________________
३२०
बृहत्कल्प-छेदसूत्रम् -१-१/६
वाग् अशेषसंशयोन्मूलनेन परिणमते तथा प्रतिपादयन्नाह[भा.१२०४] वासोदगस्स वजहा, वन्नादी होतिभायणविसेसा।
सव्वेसिं पि सभासं, जिणभासा परणमे एवं ॥ वृ-'वर्षोदकस्य' वृष्टिपानीयस्य वाशब्दाद् अन्यस्य यथैकरूपस्य सतः ‘वर्णादयः' वर्णगन्धरस-स्पर्शाः ‘भाजनविशेषाद्' भूमिकाद्याधारविशेषाद् विचित्रा भवन्ति। यथाकृष्ण-सुरभिमृत्तिकायां वर्षोदकं पतितं स्वच्छं सुगन्धं सरसं च भवति, ऊषरभूमिकायां विपरीतम्; एवं सर्वेषामपि श्रोतृणां स्वस्वभाषां प्रति जिनभाषा' जैनी वाणी परिणमते । उक्तञ्च परमर्षिभिःसावियणं भगवओअद्धमागहा भासाभासिज्जमाणीतेसिंसव्वेसिं आयरियमणायरियाणंदुपयचउप्पय-मिय-पसु-पक्खि-सिरीसिवाणं अप्पप्पणो भासत्ताए परिणमइ॥
भगवद्वाच एव सौभाग्यगुणप्रतिपादनायाह[भा.१२०५] साहारणा-ऽसवत्ते, तओवओगो उ गाहगगिराए।
न य निविजइ सोया, किढिवाणियदासिआहरणा॥ वृ-'साधारणा' सर्वसंज्ञिनां भाषासु सामान्या; यद्वा क्षीर-खण्डादीनि मधुरद्रव्याण्येकत्र मीलितानियथासुस्वादुतया साधारणानि भवन्तिएवमसावप्यतीवसुस्वादुतयासाधारणा; नरकादौ पततो वा जन्तून् या सम्यग् धारयति साधारं-परित्राणं करोतिती साधारणा । 'असपत्ना' अनन्यसशी, यस्या वा अपरवाग्भिव्यार्घातो न क्रियते । ग्राहिका-अर्थपरिच्छेदकारिणी सा चासौगीश्चग्राहकगीः ।एवंविधायांतस्यामुपयोगः-एकाग्रतातदुपयोगः, तुशब्दस्यावधारणार्थत्वात् तदुपयोग एव श्रोतुर्भवति, नानुपयोगोनचान्यत्रोपयोगइति । उपयोगे सत्यप्यन्यत्र निर्वेददर्शनात् तस्यामपि निर्वेदः स्यादित्याह-न च निर्विद्यते श्रोता भागतीं वाचं शृण्वन् । कुतः खल्वमयर्थोऽवगन्तव्यः ? इत्याह-किढिवामिजदास्युदाहरणात्- एगस्स वाणियगस्स किढी दासी किढी थेरी । सागोसे कट्ठाणं गया। तण्हा-छुहाकिलंता मज्झण्हे आगता। 'अतिथेवा कट्ठा आणिय'त्ति पिट्टित्ता भुक्खिय-तिसिया पुणो पट्टविया । सा य वर्ल्ड कलुभारं गहाय ओगाहंतीए पच्छिमाए पोरिसीए आगच्छइ । को कालो? जेट्ठामूलमासो । अह ताए य थेरीए कट्ठभाराओ एगं कहूं पडियं । ताए ओणमित्तातंगहियं ।समयंचभगवं तित्थगरोधम्मंकहियाइओ जोयणनीहारिणा सरेणं । साथेरीतं सदं सुणेतीतहेवओणया सोउमाढत्ता। उन्हं खुहं पिवासं परिस्समंचन विंदइ। सूरत्थमणे तित्थयरो धम्मं कहेउमुट्ठितो । थेरी गता।। [भा.१२०६]सव्वाउअंपि सोया, झविज जइ हुसययं जिनो कहए।
सी-उण्ह-खु-प्पिवासा-परिस्सम-भए अविगणितो॥ वृ-अनेनैव दृष्टान्तेन यदि ‘हुः' निश्चितं सततं 'जिनः' तीर्थङ्करः कथयेत्, ततः श्रोता 'सीतोष्णक्षुत्पिपासापरिश्रमभयान्यविगणयन्' शीतं-हिमम् उष्णम्-आतपः क्षुत्पिपासे प्रतीते परिश्रमः-मार्गगमनादिसमुत्थः भयं-प्रतिपक्षादिजनितम् एतान्यविन्दमानो भगवतो धर्मदेशनां श्रण्वन् सर्वायुष्कमपि क्षपयेदिति ।। गतं श्रोतृपरिणामद्वारम् । अथ दानद्वारम् । भगवान् येषु नगरा-ऽऽकरादिषुविहरति तेभ्यो दिवसदैवसिकी वार्ताये खल्वानयन्तियथा भगवान्अद्यामुत्र क्षेत्रे विहरति' इति तेषां यद् भगवत्विदन्तीनिवेदनवृत्तिकल्पं परिभाषितं संवत्सरनियतं दानं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org