________________
४१२
बृहत्कल्प-छेदसूत्रम् - १-१/६
योऽयमादिशब्दस्तस्य सफलतामुपदर्शयन्नाह
[भा. १६२२] पानट्ठा व पविट्ठो, विसुद्धमाहार छंदिओ गिण्हे । अद्धाणाइ असंथरि, जइउं एमेव जदसुद्धं ॥
वृ- पानकार्थं वा प्रविष्टो यदि 'विशुद्धेन' एषणीयेनाहारेण गृहपतिना छन्द्यते-निमन्त्रयते ततश्छन्दितः सन् तमपि गृह्णाति । तथा 'अद्धामाइ 'त्ति अध्वनिर्गतानां साधूनां हेतोः आदिशब्दादमौदर्या-ऽशिवादिषु वा असंस्तरणेऽसंविग्नभावितकुलेषु 'एवमेव' ग्लानोक्तविधिना शुद्धान्वेषणे 'यतित्वा यत्नं कृत्वा ततो यद् 'अशुद्धम्' अनेषणीयं तदप्यागमोक्तनीत्या गृह्णन्ति ।। उक्तं स्थविरकल्पिकानधिकृत्य विहारद्वारम् । अथामूनेवाङ्गीकृत्य सामाचारीद्वारमभिधित्सुः प्रागुक्तमेव द्वारगाथाचतुष्टयमाह
[भा. १६२३] इच्छा मिच्छा तहक्कारे, आवस्सि निसीहिया य आपुच्छा । पडिपुच्छ छंदण निमंतणा य उवसंपया चेव ।।
[भा. १६२४] सुय संघयणुवसग्गे, आतंके वेयणा कति जना य । थंडिल्ल वसहि किच्चिर, उच्चारे चेव पासवणे ॥ [ भा. १६२५] ओवासे तणफलए, सारक्खणया य संठवणया य । पाहुड अग्गी दीवे, ओहाण वसे कइ जना य । भिक्खायरिया पानग, लेवालेवे तहा अलेवे य । आयंबिल पडिमाओ, गच्छम्मि उ मासकप्पो उ ॥
[भा. १६२६]
वृ- आसामर्थ प्राग्वद् द्रष्टव्यः ॥ यस्तु विशेषस्तमुपदिदर्शयिषुराह - [भा. १६२७] ओहेन दसविहं पि य, सामायरिं न ते परिहवंति । पवयणमाय जहन्ने, सव्वसुयं चेव उक्कोसे ॥
वृ- 'ओधेन' सामान्यतो दशविधामपि सामाचारीं न 'ते' स्थविरकल्पिकाः परिहापयन्ति । आचार्यादिपुरुषविशेषापेक्षया तु या यस्येच्छाकारादिका युज्यते या च तथाकारादिका न युज्यते सा तथा वक्तव्या । श्रुतद्वारमङ्गीकृत्य जघन्यतो गच्छ्वासिनामष्टौ प्रवचनमातरः श्रुतम् । उत्कर्षतः सर्वमेव श्रुतम्, चतुर्दशपूर्वाणीति हृदयम् ॥
[भा. १६२८] सव्वेसु वि संघयणेसु होंति धइदुब्बला व बलिया वा । आतंका उवसग्गा, भईया विसहंति व न वत्ति ।।
वृ-स्थविरकल्पिकाः 'सर्वेष्वपि ' षट्स्वपि संहननेषु भवन्ति, धृत्याऽपि-मानसावष्टम्भलक्षणया दुर्बला वा भवेयुर्बलिनो वा । 'आतङ्काः' रोगाः 'उपसर्गा' दिव्यादयो यदि समुदीर्यन्ते तदा तान् विषहन्ते वा न वेति 'भक्ताः' विकल्पिताः, यदि ज्ञानादिपुष्टालम्बनं भवति तदा चिकित्सादिविधानान्न सहन्ते, इतरथा तु सम्यगदीनमनसः सहन्त इति भावः ॥
[भा. १६२९] दुविहं पि वेयणं ते, निक्कारणओ सहति भइया वा । अममत्त अपरिकम्मा, वसही वि पमजणं मोत्तुं ॥
वृ-‘द्विविधामपि’ आभ्युपगमिकीमौपक्रमिकीं च वेदनां 'निष्कारणतः' कारणमन्तरेण सहन्ते 'भाज्या वा' असहिष्णुत्व - तीर्थाव्यवच्छेदादिकारणवशान्न सहन्तेऽपीति भावः । तथा वसतिरपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org