________________
२९१
उद्देशकः १, मूलं-५, [भा. १०८४] भवतीति वाक्यशेषः॥एवं तावत् संयतानधिकृत्य यतनोक्ता । अथ संयतीरुद्दिश्याह[भा.१०८५]एमेव संजईण वि, विहि अविही नवरितत्थ नाणत्तं ।
सव्वत्थ वि सग्गामे, परगामे भावओ वि भए॥ वृ-यथासंयतानांस्वग्राम-परग्रामादिवभाषापुरस्सरंभिन्ना-ऽभिन्नयोर्यतनाभणिताएवमेव संयतीनामपिवक्तव्या। नवरंतासां 'नानात्वं' विशेषो विधिभिन्नानिअविधिभिन्नानिचभवन्ति। विधिभिन्नानिमुख्यपदेसर्वत्रापिगृह्यन्ते स्वग्राम-परग्रामयोश्च।प्रथमंषष्ठो भङ्गः, तदभावपञ्चमः, तस्याप्यलाभेचतुर्थ, तस्याप्यप्राप्ती भावतोऽप्यभिन्नानि तृतीय-द्वितीय-प्रथमभङ्गवर्तीनि यथाक्रम "मजेत्' प्रतिसेवेत, न कश्चिद्दोषः॥
दुर्गस्थानबहुत्वभीरुकतया मन्दाऽपि दातुंपदान्येतचूर्णि-निशीथचूर्णिसुवचः श्रेणीसुयष्ट्या भृशम् ।
प्रेर्य प्रेर्य पदे पदे निजगवी क्षिप्रप्रचारं मया
कल्पे यत् प्रकृतं प्रलम्बविषयं तद्गोचरे चारिता ।। मू. (६) से गामंसि वा नगरंसि वा खेडंसि वा कब्बडंसि वा मडंबंसि वा पट्टणंसि वा आगरंसि वा दोणमुहंसि वा निगमंसि वा रायहाणिसि वा आसमंसि वा सन्निवेसंसि वा संबाहसि वा घोसंसि वा अंसियंसि वा पुडभेयणंसि वा सपरिक्खेवंसि अबाहिरियंसि कप्पइ निग्गंथाणं हेमंत-गिम्हासु एगं मासंवत्थए॥
वृ-एवमग्रेतनमपि सूत्रत्रयमुच्चारमीयम् । अथास्य सूत्रचतुष्टयस्य कः सम्बन्ध इत्याह[भा.१०८६] वुत्तो खलु आहारो, इयाणि वसहीविहिं तु वन्ने ।
सो वा कत्थुवभुज्जइ, आहारो एस संबंधो । वृ-उक्तः खल्वनन्तरसूत्रेआहारः । इदानींतु' अस्मिन् सूत्रेवसतेर्विधिं भगवान् भद्रबाहुस्वामी वर्णयति।यद्वास आहरोगृहीतःसन्कग्रामादौ उपभुज्यते? इति निरूपणार्थमिदमारभ्यते एष द्वितीयप्रकारेण सम्बन्धः॥भूयोऽपि सम्बन्धमाह[भा.१०८७] तेसु सपरिग्गेसुं, खेत्तेसुं साहुविरहिएसुंवा।
किच्चिरकालं कप्पइ, वसिउं अहवा विकप्पो उ॥ वृ-तेषु क्षेत्रेषु सपरिग्रहेषु' साधुपरिगृहीतेषु साधुविरहितेषुवा कियन्तं कालं निर्ग्रन्थानां वा निर्ग्रन्थीनां वा वस्तु कल्पते ? इत्यस्मिन् सूत्रे चिन्त्यते, अयं सम्बन्धस्यापरो विकल्प इति ।। अमीभिः सम्बन्धैरायातस्यास्य व्याख्या-अत्र च संहितादिक्रमेण प्रतिसूत्रं व्याख्याने महद् ग्रन्थगौरवमिति कृत्वा पदार्थादिमात्रमेवाभिधास्यते, संहितदिचर्चस्तु पूर्ववद् वक्तव्य इति । सेशब्दो मागधदेशे प्रसिद्धः अथशब्दार्थे, अथशब्दश्च प्रक्रियादिष्वर्थेषु वर्तते । यत उक्तम्"अथप्रक्रिया-प्रश्ना-ऽऽनन्तर्य मङ्गलोपन्यास-प्रतिवचन-समुच्चयेषु" इति। इहोपन्यासार्थेद्रष्टव्यः, ततश्च यथा साधूनामेकत्र क्षेत्रे वस्तुं कल्पते तथा उपन्यस्यते इत्यर्थः । ग्रामे वा नगरेवा खेटे वा कर्बटे वा मडम्बे वा पत्तने वा आकरे वा द्रोणमुखेवा निगमे वा राजधान्यां वा आश्रमेवा निवेशे वासम्बाधेवा घोषवाअंशिकायांवा पुटभेदने वा 'सपरिक्षेपे' वृत्यादिरूपपरिक्षेपयुक्ते अबाहिरिके बहिर्भवा बाहिरिका “अध्यात्मादिभ्य इकण्" इति इकणप्रत्ययः, प्राकारबहिर्वर्तिनी
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org