________________
पीठिका- [भा. २६०]
[भा.२६०] नावाए उवक्कमणं, हल-कुलियाईहि वा वि खित्तस्स ।
सम्मज्ज-भूमिकम्मे, पंथ-तलागाइएसुंतु॥ वृ-यन्नावा आदिशब्दादुडुपादिभिश्च नदीं तरति, अथवा हल-कुलिकादिभिर्यत् क्षेत्रस्य' इक्षुक्षेत्रादेरुपक्रमणम्, यदि वा यत् क्रियते गृहादीनां सम्मार्जनं भूमिकर्म वा देवकुलादीनाम्, यच्च वा पथः-मार्गस्य शोधनम् तडागं वा खन्यते, आदिग्रहणेनावटादिषु यत् परिकर्म खननादिलक्षणम् । एष समस्तोऽपि क्षेत्रोपक्रमः ॥कालोपक्रममाह[भा.२६१]छआयआए नालियाइव, कालस्स उवक्कमो विउपसत्थो।
रिक्खाईचारेसुव, साव-विबोहेसुव दुमाणं॥ वृ-'छायया' शङ्खच्छायया ‘नालिकया' घटिकया यः कालोज्ञायते, यथा एतावान् कालो गत इति। किंविशिष्टः? इत्याह-“विउपसत्यो" विदः-विद्वासस्तैः प्रशस्तः-प्रशंसितः, यथा सुष्टु ज्ञात इति, एष कालोपक्रमः । यदि वा रि(ऋ]क्षं-नक्षत्रम् आदिशब्दाद्गहपरिग्रहः तेषां चारेषु यत्परिज्ञानम्, यथा-नक्षत्रमिदमेतावन्तं कालमशुभम्, ग्रहो वाऽमुकराशावेतावन्तंकालं स्थायी इत्यादि । यच्च वा 'द्रुमाणां' शमी-चिञ्चिनिकाप्रभृतीनां स्वापे विबोधे च दृष्टे ज्ञायते, यथागतोऽस्तमादित्य उदितो वेति । एष कालोपक्रमः॥
भावोपक्रमो द्विधा-प्रशस्तोऽप्रशस्तश्च । उभयमप्याह[भा.२६२] गणिगा मरुगीऽमच्चे, अपसत्थो भावुवक्कमो होइ।
आयरियस्स उ भावं, उवक्कमिज्जा अह पसत्थो । वृ- अप्रशस्तं संसारनिबन्धनत्वादशोभनं यद् भावस्योपक्रमणमेष भावोपक्रमोऽप्रशस्तः।।अत्रदृष्टान्तोगणिका चउसट्ठिकलापंडिया।तीए चित्तसभाए सव्वमनूसजाईणंजाइकम्म सिप्पाणि कुवियपसायणंच लिहावियं । ताहे जो कोइ मेहुणट्ठी एइतंभणइ-चित्तसभं पिच्छ जेन नजइ किंजाईओ? केरिसो वा एस? । ताहे सो तत्थ जाइकम्मं सिप्पाणि कुवियपसायणं च दुद्रुमवस्समेव भणइ जं जत्थ सुकयं दुक्कयं वा । ताहे सा जाणइ-अमुगजाईओ, अमुगं सिप्पं जाणइ, कुवियपसायणे दारुणसभावो इत्थिनिजिओ वा । एवं नाउंतहा उवचरइ।
मरुगीदिटुंतो इमो-एगा मरुगी । सा चिंतेइ-कहं मज्झ धीयाओ सुहियाओ हवेज्जा ? । तओ जा जाहे परिणिज्जइ ताहे तं सिक्खवेइ-भत्तारस्स दुक्कमित्ता चडतं पण्हीए आहनिज्जासु । तत्थ पढमाए आहओ पायं मदिउमारद्धो, परिचुंबिया 'हा! दुक्खाविय'त्ति।ताए माऊए सिहूं। मायाए भन्नइ-दासो भेजातो (दासभोजतो) एस तव। बिइयाए आहओ।सोरुंटित्ता उवसंतो। माऊए सिटुं । साभणति-तुमंपिदासभोगेणं एयं भुंजाहि, परंमा अतिआयतं । तइयाए आहतो। रुट्ठो । पिट्टिया। उठ्ठित्तागतो।माऊए कहियं। तीए भणियं-एस उत्तमो, चक्कि चिट्ठिजा, देवयमिव उवचरेज्जा, मर्तृदेवताका हि नारी।पच्छा कहंकह विगमित्तापसाइओ।जहा-एस अहं कुलधम्मो, उवायकं वा इच्छियं, कोउगा वा कयं ॥
अमात्यदृष्टान्तो यथा-एगस्स रन्नो आहेडएणं निग्गयस्स आसेण मुत्तियं । पडिनियत्तो राया तेनेव मग्गेणाऽऽगओ पासइ मुत्तं तह चेव ट्ठियं । तओ सुचिरं निरिक्खित्ता चिंतियमनेनजइ इत्थ तडागं होइ तो सुंदरं । अमच्चेण तस्स भावं नाऊण तडागं खणावियं । तडे पायववण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org