब्विया । सो य पुष्फचूलो अन्नया जिनकप्पं पडिवजिउकामो एगत्तभावमाए अप्पाणं भावेइ । इओ य एगेणं देवेणं वीमंसणानिमित्तं पुप्फचूलाए अज्जाए रूवं विउविऊणंतं धुत्ता धरिसिउं पवत्ता । पुष्फचूलो य अनगारो तेनं ओगासेणं वोलेइ।ताहे सापुप्फचूला अज्जा जेटुञ्ज ! सरणंभवाहि' तिवाहरइ।सो य भगवं वुच्छिन्नपेमबंधणो “एगोहनस्थि मे को वि, नाहमन्नस्स कस्सइ।" इच्चाइ एगत्तभावनं भाविंतो गओ सट्ठाणं । एवं एगत्तभावनाए अप्पा भावेयव्वोत्ति ॥ ___ गाथाक्षरयोजना त्वेवम्-पुष्पपुरे पुष्पकेतू राजा । पुष्पवती देवी युगलं प्रसूते । वर्तमाननिर्देशस्तत्कालविवक्षया । पुत्रं च पुष्पचूलं दुहितां च तस्य 'सनामिकां' समानाभिधानाम् । तयोश्च सहवर्द्धितयोरनुरागः । राजत्वं चैव पुष्पचूलस्य । पुष्पचूलायाश्च गृहजामात्रे दानम् । सा च 'तेन' भत्री समं केवलं 'निशि' रात्रौ मिलति ॥प्रव्रज्या च 'नरेन्द्रे' पुष्पचूलाख्ये। तदनुप्रव्रजनं च पुष्पचूलायाः । ततो जिनकल्पं प्रतिपित्सुरेकत्वभावनां भावयितुं लग्नः । विमर्श' परीक्षा । तदर्थं देवेनोपसर्गे क्रियमाणे विटैः सम्मुखीं पुष्पचूलां कृत्वा घर्षणं कर्तुमारब्धम् । ततः ‘क्रन्दना' आर्य! शरमं शरणमिति ।।अथोपसंहारमाह[भा.१३५२] एगत्तभावनाए, न कामभोगे गणे सरीरे वा।
सज्जइ वेरग्गगओ, फासेइ अनुत्तरं करणं॥ [18|23]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org