________________
१३०
बृहत्कल्प-छेदसूत्रम् -१[भा.५०७] वायम्मि वायमाणे, महियाए चेव पवडमानीए।
नाणुन्नायं गहणं, अभियस्सयमा विगिचणया। वृ- 'वाते' महावाते वाति तथा महिकायां प्रपतन्त्यां लेपस्य ग्रहणं नानुज्ञातं तीर्थकरगणधरैः, महावाते वाति तदुद्ध तानांत्रस-स्थावराणां लेपसम्पर्कतो विनाशसम्भवात् महिकायां निपतन्त्यामप्कायविराधनात्। तत्र महावातेवाति लेपंगृह्णतःप्रायश्चित्तं चतुर्लघु । महिकायामपि निपतन्त्यां चतुर्लघु । अमितग्रहणे मासलघु ॥ एतदेव प्रायश्चित्तं प्रतिपादयन्नाह[भा.५०८] चल-जुत्त-वच्छ-महिया-तसेसु सामाए चेव चतुलहुगा ।
दव्वचल साण गुरुगा, मासो लहुओ उ अमियम्मि ॥ वृ-भावतश्चले बलीवर्दयुक्त वत्से निबद्ध तथा महिकायां निपतन्त्यां त्रसेषु सम्पातिमेषु निपतत्सु श्यामायां च लेपं गृह्णतः प्रत्येकं प्रायश्चित्तं चत्वारो लघुकाः । द्रव्यचले शुनि वा स्थिते चत्वारो गुरुकाः । अमिते गृहीते लघुको मासः । विशेषभावना तु प्रतिद्वारं प्रागेव कृता ।। [भा.५०९] एतद्दोसविमुक्कं, घेत्तुंछारेण अक्कमित्ताणं ।
चीरेण बंधिऊणं, गुरुमूल पडिक्कमाऽऽलोए । वृ-ये एते हरितादयोऽनन्तरं दोषा उक्तास्तैर्मुक्तं लेपं गृहीत्वा ‘मा सम्पातिमानां वधो भूयात्' इतितं क्षारेण भस्मनाआक्रम्यचीवरेणबद्धवागुरुपादमूलमागच्छति, आगम्य चैर्यापथिकीं प्रतिक्रम्यालोचयति॥ [भा.५१०] दंसिय छंदिय गुरु सेसए य ओमत्थियस्स भाणस्स।
काउंचीरं उवरिं, स्यं चछुभेज तो लेवं ।। वृ- आलोच्य लेपं गुरोर्दर्शयति । दर्शयित्वा गुरुं लेपेन 'छन्दयति' निमन्त्रयति । गुरुनिमन्त्रणानन्तरं शेषकानपि साधून निमन्त्रयति । ततो यावता यस्यार्थस्तस्य तावन्तं दत्वा एकस्य भाजनस्य अवमन्थितस्य अवाङ्मुखीकृतस्योपरि चीवरंकृत्वा तत्र लेपंरूतंचप्रक्षिपेत्॥ सम्प्रति लेपदानविधिमाह[भा.५११] अंगुट्ठ-पएसिणि-मज्झिमाहि घेत्तुं धनं ततो चीरं।
आलिंपिऊण भाणं, एक्कं दो तिन्नि वा घट्टे॥ वृ- अङ्गुष्ठेन प्रदेशिन्या मध्यमया चाङ्गुल्या लेपं गृहीत्वा धनं च चीवरमादाय तत्र लेपं प्रक्षिप्य निष्पीडयेत्, निष्पीडय च एकैकभाजनमेकं द्वौ त्रीन् वा वारान् लेपयेत् । अधिकं तु लेपमट्टकनिमित्तं सरूतकं पेषयेत् । अथ न दातव्योऽट्टको यदि वा तत्राप्युद्धरितः ततः सरूतकं तंक्षारे परिष्ठापयेत् ।अन्यच्चान्यच्च भाजनंलिप्तवाऽन्यदन्यद्वारंवारेण घट्टणपाषाणेनघट्टयति।। तथा चाह[भा.५१२] अन्नोन्ने अंकम्मी, अन्नं घट्टेति वारवारेण ।
आनेइ तमेव दिने, दवं रएउं अभत्तट्ठी॥ वृ-अन्यस्मिन् भाजने घट्टिते अन्यद् अन्यद्भाजनमङ्के स्थापयित्वा वारंवारेण घट्टयति । तत्रयदि उद्वानोलेपोयदिच तस्यद्रवेणकार्यसमुत्पन्नंसचाऽऽत्मनाऽभक्तार्थीततः सोऽभक्तार्थी तस्मिन्नेव दिने पात्रं लेपेनोपरज्य उद्वाने लेपे तेन 'द्रवं' पानीयमानयति । अथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org